Digital Sanskrit Buddhist Canon

1-2 cittotpādapaṭalam

Technical Details
cittotpādapaṭalam



iha bodhisattvasya prathamaścittotpādaḥ sarvabodhisattvasamyakpraṇidhānānāmādyaṃ samyakpraṇidhānaṃ tadanyasamyakpraṇidhānasaṃgrāhakam| tasmāt sa āditaḥ samyakpraṇidhānasvabhāvaḥ| sa khalu bodhisattvo bodhāya cittaṃ praṇidadhadevaṃ cittamabhisaṃskaroti vācañca bhāṣate| aho batāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ sarvasattvānāñcārthakaraḥ syāmatyantaniṣṭhe nirvāṇe pratiṣṭhāpayeyaṃ tathāgatajñāne ca| sa evamātmanaśca bodhiṃ sattvārthañca prārthayamānaścittamutpādayati| tasmātsa cittotpādaḥ prārthanākāraḥ| tāṃ khalu bodhiṃ sattvārthañcālamvya sa cittotpādaḥ prārthayate nānālambya| tasmātsa cittotpādo bodhyālambanaḥ sattvārthālambanaśca| sa ca cittotpādaḥ sarvabodhipakṣyakuśalamūlasaṃgrahāya pūrvaṅgamatvātkuśalaḥ paramakauśalyaguṇayuktaḥ bhadraḥ paramabhadraḥ kalyāṇaḥ paramakalyāṇaḥ sarvasattvādhiṣṭhānakāyavāṅmanoduścaritavairodhikaḥ| yāni ca kānicittadanyāni laukikalokottareṣvartheṣu kuśalāni samyakpraṇidhānāni teṣāṃ sarveṣāmagrya metatsamyakpraṇidhānaṃ niruttaraṃ yaduta bodhisattvasya prathamaścittotpādaḥ| evamayaṃ prathamaścittotpādaḥ svabhāvato'pi veditavyaḥ| ākārato'pyālambanato'pi guṇato'pyutkarṣato'ti pañcalakṣaṇo veditavyaḥ|



tasya ca bodhicittasya sahotpādādevāvatīrṇe bhavati bodhisattvo'nuttare bodhimahāyāne| bodhisattvo bodhisattva iti ca saṃkhyāṃ gacchati yaduta saṃketavyavahāranayena | tasmātsa cittotpādaḥ avatārasaṃgṛhītaḥ| utpādya ca bodhisattvastaccittaṃ krameṇānuttarāṃ samyaksaṃbodhimadhigacchati nānutpādya| tasmādanuttarāyāḥ samyaksaṃbodheḥ sa cittotpādo mūlam| duḥkhiteṣu ca sattveṣu sa kāruṇiko bodhisattvaḥ paritrāṇābhiprāyastaccittamutpādayati| tasmātsa cittautpādaḥ karuṇāniṣyandaḥ| tañca cittotpādaṃ niśritya pratiṣṭhāya bodhisattvo bodhipakṣyeṣu dharmeṣu sattvārtha kriyāyāñca bodhisattvaśikṣāyāṃ prayujyate| tasmātsa cittotpādo bodhisattvaśikṣāyāḥ sanniśrayaḥ| evamasau prathamaścittotpādaḥ saṃgrahato'pi mūlato'pi niṣyandato'pi sanniśrayato'pi veditavyaḥ|



sa ca bodhisattvasya prathamacittotpādaḥ samāsena dvividhaḥ| nairyāṇikaścānairyāṇikaśca| tatra nairyāṇiko ya utpanno'tyantamanuvartate na punarvyāvartate| anairyāṇikaḥ punarya utpanno nātyantamanuvartate punareva vyāvartate| tasya ca cittotpādasya vyāvṛttirapi dvividhā| ātyantikī cānātyantikī ca| tatrātyantikī yatsakṛdvyāvṛttaṃ cittaṃ na punarutpadyate bodhāya| anātyantikī punaḥ yadvyāvṛttaṃ cittaṃ punaḥ punarutpadyate bodhāya|



tasya khalu cittasyotpādaḥ caturbhiḥ pratyayaiścaturbhirhetubhiścaturbhirbalairveditavyaḥ| catvāraḥ pratyayāḥ katame| iha kulaputro vā kuladruhitā vā tathāgatasya vā bodhisattvasya vā acintyamatyadbhutaṃ prātihāryaṃ prabhāvaṃ paśyati saṃpratyayitasya vā'ntikācchṛṇoti| tasya dṛṣṭvā vā śrutvā vā evaṃ bhavati| mahānubhāvā bateyaṃ bodhiryasyāṃ sthitasya vā pratipannasya vā'yamevarūpaḥ prabhā[vaḥ] idamevaṃrūpaṃ prātihāryaṃ dṛśyate ca śrūyate ca sa tadeva prabhāvadarśanaṃ śravaṇaṃ vādhipatiṃ kṛtvā mahābodhyadhimukto mahābodhau cittamutpādayati| ayaṃ prathamaḥ pratyayaścittasyotpattaye| sa na haiva prabhāvaṃ paśyati vā śṛṇoti vā aparitvanuttarāṃ bodhimārabhya saddharmaṃ śṛṇoti bodhisattvapiṭakaṃ deśyamānaṃ śrutvā ca punarabhiprasīdati| abhiprasannaśca saddharmaśravaṇamadhipatiṃ kṛtvā tathāgatajñānādhimuktaḥ tathāgatajñānapratilambhāya cittamutpādayati| ayaṃ dvitīyaḥ pratyayaścittasyotpattaye| sa na haiva dharma śṛṇotyapi tu bodhisattvaḥ saddharmāntardhānimāmukhāmupagatāṃ paśyati| dṛṣṭvā ca punarasyaivaṃ bhavati aprameyāṇāṃ bata sattvānāṃ duḥkhāpagamāya bodhisattvasaddharmasthitiḥ saṃvartate| yannvahaṃ bodhisattva-saddharmacirasthitaye cittamutpādayeyaṃ yaduta eṣāmeva sattvānāṃ duḥkhāpakarṣaṇāya| [sa] saddharmadhāraṇamevādhipatiṃ kṛtvā tathāgatajñānādhimuktastathāgatajñānapratilambhāya cittamutpādayati| ayaṃ tṛtīyaḥ pratyayaścittasyotpattaye| sa na haiva saddharmāntardhāniṃ pratyupasthitāṃ paśyati apitvantayuge'ntakāle pratyavarāntayugikān sattvāśrayān paśyati yaduta daśabhirupakleśairupakliṣṭān| tadyathā mohabahulānāhrīkyānapatrāpyabahulānīrṣyāmātsaryabahulān duḥkhabahulān dauṣṭhulyabahulān kleśabahulān duścaritabahulān pramādabahulān kausīdyabahulān āśraddhyabahulāṃśca| dṛṣṭvā ca punarasyaivaṃ bhavati| mahān batāyaṃ kaṣāyakālaḥ pratyupasthitaḥ| asminnevamupakliṣṭe kāle na sulabho nihīnaḥ śrāvakapratyekabodhāvapi tāvaccittotpādaḥ prāgevānuttarāyāṃ samyaksaṃbodhau| yannvahamapi tāvaccittamutpādayeyam apyeva [nāma ] mamānuśikṣamāṇā anye'pyutpādayeyuriti| so'ntakāle cittotpādadurlabhatāmadhipatiṃ kṛtvā mahābodhāvadhimukto mahābodhau cittamutpādayati| ayaṃ caturthaḥ pratyayaścittasyotpattaye|



catvāro hetavaḥ katame| gotrasaṃpadvodhisattvasya prathamo hetuścittasyotpattaye| buddhabodhisattvakalyāṇamitraparigraho dvitīyo hetuścittasyotpattaye| sattveṣu kāruṇyaṃ bodhisattvasya tṛtīyo hetuścittasyotpattaye| saṃsāraduḥkhād duṣkaracaryāduḥkhādapi dīrghakālikādvicitrāttīvrānnirantarādabhīrutā caturtho hetuścittasyotpattaye|



tatra gotrasaṃpadvodhisattvasya dharmatāpratilabdhaiva veditavyā|



caturbhirākārairbodhisattvasya mitrasaṃpadveditavyā| iha bodhisattvasya mitramādita evājaḍaṃ bhavatyadhandhajātīyaṃ paṇḍitaṃ vilakṣaṇaṃ na ca kudṛṣṭipatitam| iyaṃ prathamā mitrasaṃpat| na cainaṃ pramāde viniyojayati| na pramādasthānamasyopasaṃharati| iyaṃ dvitīyā mitrasaṃpat| na cainaṃ duścirite viniyojayati na duścaritasthānamasyopasaṃharati| iyaṃ tṛtīyā mitrasaṃpat| na cainamutkṛṣṭatarebhyaḥ śraddhācchandasamādānavīryopāyaguṇebhyo vicchandayitvā nihīnatareṣu śraddhācchandasamādānavīryopāyaguṇeṣu samādāpayati| tadyathā mahāyānādvicchandayitvā śrāvakayāne vā pratyekabuddhayāne vā bhāvanāmayād vicchandayitvā cintāmaye cintāmayādvicchandayitvā śrutamaye śrutamayādvicchandayitvā vaiyāvṛttyakarmaṇi śīlamayād vicchandayitvā dānamaye ityevaṃbhāgīyebhya utkṛṣṭatarebhyo guṇebhyo na vicchandayitvā evaṃbhāgīyeṣu nihīnatareṣu guṇeṣu samādāpayati| iyaṃ caturthī mitrasaṃpat|



caturbhirākārai rbodhisattvaḥ karuṇābahulo bhavati sattveṣu| santi te lokadhātavo yeṣu duḥkhaṃ nopalabhyate daśasu dikṣvanantāparyanteṣu lokadhātuṣu| sa ca bodhisattvaḥ saduḥkhe loka dhātau pratyājāto bhavati yatra duḥkhamupalabhyate nāduḥkhe| parañcānyatamena duḥkhena spṛṣṭamupadrutamabhibhūtaṃ paśyati| ātmanā cā'nyatamena duḥkhena spṛṣṭo bhavatyupadruto'bhibhūtaḥ| punaśca paramātmānaṃ vā tadubhayaṃ vā dīrghakālikena vicitreṇa tīvreṇa nirantareṇa duḥkhena spṛṣṭamupadrutamabhibhūtaṃ paśyati| iti tasya bodhisattvasya svagotrasanniśrayeṇa prakṛtibhadratayā ebhiścaturbhirālambanairadhiṣṭhānaiḥ karuṇāmṛdumadhyādhimātrā pravarvate anyatrābhyāsataḥ||



caturbhiḥ kāraṇairbodhisattvaḥ sattveṣu karuṇāṃ saṃpuraskṛtya saṃsāraduḥkhāddīrghakālikādvicitrāttīvrānnirantarādapi na bibheti nottrasyati prāgeva nihīnāt| prakṛtyā sāttviko bhavati dhṛtimān balavān| idaṃ prathamaṃ kāraṇam| paṇḍito bhavati samyagupanidhyānaśīlaḥ pratisaṃkhyānabalikaḥ| idaṃ dvitīyaṃ kāraṇam| anuttarāyāṃ samyaksaṃbodhāvadhimātrayā'dhimuktyā samanvāgato bhavati| idaṃ tṛtīyaṃ kāraṇam| sattveṣu cādhimātrayā karuṇayā samanvāgato bhavati idaṃ caturtha kāraṇam|



catvāribalāni katamāni| adhyātmabalaṃ parabalaṃ hetubalaṃ prayogabalañca| tatra svaśaktipatitā yā ruciranuttarāyāṃ samyaksaṃbodhau idamucyate bodhisattvasyādhyātmabalaṃ cittasyotpattaye| paraśaktisamutpāditā tu ruciranuttarāyāṃ samyaksaṃbodhau bodhisattvasya parabalam ityucyate cittasyotpattaye| pūrvako bodhisattvasya mahāyānapratisaṃyuktakuśaladharmābhyāsa etarhi buddhabodhisattvasandarśana mātrakeṇa tadvarṇaśravaṇamātrakeṇa vā āśu cittasyottpattaye prāgeva saddharmaśravaṇena vā prabhāvadarśanena vā hetubalam ityucyate cittasyottpattaye| dṛṣṭadhārmiko bodhisattvasya satpuruṣasaṃsevā-saddharmaśravaṇacintādiko dirghakālikaḥ kuśaladharmābhyāsaḥ prayogabalam ityucyate cittasyotpattaye|



tatra bodhisattvasya samastavyastāṃścaturaḥ pratyayāṃścaturo hetūnāgamya sacedadhyātmabalena hetubalena ca samastābhyāṃ dvābhyāṃ balābhyāṃ taccittamutpadyate| evantad dṛḍhaṃñca sārañca niścalaṃ cotpadyate| parabalaprayogabalābhyāṃ tu taccittamadṛḍhodayaṃ veditavyam|



catvāri bodhisattvasya cittavyāvṛttikāraṇāni| katamāni catvāri| na gotrasaṃpanno bhavati| pāpamitraparigṛhīto bhavati| sattveṣu mandakaruṇo bhavati| saṃsāraduḥkhācca dīrghakālikādvicitrāttīvrānnirantarād bhīrurbhavati atyartha bibhetyuttasyati saṃtrāsamāpadyate| caturṇāṃ cittotpattihetūnāṃ viparyayeṇa catvāryetāni cittavyāvṛttikāraṇāni vistareṇa pūrvavadveditavyāni|



dvāvimau dṛḍhaprathamacittotpādikasya bodhisattvasya lokāsādhāraṇāvāścaryādbhūtau dharmau| katamau dvau| sarvasattvāṃśca kaḍatrabhāvena parigṛhṇāti| na ca punaḥ kaḍatraparigrahadoṣeṇa lipyate| tatrāyaṃ kaḍatraparigrahadoṣaḥ| kaḍatrasyānugrahopaghātābhyāṃ kliṣṭānurodhavirodhau| tau ca bodhisattvasya na vidyete| dvāvimau dṛḍhaprathamacittotpādikasya bodhisattvasya sattveṣu kalyāṇādhyāśayau pravartete| hitādhyāśayaśca sukhādhyāśayaśca| tatra hitādhyāśayo yā akuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanakāmatā sukhādhyāśayo yā vighātināmanāthānāmapratiśaraṇānāṃ sattvānāṃ kliṣṭavarjitānugrāhakavastūṣasaṃharaṇakāmatā|



dvāvimau dṛḍhaprathamacittotpādikasya bodhisattvasya prayogau| adhyāśayaprayogaḥ pratipattiprayogaśca| tatrādhyāśayaprayogo yā tasyaiva hitasukhādhyāśayasya pratidivasamanubṛṃhaṇā| pratipattiprayogaḥ pratidivasamātmanaśca buddhadharmaparipākaprayogaḥ sattvānāñca yathāśakti yathāvalamadhyāśayaprayogameva niśritya hitasukhopasaṃhāraprayogaḥ|



dve ime dṛḍhaprathamacittotpādikasya bodhisattvasya mahatī kuśaladharmāyadvāre| svārthaprayogaścānuttarāyāḥ samyaksaṃbodheḥ samudāgamāya| parārthaprayogaśca sarvasattvānāṃ sarvaduḥkhanirmokṣāya| yathā dve āyadvāre evaṃ dvau mahāntau kuśaladharmasannicayau dvāvaprameyau kuśaladharmaskandhau| peyālam|



dve ime prathamacittotpādikasya bodhisattvasya prathamaṃ cittotpādamupādāya bodhāya kuśalaparigrahavaiśeṣye tadanyaṃ kuśalaparigrahamupanidhāya| hetuvaiśeṣyaṃ phalavaiśeṣyañca| sa khalu bodhisattvasya kuśalaparigraho'nuttanurāyāḥ samyaksaṃbodherhetuḥ sā ca tasya phalam| na tadanyaḥ sarvaśrāvakapratyekabuddhakuśalaparigrahaḥ prāgeva tadanyeṣāṃ sattvānām| tasmādvodhisattvānāṃ kuśalaparigrahastadanyasmātsarvakuśalaparigrahāddhetubhāvataḥ phalataśca prativiśiṣṭaḥ|



dvāvimau dṛḍhaprathamacittotpādikasya bodhisattvasya cittotpādānuśaṃsau| sahacittotpādācca sarvasattvānāṃ dakṣiṇīyabhūto bhavati gurubhūtaḥ puṇyakṣetraṃ pitṛkalpaḥ prajānāmavyābādhyasya ca puṇyasya parigrahaṃ karoti| tatredamavyābādhyaṃ puṇyam| yena samanvāgato bodhisattvaścakravarti-dviguṇonārakṣeṇārakṣito bhavati| yasminnārakṣe sadā pratyupasthite na śaknuvanti suptamattapramattasyāpi vyāḍā vā yakṣā vā amanuṣyā vā naivāsikā vā viheṭhāṃ kartum| parivṛttajanmā punarayaṃ bodhisattvastena puṇyaparigraheṇālpābādho bhavatyarogajātīyaḥ| na ca dīrgheṇa khareṇa vā ābādhena spṛśyate| sattvārtheṣu ca sattvakaraṇīyeṣvasya vyāyacchamānasya kāyena vācā dharmañca deśayataḥ nātyarthaṃ kāyaḥ krāmyati na smṛtiḥ pramuṣyate na cittamupahanyate| prakṛtyaiva tāvadgotrastho bodhisattvo mandadauṣṭhulyo bhavati| utpādita cittastu bhūyasyā mātrayā mandatara dauṣṭhulyo bhavati yaduta kāyadauṣṭhulyena cittadauṣṭhulyena ca| asiddhānyapi ca tadanya hastagatāni sattvānāmītyupadravopasargasaṃśamakāni mantrapadāni vidyāpadāni taddhastagatāni sidhyanti| kaḥ punarvādaḥ siddhāni| adhikena ca kṣāntisauratyena samanvāgato bhavati| parata-upatāpasahaḥ aparopatāpī ca| pareṇāpi ca paramupatāpyamānamupalabhyātyartha bādhyate| krodherṣyāśāṭhyamrakṣādayaścāsyopakleśāhatavegā mandāyamānāḥ kadācitsamudācarantyāśu ca vigacchanti| yatra ca grāmakṣetre prativasati tasmin bhayabhairavadurbhikṣadoṣā amanuṣyakṛtāścopadravā anutpannāśca notpadyante utpannāśca vyupaśāmyanti| sa cetpunaḥ sa prathamacittotpādiko bodhisattvaḥ ekadā narakeṣvapāyabhūmāvupapadyate sa bhūyasyā mātrayā āśutaraṃ ca mucyate narakebhyaḥ| tanutarāñca duḥkhāṃ vedanāṃ vedayate bhṛśatarañca saṃvegamutpādayati teṣāñca sattvānāmantike karuṇācittatāmavyābādhya puṇyaparigrahahetoḥ| ityevaṃbhāgīyān bahūnanuśaṃsānavyābādhya puṇyaparigrahātprathamacittotpādiko bodhisattvaḥ pratyanubhavati|



bodhisattvabhūmāvādhāre yogasthāne dvitīyaṃ cittotpādapaṭalaṃ [samāptama]||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project