Digital Sanskrit Buddhist Canon

1-6 paripākapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 1-6 परिपाकपटलम्
paripākapaṭalam



tatra paripākaḥ katamaḥ| paripākaḥ samāsataḥ ṣaḍbhirākārairveditavyaḥ| svabhāvato'pi paripācya pudgalato'pi paripākaprakārabhedato'pi paripākopāyato'pi paripācakapudgalato'pi paripakvapudgala-lakṣaṇato'pi ca|



tatrāyaṃ paripākasvabhāvaḥ| kuśaladharmavīje sati kuśalānāṃ dharmāṇāmāsevanānvayād yā kleśajñeyāvaraṇaprahāṇaviśuddhyanukūlā kāyacittakarmaṇyatā kalyatā samyak prayoganiṣṭhā yatra sthitāḥ śāstāraṃ vā āgamyānāgamya vā śāstāraṃ bhavyo bhavati pratibalo'nantaraṃ kleśāvaraṇaprahāṇaṃ vā sākṣātkartuṃ jñeyāvaraṇaprahāṇaṃ vā| tadyathā vraṇo yadā paripāṭanāya niṣṭhāgato bhavatyanantaraṃ pāṭanārhaḥ| saḥ paripakva ityucyate| ghaṭaghaṭīśarāvādi ca mṛnmayaṃ bhāṇḍaṃ yadā paribhogāya niṣṭhāgataṃ bhavati anantaraṃ paribhogārha tadā parikvamityucyate| phalāni vā āmrapanasādīni yadā paribhogāya niṣṭhāgatāni bhavantyanantaraṃ paribhogārhāṇi tadā paripakvānītyucyante| evameva kuśalānāṃ dharmāṇāmāsevanānvayād asau samyak prayoganiṣṭhā anantaraṃ viśuddhye saṃvartate| sa paripākasvabhāvaḥ|



tatra paripācyāḥ pudgalāḥ samāsataścatvāraḥ| śrāvakagotraḥ śrāvakayāne| pratyekabuddhagotraḥ pratyekabuddhayāne| buddhagotro mahāyāne paripācayitavyaḥ| agotrastho'pi pudgalaḥ sugatigamanāya paripācayitavyo bhavati| bodhisattvānāṃ buddhānāñca bhagavatām ityete catvāraḥ pudgalāḥ eṣu caturṣu vastuṣu paripācayitavyāḥ| evaṃ paripācyapudgalataḥ paripāko veditavyaḥ|



tatra paripākaprabhedaḥ katamaḥ| samāsataḥ ṣaḍvidhaḥ paripākaḥ| indriyaparipākaḥ kuśalamūlaparipākaḥ jñānaparipākaśca mṛdumadhyādhimātraśca paripākaḥ|



tatrendriyaparipākaḥ| yā āryurvarṇakulaiśvaryasampadādeyavacanatā maheśākhyatāmanuṣyatvaṃ mahotsāhatā yāmāśrayaparipākaphalasaṃpadamāgamya bhavyo bhavatyātaptānuprayogāyāparikhinnamānasaśca bhavati sarvavidyāsthānasamudāgamābhiyogeṣu|



kuśalamūlaparipākaḥ katamaḥ| yā prakṛtyā mandarajaskatāyāmāgamya prakṛtyaivāsya pāpakeṣvakuśaleṣu dharmeṣu| cittaṃ na krāmati mandanivaraṇaśca bhavati mandavitarka ṛjupradakṣiṇagrāhī|



jñānaparipākaḥ katamaḥ| smṛtimān bhavati meghāvī pratibalaśca bhavati subhāṣitadurbhāṣitānāṃ dharmāṇāmarthasya ājñānāyodgrahaṇāya dhāraṇāya prativedhāya| sahajayā prajñayā samanvāgato bhavati yāṃ prajñāmāgamya bhavyo bhavati pratibalaḥ sarvato'tyantaṃ sarvakleśāccittaṃ vimocayitum| tatrendriyaparipākena vipākāvaraṇādvimukto bhavati| kuśalamūlaparipākena karmāvaraṇādvimukto bhavati| jñānaparipākena kleśāvaṇādvimukto bhavati|



mṛduparipākaḥ katamaḥ| dvābhyāṃ kāraṇābhyāṃ mṛduḥ paripāko bhavati| adīrghakālābhyāsataścendriyakuśalamūlajñānaparipākahetoḥ aparipuṣṭanihīnahetvabhyāsataśca| madhyaḥ paripāko'nayoreva dvayoḥ kāraṇayoranyataravaikalyādanyatarasānnidhyācca veditavyaḥ| adhimātraḥ punaḥ paripāka ubhayoranayoḥ kāraṇayoravaikalyādveditavyaḥ|



tatra paripākopāyaḥ katamaḥ| sa saptaviṃśatividho veditavyaḥ| dhātupuṣṭayā vartaṃmānapratyayopasaṃhārataḥ avatārato ratigrahaṇataḥ ādiprasthānataḥ anādiprasthānataḥ śuddhidūrataḥ śuddhyāsannataḥ prayogataḥ āśayataḥ āmiṣopasaṃhārataḥ dharmopasaṃhārataḥ ṛddhyāvarjanatayā dharmadeśanayā guhyadharmākhyānataḥ vivṛtadharmākhyānataḥ mṛduprayogato madhyaprayogataḥ adhimātraprayogataḥ śravaṇataḥ cintanato bhāvanataḥ saṃgrahaṇato nigrahaṇataḥ svayaṃkṛtataḥ parādhyeṣaṇataḥ tadubhayataśca|



tatra dhātupuṣṭiḥ katamā| yā prakṛtyā kuśaladharmabījasaṃpadaṃ niśritya pūrvakuśaladharmābhyāsāduttarottarāṇāṃ kuśaladharmabījānāṃ paripuṣṭatarā paripuṣṭatamā utpattiḥ sthitiḥ| iyamucyate dhātupuṣṭiḥ|



tatra vartamānapratyayopasaṃhāraḥ katamaḥ| dṛṣṭe dharme aviparītā dharmadeśanā| tatra cāviparītagrāhitā| yathāvaddharmānudharmapratipattiśca| tatra dhātupuṣṭeḥ pūrvakeṇa hetunā vartamānaḥ paripāko nivartate| vartamānapratyayopasaṃhārato vartamāna evaṃ heturvartamānaḥ paripāko veditavyaḥ|



tatrāvatāraḥ katamaḥ| śraddhāpratilambhamadhipatiṃ kṛtvā āgārikasya duścaritavivekaśikṣāpadasamādānam| anāgārikāṃ vā pravrajataḥ kāmavivekaśikṣāpadasamādānam|



ratigrāhaḥ katamaḥ| yā sarvaduḥkha-nairyāṇikīñca pratipadaṃ kāmasukhātmaklamathānta-vivarjitāñca sukhāṃ pratipadamāgamya svākhyāte dharmavinaye śāsanābhiratiḥ



tatrādiprasthānaṃ katamat| ya eva tatprathamataḥ saṃvejanīyeṣu dharmeṣu saṃvegamāgamya nyāyārthapratipādane cānuśaṃsāṃ viditvā'vatāraḥ| idamevādiprasthānamityucyate|



anādiprasthānaṃ katamat| yā avatīrṇasya pudgalasya paripācyamānatāyāṃ vartamānasya bodhisattvebhyo buddhebhyaścānadhyupekṣāmāgamya vivṛtānāñca sthānānāṃ bhūyo bhūyaḥ uttānakriyāmāgamya uttarottaraparipākagamanatā|



tatra viśuddhidūratā katamā| yat kausīdyaṃ vā āgamya pratyayavaidhuryaṃ vā mahatā dīrgheṇa kālena prabhūtairjanmāntarāparivartaiḥ kalpaparivartairvā bhavyo bhavati viśuddhaye| etadviparyayeṇa viśuddhyāsannatā veditavyā|



tatra prayogaḥ katamaḥ| yā svārthaprāptau tīvracchandatāmāgamya vinipātabhayaṃ vā'mutra dṛṣṭe vā dharme parato'yaśobhayamāgamya śikṣāpadeṣvanupālanā sātatyakāritā satkṛtyakāritā ca|



tatrāśayaḥ katamaḥ| dharmeṣu ca yā samyak santīraṇā-kṣāntimāgamyāsmāddharmavinayādasaṃhāryatāyai pareṣāñcādhigame'bhisaṃpratyaya guṇasaṃbhāvanāmāgamya yā triṣu ratneṣu svārthaprāptau cāvicalā śraddhadhānatā|



ābhiṣopasaṃhāraḥ katamaḥ| yaḥ sarveṇa ca sarvaṃ bhojanapānādivikalānāṃ bhojanapānādyupasaṃhāraḥ| anukūlapānabhojanādivikālānāñcānukūlapānabhojanādyupasaṃhāraḥ|



tatra dharmopasaṃhāraḥ katamaḥ| yaduddeśato vā dharmāṇāmanupradānaṃ samyagarthavivaraṇato vā|



ṛddhyāvarjanatā katamā| yā ṛddhimata ṛddhiprātihāryavidarśanā sattvānukampayā sattvānāmāśayaviśuddhiṃ vā'dhipatiṃ kṛtvā prayogaviśuddhiṃ vā ete sattvāḥ prātihāryaṃ dṛṣṭvā śrutvā vā āśayaśuddhiṃ vā śāsane pratilapsyante prayokṣyante samyagiti| te ca tena prātihāryeṇāvarjitamānasā āśayaśuddhiṃ vā pratilabhante prayujyante vā samyak|



tatra deśanā katamā| svayaṃ svārthaprāptāvaśaktasya saddharmadeśanā samyak pratipattisahāyabhūtā| śaktasyāpi ca kṣiprābhijñatāyai anukūlā saddharmadeśanā|



tatra guhyadharmākhyānaṃ katamat| yā bālaprajñānāṃ sattvānāmatyudāragambhīrārthadharmapraticchādanatā uttānasupraveśasukhopāyāvatāradharmadeśanatā|



vivṛtadharmākhyānaṃ katamat| yā pṛthuprajñānāṃ sattvānāṃ sukhapraviṣṭabuddhaśāsanānayānāmatyudāragambhīrasthānavivaraṇatā|



tatra mṛduḥ prayogaḥ katamaḥ| yaḥ sātatyaprayogavivarjitaḥ satkṛtyaprayogavivarjitaśca|



madhyaḥ prayogaḥ katamaḥ| yaḥ sātatyaprayogavivarjito vā satkṛtyaprayogavivarjito vā| ityanayordvayoḥ prayogayoranyataravivarjitaḥ|



adhimātraḥ prayogaḥ katamaḥ| yastadubhayaprayogasaṃyuktaḥ sātatyaprayogasaṃyuktaḥ satkṛtyaprayogasaṃyuktaśca|



tatra śrutaṃ katamat| yo bauddhapravacanādhimuktasya sūtrādīnāṃ dharmāṇāṃ śravaṇodgrahaṇa-dhāraṇasvādhyāyābhiyogaḥ|



cintā katamā| praviveke dharmanidhyānābhiratasya arthābhyūhanāsaṃlakṣaṇāniścayaḥ|



bhāvanā katamā| śamathapragrahopekṣānimitteṣu samyagupalakṣaṇāpūrvikā śamathavipaśyanopekṣā'bhyāsaratiḥ|



saṃgrahaḥ katamaḥ| samyag nirāmiṣacittasya niśrayadānamācāryopādhyāyanyāyena| pṛthagvidhā ca paricaryā tadyathā glānopasthānaparicaryā dharmyacīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyaparicaryā śokakaukṛtyaprativinodanaparicaryā kleśaprativinodanaparicaryā| ityevaṃbhāgīyāḥ pṛthagvidhā paricaryāṃ veditavyāḥ|



nigrahaḥ katamaḥ| ātmagatāṃ saṃkleśārakṣāṃ saṃvidhāya skhalitacodanā mṛdau vyatikrame| madhye vyatikrame'vasādanā| adhimātre vyatikrame pravāsanā| tatra yā ca codanā yā cāvasādanā sā teṣāmeva hitasukhārthaṃ tadanyeṣāñca| yā punaḥ pravāsanā punaḥ pratisaṃharaṇāya sāpi teṣāṃ cānyeṣāṃ ca hitasukhāya| yā punarapratisaṃhāryā pravāsanā sā pareṣāmeva hitasukhāya| tathāhi pareṣāṃ pravāsanāṃ vyatikramanidānam| pareṣūpalabhyāvyatikramāya cetayate|



kathaṃ svayaṃ paripācayati| ānulomikañca dharmaṃ deśayati akuśalāt sthānādyutthāpya kuśale sthāne pratiṣṭhāpanāya| yathāvādī ca bhavati tathākārī| dharmānudharmapratipannastatsvabhāvānuvartī| yenainaṃ pare naivamāha| tvameva tāvat svayaṃ nākuśalātsthānādyutthitaḥ kuśale ca sthāne pratiṣṭhitaḥ kasmāttvaṃ tatra paraṃ samādāpayitavyaṃ codayitavyaṃ smārayitavyaṃ manyase| tvameva tāvat paraiścodayitavyaḥ smārayitavyaḥ samādāpayitavyaḥ|



kathaṃ paramadhyeṣate| yasyāntike sattvānāmadhimātraśca premagauravaṃ niviṣṭaṃ bhavati| yaścopāyajño bhavati dharmadeśanāyāṃ suśikṣitaḥ| stamadhyeṣate vyāpārayati paripākāya|



ubhābhyāmābhyāṃ samastābhyāṃ svaparādhyeṣaṇākṛtaḥ paripāko veditavyaḥ|



ityanena saptaviṃśatividhena paripākopāyena sā ṣaḍvidhā paripākaprabheda saṃpadveditavyā| indriyaparipākasya kuśalamūlaparipākasya jñānaparipākasya mṛdumadhyādhimātrasya ca paripākasya|



tatra paripācakāḥ pudgalāḥ katame| samāsataḥ ṣaṭ bodhisattvāḥ ṣaṭasu bodhisattvabhūmiṣu vyavasthitāḥ sattvān paripācayanti| adhimukticaryābhūmisthito bodhisattvo'dhimukticārī| śuddhādhyāśayabhūmisthito bodhisattvaḥ śuddhādhyāśayaḥ| caryāpratipattibhūmisthito bodhisattvaścaryāpratipannaḥ| niyata bhūmisthito bodhisattvo niyata-patitaḥ| niyatacaryā-pratipattibhūmisthito bodhisattvo niyatacaryāpratipannaḥ| niṣṭhāgamanabhūmisthito bodhisattvo niṣṭhāgataḥ| tatrāgotrasthānāṃ pudgalānāṃ sugatigamanāya paripākaḥ punaḥ punaḥ pratyāvartyo bhavati punaḥ punaḥ karaṇīyaḥ| gotrasthānāṃ punaḥ paripāko na pratyāvartyo bhavati na punaḥ punaḥ karaṇīyaḥ|



tatra paripakvapudgalalakṣaṇaṃ katamat| śrāvakaḥ pūrvakuśalābhyāsād yadāmṛdupākavyavasthito bhavati sa mṛducchando bhavati mṛduprayogaścāpāyānapi gacchati na ca dṛṣṭe dharme śrāmaṇyaphalamadhigacchati na ca dṛṣṭe dharme parinirvāti| yadā tu madhyapākavyavasthito bhavati sa madhyacchandaśca bhavati madhyaprayogo na cāpāyān gacchati| dṛṣṭe ca dharme śrāmaṇyaphalaṃ prāpnoti| no tu dṛṣṭe dharme parinirvāti| adhimātre paripāke sthitaḥ adhimātracchando bhavati adhimātraprayogaśca na cāpāyān gacchati | dṛṣṭe ca dharme śrāmaṇyaphalaṃ prāpnoti| dṛṣṭa eva ca dharme parinirvāti|



pratyekabuddhastathaiva veditavyaḥ yathā śrāvakaḥ| tatkasya hetoḥ| tulyajātīyo'sya mārgaḥ śrāvakaiḥ| ayantu śrāvakebhyaḥ pratyekabuddhasya viśeṣaḥ| paścime bhave paścime ātmabhāvapratilambhe'nācāyakaṃ pūrvābhyāsavaśāt saptatriṃśadvodhipakṣyān dharmān bhāvayitvā sarvakleśaprahāṇādarhattvaṃ sākṣātkaroti| tasmātpratyekabuddha ityucyate|



bodhisattvaḥ punaradhimukticaryābhūmisthito muduparipāko veditavyaḥ| adhyāśayaśuddho caryāpratipattibhūmau ca madhyaparipākaḥ| niyāto niṣṭhitaścādhimātraparipākaḥ| tatra mṛdupākavyavasthito bodhisattvo mṛducchando bhavati mṛduprayogaḥ apāyāṃśca gacchati| prathamakalpāsaṃkhyeyaparyantataśca sa veditavyaḥ| uttaptairacalaiḥ suviśuddhaiśca bodhipakṣyaiḥ kuśalaidharmaiḥ sarvaireva visaṃyukto bhavati| madhyapāko bodhisattvo madhyacchando bhavati madhyaprayogaḥ| na cāpāyān gacchati dvitīyakalpāsaṃkhyeyaparyantataśca bhavati| uttaptairacalaiśca bodhipakṣyaiḥ kuśalairdharmaiḥ saṃyukto bhavati| suviśuddhairvisaṃyuktaḥ| adhimātrapākasthito bodhisattvaḥ adhimātracchando bhavatyadhimātraprayogaśca| na cāpāyān gacchati| tṛtīyakalpāsaṃkhyeyaparyantataśca bhavati| uttaptairacalaiḥ suviśuddhairbodhipakṣyaiḥ kuśalairdharmaiḥ samanvāgato bhavati| tatra prakṛtyā ghanatvādujjvalatvādadhimātramahāphalatvānmahānuśaṃsatvāccottaptā ityucyante| apratyāvartyatvādaparihāṇīyatvādviśeṣagāmitvādacalā ityucyante| bodhisattvabhūmau niruttaratvātsuviśuddhā ityucyante|



tatra yaścāmiṣakṛtaḥ paripāko yaśca ṛddhyāvarjanajo yaśca guhyadharmākhyānajo yaśca mṛduprāyogiko yaśca śrutamātrakṛtaḥ paripāka ityeṣa pañcavidhaḥ paripākaḥ dīrghakālābhyāsādapyeṣāṃ dharmāṇāṃ mṛduka eva bhavati prāgevettakakālābhyāsāt| tadanyaistu sarvaiḥ paripākasya kāraṇaiḥ paripākasya triprakāranayo veditavyaḥ| mṛdukenābhyāsena mṛduko madhyena madhyaḥ adhimātreṇādhimātraḥ paripāko veditavyaḥ| tasya ca mṛdumadhyādhimātrasya paripākasyaikaikasya triprakāranayo veditavyaḥ| mṛdukasya [mṛdu-] mṛduko mṛdumadhyo mṛdvadhimātraḥ| madhyasya ca madhyamṛduko madhyamadhyo madhyādhimātraḥ| adhimātrasyādhimātramṛduradhimātramadhyo'dhimātrādhimātraḥ| ityevaṃ bhāgīyottarottaraprabhedanayenāpramāṇaḥ paripākaprabhedaḥ sattvānāṃ buddhabodhisattvakṛto veditavyaḥ|



tatra bodhisattvaḥ ebhiḥ paripākakāraṇairyathānirdiṣṭairātmanaśca buddhadharmaparipākāyendriyaparipākaṃ kuśalamūlaparipākaṃ jñānaparipākañca mṛdumadhyādhimātrañca samudānayati parasattvānāñca parapudgalānāṃ yānatrayaniryāṇāya|



iti bodhisattvabhūmāvādhāre yogasthāne ṣaṣṭhaṃ paripākapaṭalam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project