Digital Sanskrit Buddhist Canon

Prathamo vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version प्रथमो वर्गः
bodhicittotpādasūtraśāstra

prathamo vargaḥ

adhyeṣaṇotpādaḥ
namāmyaparyantatathāatān gatān
jinānahaṃ sāmpratikānanāgatān |
nabhaḥsamākṣobhyadhiyo 'parājitān
janān paritrātumatho mahākṛpān ||1||

1 | asti mahāvaipulyamanuttaraṃ saddharmamātṛkāpiṭakaṃ bodhisatvai rmahāsattvairabhyastam | tathāhi | (1) adhyepatantyabhisamboddhu manuttarāṃ bodhim | (2) prerayanti sattvān cittamutpādayituṃ gambhīrodāram | (3) pratiṣṭhāpayanti praṇidhānaṃ pariniṣpannam | (4) utsṛjantyātmabhāvaṃ dhanāni ca nigṛhṇanti lobhaṃ mātsarya ca | (5) ācaranti pacaskandhaśīlam | vinayanti cāparādhinaḥ | (6) bhāvayanti paramāṃ kṣāntiṃ dveṣāparaṇanigrahāya (7) janayanti voryotsāhaṃ sattvapratiṣṭhāpanāya (8) saṃgṛhṇanti dhyānāni sattvacittaparijñānāya | (9) bhāvayanti prajñāmavidyānirodhāya | (10) praviśanti tathatādvāramāsaṅgaprahāṇāya | (11) pradarśayānti gaṃbhīratamāmalakṣaṇāṃ śūnyatācaryām | (12) anuśaṃsanti puṇyaṃ buddhabījānucchedāya | ityevamādīnaprameyānupāyān bodhidharmasahāyabhūtāni viśuddhimukhāni sarvebhyo'nuttarakuśalakāmebhyo vibhajya darśayāmi sambodhayitumanuttarāṃ samyaksambodhim ||

2 | buddhaputrā buddhamāṣitamudgṛhṇādbhiḥ sattvānāmarthāya dharma deśyadbhi rbuddhaputraiḥ prathamaṃ tāvadanuśaṃsayitavyā buddhaguṇā yāñcchrutvā sattvāścittamutpādayeyurgaveṣayituṃ buddhaprajñām | cittotpādahetorbuddhabījamanucchinnaṃ bhavati | yadi bhikṣubhikṣuṇyuyāsakopāsikā anusmaranti buddhamanusmaranti dharmaṃ punaranusmaranti yat tathāgatā bodhisattvamārgasamprasthānakāle dharma gaveṣayitumasaṃkhyeyakalpaṃ prayatnaduḥkhamudvahantītyevamanusmṛtyā bodhisattvā nāmarthāya deśayanti dharma yāvadekāmapi gāthāṃ yena dharmamimaṃ śrutvā bodhisattvā hitāṃ deśanāmabhinandattyavaropayanti kuśalamūlānyācaranti buddhadharma prāpruvantyanuttarāṃ samyaksambodhim ||

3 | sattvānāmaprameyāṇāmanādijātimaraṇaduḥkhocchedāya bodhisattvā mahasattvā abhilaṣantyaprameyāṇi kāyacittāni | ācaranti vīryam | gambhīramutpādayantimahāpraṇidhānaṃ | anutiṣṭhanti mahopāyam | utpādayanti mahāmaitrī mahākarūṇām | gaveṣayanti mahāprajñāmadṭaṣṭoṣṇīṣalakṣaṇām ||

4 | gaveṣayanta evaṃvidhānmahato buddhadharmān jñātavyaṃ yad dharmā aprameyā aparyantāḥ | dharmāṇāmaprameyatvāttatpuṇyafalavipāko'pyaprameyaḥ | bhagavānavocat | bodhisattvāścedādivodhicittamutpādayanti teṣāṃ tasya durbalasyāpi kṣaṇasya puṇyafalavipākaḥ kalpakoṭiśatasahasrairapi vaktuṃ na pāryate kathaṃ puarekadinamekamāsamekavarṣa yāvacchatavarṣaṃ samprasthitasya cittasya puṇyafalavipāko vaktuṃ pāryeta | tatkasya hetoḥ | sarvānsattvānsthāpayitumanutpādadharmakṣāntāvabhisaṃbodhayiumanuttarāṃ samyaksambodhiḥ bodhisattvacaryāyā anantatvāt ||

5 | buddhatmajā bodhisattvā ādibodhicittamutpādayanti | tathāhi | mahāsamudro yadādau samudeti jñātavyaḥ so'dhamamadhyamottamamūlyānāṃ yāvadmulyānāṃ cintāmaṇiratnamuktāfalānāmākaro bhavati | eṣāṃ ratnānāṃ mahāsamudrādutpatteḥ | bodhisattvasya cittotpādā apyevam | yadādicittamutpadyate jñātavyaṃ taddevamanuṣyāṇāṃ śrāvakapratyekabuddhabodhisattvānāṃ sarvakuśaladharmāṇāṃ dhyānasya prajñāyāścotpatterākaraḥ ||

6 | punastathāhi | trisāhasramahāsāhasro lokadhāturyadā samudeti jñātavyaṃ tatra ye paṃcaviṃśatirbhavā steṣu yāvantaḥ sattvāḥ sarvānvahati sarveṣāmāśrayo bhavatyāvāso bhavati | bodhisattvasya cittotpādā apyevam | yadā tatsamudeti sarveṣāmāśrayo bhavatyaprameyāṇāṃ sattvānām | ṣaḍgatiṣu caturyoniṣu ye samyagmithyādṭaṣṭayo'bhyastakuśalābhyastākuśalā rakṣitaśuddhaśīlakṛtacaturgurupārājikāḥ satkṛtaratnatrayaninditasaddharmāḥ samalāstairthikāḥ śramaṇabrāhmaṇāḥ kṣatriyabrāhmaṇavaiśyaśūdrāstān sarvān vahati sarveṣāmāśrayo bhavatyāvāso bhavati ||

7 | punarboddhisattvo maitrī karuṇāṃ ca puraskṛtya cittamutpādayāti | maitrī bodhisattvasyāparyantā'prameyā tasmādaparyantaścittotpādaḥ sattvadhātusamaḥ | tathāhi | ākāśena na kiñcidyadanāvṛtam | bodhisattvasya cittotpādā apyevamaprameyā aparyantā akṣayāḥ | ākāśasvākṣayatvātsattvā akṣayāḥ sattvānāmakṣayatvād bodhisattvasya cittotpādā api sattvadhātusamāḥ ||

8 | sattvadhātornāsti paryanta iti buddhaśāsana manusṛtya saṃkṣepata ucyate | pūrvadikparyantaṃ santi koṭisahasragaṃgānadīvālukāsamā asaṃkhyeyā buddhalokadhātavaḥ | evaṃ dakṣiṇapaścimottarāsu dikṣu caturṣu vidikṣūrdhvamadha ekaikasyāṃ santi koṭisahasra gaṃgānadīvālukāsamā asaṃkhyeyā buddhalokadhātavaḥ | akhilāste cūrṇitā rajāṃsi bhaveyu rnemāni rajāṃsi māṃsacakṣurgocarāṇi syuḥ | koṭiśatasahasra gaṃgānadīvālukāsameṣvasaṃkhyeyeṣu trisāhasramahāsāhasralokadhātuṣuyāvantaḥ sattvāḥ sarvete saṃgatā udgṛhṇīyurekaṃ rajaḥ | dviguṇitakoṭiśatasahasra gaṃgānadivālukāsameṣvasaṃkhyeyeṣu trisāhasramahāsāhasralokadhātuṣu yāvantaḥ sattvā gṛhṇīyuste dve rajasī | evaṃ viparivartanamānā udgṛhṇanto daśadikṣvekaikasyāṃ koṭisahasra gaṃgānadī bālukāsameṣva saṃkhyeyeṣu buddhalokadhātuṣu yāvatpṛthivībhṛtarajāṃsi paryantaṃ nayeyustathāpi na paryantaḥ sattavadhātoḥ | tathāhi | kaścitpuruṣaḥ keśamikaṃ śatadhā vibhajyaikena bhāgena mahāsamudjalājjalalavaṃ gṛhṇāti | mayā sattvānāṃ viṣaye bhāṣitaṃ tadebamalpaṃ yaścāpi na mayā bhāṣitaṃ tadyathā mahāsamudrajalam | yadi nāma buddho' prameyamaparyantamasaṃkhyeyaṃ kalpamavadānaṃ vyākaroti tathāpi na paryantaḥ | bodhisattvasya cittotpādā avṛṇvantyevaṃbhūtānapi sattvān| tatkathaṃ buddhaputrāḥ | syādbodhicittasya paryantaḥ ||

9 | yadi bodhisattvā evaṃvidhaṃ bhāṣitaṃ śrutvā nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante na vinivartipyante na bilayaṃ gamiṣyanti jñātavyaṃ te dhruvamutpādayiṣyanti bodhicittamiti | yadi hi sarve'premayā buddhā aprameyamasaṃkhyeyaṃ kalpaṃ yāvadanuśaṃsanti tadguṇān tathāpi na paryantaḥ | tatkasya hetoḥ | bodhicittasyāparimitatvānna paryantaḥ | ityevamādīnaprameyāṃllābhān vyākuryādyena sattvāḥ sssṛṇvantyācarantūtpāda yanti bodhicittam ||

( iti bodhicittotpādasūtraśāstre 'vyeṣaṇotpādonāma prathamo vargaḥ || )
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project