Digital Sanskrit Buddhist Canon

Dvitīyo vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वितीयो वर्गः
dvitīyo vargaḥ

bodhicittotpādaḥ

1 | bodhisattvaḥ kathaṃ bodhicittamutpādayati | kaiśca pratyayaiḥ bodhi samudāgacchati | yadi bodhisattvaḥ paricinoti kalyāṇamitrāṇi | pūjayati buddhān saṃgṛhṇāti kuśalamūlāni | gavepayati praṇītadharmān | bhavati nityaṃ suratacittaḥ | kṣamate duḥkhānyāpatitāni | bhavati maitraḥ kāruṇika ṛjucittaḥ | bhavati samacittaśayaḥ | śraddhayābhinandati mahāyānam | gaveṣayati buddhaprajñām | yadi puruṣasya santime daśadharmā utpādayatyanuttarasamyaksamboddicittam ||

2 | punaścatvāraḥpratyayā yaiścittamutpādayati saṃgrahītumanuttarāṃ bodhim | katame catbāraḥ | anuvicintayanbuddhānbodhicittamutpādayatīti prathamaḥ | pratyavekṣamāṇakāyasyādīnavān bodhicittamutpādayatīti dvitīyaḥ | dayamānaḥ sattveṣu bodhicittamutpādayatīti tṛtīyazḥ | gaveṣayannuttamaṃ falaṃ bodhicittamutpādayatīi caturthaḥ ||

3 | buddhānuvicintanā punaḥ pañcaprakārā | anuvicintayati yaddaśadikṣvatītānāgatapratyutpannāḥ sarve buddhāścittotpādārambhe'dhunāhamivāsan kleśasvabhāvāante cābhavansamyaksambuddhā anuttarā bhagavanta iti heto rbodhicittamutpādayāmīti prathamā | anuvicintayati yat sarve triṣvadhvasu buddhā mahotsāhamudapādayan pṛthakpṛthagvāptumanuttarāṃ bodhim | yadi bodhiḥ prāptavyo dharmo mayāpi prāptavyetihetorutpādayāmi bodhicittamiti dvitīyā | anuvicintayati yatsarve triṣvadhvasu buddhā udapādayanmahāprajñāṃ pratyatiṣṭhipannādyāvaraṇe varacittaṃ saṃcinvanto duṣkaracaryāmudadīdharannātmānamatyakramiṣustridhātum | ahamapyevamātmānamuddhareyamiti hetorutpādayāmi bodhicittamiti tṛtītā | anuvicintayati yatsarve triṣvadhvanu buddhā lokanāyakāḥ pāraṃgatā jātijarāmaraṇakleśamahāsamudāt | ahamapi puruṣaḥ pāraṃ brajeyamiti hetoratpādayāmi bodhicittamiti caturthī | anuvicintayati yatsarve tripvadhvasu buddhā udapādayanmahāvīryamudasṛjannātmabhāvaṃ jīvitaṃ dhanāni cāmārgayansarvajñatām | ahamapi sāmpratamanusareyaṃ buddhāniti hetorutpādayāmi bodhicittamiti paṃcamī ||

4 | kāyasyādīnavapratyavekṣā bodhicittotpādāya punaḥ paṃcaprakārā | ātmānaṃ pratyavekṣate yatkāye 'sminnubhaye pañcaskandhāścaturmahābhūtāni kurvantyaprameyāṇyaśubhakarmāṇītikāmayate tatparityāgamiti prathamā | ātmānaṃ pratyavekṣate yatkāye'sminnavacchidrāṇi yebhyaḥ sravanti durgandhimalāmedhyānīti kurute taṃ pratyanādaramitidvitīyā | ātmānaṃ pratyavekṣate yatkāye'smillobhadveṣamohā aprameyāḥ kleśā nirdahanti kuśalacittamiti kāmayate nirvāpayitumiti tṛtīyā | ātmānaṃ pratyavekṣate yatkāyo'yaṃ fenabudbudavatkṣaṇaṃkṣaṇamutpadyate nirudhyate tena dharmāḥ prahātavyā iti kāmayate prahātumiti caturthī | ātmānaṃ pratyavekṣate yatkāyo'yamavidyāvṛtatayā sarvadā karityaśubhakarmāṇi saṃsarati ṣaḍgatiṣu na cāsya lābha iti paṃcamī |

5 | uttamafalagaveṣaṇā bodhicittotpādāya punaḥ paṃcaprakārā | paśyati tathāgatānāṃ bhāsvaranirmalāṃ sallakṣaṇānuvyañjananiṣpattiṃ yāṃ saṃgacchataḥ kleśā vyapagatā bhavantīti saṃgṛhṇatīti prathamā | paśyati tathāgatānāṃ dharmakāyaṃ nityamavasthitaṃ pariśuddhaṃ niṣkalaṃkamiti saṃgṛhṇatīti dvitīyā | paśyati tathāgatānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanapariśuddhadharmaskandhāmiti saṃgṛhṇatīti tṛtīyā | paśyati tathāgatānāṃ daśa balāni catvāri vaiśaradyāni mahākaruṇāṃ trīṇi smṛtyupasthānānīti saṃgṛhṇatīti caturthī | paśyati tathāgatānāṃ sarvajñatāṃ kṛpāṃ sattveṣu yanmaitrīkaruṇābhyāṃ samāvṛtya vibhrāntānnayati sarvānsanmārgamiti saṃgṛhṇatīti pañcamī ||

6 | kṛpā sattveṣu bodhicittotpādāya punaḥ pañcaprakārā | paśyati sattvānavidyayā vinibaddhāniti prathamā | paśyati satvānnānāduḥkhaparyavasthitāniti dvitīyā | paśyati sattvansaṃgṛhṇato'kuśalakarmāṇīti tṛtīyā | paśyati sattvānkurvato gurutarāṇi duścaritānīti caturthī | paśyatisattvānanācarataḥ samyagdharmamiti pañcamī ||

7 | avidyābandhanaṃ punaścatuḥprakāram | paśyati sattvānmoharāgavibhrāntānvedayato mahākṛcchraduḥkhānīti prathamam | paśyati sattvānaśraddadhānānhetufalayoḥ kurvato'śubhakarmāṇīti dvitīyam | paśyati sattvānutsṛjataḥ samyagdharmaṃ śraddaghānān mṛṣāmārgamiti tṛtīyam | paśyati sattvānkleśanadyāṃ majjataścatuḥpravāheṣūnmajjata iti caturtham ||

8 | nānāduḥkhaparyavasthānaṃ punaścatuḥprakāram | paśyati sattvānbibhyato jātijarāvyādhimaraṇebhyo vimokṣamagaveṣayataḥ karmāṇi punaḥ kurvata iti prathamam | paśyati sattvāñcchokaparidevadaurmanasyaduḥkhitānnityamaviśrāntakarmaṇa iti dvitīyam | paśyati sattvānpriyaviyogaduḥkhamūḍhānupāyāsaktāniti tṛtīyam | paśyati sattvānapriyasaṃyogaduḥkhitānnityamatikrāntabhederṣyānapi kṛtāpriyāniti caturtham ||

9 | akuśalasaṃgrahaḥpunaścatuḥprakāraḥ | paśyati sattvānkāmārāgātkurvato'śubhāniti prathamaḥ | paśyati sattvāñjānato'pi kāmānāṃ duḥkhotpādakatamanutsṛjataḥ kāmāniti dvitīyaḥ | paśyati sattvānsukhaṃ kāmayato'pi śīlapādavimukhāniti tṛtīyaḥ | paśyati sattvānduḥkhamanabhinandato'pi carato'virataṃ duḥkhāyeti caturthaḥ ||

10 | gurutarapāpācāraḥ punaścatuḥprakāraḥ | paśyati sattvānaparādhyatoguruśīlaṃ bhaye'pi pramādina iti prathamaḥ | paśyatisattvānkurvato'tyantāśubhāni pañcānantaryakarmāṇi drohāvṛtatvena notpādayato hriyamapatrapāṃceti dvitīyaḥ | paśyati sattvānnindato mahāyānavaipulyasaddharmānvālyaparigṛhītānsamudgatamadamānāniti tṛtīyaḥ | paśyati sattvānbuddhimato'pyucchindataḥ kuśalamūlānyathāpi mānino na kadāpyanuśocata iti caturthaḥ ||

11 | samyagdharmānācaraṇaṃ punaścatuḥprakāram | paśyati sattvānaṣṭākṣaṇeṣu na śṛṇvataḥ saddharmamajānataścarituṃ kuśalamiti prathamam | paśyati sattvānbuddhotpāde nāpitaṃ saddharmaṃ śṛṇvato'pi na gṛhṇata iti dvitīyam | paśyati sattvānudgṛhṇata stairthikavādānkurvata ātmaklamathānuyogān nityamapagacchato vimokṣāditi tṛtīyam | dṛśyati sattvāṃllabdhaṃ naivasaṃjñānāsaṃjñāṃ nāma samādhi nirvāṇamivodgṛhṇataḥ kuśalavipākānte punaścyavatastisṛtiṣu durgatiṣviti caturtham ||

12 | bodhisattvaḥ paśyati sattvānavidyayākarmāṇi kurvato dīrgharātraṃ vedayato duḥkhāni parityajataḥsaddharmaṃ vismarato niḥsaraṇamārganityevaṃ kāraṇādutpādayati mahāmaitrīṃ karūṇāṃ pradīptaśirasrāṇavacca gaveṣayatyanuttarāṃ samyagyambodhiṃ sarvānsattvā keśaduḥkhitānahamuddharāmi niravaśeṣamiti | buddhātmajāḥ saṃkṣepeṇa meyadamuktam | vādikarmiko bodhisattvaḥ sakāraṇaṃ cittamutpādayatīti | vistareṇa ceducyeta na tasya parimāṇaṃ na tasya paryantaḥ ||

( iti bodhicittotpādasutraśāstre bodhicittotpādo nāma dvitīyo vargaḥ ||)
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project