Digital Sanskrit Buddhist Canon

1-7 bodhipaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 1-7 बोधिपटलम्
bodhipaṭalam



tatra bodhiḥ katamā| samāsato dvividhañca prahāṇaṃ dvividhañca jñānaṃ bodhirityucyate|



tatra dvividhaṃ prahāṇaṃ-kleśāvaraṇaprahāṇaṃ jñeyāvaraṇaprahāṇañca| dvividhaṃ punarjñānaṃ yat kleśāvaraṇaprahāṇācca nirmalaṃ sarvakleśaniranubandhajñānam| jñeyāvaraṇaprahāṇācca yatsarvasmin jñeye'pratihatamanāvaraṇaṃ jñānam|



aparaḥ paryāyaḥ| śuddhajñānaṃ sarvajñānamasaṅgajñānañca| sarvakleśavāsanāsamuddhātaścākliṣṭāyāścāvidyāyāḥ niḥśeṣaprahāṇamanuttarā samyaksaṃbodhirityucyate| tatra savāsanānāṃ sarvakleśānāṃ sarvataścātyantañca prahāṇādyad jñānaṃ tacchuddhamityucyate| sarvadhātuṣu sarvavastuṣu sarvaprakāreṣu sarvakāleṣu yadjñānamavyāhataṃ pravartate tatsarvajñānamityucyate| tatra dvau vā dhātū| lokadhātuḥ sattvadhātuśca| tatra dvividhaṃ vastu| saṃskṛtamasaṃskṛtañca| tasyaiva ca saṃkṛtāsaṃskṛtasya vastuno'pramāṇaḥ prakārabhedaḥ svalakṣaṇottarajātiprabhedena sāmānyalakṣaṇaprabhedena hetuphalaprabhedena dhātugatikuśalākuśalāvyākṛtādiprabhedena| tatra kālastrividhaḥ| atīto'nāgataḥ pratyutpannaśca| ityetatsarvadhātukaṃ sarvavastukaṃ sarvaprakāraṃ sarvakālaṃ jñānaṃ sarvajñānamityucyate| tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate| na punaḥ punarābhogaṃ kurvato nānyatraikābhogapratibaddhameva tajjñānaṃ bhavati|



aparaḥ paryāyaḥ| catvāriṃśaduttaramāveṇikaṃ buddhadharmaśataṃ yā ca tathāgatasyāraṇā praṇidhijñānaṃ pratisaṃvidaśca| iyamanuttarā samyaksaṃbodhirucyate|



tatredaṃ catvāriṃśaduttaramāveṇikaṃ buddhadharmaśatam| dvātriṃśanmahāpuruṣalakṣaṇānyaśītyanuvyañjanāni catasraḥ sarvākārāḥ pariśuddhayaḥ daśa balāni catvāri vaiśāradyāni trīṃṇi smṛtyupasthānāni trīṇyarakṣyāṇi mahākaruṇā'sammoṣadharmatā vāsanāsamudghātaḥ sarvākāravarajñānañca| eṣāñca buddhadharmāṇāṃ vibhāgaḥ pratiṣṭhāpaṭale bhaviṣyati|



tatreyaṃ paramā bodhiḥ saptabhiḥ paramatābhiryuktā yeneyaṃ sarvabodhīnāṃ parametyucyate|



sapta paramatāḥ katamāḥ āśrayaparamatā pratipattiparamatā sampattiparamatā jñānaparamatā prabhāvaparamatā prahāṇaparamatā vihāraparamatā ca| yattathāgato dvātriṃśatā mahāpuruṣalakṣaṇaiḥ sulakṣitagātraḥ| iyamasyāśrayaparamatetyucyate| yattathāgata ātmahitāya parahitāya bahujanahitāya [bahujanasukhāya] lokānukampāyai arthāya hitāya sukhāya devamanuṣyāṇāṃ pratipannaḥ| iyamasya pratipattiparamatetyucyate| yattathāgato niruttarābhirapratisamābhiścatasṛbhiḥ saṃpattibhiḥ samanvāgataḥ śīlasaṃpattyā dṛṣṭisaṃpattyā ācārasaṃpattyā ājīvasaṃpattyā [ pratipannaḥ]| iayamasya sampattiparamatetyucyate| yattathāgato niruttarābhirapratisamābhiścatasṛbhiḥ pratisaṃvidbhiḥ samanvāgataḥ dharmapratisaṃvidā'rthapratisaṃvidā niruktipratisaṃvidapratibhānapratisaṃvidā ca| iyamasya jñānaparamatetyucyate| yattathāgato niruttarābhirapratisamābhiḥ ṣaḍbhirabhijñābhiḥ samanvāgataḥ yathā pūrvanirdiṣṭābhiḥ| iyaṃ tathāgatasya prabhāvaparamatetyucyate| yattathāgataḥ savāsanasarvakleśaprahāṇena niruttareṇāpratisamena jñeyāvaraṇa prahāṇena ca samanvāgataḥ| iyamasya prahāṇaparamatetyucyate| yattathāgatastribhirniruttarairapratisamairvihāraistabdahula vihārī āryeṇa vihāreṇa divyena brāhmeṇa| iyamasya vihāraparamatetyucyate| tatra śūnyatānimittāpraṇihitavihārā nirodhasamāpattivihāraścāryo vihāra ityucyate| catvāri dhyānānyārūpyasamāpattayaśca divyo vihāra ityucyate| catvāryapramāṇāni brāhmo vihāra ityucyate| tasmātpunastrividhādvihārāścatvāraḥ paramavihārā yaistathāgatāstadvahulavihāriṇo bhavanti| āryādvihārācchūnyatā vihāro nirodhasamāpattivihāraśca| divyādvihārādāniṃjyacaturthadhyānavihāraḥ| brāhmādvihārātkaruṇāvihāro yena tathāgatastriskṛto rātrau triskṛtvo divase ṣaṭkṛtvo rātriṃdivena buddhacakṣaṣā lokaṃ vyavalokayati ko hīyate ko vardhate kasyānutpannāni kuśalamūlānyavaropayāmi kvaṃ yāvadvistareṇāgraphale'rhattve pratiṣṭhāpayāmīti|



tatrāśrayaparamatayā tathāgatā mahāpuruṣā ityucyante| pratipattiparamatayā mahākāruṇikā ityucyante| saṃpattiparamatayā mahāśīlamahādharmāṇa ityucyante| jñānaparamatayā mahāprajñā ityucyante| prabhāvaparamatayā mahābhijñā ityucyante| prahāṇaparamatayā mahāvimuktaya ityucyante| vihāraparamatayā mahāvihāratad bahulavihāriṇa ityucyante|



teṣāñca punastathāgatānāṃ daśabhirākārairguṇābhidhānañca bhavati guṇānusmaraṇatā ca| katamairdaśabhiḥ| ityapi sa bhagavāṃstathāgato'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti| tatrāvitathavacanāttathāgataḥ| sarvaprāptayārthaprāptatvāt anuttarapuṇyakṣetratvāt pūjārhatvāccārhan| yathāvatparamārthena dharmānubodhātsamyaksaṃbuddhaḥ| tisṛbhirvidyābhiryathāsūtroktena ca caraṇena vipaśyanāśamathapakṣobhayasusampannatvādvidyācaraṇasampannaḥ| paramotkarṣagamanādapunaḥ pratyāgamanācca sugataḥ| sattvadhātulokadhātvoḥ sarvākāreṇa kleśavyavadānajñānāllokavit| paramacittadamopāyajñatayā ekasyaiva loke puruṣabhūtasya ca prādurbhāvāt anuttaraḥ puruṣadamyasārathiḥ| cakṣurbhūtatvājjñānārthadharmatattva bhūtatvād vyaktasyārthasya nirṇetṛtvāt sarvārthapratisaraṇatvādavyutpannasyārthasya vyutpādakatvā dutpannasya saṃśayasyocchedakatvāt gambhīrāṇāṃ sthānānāṃ vivaraṇāt paryavadāpakatvāttanmūlatvāt sarvadharmāṇāṃ tannetṛkatvāttatpratisaraṇatvāt sarvaduḥkhasya niḥsaraṇaṃ śāsti vyapadiśati samyagdevamanuṣyāṇām| tasmācchāstā devamanuṣyāṇāmityucyate| arthopasaṃhitasya dharmarāśeranarthopasaṃhitasya dharmarāśernnaivārthopasaṃhitasya nānārthopasaṃhitasya dharmarāśeḥ sakalasarvākārābhisaṃbodhād buddha ityucyate| sarvamārabalamahāsaṃgrāmāvabhaṅgādbhagavān|



tatra prabhūtairapi kalpairekasyāpi buddhasya prādurbhāvo na bhavati| ekasminneva ca kalpe prabhūtānāṃ buddhānāmutpādo bhavati| teṣu teṣu ca daśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣvaprameyāṇāmeva buddhānāmutpādo veditavyaḥ| tatkasya hetoḥ| santi daśasu dikṣvaprameyāsaṃkhyeyā bodhisattvā ye tulyakālakṛtapraṇidhānāstulyasaṃbhārasamudāgatāśca| yasminneva divase pakṣe māse saṃvatsare ekena bodhisattvena bodhau cittaṃ praṇihitaṃ tasminneva divase pakṣe māse saṃvatsare sarvaiḥ| yathā caika utsahito ghaṭito vyāyacchitaśca tathā sarve| tathāhi dṛśyante'sminneva lokadhātāvanekāni bodhisattvaśatāni yāni tulyakālapraṇidhānāni tulyatyāgāni tulyakṣāntikāni tulyavīryāṇi tulyadhyānāni tulyaprajñānāni| prāgeva daśasu dikṣvanantāparyanteṣu lokadhātuṣu| buddhakṣetrāṇyapi trisāhasramahāsāhasrāṇyaprameyāsaṃkhyeyāni daśasu dikṣu saṃvidyante| na ca tulyasaṃbhārasamudāgatayordvayostāvadbodhisattvayorekasmin lokadhātau buddhakṣetre yugapadutpattyavakāśo'sti prāgevāprameyāsaṃkhyeyānām| na ca punastulyasaṃbhārāṇāṃ krameṇānuparipāṭikayā utpādoyujyate| nāpi sarveṇa sarvamanutpāda eva yujyate| tasmāddaśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣu yathā pariśodhiteṣu tathāgataśūnyeṣu te tulyasaṃbhārā bodhisattvā anyonyeṣu buddhakṣetreṣūtpadyanta iti veditavyam| tadanena paryāyeṇa bahuṣu lokadhātuṣu buddhabāhulyameva yujyate| na caikasmin buddhakṣetre dvayostathāgatayoryugapadutpādo bhavati| tatkasya hetoḥ| dīrgharātraṃ khalu bodhisattvenaivaṃ praṇidhānamanubṛṃhitaṃ bhavati| yathāhameko'pariṇāyake loke pariṇāyakaḥ syāṃ sattvānāṃ vinetā sarvaduḥkhebhyo vimocayitā parinirvāpayiteti| yasyaivaṃ dīrgharātraṃ praṇidhānamanubṛṃhayataḥ samyak pratipattiparigṛhītamṛdhyatyeva tat| punaśca śakta ekastathāgatastrisāhasramahāsāhasre ekasmin buddhakṣetre sarvabuddhakārya kartum| ato dvitīyasya tathāgatasya vyartha evotpādaḥ syāt| bhūyaścaikasya tathāgatasya loke utpādātsattvānām evārthakaraṇaprasiddhiḥ pracuratarā bhavati pradakṣiṇatarā| tatkasya hetoḥ| teṣāmevaṃ bhavatyayameva kṛtsne jagatyekastathāgato na dvitīyaḥ| asmiñjanapadacārikāṃ vā viprakānte parinirvṛte vā nāsti sa kaścid dvitīyaḥ| yasyāsmābhirantike brahmacaryaṃ caritavyaṃ syāt dharmo vā śrotavya iti viditvā'titvarante ghanatareṇa chandavyāyāmena brahmacaryavāsāya saddharmaśravaṇāya ca| buddhabahutvaṃtu te upalabhya nātitvareran| evameṣāmekasya buddhasyotpādātsvārthe karaṇaprasiddhiḥ pracuratarā ca bhavati pradakṣiṇatarā ca|



tatra sarvabuddhānāṃ sarvaṃ samasamaṃ bhavati nirviśiṣṭaṃ sthāpayitvā catvāri sthānāni-āyurnāma kulaṃ kāyañca| ityeṣāñcaturṇāṃ dharmāṇāṃ hrāsavṛddhyā vilakṣaṇatā buddhānām| na tvanyena kenacit| na ca strī anuttarāṃ samyaksaṃbodhimasaṃbudhyate| tatkasya hetoḥ| tathā hi bodhisattvaḥ prathamasyaiva kalpāsaṃkhyeyasyātyayāt| strībhāvaṃ vijahāti| bodhimaṇḍaniṣadanamupādāya na punarjātu strī bhavati| prakṛtyā ca bahukleśo duṣprajñaśca bhavati sarvo mātṛgrāmaḥ| na ca prakṛtyā bahukleśasantānena duṣprajñasantānena ca śakyamanuttarāṃ samyaksaṃbodhimabhisaṃboddhum|



evamiyamanuttarā samyaksaṃbodhiḥ svabhāvato'pi yathānirdiṣṭā yathābhūtaṃ veditavyā| paramato'pi guṇanirdeśānusmaraṇato'pi saṃbhavato'pi viśeṣato'pi yathānirdiṣṭā yathābhūtaṃ veditavyā| api tvacintyaiva sarvatarkamārgasamatikrāntatvādaprameyāsaṃkhyeyaguṇasamuditatvādanuttaraiva ca samyaksaṃbodhiḥ sarvaśrāvaka-pratyekabuddhatathāgatānābhi nirvṛttaye bhavati| tasmādeṣaiva bodhiragryā śreṣṭhā varā praṇīteti|



iti bodhisattvabhūmāvādhāre yogasthāne saptamaṃ bodhipaṭalam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project