Digital Sanskrit Buddhist Canon

Saptamo vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सप्तमो वर्गः
saptamo vargaḥ

vīryapāramitā
1 | bodhisattvaḥ kathamācarati vīryam | vīryamātmaparobhayalābhāyacedevaṃvidhaṃ vīryaṃ niṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṃ sattvānāparhatuṃ duḥkhānyācarati tasmādvīryam | vīryamācaransarvādhvasu sarvadotsāhacaryayā saṃgṛhṇāti pariśūddhaṃ brahmacaryaṃ pariharati kausīdyaṃ na ca cittena pramādyati | kṛcchreṣvahitāpakṣavastuṣu sarvadāsya vīryavattayā cittaṃ nāntataḥ pratyāvartata iti bodhisattvasyādi vīryacittam ||
2 | vīryācaraṇena labhate lokacaraṃ lokottaramanuttaraṃ saddharmamityasyātmalābhaḥ | śikṣayati sattvānyenācaraṃtyabhyutsāhena kuśalamiti paralābhaḥ | caritvā bodheḥ samyaghetuṃ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | vīryacaryāhetorlabhate paramapariśuddhaṃ satfalamatikramya ca bhūmī ryāvacchīghraṃ pūrayati sambodhimiti niṣpādayati bodhimārgam ||
3 | vīryaṃ dvividham | gavepayatyanuttaraṃ mārgamiti prathamam | paritrātuṃ duḥkhādvipulābhilāpeṇa vīryaṃ janayatīti dvitīyam | pūrayanbodhisattvo daśānusmṛtīrutpādayati bodhicittam | ācarati vīryam | kā daśānusmṛtayaḥ | prathamā buddhānusmṛtiraprameyapuṇyā | dvitīyā dharmānusmṛtiracintyavimuktiḥ | tṛtīyā saṃghānusmṛtiḥ pariśuddhatayā niṣkalaṃkā | caturthī mahāmaitryanusmṛtiḥ sattvavyavasthāpanāya | paṃcamīmahākaruṇānusmṛtirduḥkhataḥ paritrāṇāya | ṣaṣṭhī samyaksamādhiskandhānusmṛtiranurocayituṃ kuśalācaraṇāya | saptamī mithyāsamādhiskandhānusmṛtiruddhartuṃ ( sattvān kuśala- ) mūlaṃ pratyānayanaya | aṣṭamī pretānusmṛtiḥ kṣutpipāsoṣṇatākleśamayī | navamī tiryaganusmṛti dīrghaduḥkhavedanātmikā | daśamī narakānusmṛtirdāhanabharjanavedanātmikā | bodhisattva evaṃ bhāvayati daśānusmṛtīstriratnapuṇyāni | bhāvayeyamahaṃ samyaksamādhi maitrī karuṇāṃ (tatra) sattvānārocayeyamahaṃ mṛṣā dhyāyatastridurgatiduḥkhāduddhareyaṃ nityamahaṃ parirakṣayeyamityevaṃ cintayati | saṃcintayannavikṣitaṃ divānaktaṃ bhāvayati sotsāhaṃ na ca viśrāmyatīti samyaksmṛtitā vīryaṃ samudeti ||
4 | vīryaṃ puna rbodhisattvasya caturvidham | tathāhi | catuḥsamyakpradhāna [ prahāṇa ] mārgamācarato'nutpannānāmakuśalānāṃ dharmāṇāṃ punaranutpādaḥ | utpannānāṃ punarakuśalānāṃ dharmāṇāṃ śīghraṃ samprahāṇam | anutpannānāṃ kuśalānāṃ dharmāṇāmupāyena samutpādaḥ | utpannānāṃ kuśalānāṃ dharmāṇāṃ paripūraṇaṃ saṃvarddhanaṃ ca | evaṃ bodhisattva ācarati catvāri samyakpradhānāni na ca viśrāmyatītyucyate vīryam |
5 | vīryaṃ kṣapayati sarvakleśadhātūnsampravardhayati bodheranuttarāyāḥ samyaghetum | kāyacittamahāduḥkhānyakhilānyapi sahamāno bodhisattvo'vasthāpayitumamilapati sattvānna ca viśrāmyatītyucyate vīryam ||
6 | bodhisattvaḥ vigatakalmapo'cāṭukuṭilaḥ paryavasitamithyāvīrya ācarati samyagvīryam | tathāhi | ācarati śraddhāṃ dānaṃ śīlaṃ kṣāntiṃ dhyānaṃ prajñāṃ maitrī karuṇāṃ muditāmupekṣām | sābhilāṣaṃ karogyakaravaṃ kariṣyāmīti viśvastacittaḥ sarvadācarati vīryam | nānutāpo'sya kuśaladharmeṣu | pradīptaśira iva paritrāyate sattvānna ca cittaṃ parāvartayatītyucyate vīryam ||
7 | kāyajīvitanirapekṣo'pi bodhisattvaḥ paritrātuṃ (sattvān) duḥkhebhyaḥ paripālayatuṃ saddharmaṃ kāyamapekṣate nopekṣata īryāpathaṃ sarvadā bhāvayituṃ kuśaladharmān | kuśaladharmācaraṇakāle na cittena kusīdo bhavati | kāyajīvitavidhāte'pi dharmaṃ na parityajatīti bodhisattvo bodhimārgaṃ caransotsāhamācarati vīryam | kusīdaḥ puruṣo'samartho naikakālaṃ sarvaṃ dadāti na ca śīlamudgṛṇāyi na ca kṣamate duḥkhāni na cācaratyabhyutsāhena vīryam | na ca samādhau smṛtisaṃprajanyacitto bhavati na ca kuśalākuśalaṃ vivinakti | tenocyate dhīryamupādāya ṣaṭpāramitāḥ saṃpravardhanta iti | bodhisattvo mahāsattvaḥ saṃpravardhayati ced vīryaṃ labhate'cirāt samyaksaṃvodhim ||
8 | bodhisattvo mahāniṣpattyutpādena punaścaturvidhaṃ vīryaṃ janayati | tanna prathamamutpādayati mahāniṣpattiṃ dvitīyaṃ saṃgṛhṇāti śūraṃgamaṃ tṛtīyamācarati kuśalamūlaṃ caturthaṃ vinayati sattvān | kathaṃ bodhisattvomahāniṣpattimutpādayati | jātimaraṇeṣu kṣamate'sya cittaṃ na ca gaṇayati kalpasaṃkhyāmaprameyeṣvaparyanteṣu niyutakoṭiśatasahasragaṃgānadībālukāvadasaṃkhyeyeṣu kalpeṣu buddhamārgamudgrahīṣyāmyaklāntacitta ityakusīdasya [ mahā ] niṣpattivīryam | bodhisattvaḥ saṃgṛhṇañchūraṃgamaṃ janayati vīryam trisāhasramahāsāhasro'yaṃ lokadhātuḥ paripūrṇo'nnineti draṣṭuṃ buddhaṃ śrotuṃ dharma sthāpayituṃ sattvānkuśaladharmeṣvatikrāmatyetamagniṃ vinetuṃ sattvān saṃpratiṣṭhāpayati cittaṃ mahākaruṇāyāmiti śūraṃgamavīryam | bodhisattva ācarankuśalaṃmūlaṃ janayati vīryam | utpāditāni sarvāṇi kuśalamūlāni pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau paripūrayituṃ sarvajñatāmiti kuśalamūlācaraṇavīryam | bodhisattvaḥ vinayansattvāñjanayati vīryam | aprameyāḥ sattvabhāvā aparyantā ākāśadhātusamā aparisaṃkhyeyāḥ | bodhisattvaḥ praṇidadhāti yannirvāpayitavyānte yathā na kaścanāvaśiṣyate | nirvāpayituṃ sotsāhamācarati vīryamiti [sattva-] vinayavīryam ||
9 | saṃkṣepata ucyate | bodhisattvo bhāvayati mārgasahāyāṃ puṇyasahāyāmanuttarāṃ prajñām | saṃgṛhṇanbuddhadharmānutpādayati vīryam | aparyantā buddhaguṇāaprameyāḥ | bodhisattvasya mahāsattvasya mahāniṣpatyutpādena janitaṃ vīryamapyeṣamaparyantamaprameyam | bodhisattvo mahāsattvo vīryamācarannaviraktacittobhavatyuddhartuṃ duḥkhānīti pūrayati vīryapāramitām ||
( iti bodhicittotpādasūtraśāstre vīryapāramitā māna saptamo vargaḥ || )
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project