Digital Sanskrit Buddhist Canon

Caturtho vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्थो वर्गः
dānapāramitā

caturtho vargaḥ

1 | bodhisattvaḥ kathaṃ dānaṃ dadāti | dānamātmaparobhayalābhāya cedevaṃvidhaṃ dānaṃ niṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṃ sattvānaparhatuṃ duḥkhāni dadāti tasmāddānam | dānamutsṛjannityamutpādayatyātmavitteṣu tyāgacittam | yācakeṣu mātāpitṛgurukalyāṇamitreṣvivotpādayatyādaracittam | janayati mātāpitṛgurukalyāṇamitrasaṃjñām | putra ivotpādayati daridreṣu hīneṣu karuṇācittam | janayati putrasaṃjñām | yathāprārthitaṃ vitaratyādareṇa muditacittenetyucyate bodhisattvasyādidānacittam ||

2 | dānacaryāhetoḥ prasarati yaśaḥ | yatra va kacijjāyate bhavantyasya prabhṛtāni dhanānītyasyātmalābhaḥ | tarpayansattvānāṃ cittaṃ śikṣayati vinayati vidadhāti tānavimatsarānityeṣa paralābhaḥ | vitarannalakṣaṇaṃ mahādānaṃ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyeṣa ubhayalābhaḥ | dānacaryāhetoḥ prāpnoti vartipadam | upasaṃgṛhṇātyaprameyānsarvasattvānyāvadāprāpte rbuddhatvasyākṣayadharmakośabhyetyevaṃ niṣpādayati bodhimārgam ||

3 | dānaṃ trividham | prathamaṃ dharmadānaṃ dvitīyamabhayadānaṃ tṛtīyamāmipadānam | dharmadānamudbodhayati lokāñchīlagrahaṇāya pravrajyācittacaraṇāya | mithyādṭaṣṭeḥ prahāṇāya deśayati śāśvatocchedau, caturaḥ viparyāsān pāpānāmādīnavaṃ ca, vibhajya prakāśayati paramārtham anuśaṃsati vīryaguṇānbhāṣate pramādātyayapāpamityucyate dharmadānam | yadi sattvo vibheti nṛpātsaṃhādvyābrādvṛkājjalādagne rdasyoścaurādvā bodhisattvo dṛṣṭe tatparitrāyat ityamayadānam | ātmano vittāni yāvad ratnaṃ hastinamaśvaṃ rathaṃ vasrāṇi dhānyaṃ vāsasī peyaṃ khādyaṃ yāvatkavalamātramekasūtraṃ prabhūtamalpaṃ vā vitaranna mātsaryaṃ kurute | yathāprārthitaṃ tarpayati yācakānityāmiṣadānam ||

4 | āmiṣadānaṃ punaḥ pañcavidham | prathamaṃ saralacittadānaṃ dvitīyaṃ śraddhā cittadānaṃ tṛtīyaṃ yathākāladānaṃ caturthaṃ svahastena dānaṃ paṃcamaṃ yathādharmadānam ||

5 | adātavyaṃ dānaṃ punaḥ paṃcaprakāram | adharmeṇopārjitaṃ dhanaṃ na dātavyaṃ syāpariśūddhatvāt | madyaṃ na dātavyaṃ parebhyo viṣaṃ ca sattvānāṃ vikṣepasattvāt | mṛgayopakaraṇāni na dātavyāni parebhyassattvānāṃ kleśakaratvāt | na dātavyāḥ parebhyassattvānāṃ hisakatvāt | gītaṃ striyaśca na dātavyāḥ parebhyaścittapavitratāyā dūṣakatvāt | saṃkṣepata ucyate | yanna yathādharmaṃ yacca vikṣepakaraṃ vikṣepakaraṃ sattvānāṃ tanna dātavyaṃ parebhyaḥ | śiṣṭaṃ sarvaṃ yatsukhayati sattvāṃstaducyate yathādharmadānam ||dānaricirlabhate paṃcabidhaṃ kīrtikuśalalābham | sāmīpyaṃ labhate sarvasatāmiti prathamaḥ | sarve sattvāstaṃ draṣṭumabhilaṣantīti dvitīyaḥ | janakāyaṃ praviṣṭaḥ satkriyate janairiti tṛtīyaḥ | prasarannasya yaśovarṇaḥ śrūyate daśasu dikṣviti caturthaḥ | bhavati bodheḥ samyaguttamo heturiti paṃcamaḥ ||

6 | bodhisattvaḥ sarvadātetyucyate | sarvadānaṃ na bahudhanaṃ kintu dānacittam | yathādharmaṃ dhanamupārjyopādāya yaddadāti taducyate sarvadānam pariśuddhacittena yadaśāṭhayadānaṃ taducyate sarvadānam | daridrāndṭaṣṭrā dayācittena yaddadāti taducyate sarvadānam | duḥkhitāndṭaṣṭrā karuṇācittena yaddadāti taducyate sarvadānam | daridro'lpadhano'pi yaddadāti taducyate sarvadānam | spṛhaṇīyāni ratnajātānyudāracittena yaddadāti taducyate sarvadānam | apaśyañchīlāśīlaṃ kṣetrākṣetraṃ yaddadāti taducyate sarvadānam apaśyaz ṇchilāśīlaṃ kṣetākṣetraṃ yaddadāti taducyate sarvadānam | agaveṣayandevamānupakalyāṇasukhāni yaddadāti taducyate sarvadānam | gaveṣayannanuttarāṃ bodhi yaddadāti taducyate sarvadānam | ditsayā dānakāle pradāya yannānuśocati taducyate sarvadānam ||

7 | yadi puṣpāṇi dadāti labhate dhāraṇīsaptabodhipuṣpāṇi | yadi gandhaṃ dadāti labhate śīlasamādhiprajñāḥ | (śīlasamādhiprajñādhūpaṃ prajvālya ) dhūpayati cātmānam | yadi falaṃ dadāti labhate pūrayati cānāsravafalam | yadyāhāraṃ dadātikāyavāgrū pavalasukhasampannobhavati | yadi vastrāṇi dadāti labhate'vadātaṃ rūpamapanayatyāhrīkyamanapatrāpyam | yadi pradīpaṃ dadāti buddhacakṣurlabhate bhāsvaraṃ sarvadharmasvabhāvānām | yadi hastyaśvarathayānāni dadāti labhate'nuttaraṃ yānamṛddhiṃca | yadyalaṅkārāndadāti labhate 'śītyanuvyañjanāni | yadi ratnāni dadāti labhate dvātriṃśanmahāpuruṣalakṣaṇāni | pariśrameṇa [ sattva- ] sevāṃ yadyācarati labhate daśavalāni caturvaiśaradyāni |
saṃkṣepata ucyate | rāṣṭraṃ nagaraṃ dārānputrāñchira ścakṣura hastapādau yāvatsarvakāyaṃ dadātyantarā citramātsaryaṃ prāptamanuttarāṃ bodhiṃ parinirvāpayituṃ sattvān | bodhisattvo mahāsattva ācarandānacaryāṃ bhavatyavittadṭaṣṭi rdānādānayoralakṣaṇatvāttatasmātpūrayati dānapāramitām ||

( iti bodhicittotpādasṛtraśāstre dānapāramitā nāma caturtho vargaḥ ||)
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project