Digital Sanskrit Buddhist Canon

1-3 svaparārthapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 1-3 स्वपरार्थपटलम्
svaparārthapaṭalam



evamutpāditacittānāṃ bodhisattvānāṃ bodhisattvacaryā katamā| samāsato bodhisattvā yatra śikṣante yathā ca śikṣante yacca śikṣante tat sarvamaikadhyamabhisaṃkṣipya bodhisattvacaryetyucyate|



kutra punarbodhisattvāḥ śikṣante| saptasu sthāneṣu śikṣante| sapta sthānāni katamāni| svārthaḥ parārthaḥ tattvārthaḥ prabhāvaḥ sattvaparipākaḥ ātmano buddhadharmaparipākaḥ anuttarā ca samyaksaṃbodhiḥ saptamaṃ sthānam|



uddhānam|

sva-parārthaśca tattvārthaḥ prabhāvaḥ paripācane|

sattva svabuddhadharmāṇāṃ parā bodhiśca saptamī||



svaparārthaḥ katamaḥ samāsato daśavidhaḥ svaparārtho veditavyaḥ| kevalaṃ parasambaddhaḥ hitānvayaḥ sukhānvayaḥ hetusaṃgṛhītaḥ phalasaṃgṛhītaḥ ehikaḥ āmutrikaḥ ātyantikaḥ anātyantikaśca|



tatra kevalaḥ svārthaḥ parārthaśca bodhisattvena parijñāya prahātavyaḥ bodhisattvavidheḥ samatikrāntatvādananurūpatvācca| pariśiṣṭe ca śikṣitavyaḥ| tatrāyaṃ kevalaḥ svārtho bodhisattvasya yo'nena parijñāya prahātavyo bhavati| ātmanaḥ sukhakāmasya bhogānāṃ paryeṣaṇā upabhogaśca| dharmamatsariṇo vā punaḥ sato dharmāṇāṃ buddhabodhisattvabhāṣitānāṃ paryeṃṣaṇā dhāraṇā ca| svargakāmasya svargārtha śīlaṃ vīryārambhaṃ dhyānaṃ prajñāṃ samādāya vartanā| lokāmiṣaphalābhilāṣiṇo vā punaḥ lokāmiṣanimittaṃ tathāgatacaityapūjā| lābhakāmasya vā lābhanimittaṃ lābhanirvartakaṃ mamārthaṃ pareṣāmutplāvakaṃ vicitrābhūtaguṇākhyānam| ātmanaḥ paricaryāsvīkaraṇakāmasya paricaryāsvīkaraṇārthamadharmeṇa gaṇasaṃgraho na dharmeṇa| parato dāsabhūtān sattvān dāsabhāvāddhi pramokṣayati yāvadevātmano dāsabhāvāya| bandhanabaddhān sattvān bandhanādvimokṣya svayameva badhnāti yāvadevātmanaḥ kṛtyaniṣpattaye| daṇḍādibhayabhītāṃśca sattvān parato daṇḍādibhayādvipramokṣayati yāvadeva svayameva bhayagrahaṇārtham| dṛṣṭadharmasukhavihāraśca bodhisattvasya sattvārthanidhyānavirahitaḥ kevalaḥ svārtho veditavyaḥ| ityevaṃbhāgīyo bodhisattvasya kevalaḥ svārtho vedivtayo yo bodhisattvena parijñāya prahātavyaḥ|



dānaṃ punaḥ bodhisattvasya kṣāntiśca kāruṇyapūrvakaṃ vā bodhipariṇataṃ vā svarganimittaṃ vā nityakālaṃ parasambaddha eva svārtho veditavyaḥ|



ityetān yathānirdiṣṭānākārān sthāpayitvā tadanya etadviparyayātsvārtho bodhisattvānāṃ sarva eva parārthasambaddho veditavyaḥ|



tatrāyaṃ bodhisattvasya kevalaḥ parārtho bodhisattvena parijñāya prahātavyaḥ| vipanna dṛṣṭerdānam anāgamadṛṣṭeraphaladarśinaḥ bhraṣṭaśīlasya pratipattivirahitasya pareṣāṃ dharmadeśanā| adhobhūmisamatikrāntasyādhobhūmikaśukladharmopasaṃhāro dhyānavyāvartanakuśalasya ca bodhisattvasya| tathāhi sa dhyānairvihṛtya dhyānaṃ vyāvarttya praṇidhāya yatra kāmaṃ tatra kāmadhātāvupapadyate| vaśitāprāptasya ca bodhisattvasya daśasu nikṣu vicitrairnirmāṇaiḥ vicitrāṇāṃ sattvānāmarthakriyā| ca svakṛtārthasya munestathāgatasya balavaiśāradyādi-sarvāveṇikabuddhadharmasaṃniśrayeṇāpramāṇeṣu sattveṣvapramāṇārthakriyā| so'pi parārthaḥ kevalo veditavyaḥ| tatra pūrvako dvividhaḥ parārthaḥ kevalo yathā nirdiṣṭo bodhisattvena parijñāya prahātavyaḥ| tadanyatra ca kevale parārthe bhūyasyā mātrayā śikṣitavyam| ityetānākārān sthāpayitvā etadviparyayācca bodhisattvānāṃ sarvaḥ parārthaḥ svārthaḥ sambaddhaḥ| tatrāpi bodhisattvena śikṣitavyam|



hitānvayaḥ svaparārtho bodhisattvasya katamaḥ| samāsataḥ pañcākāro veditavyaḥ| anavadyalakṣaṇaḥ anugrāhakalakṣaṇaḥ aihikaḥ āmutrikaḥ aupaśamikaśca| tatra yatkiṃcid bodhisattvaḥ ātmanā vā parīttaṃ prabhūtaṃ vā kuśalaparigrahaṃ kuśalopacayaṃ karoti paraṃ vā parītte prabhūte vā kuśalaparigrahe kuśalopacaye samādāpayati vinayati niveśayati pratiṣṭhāpayati| ayamanavadyalakṣaṇo bodhisattvasya hitānvayaḥ svaparārtho veditavyaḥ| yatkiṃcidvodhisattvaḥ ātmano vā parasya vā kliṣṭa varjitaṃ sukhamupasaṃharati upakaraṇasukhaṃ vā dhyānasukhaṃ vā ayaṃ bodhisattvasyānugrāhakalakṣaṇo hitānvayaḥ svaparārtho veditavyaḥ| asti bodhisattvasya svaparārtha iha-hito nāmutra| astyamutra neha| astyamutra caiha ca| asti naivāmutra neha-hitaḥ| sa punareṣa caturvidhaḥ svaparārthaḥ caturṣu dharmasamādaneṣvanupūrva yathāyogaṃ dṛṣṭavyaḥ| catvāri dharmasamādānāni katamāni| asti dharmasamādānaṃ pratyutpanna-sukhāmāyatyāṃ duḥkhavipākam| asti pratyutpannaduḥkhamāyatyāṃ sukhavipākam| asti pratyutpannasukhamāyatyāṃ sukhavipākam| asti pratyutpannaduḥkhamāyatyāṃ duḥkhavipākam| vibhaṅgā eṣāṃ yathāsūtrameva veditavyāḥ| tatra nirvāṇaṃ nirvāṇaṃsaṃprāpakaśca nirvāṇapakṣyā laukikalokottarā dharmā ityeṣa samāsato bodhisattvasya hitānvaya aupaśamikaḥ svaparārthaḥ sarvaprativiśiṣṭo niruttaro veditavyaḥ|



sukhānvayo bodhisattvasya svaparārthaḥ katamaḥ| samāsataḥ pañcavidhena sukhena saṃgṛhīto veditavyaḥ| tatredaṃ pañcavidhaṃ sukham| hetusukhaṃ veditasukhaṃ duḥkhaprātipakṣikaṃ sukhaṃ veditopacchedasukhamavyabādhyañca pañcam sukham| tatra sukhapakṣyadvaya mindriyaṃ viṣayaśca| taddhetukaśca yaḥ sparśaḥ sukhavedanīyaḥ yacca kiñcidiṣṭaphalaṃ karma dṛṣṭe dharme abhisaṃparāye vā tatsarvamaikadhyamabhisaṃkṣipya hetusukhamityucyate| nāstyata uttari nāstyato bhūyaḥ| duḥkhapraśamanāpekṣaḥ ebhireva hetusukhasaṃgṛhītaistribhiḥ kāraṇaiḥ saṃbhūtaḥ kāyacittānugrahakaro'nubhavo veditasukhamityucyate| tatpunaḥ samāsato dvividhaṃ sāsravamanāsravañca| tatra yadanāsravaṃ tacchaikṣamaśaikṣañca| sāsravaṃ punaḥ traidhātukaṃ kāmarūpārūpyapratisaṃyuktam| tatpunaḥ sarva traidhātukaṃ yathāyogaṃ ṣaḍvidhamāyatanabhedena cakṣuḥsaṃsparśajaṃ yāvanmanaḥsaṃsparśajam| tatpunaḥ ṣaḍvidhaṃ dvividham| kāyikaṃ caitasikañca| tatra pañcavijñānakāyasaṃprayuktaṃ kāyikaṃ manovijñānasaṃprayuktaṃ caitasikam| śītoṣṇakṣutpipāsādikānāmanekavidhānāṃ duḥkhānāṃ bahunānāprakārāṇāmutpannotpannānāṃ śītoṣṇakṣutpipāsādiduḥkhapratikāreṇa praśamāt tasminneva duḥkhopaśamamātrake yā sukhabuddhirutpadyate idamucyate duḥkhaprātipakṣikaṃ sukham| saṃjñāveditanirodhasamāpattirveditopacchedasukhamityucyate| avyābādhyasukhaṃ punaḥ samāsataścaturākāraṃ veditavyam| naiṣkramyasukhaṃpravivekasukhamupaśamasukhaṃ saṃbodhisukhañca| samyageva śraddhayā agārādanāgārikāṃ pravrajitasya āgārikavicitravyāsaṅgaduḥkhanirmokṣānnaiṣkramyasukhamityucyate| kāmapāpakākuśaladharmaprahāṇavivekātprathame dhyāne vivekajaṃ prītisukhaṃ pravivekasukhamityucyate| dvitīyādiṣu dhyāneṣu vitarkavicāropaśamādu paśamasukhamityucyate|sarvakleśātyantavisaṃyogājjñeyavastuyathābhūtābhisaṃbodhācca yatsukhamidamucyate saṃbodhisukham|



tatra hetusukhaṃ sukhahetutvāt sukhaṃ na svabhāvataḥ| veditasukhaṃ na hetubhāvādapi tu svabhāvata eva| duḥkha-prātipakṣikaṃ sukhaṃ na ca hetubhāvānnāpi svabhāvataḥ api tu duḥkhopaśama-mātrad duḥkhāpakarṣaṇāt sukham| veditopacchedasukhaṃ na hetubhāvānna svābhāvyānna duḥkhāpakarṣaṇādapi tu yatkiṃcidveditam| idamatra duḥkhasyeti kṛtvā pāramārthikasya duḥkhasya tāvatkālikvavihāra-vyupaśamāt sukham| avyābādhya-sukha-saṃgṛhītaṃ paścimaṃ saṃbodhisukhamāyatyāṃ ca tasyaiva pāramārthikasya duḥkhasyātyanta-vyupaśamād dṛṣṭe ca dharme sarva-kleśa-pakṣyasya dauṣṭhulyagyāśrayagatasyātyantoparamāt sukham| tadavaśiṣṭamavyābādhya-sukhaṃ tasyaiva paścimasyānukūlatvāt tatpakṣyatvāt tadāvāhakatvāt avyābādhyasukhaṃ veditavyam|



tatra bodhisattvo yadeva hitapakṣyaṃ sukhaṃ tadeva sattvānāmupasaṃharet natu ahitapakṣyam| ahitapakṣyaṃ punaḥ sukhaṃ yathābhūtaṃ samyakprajñayā parijñāya tasmāt sattvān vicchandayecchaktitaśca tasyāpakarṣāpahārāya vyāyaccheta| duḥkhānugatamapi yaddhitaṃ syāt tadvodhisattvena sahaiva duḥkhena sahaiva daurmanasyenākāmakānāṃ sattvānāmupasaṃhartavyamupāyakauśalya-saṃniśrayeṇa| sukhānugatañcāpi yadahitaṃ syāttadapi sahaiva sukhena saha saumanasyena kāmakānāṃ sattvānāmapahartavyamapakarṣitavya mupāyakauśalya-saṃniśrayeṇa| tatkasya hetauḥ| sukhāyaiva sa āyatyāṃ sattvānāṃ niyato veditavyaḥ| yo'sau duḥkhena saha hitopasaṃhāraḥ sukhena ca sahāhitāpakarṣaḥ| ataeva bodhisattvaḥ sattveṣu yo hitakāmaḥ arthataḥ sukhakāmo'pi sa jñeyaḥ| yo hitapradaḥ sukhaprado'pi sa jñeyaḥ| tathā hi hitaṃ hetusthānīyaṃ sukhaṃ phalasthānīyam| tasmātsukhānugata eva sa sattveṣu veditavyaḥ| yaḥ kaściddhitānugataḥ tatra yacceṣṭaphalaṃ karma dṛṣṭe dharme abhisaṃparāye ca hetusukhasaṃgṛhītaṃ yacca duḥkhaprātipakṣikaṃ yacca vedito pacchedasukhaṃ yaccāvyābādhyasukham etadekāntena nirvimarṣo bodhisattvaḥ sattveṣūpasaṃharet| etaddhyanugrāhakaṃ cānavadyañca| vedita sukhamindriyaviṣayasparśasaṃgṛhītañca hetusukhaṃ yatsaṃkleśāya vā kliṣṭaṃ vā sāvadyamahitamapathyaṃ tannopasaṃharet| yatpunarasaṃkleśāyāsaṃkliṣṭaṃ vā'navadyaṃ hitaṃ pathyaṃ ca tadvodhisattvaḥ sattveṣūpasaṃhared yathāśakti yathābalam| api cātmanā tathaiva samācarecchikṣeta pratyanubhavedityayaṃ bodhisattvānāṃ hitasukhānvayaḥ svaparārtho veditavyaḥ| nāta uttari nāto bhūyaḥ|



tatra katamo bodhisattvasya hetuphalasaṃgṛhītaḥ svaparārthaḥ| samāsatastrividho hetustrividhameva ca phalaṃ veditavyam| vipākahetuḥ vipākaphalaṃ puṇyahetuḥ puṇyaphalaṃ jñānahetuḥ jñānaphalam|



vipākaḥ katamaḥ| samāsato'ṣṭavidho vipākaḥ| āyuḥsaṃpat varṇasaṃpat kulasaṃpat aiśvaryasaṃpat ādeyavākyatā maheśākhyatā manuṣyatvaṃ balameva cāṣṭamam| dīrghāyuṣkaṃ cirasthitikatā bodhisattvasyāyuḥsaṃpat| abhirūpatā darśanīyatā prāsādikatvaṃ varṇasaṃpat| ucceṣu kuleṣu pratyājātiḥ kulasaṃpat| mahābhogatā mahāpakṣatā mahāparivāritā ca aiśvaryasaṃpat| yatpunaḥ śraddheyo bhavati pratyayitaḥ sattvānāmutpannotpanneṣvadhikaraṇeṣu prāmāṇikatvena ratheyaḥ kāṃsakūṭatūlākūṭādibhinirmāyāśāṭhyena| nikṣipyasya ca draviṇasyānabhidroho bhavatyavisaṃvādakaḥ| tannidānañca sattvānāṃ gṛhītavākyo bhavati| iyamucyate ādeyavacanatā| mahadyaśaḥ khyātiścāsya loke prathitā bhavati yaduta śauryaṃ vā vīrya vā dhairyaṃ vā vaicakṣaṇyaṃ vā naipuṇyaṃ vā sauśīlyaṃ vā vicitraśilpakarmasthānātirekataratama-kauśalyaṃ vā ārabhya| tannidānañca gururbhavati mahājanakāyasya satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyaḥ| iyamucyate maheśākhyatā| puruṣabhāvaḥ puruṣendriyeṇa samanvāgato manuṣyatvam| alpābādhatā arogajātīyatā mahotsāhatā ca prakṛtyā balasaṃpat|



vipākahetuḥ katamaḥ ahiṃsā sattveṣvahiṃsāśayaścāyuḥsaṃpado hetuḥ| ālokaśucivastradānaṃ varṇasaṃpado hetuḥ| nihatamānatā sattveṣu kuśalasaṃpado hetuḥ| dānamarthiṣu copakaraṇavikaleṣu caiśvaryasaṃpado hetuḥ| satyavacano'piśunā'paruṣā'saṃbhinnapralāpābhyāsaḥ ādeyavacanatāyā hetuḥ| āyatyāmātmani vicitraguṇādhānapraṇidhānavato ratnatrayapūjā gurupūjā maheśākhyatāyā hetuḥ| manuṣyabhāve cābhiratiḥ strībhāve vidveṣaśca| tatrādīnavadarśinaḥ| pareṣāñca manuṣyatvopasaṃhārau dvābhyāṃ kāraṇābhyām| vicchandanatayā ca strīṇāṃ strībhāvābhiratānāṃ [ca] strībhāvāt| vinirmokṣaṇatayā ca dharmeṇa puruṣendriyavipralopāyopāttānāmupanītānāṃ manuṣyāṇāṃ manuṣyatvasya hetuḥ| kāyena sattvānāṃ vaiyāvṛtya kriyā sahāyakriyā utpannotpanneṣu kṛtyeṣu yathāśakti yathābalaṃ dharmeṇāsāhasena bhakta-tarpaṇa-yavāgupānānāṃ ca vṛṣyāṇāmutsāhakarāṇāmannapānānāṃ sattveṣūpasaṃhāro balasampado hetuḥ| ityaṣṭavidhasya vipākasyāyamaṣṭavidho heturveditavyaḥ|



sa punarayaṃ hetuḥ samāsatastribhiḥ kāraṇaiḥ puṣṭo bhavati paripūrṇasya puṣṭasyodārasya vipākasyābhinirvṛttaye| trīṇi kāraṇāni katamāni| cittaśuddhiḥ prayoga śuddhiḥ kṣetraśuddhiśca| tatra yā ca śuddhāśayatā anuttarāyāṃ samyaksaṃbodhau teṣāṃ kuśalamūlānāṃ pariṇamanād yā ca tīvrāśayatā ghanarasenodāreṇa prasādenādhyācaraṇād yā ca sahadhārmikasya darśanenābhipramodanā yā ca pratidivasaṃ pratikṣaṇaṃ tadanudharmameva bahulamanuvitarkaṇānuvicāraṇā| iyamucyate cittaśuddhiḥ| tatra yo dīrghakālābhyāso nirantarakāritā[ca] nipuṇakāritā ca pareṣāñcāsamātte tasmin kuśale samādāpanāya varṇavāditā samātte vā punaḥ saṃharṣaṇāya varṇavāditā teṣāmeva ca tasmin kuśalamūle sanniveśanā pratiṣṭhāpanā| iyamucyate prayogaśuddhiḥ| tatra samāsataḥ prayogasya samyaksampādanāttasyaiva ca samyakprayogasya phale'vasthāpanā tkṣetraśuddhirveditavyā|



tatra vipākaphalaṃ katamat| āyuḥsaṃpanno bodhisattvo dīrghakālaṃ kuśalapakṣe prayujyate prabhūtañca kuśalamūlopacayaṃ karoti svārtha parārthañcārabhya| idamāyuḥsaṃpadaḥ phalam| varṇasaṃpanno bodhisattvaḥ priyo bhavati mahājanakāyasya| priyatvāccābhigamanīyo bhavati| tayā ca manojñarūpatayā sammukhībhāvopagamanāccāsya mahājanakāyo vacanaṃ śrotavyaṃ kartavyaṃ manyate| idaṃ varṇasaṃpadaḥ phalaṃ bodhisattvasya veditavyam| kulasaṃpanno bodhisattvaḥ sammato bhavati mahājanakāyasya pūjyaśca praśasyaśca| sammatatvācca pūjyatvātpraśasyatvād yatra yatra vastuni sattvān samādāpayati te tejograstāstatra tatrāśu pratipadyante na vivadante na viceṣṭante'kriyāyai| idaṃ kulasaṃpadaḥ phalaṃ bodhisattvasya veditavyam| aiśvaryasaṃpanno bodhisattvo dānena sattvān saṃgṛhṇāti paripācayati| idamaiśvaryasaṃpado bodhisattvasya phalaṃ veditavyam| ādeyavacano bodhisattvaḥ priyavāditayā arthacaryayā samānārthatayā ca sattvān gṛhṇāti paripācayati| idamādeyavacanatāyā bodhisattvasya phalaṃ veditavyam| maheśākhyo bodhisattvaḥ sattvānāṃ vicitraiḥ kṛtyakaraṇīyaiḥ sahāyībhāvaṃ gacchannupakārī bhavati| yenopakāre ṇāvabaddhacittāḥ sattvā asya gauravāt kṛtajñatayā ca laghuladhvevājñāmanuvartante satkṛtyādareṇa| idaṃ maheśākhyatāyā bodhisattvasya phalaṃ veditavyam| manuṣyabhūto bodhisattvaḥ purūṣendriyeṇa samanvāgato bhājanabhūto bhavati sarvaguṇānāṃ sarvavyavasāyānāṃ sarvajñeyapravicayānām| viśāradaśca bhavatyanāvṛtagatiḥ sarvasattvasarvakālopasaṃkramaṇasaṃbhāṣaṇasaṃvāsasaṃbhogaraho vihārāṇam idaṃ puruṣatva phalaṃ bodhisattvasya veditavyam| balasaṃpanno bodhisattvaḥ akhinno bhavati kuśaladharmārjanaprayogeṇa sattvānugrahaprayogeṇa ca| ārabdhavīryaśca bhavati dṛḍhavīryaḥ kṣiprābhijñaśca bhavati| idaṃ balasaṃpado bodhisattvasya phalaṃ veditavyam| itīdaṃ bodhisattvānāmaṣṭavidhasya vipākasyāṣṭavidhaṃ phalaṃ yadbhavati sattvānāṃ copakārāya buddhadharmāṇāścodayāyānukūlamanuguṇam| asmin khalu bodhisattvo vipākaphale vyavasthitaḥ svayañca śakto bhavati pratibalaḥ sattvānāṃ vicitraprabhūtārthakaraṇe| te'pi cāsya vineyā niyojyā bhavanti yathākāmakaraṇīyāya yaduta svārthakriyāmārabhya| svayañcedayaṃ bodhisattvaḥ pratibalaḥ syādvineyāścāsya na niyojyā bhaveyuḥ| evamasya na pracurā syānna pradakṣiṇā parārthakriyā yenāyaṃ na śaknuyāt parārthaṃ kartum| svayañcedayaṃ bodhisattvaḥ aśaktaḥ syādapratibalo vineyāścāsya niyojyāḥ syuḥ svārthakriyāmārabhyaivamapi bodhisattvasya parārthakriyā na pracurā na pradakṣiṇā syād yenāyaṃ na śaknuyāt parārtha kartum| tasmādubhayasānnidhye ubhayasaṃpadiṃ satyāṃ bodhisattvasya sattvārthakriyā pracurā bhavati pradakṣiṇā yena śaknoti parārthaṃ kartum| tathābhūtaścāsau bodhisattvaḥ ātmanaśca buddhadharmān sattvāṃśca triṣu yāneṣu kṣiprameva paripācayati| ātmanā cānuttarāṃ samyaksaṃbodhimadhisaṃbudhyate| paripakvāṃśca sattvān vimocayati| tadanena paryāyeṇa bodhisattvānāṃ yasmādaṣṭavidhaṃ vipākaphalaṃ hitasukhāya sattvānāṃ saṃvartate| tasmād yaḥ sarvasattvānāṃ bandhyo nirarthaḥ saṃsāraḥ sa teṣāmavandhyaśca mahārthaśca bhavati||



tatra katamat puṇyam| katamajjñānam| puṇyamucyate samāsatastisraḥ pāramitāḥ| dānapāramitā śīlapāramitā kṣāntipāramitā ca| jñānaṃ punarekā pāramitā yaduta prajñāpāramitā| vīryapāramitā dhyānapāramitā ca puṇyapakṣyā jñānapakṣyā ca veditavyā| yadvīrya niśritya dānaṃ dadāti śīlaṃ vā samādatte rakṣati maitryādīni cāpramāṇāni bhāvayati| idamevaṃbhāgīyaṃ puṇyapakṣyaṃ vīryam| yatpunarvīryaṃ niśritya śrutacintābhāvanāmayyāṃ prajñāyāṃ yogaṃ karoti skandhakauśalyaṃ vā karoti dhātukauśalyamāyatanakauśalyaṃ pratītyasamutpādakuśalyaṃ sthānāsthānakauśalyaṃ duḥkhaṃ vā duḥkhataḥ samudayaṃ vā samudayato nirodhaṃ vā nirodhato mārgaṃ vā mārgataḥ pratyavekṣate| kuśalākuśalāndharmān sāvadyānanavadyān hīnapraṇītān kṛṣṇaśuklasapravibhāgapratītyasamutpannān dharmān yathābhūtaṃ pravicinoti pratyavekṣate| idamucyate jñānapakṣyaṃ vīryam| yaddhyānaṃ niśrityaṃ dānaṃ vā dadāti śīlaṃ vā samādatte rakṣati maitryādīni cāpramāṇāni bhāvayati| idamevaṃbhāgīyaṃ puṇyapakṣyaṃ dhyānam| yatpunardhyānaṃ niśritya śrutacintābhāvanāyyāṃ prajñāyāṃ yogaṃ karoti skandhakauśalyaṃ vā pūrvavat sarvaṃ vaktavyaṃ tadyathā vīrye| idamucyate jñānapakṣyaṃ dhyānam| taccaitat puṇyajñānaṃ samāsataḥ ṣaḍvidhaṃ bhavati| apramāṇaṃ tvetadekaikaprabhedato veditavyam|



puṇyajñānahetuḥ katamaḥ| samāsatastrayaḥ puṇyajñānahetavo veditavyāḥ| puṇyajñānapratilambhasthānopacayāya yacchandaḥ anukūlo'vidhuraḥ pratyayaḥ pūrvakaśca puṇyajñānābhyāsaḥ| tatrāyamavidhuraḥ pratyayaḥ yā viparītasya ca pratyayasyāpratyupasthānamasannihitatā| aviparītasya ca pratyayasya pratyupasthānaṃ sannihitatā| tatra yā pāpamitramāgamya viparītā puṇyajñānadeśanā viparītena vā manaskāreṇa viparītagrāhitā| idamucyate viparītapratyasānnidhyam| etadviparyayeṇa śuklapakṣeṇa aviparītapratyayasānnidhyaṃ veditavyam| ye ca puṇyajñānapratilambhasthityupacayāya prayuktasyāntarāyāḥ| teṣāñca vivarjanamanutpādaḥ pratyayo'vidhura ityucyate bodhisattvasya puṇyajñānayoḥ| eṣāṃ trayāṇāṃ hetūnāmanyatamavaikalyānnāpi puṇyasya nāpi jñānasya prasūtirveditavyā|



puṇyajñānaphalaṃ katamat| puṇyamāśritya bodhisattvo'kṣataḥ saṃsāre saṃsarati nātyarthaṃ duḥkhairbādhyamānaḥ| yathepsitañca sattvārthaṃ sattvānugrahaṃ śaknoti kartum| jñānamāśritya bodhisattvaḥ samyak puṇyaparigrahaṃ karoti na mithyā vicitrāprameyakauśalyakriyayā ca yāvadanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| itīdaṃ samāsena puṇyajñānaphalaṃ yathāyogaṃ caturvidhaṃ veditavyam| apramāṇantve tatprakāraprabhedataḥ|



tatra yaśca vipāko yaśca vipākaheturyacca vipākaphalaṃ sarvametatpuṇyāśritaṃ puṇyaprabhavam| puṇyaṃ punarjñānāśritaṃ jñānaprabhavam tasmādubhayametatpradhānamanuttarāyai samyaksaṃbodhaye| puṇyaṃ pradhānaṃ jñānaṃ punarnirūttaram puṇyajñānaṃ tadanyataravaikalyādayaṃ bodhisattvo'nuttarāṃ samyaksaṃbodhiṃ nādhigacchet| ityayaṃ bodhisattvasya hetuphalasaṃgṛhītaḥ svaparārtho veditavyaḥ|



tatra katamo bodhisattvasya dṛṣṭadhārmikaḥ svaparārthaḥ| katamaḥ sāṃparāyikaḥ| yuktena śilpasthānakarmasthānena puruṣakāreṇa yā bhogānāmarjanā| teṣāmeva copārjitānāṃ bhogānāṃ mātrayopabhogaḥ| pūrvakasya ceṣṭaphalasya karmaṇo vipakvavipākasya yo dṛṣṭe dharme phalopabhogaḥ| dhyānavyāvartanakuśalasya ca bodhisattvasya dṛṣṭadharmasukhavihārārthaṃ dṛṣṭa eva ca dharme tatsanniśrayo na parārthaprasādhanārthaṃ dhyānasanniśrayaḥ| yacca dṛṣṭadharmanirvāṇaṃ tathāgatabhūtasya ye ca laukikalokottarā dṛṣṭadharmanirvāṇasaṃprāpakāḥ saṃskṛtā dharmāḥ| ayamucyate bodhisattvasya dṛṣṭadhārmikā eva svārthaḥ| yathā bodhisattvasyaivaṃ pareṣāmapi parārtho veditavyaḥ| ye sattvā bodhisattvavinītāḥ| tatra yā ca kāmadhātau bhogasaṃpatparatra yā cātmabhāvasaṃpat paratra| yā ca paratra dhyānārūpyopapattiḥ tasyāśca paratra bhogātmabhāvasaṃpado dhyānārūpyopapatteśca yā dṛṣṭe dharme sahaiva duḥkhena sahaiva daurmanasyena pratisaṃkhyāya pratisaṃkhyāya hetvāsevanā| ayaṃ sāṃparāyika eva bodhisattvasya svaparārtho veditavyaḥ| yā punardṛṣṭe dharme sahaiva sukhena sahaiva saumanasyena bhogātmabhāvasaṃpado hetvāsevanā| yā cehāhānabhāgīyā dhyānārūpyasamāpattiḥ| dṛṣṭadharmasāṃparāyikaḥ svaparārtho veditavyaḥ|



ātyantikaḥ svaparārthaḥ katamaḥ| katamaścānātyantikaḥ| kāmadhātau bhogātmabhāvasaṃpattiḥ sahetuphalā laukikī ca pṛthagjanānāṃ śuddhiḥ sahetuphalā anātyantikaḥ svaparārthaḥ| sarvātyantakleśaprahāṇamāryāṣṭāṅgaśca mārgaḥ tadāśrayeṇa ca ye laukikāḥ kuśalā dharmāḥ pratilabdhāḥ| ayamucyate ātyantikaḥ svaparārthaḥ|



tatra tribhiḥ kāraṇairātyantikatā anātyantikatā ca veditavyā| svabhāvataḥ parihāṇitaḥ phalopabhoga parikṣayataśca| tatra svabhāvato nirvāṇamātyantikam| saṃskṛtaṃ sarvamevānātyantikam| āryāṣṭāṅgo mārgaḥ aparihāṇīyatvādaphalopa bhogāparikṣayādātyantikaḥ| tadanye kuśalasāstravā dharmāḥ parihāṇitaḥ phalopabhogaparikṣayataścānātyantikāḥ|



ityayaṃ bodhisattvānāṃ daśavidhaḥ svaparārthaḥ samāsavistarataḥ yatra bodhisattvairyathāśakti yathābalaṃ śikṣitavyam nāta ūttari nāto bhūyaḥ| atīte'pyadhvanyanāgate'pi ye svaparārthe śikṣitavantaḥ śikṣiṣyante sarve te'sminneva daśavidhe svaparārthe| nāta uttari nāto bhūyaḥ|



bodhisattvabhūmāvādhāre yogasthāne svaparārthapaṭalaṃ tṛtīyaṃ samāptam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project