Digital Sanskrit Buddhist Canon

Daśamo vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version दशमो वर्गः
daśamo vargaḥ

tathātādharmamukhaṃ

1 | kulaputreṇa kuladuhitrā vā caratā ṣaṭ pāramitā gaveṣayatā'nuttarāṃ samyaksaṃbodhiṃ prahātavyāḥ sapta dharmāḥ | katame sapta | prathamaṃ prajahātyakalpāṇamitrāṇi | akalyāṇamitrāṇi śikṣayanti parihartamanuttarāṃ śraddhāmudāttaṃ saṃkalpamanuttamaṃ vīryaṃ samuccetuṃ ca saṃkliṣṭācārān | dvitīyaṃ prajahāti strīrūpaṃ kāmarāgaṃ pṛthagjanairvivikto bhavatyasahacaraḥ | tṛtīyaṃ paśyannātmānamābhāsaṃ prajahātyasadgrāhaṃ snehabahumānānurāgāṃściraṃ sthāsyatīti | caturthaṃ prajahāti dveṣapratidhamauddhatyaṃ mānamīrṣvāmasūyāṃ yato jayate kalahaḥ pratihanyate kuśalacittam | pañcamaṃ prajahāti pramādaṃ madamānaṃ kausīdyaṃ svakaṃ parittakuśalaṃ ca yenāvajānāti parān | ṣaṣṭhaṃ prajahāti tairthikāgamaṃ kāvyāni na cābuddhabhāṣitāni praśaṃsati | saptamaṃ nopagacchati mithyādṭaṣṭimasamyagdṭaṣṭim | evamime saptadharmāḥ prahātavyāḥ | uktaṃ bhagavatā na paśyāmi tathānyāndharmānya āvṛṇvanti buddhamārgaṃ yatheme saptadharmāḥ| ataeva bodhisattvena prahātavyāḥ ||

2 | aciramanuttarāṃ sambodhimabhisamboddhukāmenācaritavyāḥ saptadharmāḥ | ke sapta | prathamaṃbodhisattvenopagantavyāni kalpāṇa mitrāṇi | kalpāṇamitrāṇi buddhā bodhisattvāśca | śrāvakā api bodhisattvaṃ gambhīradharmakośe pāramitāsu saṃpratiṣṭhāpayanto bhavanti bodhisattvasya kalpāṇamitrāṇi | dvitīyaṃ bodhisattvenopacaritavyāḥ pravrajitā āraṇyakadharmāśca | mātṛgrāmaḥ prahātavyaḥ kāmarāgaśca | vivikttena bhavitavyaṃ pṛthagjanairasahacareṇa | tṛtīyaṃ bodhisattvena draṣṭavyaḥ kāyo malabhūmivadaśucisaṃśrayaḥ kevalaṃ vātaśleṣmapittalohitakamarāgārho dine dine maraṇonmukho'nādarabuddhyā parihartavyaḥ sotsāhaṃ bhāvayitavyo mārgaḥ | caturthaṃ bodhisattvena nityaṃ caritavyā śāntiḥ kṣāntirgurukaraṇīyā mṛdutāca | śikṣayitavyāḥ kṣāntau sthāpayitavyāśca janāḥ | paṃcamaṃ bodhisattvenācaritavyaṃ vīryamutpādayitavyā hrīrapatrapā ca pūjayitavya upādhyāyaḥ karuṇāyitavyā dīnā duḥkhitāndṭaṣṭrā svakāyena parigrahītavyaṃ tadduḥkham | ṣaṣṭhaṃ bodhisattvenabhāvayitavyaṃ vipulaṃ mahāyānabodhisattvapiṭakaṃ grahītavyā dhārayitavyā vācayitavyā dharmmā buddhānuśaṃsitāḥ | saptamaṃ bodhisattvenopagantavyaṃ bhāvayitavyaṃ paramārthasatyam | tathāhi | bhūtalakṣaṇamekalakṣaṇamalakṣaṇam bodhisattvaścetkāmayate śīghramabhisambodhimabhyupagantavyā evamime sapta dharmāḥ |

3 | punaḥ khalu puruṣaḥ prāptihetorutpādayati ced bodhicittamaprameyamasaṃkhyeyaṃ kalpaṃ saṃgṛhṇati maitrīṃkaruṇāṃ muditāmupekṣāṃ dānaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñām | jñātavyaṃ na sa puruṣaḥ prajñahāti jātimaraṇam | na ca gacchati bodhim | tatkasya hetoḥ | [bodhi-] cittaprāptirapyasti prāptidṭaṣṭiḥ skandhadhātvāyatanadṭaṣṭirātmadṭaṣṭiḥ pudgaladṭasṭiḥ sattvadṭaṣṭi jīrvadṭaṣṭi maitrīkaruṇāmuditopokṣādānaśīlakṣāntivīryadhyānaprajñādidṭaṣṭiḥ | saṃkṣepata ucyate | buddhadharmasaṃghadṭaṣṭirnirvāṇadṭaṣṭirevaṃ yatkiñcatprāptavyadṭaṣṭiḥ sarvameṣa āsaṅga | cittāsaṃga evocyate mithyādṭaṣṭiḥ | kasmāt | puruṣā mithyādṭaṣṭayaścakavatparivartante trighātau sadaiva parihīyante vimukteḥ | ayamepa āsaṃgaḥ | na caivaṃ kadāpi nirmucyate| na cāpnuvantyayanuttarāṃ samyaksambodhim ||

4 | puruṣaścedutpādayati bodhicittaṃ draṣṭavyaṃ cittaṃ śūnyalakṣaṇam | kicittaṃ kathaṃ ca śūnyalakṣaṇam | cittaṃ nāma manovijñānamevaṃ vijñānaskandho mana āyatanaṃ mano dhātuḥ | cittaṃ śūnyalakṣaṇaṃ na cittaṃ cittalakṣaṇaṃ na ca kartṛ| kasmāt | yā cittalakṣaṇaśūnyatā sā na ca kartrī na ca kārayitrī | yadi kaścitkarttaiva nāsti na tarhi kartṛlakṣaṇam | yadi bodhisattvo jānātyevaṃ dharmānsarvadharmeṣvanāsakto bhavati | anāsaktiheto rna jānātikuśalākuśalafalavipāka iti ācaritāyāṃ maintryāṃ jānāti nāstyātmā | acaritāyāṃ karuṇāyāṃ na sattvāḥ | ācaritāyāṃ muditāyāṃ na jīvaḥ | ācaritāyāmupekṣāyāṃ na pudgalaḥ | ācarannapi dānaṃ na paśyati dānavastu | ācarannapi śīlaṃ na paśyati cittaviśuddhim | ācarannapi kṣāntiṃ na paśyati sattvān | ācarannapi vīryaṃ na jahāti rāgacitam | ācarannapi dhyānaṃ parityajati nākuśalacittam | bhāvayato'pi prajñāṃ na ca kācicittabhāvanā | sarvalaṃbanā sarvaprajñā na cāsaṅgo'sya prajñāyām | na ca prajñāvāptirna ca prajñā dṭaṣṭiḥ | ya ācaratyevamācarati prajñāṃ | na catasyācaritaṃ bhavati kiṃcita na cāpi nācaritaṃ bhavati kiṃcit | antaḥ pariśuddho'pi sa vinetuṃ sattvanācarati ṣaṭ pāramitāḥ | ya acaratyevaṃ bhāvayati cittaṃ kṣaṇamavaropitakuśalasyāpi tasya puṇyafalavipāko'prameyo'paryantaḥ | asaṃkhyeyaiḥ kalpakoṭiśatasahasrairapi na tasyāntaḥ | avāpnoti so'nāyāsenānuttarāṃ samyaksambodhim ||

( iti bodhicittotpādasūtraśāstretathatādharmamukhaṃ nāma daśamo vargaḥ || )
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project