Digital Sanskrit Buddhist Canon

Tṛtiyo vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version तृतियो वर्गः
tṛtiyo vargaḥ

pratidhānam

1 | bodhisattvaḥ kathamutpādayati bodhim | kayā karmacaryayā paripūrayati bodhim | utpāditacitto bodhisattvaḥ śuvidarśanābhūmi madhiṣṭhito dṭaḍhmādāvutpādayati samyakpraṇidhānaṃ saṃgrahītuṃ sarvānaprameyānsattvān | gaveṣayāmyahamanuttarāṃ bodhiṃ pāratrātuṃ niravaśepaṃ prāpayitumanupadhinirvāṇam | tasmāccittotpādādarabhya mahākaruṇāyāḥ karuṇācittenotpādayati daśottaraṇi samyakpraṇidhānāni ||

2 | katamāni daśa | kāmaye yanmayā purā janmanīhacānena kāyena yadavaropitaṃ kuśalamūlaṃ tadutsṛjāmyaparmantebhyaḥ sarvasattvebhyaḥ | pariṇāmayāmi ca sarvānanuttarāyāṃ bodhau | kṣaṇaṃ kṣaṇaṃ praṇidhānametanme saṃvarddheta jātau jātau ca jāyeta nityaṃ cittānubaddhaṃ na kadāpi vismriyeta dhāraṇyā ca parikṣyeta |
kāmaye yadahaṃ pariṇāmya mahābodhāvanena kuśalamūlena sarvajātinivāseṣu nityaṃ pūjayeyaṃ sarvabuddhānna kadāpyabuddhakṣetreṣu saṃbhaveyam |
kāmaye yadahamutpadya buddhakṣetre ṣūpagaccheyaṃ buddhānupatiṣṭheyaṃ buddhāñchāyeva śarīramanugataḥ kṣaṇamapi na dūrībhaveyaṃ buddhebhyaḥ |
kāmaye yadahamupagato buddhāṃstai ryathākāmaṃ mamārthāya deśitena dharmeṇa niṣpādayeyaṃ bodhisattvapaṃcābhijñānāni |
kāmaye yadahaṃ niṣpādya bodhisattvapaṃcābhijñānāni saṃvṛtisatyaṃ vijñaptiprasṛtaṃ pratibudhya paramārthasatyaṃ bhṛtasvamāvaṃ parijñāya prāpnuyāṃ samyagdharmajñānam |
kāmaye yadahaṃ prāpya samyagdharmajñānamaviśrāntacittena deśayeyaṃ sattvebhyo nidarśayitumupadeśahitān ababodhayituṃ ca tānsarvān |
kāmaye yadahamababodhya sarvānsattvānbuddhānubhāvena gaccheyaṃ daśadikṣu niravaśeṣeṣu lokadhātuṣu pūjatituṃ buddhāñchrotuṃ saddarmān saṃparigrahītuṃ sattvān |
kāmaye yadahaṃ buddhakṣetreṣu saddharmamudgṛhyānupravarteyaṃ pariśuddhaṃ dharmacakram | daśadi kathātuṣu sarvesattvā mama deśanāṃ śrutvā mama nāmākarṇya parityajantu sarvānkleśānu dayantu bodhicittam |
kāmaye yadahaṃ sarvasattveṣu bodhicittamutpādya nityaṃ paripāluyituṃ parihareyamalābhaṃ prapaccheyamaprameyasukhānyutsṛjeyaṃ jīvitaṃ dhanānicoddhareyaṃ sattvānudvaheyaṃ saddharmam |
kāmaye yadahaṃ saddharmamudūḍhaya caritvāpi saddharmaṃ cittena nācareyam | yathā sattvā ācaritadharmāṇo'pi nācaritadharmāṇo na ca nācaritadharmāṇaḥ | vinetuṃ vānnotsṛjeyaṃ samyakpraṇidhānam | itīme samutpāditacittānāṃ bodhisattvānāṃ samyagmahāpraṇidhānāni | imāni daśamahāpraṇidhānāni sarvasattvadhātuṣṛdgṛhṇanti gaṃgānadībālakāsamāni praṇidhānāni | yadi ca sattvānāṃ samāptiḥ syānmama dhānānāmapi samāptirbhavet | naca khalu sattvānāṃ samāptistena mama praṇidhānānāmapi na samāptiḥ ||

3 | punaḥ khalu dānaṃ bodhihetuḥ sarvasattvānugrāhakatvāt | śīlaṃ bodhihetuḥ daśalaprāptyā mūlapraṇihitaparipūrakatvāt | kṣāntirbodhheturdvatrīśallakṣaṇāśītyanupyañjanasaṃprāpakatvāt | vīryaṃ bodhihetuḥ kuśalācāravardhakatayā sotsāhaṃ sattvaparipācakatvāt | dhyānaṃ bodhiheturbodhisattvānāṃ samyagātmasaṃyamanena sattvacittacaryāvavodhakatvāt | prajñā bodhihetu rniravaśepaṃ dharmabhāvalakṣaṇāvavodhakatvāt | saṃkṣepata ucyate ṣaḍimāḥ pāramitā bodheḥ samyaghetuḥ | catvāro brahmavihārāḥ saptaviśadbodhipākṣikā dharmā sahasraśaḥ kuśalācārāḥ sahakāriṇaḥ pūrayitāraḥ | yadi bodhisattva ācarati ṣaṭ pāramitāstadanusṛtya carati caryāṃ krameṇopaityanuttarāṃ samyaksambodhim ||

4 | buddhātmajā bodhi gaveṣayadbhirna pramaditavyam | pramādācaraṇena vinaśyatikuśalamūlam | bodhisattvo damayati ṣaḍindriyāṇi na pramādyati cedācarituṃ śaknoti ṣaṭ pāramitāḥ | bodhisattvaścittamutpādya pratiṣṭhāpayati sthairyaṃ saṃpratiṣṭhāpayati dṭaḍhaṃ praṇidhānam | praṇihitaṃ pratiṣṭhāpya na kadāpi pramādyati na ca bhavati kusīdo na ca dīrghasūtraḥ | tatkasya hetoḥ | praṇihitamadhiṣṭhitaḥ paṃcavastūnyudgṛhṇāti | dṭaḍhayati cittamiti prathamam | atikrāmyati kleśāniti dvitīyam | niruṇaddhi vicintya pramādacittamiti tṛtīyam | bhinatti paṃcanīvaraṇānīti caturtham | sotsāhamācarati ṣaṭ pāramitā iti paṃcamam | tathācānuśaṃsitaṃ bhagavatā tathāgatai rmahāprājñai rbhahāprājñai rbhagavadbhi vyākhyāteṣu guṇeṣu kṣāntiprajñāpuṇyavalānāmadhigameṣu praṇidhānabalamuttamamiti ||

5 | kathaṃ pratiṣṭhāpayati praṇidhānam | yadi kaścidāyāti bahubidhaṃ yācituṃ tadahaṃ dadāmi yāvannotpādayāmi kṣaṇamapi mātsaryacittam | kṣaṇamapinimeṣamapyutpādaya nnaśubhacittaṃ dānapratyayena cedgaveṣayāmi śubhavipākaṃ tadahaṃ pratārayāmi daśadikṣu bhagavato'prameyānāparyantānasaṃkhyeyān pratputpannāṃstathāgatān anāgate'śvanyapi na pūrayeyaṃ dhruvamanuttarāṃ samyaksambodhim | yadyahaṃdhārayāmi śīlaṃ yāvadutsṛjannapyātmabhāvaṃ (jīvitaṃ) pratiṣṭhāpayāmi pariśūddhaṃ cittaṃ praṇidadhāmi yanna pratinivarte nānuśocāmi | yadyamācarāmi kṣāntiṃ pareṇākrāntaḥ pratyaṃgaṃ vibhajyamāno'pi cchidyamāno'pyutpādayāmi nityaṃ maitrīṃ praṇidadhāmi yannācareyaṃ dveṣam | yadyahamācarāmi vīryamupalabhya śītoṣṇarājadasyujalāgnisiṃhavyāghravṛkanirjakāntārān dṭaḍhikaromi cittaṃ praṇidadhāmi yanna pratinivarte | yadyahaṃ bhāvayāmi dhyānaṃ bāhyai rvastubhiḥ kliśyamāno'pi vyākulacittau'pyanubadhnāmi smṛtiṃ karmasthāne | kṣaṇamapi na kadācidutpādayāmyadharmyāṃ vikṣepasaṃjñām | yadyahaṃ bhāvayāmi prajñāṃ sarvadharmāstathatābhūtānpaśyanparigṛhṇapi | kuśalākuśaleṣu saṃskṛtāsaṃskṛteṣu jātimaraṇanirvāṇeṣu notpādayāmi dvaitadṭaṣṭim | yadyahaṃ nimeṣamapi kṣaṇamapyanuśocandviṣan pratinivartamānaḥ saṃjñāṃ vikṣipan dvaitadṭaṣṭimutpādayañchilakṣāntivīryadhyānaprajñābhiḥ śubhavipākaṃ gaveṣayāmi tadahaṃ pratārayāmi daśadiglokadhātuṣvaprameyānaparyantānasaṃkhyeyān pratyutpannāṃstathāgatān | anāgate'dhvanyapi na khalupūrayeyamanuttarāṃ samyaksaṃbodhim |

6 | bodhisattvo daśamahāpraṇidhānai rgṛhṇāti saddharmacaryām | ṣaṇmahā praṇidhānai rdamayati prāmadacittam | sotsāhaṃ varati vīryam | ācarati ṣat pāramitāḥ paripūrayatyanuttarāṃ samyaksaṃbodhim ||

( iti bodhicittotpādasutraśātre praṇidhānaṃ nāma tṛtīyo vargaḥ || )
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project