Digital Sanskrit Buddhist Canon

Aṣṭamo vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अष्टमो वर्गः
aṣṭamo vargaḥ
dhyāmapāramiatā
1 | bodhisattvaḥ kathamāvarati dhyānam | dhyānamātmaparobhayalābhāya cedevaṃvidhaṃ dhyānaṃ niṣpādyati bodhimārgam | bodhisattvaḥ kāmayate vinetuṃ sattvānaparhatuṃ duḥkhānyacarati tasmāddhyānam | yogāvacaraḥ svacittaṃ saṃgṛhṇan sarvavikṣepaikhyavahito gacchantiṣṭhanniṣīdañchayāno vā smṛtimabhimukhīmupasthāpayati | paśyatyanulobhaṃ pratilobhaṃ kapālaṃ śīrṣa kaśerukāṃ bāhkurparamuraḥ parśakāṃ śroṇi kaṭaṃ jānvadharaṃ gunfau | anusmaratyānapānamiti bodhisattvasyādidhyānacittam ||
2 | dhyānacaryāhetorna prāpnotyakuśalāni sadāsya nandati cittamityasyātmalābhaḥ | vinayansattvānācārayati samyaksmṛtimiti paralābhaḥ | caritvā pariśuddhaṃ samādhiṃ vītākuśalavitarkavicāraḥ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | dhyānacaryā hetorlabhate'ṣṭau vimokṣānyāvacchraraṃgamavajasamādhimiti niṣpādayati bodhimārgam ||
3 | dhyānaṃ tribhirdharmairupajāyate | ke vayaḥ | prathamaḥ śrutamayī prajñā | dvitīyaścintāmayī prajñā | tṛtīyo bhāvanāmayī prajñā | tribhirebhirdharmaiḥ krameṇopajāyante sarvasamādhayaḥ ||
4 | kā nāma śrutamayī prajñā | yathā yathā dharmāñcaṇoti tathā tathasya cittṃ prītaṃ bhavati sukhitam | punarevamanusmarati santyānantaryavimokṣādayo buddhadharmāḥ | ime dharmā bahuśratenāvāpyante | evamanusmmṛtya sarvadā dharmagaveṣaṇākāle'syottarottasmutsāhaḥ saṃpravardhate 'horātraṃ dharmaśravaṇe'syābhirucirbhavati na ca klāntirnāpyasyatuptiriti śrutamayī prajñā |
5 | kā nāma cintāmayī prajñā | cintayati sarve saṃskṛtadharmāstathatālakṣaṇāḥ | tathā hi | anityā duḥkhāḥ śūnyā anātmāno'śucayaḥ kṣaṇaṃ kṣaṇamutpadyante nirudhyante'ciraṃ pamohāgninā jvalitāḥ saṃvarddhayanti paścimaṃ duḥkhamahāskandham | māyāvanmṛṣeva bhāgha it sarveṣu saṃskṛtadharmeṣu janayati saṃvegam | samadhikotsāhaṃ gacchati buddhaprajñām | cinayati yattathāgatāprajñā'cintyā'parimeyā mahābalā'parājitā prāptā'pagatabhayasparśāṃ mahānagarī na ca punarāvartate duḥkhebhyo'prameyebhyaḥ sattvānaparitrāyate | evaṃ jānāti buddhasyāprameyāṃ praġyāṃ paśyati saṃskṛtadharmāṇāmaparimeyadu| kāmayate gaveṣayitumanuttaraṃ mahāyānamiti cintāmayī pajñā ||
6 | kā nāma bhāvanāmayī prajñetyucyate | tyajati rāgamakuśalāṃśca dharmān | tenopajāyante'sya vitarkavicāraprītisukhāni viśati prathamaṃ dhyānam | kṣapayato vitarkavicāran prasannabhyantarastaikāgracittasyāvitarkavicāraḥ samādhirasyopajāyate saprīti śukhaṃ viśati dvitīyaṃ dhyānam | prīti parityajyopekṣāsaṃskāravān smṛtisaṃprajanyacittaḥ kāye śukhaṃ vedayakṣāryābhilāpepekṣārhāṃ nityamanusmaransukhāṃ vedanāṃ viśati tṛtīyaṃ dhyānam prajahāti duḥkhaṃ prajahāti śukhaṃ niruṇaddhi śokaṃ prīti viśatyaduḥkhamśukhamupekṣāsmṛtipariśūddhaṃ caturthaṃ dhyānam |
atyetisarvaṃ rūpalakṣaṇam | niruṇaddhi sarvaṃ pratighalakṣaṇaṃ nānusmarati viṣabhāgalakṣaṇaṃ tena jānatyākāśamanantam | tataḥ praviśatyakāśamarūpadhyānāyatanam | atyeti sarvamākāśalakṣaṇaṃ tena jānāti vijñānamanantam | tatapraviśati vijñānamrūpadhyānāyatanam | atyeti sarvaṃ vijñānalakṣaṇaṃ tena jānātyākiṃcanyam | tena jānan nevasaṃjñānāsṃjñāsparśaṃ tataḥ praviśati naiva saṃjñānāsaṃjñāyatanam | sarvadharmānkevalamanusmarañcarati na ca rajyati gaveṣayatyanuttaraṃ mahāyānam | pūrayatyanuttarāṃ samyak sambodhimiti bhāvanāmayī praġyā |
bodhisattvaḥ śrutena cintayā bhāvanayā ca saṃgṛhṇāti cittam | tataḥ pūrayati [ṣaḍ] abhijñā [stisro ] vidyāḥ samādhi dhyānapāramitām ||
7 | dhyāyanbodhisattvaḥ punarācarati daśadharmāñchrāvakapratyekabuddhāveṇikān | ke deśa | dhyāyannairātmyamavāpnoti tathāgatadhyānānīti prathamaḥ dhyānna ca sakto na ca rakto na ca bhavati kliṣṭacitto na ca gaveṣayatyātmasukhamiti dvitīyaḥ | dhyāyannavāpnotyuddhikarmāṇi pariġyātuṃ sattvānāṃ cittacaryāmiti tṛtīyaḥ | dhyānprajānāti janakāyacittāni paritrāyate ca sarvasattvāniti caturthaḥ | dhyāyānnācarati mahākaruṇāṃ chinatti sattvānāṃ kleśagranthimiti paṃcamaḥ | dhyāyandhyānasamādhiṃ samyagjānāti prameśanirgamamatikrāmyati tridhātumiti ṣaṣṭaḥ | dhyāyannityamulabhate vaśitāmavāpnoti kuśaladharmāniti saptamaḥ | dhyāyañcitaṃ śāntaṃbhavati nirvṛttaṃ yānadvayasyātikrāmyati sarvāṇi dhyānānītyaṣṭamaḥ | dhyāyannityaṃ viśati prajñāṃ lokamatikramyāvapnoti tatpadamiti navamaḥ | dhyāyanpratiṣṭhāpayati saddharmaṃ nirantaraṃ saṃvarddhayati triratnaṃ yena bhavatyanucchinnamiti daśamaḥ | bhavati caivaṃvidhaṃ dhyāaṃ śrāvakapratyekabudhāvenīkam ||
8 | jñātuṃ punaḥ sarvasattvānāṃ kliṣṭacittāni saṃgṛhṇāti sarvadhyānasamādhidharmān cittasthairyaṃ vidhātuṃ | dhyāyānpratiṣṭhāpayati cittasamatāmityucyate dhyānam | evaṃ samatā hyānaṃ samaṃ śūnyatayā 'lkṣaṇatayā 'praṇihitatayā 'kriyayā | śūnyatā khalvalakṣaṇāpraṇihitākriyābhiḥ samā tena sattvā api samāḥ | yataḥ sattvāḥ | yataḥ sattvāḥ samāstena dharmā api samāḥ | iti viśatyevaṃvidhāṃ samatāmiti dhyānam ||
9 | punarbodhisattvo lokamanucarannapi na ca bhavati lokasaktaḥ prajahātyaṣṭau lokadharmānvināśayati sarvagranthiṃ tyajati janāvāsaṃ rocate'sya viviktāyatanam | evaṃ dhyānamācarataścittaṃ saṃpratiṣṭhitaṃ bhavati prajahāti saṃsārakarmāṇi ||
10 | punarbodhisattvasya dhyānamācarata ṛddhirbhavati prajñopāyo matiḥ kathaṃ bhavatyṛddhi kathaṃ prajñā | paśyati cedrūpalakṣaṇam śṛṇoti śabdaṃ jānāti paracittaṃ smaratyatītaṃ prāpnoti sarvabuddhalokadhātūntadasyārddhiḥ | rūpaṃ jānāti ced dharmasvabhāvaṃ jānāti śabdagaṃndharasaspraṣṭavyacittasaṃskārāḥ svabhāvālakṣaṇāḥ śāntāḥparinirvṛtāstriṣvadhvasu samā iti | ākāśalakṣaṇaṃ jānāti buddhalokadhātumapariprāptanirodhamitiprajñā | kathamupāyaḥ kaṃtha matiḥ | dhyānasamādhimanuviśannutpādayati mahāmaitrīṃ karuṇāṃ na jahāti prāṇidhānaṃ vajramiva bhavati cāsya cittamavalokayanbuddhalokadhātu niṣpādayati bodhimārgamityupāyaḥ | cittaṃ sarvathāsyabhavati śāntam | na cātmāna ca pudgala iti cintayati sarvadharmānmūlasvabhāvāvikṣepān | paśyati buddhalokadhātumākāśalakṣaṇam yanniṣpannaṃ tatpaśyati śāntaṃ nirvāṇamiti matiḥ |
iti bositvaścarandhyānamṛddhi prajñāmupāyaṃ mati ca vibhajya caturvastūnyācaratyavāptotyanuttarāṃ samyaksambodhim | bodhisattvo mahāsattvo dhyānamācarannopalabhate'kuśalacittamakṣomyadharmatayā paripūrayati dhyānapāramitām ||
( iti bodhicittotpādasūtraśāstre dhyānapāramitā nāmāṣṭamo vargaḥ |)
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project