Digital Sanskrit Buddhist Canon

Bāhyarthasiddhikārikānāma

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2013
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
Bāhyarthasiddhikārikānāma ||

paripūrya ca yaṃ svārthaṃ parārtha sarvathā'khalam |
akarottaṃ praṇamyārthasiddhyāvarthī nirūpyate || 1 ||


svasthanetrādivijñānaviṣayārtho na bāhyakaḥ |
svapnadvicandradhīkalpo dhātvādarthāvabhāsanāt || 2 ||


bāhyārthaḥ sādhyate neti buddhimātratvavādinā |
avisaṃvādadṛṣṭyādāvastivādastu kathyate || 3 ||


jñānasya ca visaṃvādāt rūpādīnāmayogataḥ |
ālambanaṃ svacinna syāt ubhayaṃ tanna śobhanam || 4 ||

svāṅgacchedādayoṃ dṛṣṭāḥ svapte [ye] bhavanni te |
yadyarthanītirnāstīti prabuddhasya tathā nanu || 5 ||

kāyasphītiḥ śiraśchedo vodhe svapnasamā matā |
iti cet tvaṃ kutohyatna yatnavāt naṣṭalābhayoḥ || 6 ||



bhrāntyā sarvapravṛtiścet nāsti nāmaviparyayaḥ |
abhrāntamavisaṃvādi jñānaṃ bhrāntaṃ visaṃvadet || 7 ||



deśāt kālādananyasya jñānaṃ yanna visaṃvadet |
tadabhrāntaṃ punarjñānaṃ nānyadabhrāntalakṣaṇam || 8 ||


dīrghasūkṣmādikajñānāt yogīti tu viśeṣitaḥ |
asarvajñaḥ prasajyet nobhayatobhāgamuktakaḥ || 9 ||

visaṃvadati buddhatvam yathāvadastibodhanām |
svapnādivacca nikhilam, visaṃvādāsaṃbhavaḥ kutaḥ || 10 ||

dṛḍhavāsanayā cet syāt uktaḥ svapnaśca no kutaḥ |
grāmārāmaprabhedābyā dṛśyabhūtāstataḥ punaḥ || 11 ||

anindriyārthādibuddhivāsanākṣaṇikatvataḥ |
vipākāptirvyavahitā hyakṣārthā dṛḍhahetavaḥ || 12 ||

yasya jñānamekarasamindriyārthānna jāyate |
tasya tasya svabhāvaśca kiṃ dhruvo'thavā || 13 ||

nidrādisāmyavattvāccet tadvipākakaro na kim |
vidyamāne pākahetau na yuktaḥ pākasaṃkṣayaḥ || 14 ||

dṛṣtaṃ svapne nidritasya nordhvamasti tato'vadhrum
sambhavati yathā tena paripakkātmanaḥ kṣayaḥ || 15 ||

yasyendriyāryavaikalyāt deśanākāraṇaṃ na ca |
(tasya) punarvipākāptiryogyā syācca parikṣayāt || 16 ||

dṛḍhasaṃvādavāsyatvāt kriyate ca kuto matam |
rūpādīnāmayogyatvāditi cet vācyamuttaram || 17 ||

paripākāśrayatayā'visaṃvādaḥ prabodhane |
timiramāśrayo yāvattāvannā saṃvādaḥ kuto na ca || 18 ||

tadbuddhyā tu pravṛtteśca bhrāntālambanato'ntarā |
tadbuddhyasattve'visaṃvādāt na tadbuddhikṛtamiṣyate || 19 ||

āropaparipākasya śaktervastvantarodbhavāt |
svātmato jāyate naiva kusumācca tilaṃ yathā || 20 ||

abādibhyo yathā bījaṃ yajjātaṃ yata eva ca |
samānaṃ tacca tenaiva phalotpatteśca vāsanā || 21 ||

vastvantarodbhavāt kiñcit karmaṇo vāsyate yathā |
jātīpuṣpaiśca saṃsṛṣṭyā gandha utpadyate tile || 22 ||

tatropādānavijñānājjāyate jñānasaptakam |
tatra tadbīja āropya sthitaścapi vipacyate || 23 ||

ato bhāvāntarājjāto bhāvo nāstīti vāsanā |
nāropya vardhanāyogyā ityāha śāktavijjanaḥ || 24 ||

svantantrādatha jāyetādhigamajñānamatra ca |
yathopta bījaṃ pacyeta tena tulyaṃ mamāpi cet || 25 ||

pakṣasyāsya viruddhatvādupadājñānaniśrayaḥ |
umayostulyamiticet na yukto'nyonyaniśrayaḥ || 26 ||

yasyendriyārthajajñānairāropyante ca śaktayaḥ |
dikkālakāyādīnāñca viśeṣāt parivṛddhitāḥ || 27 ||

tasya pakṣe na doṣo'sti yasyopādānanāmakāt
jñānādanyat kāraṇaṃ na pratibandho na tasya ca || 28 ||

dhīmātratvena saṃsādhye yat jñānatvādisādhanam |
vijātīyāviruddhatvāt sarvaṃ śeṣavaducyate || 29 ||

prekṣā tuṣṭi pravṛttiśca hitāptirahitavyayaḥ |
prabuddhavyavahārāśca na svapte santi sarvathā || 30 ||

pratibādhāvaśānnāma bhrāmyati jñānamakṣajam |
vināpi tāṃ bhrāmyatīti sarvaṃ sṛṣṭaṃ tahaṃ khalu || 31 ||

anye sarvañca vijñānamarthadhīrmānaso bhramaḥ |
jñeyaṃ svacittajātaṃ yat rūpaṃ vā nāsti tasya ca || 32 ||

artho nāstīti saṃsādhyamekaikasyāparicchideḥ |
nāṇvābhāsamiti prāhuḥ cittacaitasikairapi || 33 ||

sandigdhatā bhavedeva yathā ca kṣaṇabhaṅgurāḥ |
ekaikā nāvabhāsante tathāgataparicchidi || 34 ||

nirdhāritā nāṇavaḥ syuḥ tulyāparakṣaṇotpādyathānityatvavibhramaḥ |
avicchinnasajātīyagrahe syānnīlavibhramaḥ || 35 ||

buddhayā sadā tvabicchinnasājātyagrahaṇe sati |
vikalpakena jñānena hyekatvamavasīyate || 36 ||

ataḥ svalakṣaṇatvena vijñāne paramāṇavaḥ |
ābhāsante neti vādo yaḥ sarvo na sa sidhyati || 37 ||

yadābhāsaṃ tato nāsti dravyābhāvādvicandravat |
iti siddhaṃ vādino yat nā cātra hetuniścayaḥ || 38 ||

saṃyuktā ye'ṇavaḥ santaḥ samānaikakriyākarāḥ |
te sañcitā iti proktu radravyāṇāti te kutaḥ || 39 ||

ekaśabdābhidheyāste na teṣāmekatāsti tu |
vicāryamāṇaḥ śabdārtho na bhātīndrayacetasi || 40 ||

yasya buddherekabhāgo bhātyākāra itīraṇam |
īkṣitaṃ tasya niyataṃ citrāstaraṇamantarā || 41 ||

kvacicca kasyācadrūpasyekākāragarho yadi |
sa uccanīcāśrayato bhinnacitrāvabhāsakaḥ || 42 ||

ekajñānābhako'guryo vinānyonyamaṃnudbhavāt |
tasyākārasya vicchede ekaikaṃ bhāsyate katham || 43 ||

pratekaparamāṇūnāṃ svātattryeṇāstyasambhavaḥ |
ato'pi paramāṇūnāmekaikāpratibhāsanam || 44 ||

aṇu digbhāgabhedāccaneti yat tadasaṅatam |
aṇau dikśabda ucyeta kenacit saviśeṣaṇe || 45 ||

digbhāgabhedenātastaiḥ bahubhiḥ parivāritāḥ |
kathitā aṇavaścaiva na tu sāvayavātmakāḥ || 46 ||

eko'ṇuravare bhāge sthito'nyaḥ parabhāgataḥ |
ubhābhyāmapi bhāgābhyāṃ prasaktā na dvidhā'ṇavaḥ || 47 ||

anekamadhyavartitvādanekatvaṃ vikalpyate |
vyatirekamukhādevamanekatvaṃ prakalpyate || 48 ||

tatrāpekṣyānyadayacca rūpaṃ vai gṛhyate yathā |
naiva tadvidyāte tatra parāvarādibhedavat || 49 ||

nairantaryādbahūnāñcāvayavitvaṃ yadīṣyate |
nirantarāḥ pūrvaparakṣaṇā na tādṛśāḥ katham || 50 ||

jñānasya dvikṣaṇasthatvānnairantaryaṃ tato'sti ca |
yathā tvavayavirūpaṃ neṣyate vai tathāṇuṣu || 51 ||

prattyāsattyā kathāciktu gatibādho gatīmataḥ |
tathaivācchādana proktamavayavāntarato na tu || 52 ||

ācchādane satircchāyā samutpannā ca vidyate |
chāyā dinakarāṇvośca madhyalagnā na yujyate || 53 ||

chāyācchādanayoḥ śakti bahūnāṃ jāyate yathā |
paramāṇuṣvapi tathā naikasmāt sarvathā'pi tu || 54 ||

ato bhedasya nāstitvāt piṇḍo nāstīti yadvacaḥ |
kādācitkaṃ bhavettaccet pariṇāmo na yujyate || 55 ||

anyonyamātmā'saṃsṛṣṭhā anaṃśāśca vyavasthitāḥ |
ataḥ sañcitya bhavati pṛthivīmaṇḍalādikam || 56 ||
parasparānugrahasya viśeṣāt pariṇāmitāḥ |
parāṇavaśca vajrāderna vicchinnā bhavanti te || 57 ||

piśācasarpaprabhṛtermantraśaktyā graho yathā |
saṅgacchante'ṇavaḥ kecit dravyaśakatyā parasparam || 58 ||

anye'lpaśaktibalakāḥ buddhimānacalādigaḥ |
saṃkhyādipraviśeṣeṇa kalpayennarakādyaṇūn || 59 ||

ato nāstīti no yuktam uktaṃ bhrāntivaśādyadi |
ṣaṣṭhadhīmātratābo ghaḥ yathāṣṭaparamāṇuṣu || 60 ||

saṃkhyādi bhrāntirutpannā pratītistasya sā tathā |
yadi sattvasamatvena narakādivibo dhanāt || 61 ||

asti ca bhrāntito'nya sya pradhānapuruṣādiṣu |
kasmādanuktaṃ bhavati saṃkhyādyākāralakṣaṇam || 62 ||

tadavasthā ca saṃprāptā guṇātiśayasammateḥ |
bhrāntyā vikalpitatve'pi na tyājyā pūrvakalpanā || 63 ||

aṇuśca tasmādastyeva acalādigadhīmataḥ |
tato'nyenāgṛhītaḥ te jānantīti kalpyate || 64 ||

sahopalambhaniyama ukto yatpuruṣadvaye |
jñānajñeyasvabhāvaśca niyamāt saha vedyate || 65 ||

nānyo'sti grāhako jñānāt cākṣuṣairviṣayairvinā |
ataśca sahasaṃvittirnābhedānnīlataddhiyoḥ || 66 ||

grāhakañcenna vijñānaṃ jñānaṃ vā viṣayairvinā |
tadā tattu tathā vaktuṃ yujyate nānyathā punaḥ || 67 ||

ekakālavivakṣātaḥ sambuddhajñānacetasā |
cittacaittaiśca heturhi sarvathaikāntiko na ca || 68 ||

āgamebhyaśca siddhatvāt caittānāṃ bhrāntitā na cet |
piśācanarakādīnāṃ jñānaṃ uktaḥ kuto bhramaḥ || 69 ||

asatyapi sambandhe viśeṣa iṣṭakṛdyadi |
tamasiddhamanicchaṃśca parīharasi vibhramāt || 70 ||

sahaśabdaśca loke'smin naivānyena vinā kvacit |
viruddho'yaṃ tato heturyadyasti sahabedanam || 71 ||

ekārthaḥ sahaśabdaśredanyato'siddhatā tadā |
kathaṃ sādhāraṇe bhāva ekenaiva ca darśanam || 72 ||

sarvajñajñānabedyañca sarvaṃ cittaṃ bhavedyadi |
ekenaivopalambhaśca tadoktaḥ kutra sidhyati || 73 ||

ālambananiṣedho'nyaiḥ pramābhāvānna sidhyati |
svabhāvaviprakṛṣṭhasya sandigdhāsiddhatā tataḥ || 74 ||

bāhyābhāvataḥ siddhau svaikabhāge vilokite |
vadataścittamātraṃ tatprasiddho hetureva hi || 75 ||

apṛthagbhāsasaṃsiddhau bhavetsiddhasya sādhyatā |
sākārajñānakathino vivādasatra no bhavet || 76 ||

eka eva padārthaścedālambanaṃ prakalpyate |
jñānarūpādvivekena kathaṃ saṃvedyameva tat || 77 ||

arthālambhe kṛṣṇaśaṅkhe tuṣṭasya vedanāśca taḥ |
yadi jñānasvarūpasya vinā vittiṃ na sambhavet || 78 ||

yadi rūpaṃ kalpitañca kiñcideva hi vedyate |
na vedyate jñānarūpamityatastanna yujyate || 79 ||

tena rūpadvayaṃ vedyaṃ candramāyugalaṃ yathā |
śāstrakarturekamiti prasiddhaṃ tanna yujyate || 80 ||

pūrvikaiva tu sāmagrī prajñānaṃ viṣayakṣaṇam |
sālokarupavat kuryāt yena syāt sahavedanam || 81 ||

pūrvāparaṃ yadā jñānamindriyañca pravartate |
tatsādṛśyena tannāma nārthataḥ sahavedanam || 82 ||

vedyatvādeva vijñānānnānyo'rtho grāhyabhāgakam |
jñānaṃ sidhyati yo vādastatra hetoraniścayaḥ || 83 ||

jñānavitteḥ svabhāvatvāt vedyate ceti kathyate |
viṣayābhāsivijñānajanakatvācca vedanam || 84 ||

saṃvedyaśabdasāmye'pi tadarthaḥ pṛthageva hi |
gavādīnāṃ yathā gottvāttathākāro na sidhyati || 85 ||

sarvajñajñānasaṃvedyasantānāntarabhāvitāḥ |
dharmā ye'naikāntikāstaiḥ sarvajño'bodhakaḥ katham || 86 ||

sākārajñānapakṣe ca tannirbhāsasya vedyatā |
tasyābhede ca saṃsāghye siddhasādhanatā bhavet || 87 ||

rūpasāmyakaro'rthastu phalātsaṃvedyasammataḥ |
bhāvasya tasyāvedyatvāt abhedo na bhaviṣyati || 88 ||

kathaṃ tadgrāhakaṃ taccet tatparicchedalakṣaṇam |
vijñānaṃ tena nāśaṅkā kathaṃ tat kiṃ viditi || 89 ||

vijñānarūpamanyena vyavasthāpya samohyate |
kathaṃ vācyaṃ tadarthasya saṃparicchedakantiti || 90 ||

arthaparicchittimātrañca vijñānamiṣyate yadā |
kathaṃ svaviṣayaṃ jñānaṃ vettītyuktirasaṅgatā || 91 ||

vijñānaṃ tatkārākaṃ na niṣkriyaṃ paramārthataḥ |
vittimātre kārakatvaṃ samāropya hi kathyate || 92 ||

anāsaṅgena darśī ca vidvān saṃviśate yathā |
kiñciddarśī tathā jñānarūpādau viśate punaḥ || 93 ||

sarvajñasya tadanyeṣāṃ na bhedo jñānamatrataḥ |
sarvākāradhiyā sarve mahātmāno viśeṣitā || 94 ||

sākāraṃ vā nirākāraṃ tulyakālamatulyajam |
iti bauddhe'pi vijñāne kiṃnu cintā pravartate || 95 ||

ākārastava yastatra sambhavatyeva taddhiyaḥ |
ākāraḥ sa ca rūpādau punastatra prakalpyate || 96 ||

tyaktāvṛtitvāt yuktiśca jñeye neti na saṅgatiḥ |
kathaṃ sa jñeyamārūḍhastatsama matidiśyate || 97 ||

nirūpaṇātmikā buddhiḥ satyatha vāpyasatyāpa |
arthāstitve'visaṃvādaḥ timirādau vinārthakam || 98 ||

prekṣitañca yathā rūpaṃ nīlānubhava ityapi |
āropya kathyate buddhāvākāraḥ ko'pi nāsti ca || 99 ||

asti nāstīti kalpo'pi vijñānaṃ kalpanātmakam |
arthāpekṣāviśeṣeṇa vijñānaṃ bhinnamucyate || 100 ||

yathā hi bhavatāṃ jñānaṃ nirākārañca tattvataḥ |
vetti cābhūtamākāraṃ bhūtamarthaṃ tathaiva naḥ || 101 ||

ātmā jñānasya nāstyasya virodhādadvayātmanaḥ |
abhūtaṃ vedyate nava prasajyetā bhrāntameva tat || 102 ||

yathāparīkṣitaṃ bhrāntyā vyavastheyaṃ kṛteti cet |
bhrāntākāro'vaseyaśca kathaṃ syāt kalpito nacet || 103 ||

bhūtatastena vijñānaṃ nirākārañca cakṣuṣā |
bhautikena paricchindyāt rādvā'sadvā'pi yogyakam || 104 ||

pradīpaḥ svaparātmānau samprakāśayate yathā |
vijñānaṃ dvividhālambasvarūpañca tathā yadi || 105 ||

rūpaśabdādyo'rthāśca vibhinnendriyagocarāḥ |
tena te hyekakāḥ santyanubhāvyā na ca atra tu || 106 ||

vibhinnakāraṇamṛte jñānamālambhala kṣaṇam |
yat utpadyate yādṛk jñānaṃ yat tadanantaram || 107 ||

viṣayastulyāviṣayamitye [vaṃ] bhrāntito vacaḥ |
tattu nityaṃ vidyate na viṣayābhāsato yataḥ || 108 ||

samasvavedanā'bhāvāt jñānākāraḥ samānakaḥ |
sarvacitteṣu bhavati mate cavaṃ viśeṣataḥ || 109 ||

na vācyaṃ viṣayaistulyam [iti] asmin grāhyāvabhāsake |
nānantaraṃ jñānaṃ bhāti viṣayeṇa tu sāmyataḥ || 110 ||

nīlādimātrābhāse ca jñānaṃ nīlādibhāsakam |
tadanantaramāste cet tadā tadviṣayaṃ hi tat || 111 ||

tadā tannārthasadṛśam asti satyaṃ na tulyakam |
anityaduḥkhādi yathā tathāgatena [deśitam] || 112 ||

grāhyāvabhāsakaṃ naitat ālambanāyogato bahiḥ
grāhyabhāgo'tha iṣṭaścet na yukta tasya lakṣaṇam || 113 ||

kuto buddhi nirvikalpā sa cittasyābhāsa eva ca |
tatrāvabhāsabuddhirna viṣayasyāpṛthaktvataḥ || 114 ||

janakasya ca nāstitve kathaṃ nāma tadiṣyate |
bāhyāṇavaśca saṅghātā ekāṅgavikalatvataḥ || 115 ||

nālambanaṃ syuḥ kenaiva hyubhayābhāva iṣyate |
grāhakākārakaṃ jñānaṃ lakṣaṇadvayavarjitam || 116 ||

yathā hyālambanaṃ nāsti grāhyākāro'pi nepyate |
pūrvakaṃ sadṛśaṃ jñānaṃ ālambanaṃ yadīṣyate || 117 ||

tadapyayuktaṃ jñāne nānantaraṃ jñānaṃ bhāti ca |
āhatya śābdaṃ vijñānaṃ rūpākāraṃ bhavedyadi || 118 ||

tena tvālambanenaiva jñānañca sadṛśaṃ katham |
kecidāhustulyajñānakṛkchaktiḥ viṣayastviti || 119 ||

tasyāpyayogāt śaktistu na bhātīndriyacetasi |
grāhye viṣayatava niyamāt viṣayasthitiḥ || 120 ||

lokato'rthasaṃsiddheḥ asti lakṣaṇamanuktakam |
jñānaśakti laukikī cet nārthaṃtvena tu niścitā || 121 ||

lakṣaṇasyāpyasatve ca sālambanaṃ kartha bhavet |
lokanītyāgamaṃ pretya bāhyālambanataiva hi || 122 ||

parīkṣitā yujyate ca na jñeyaṃ sarvathāsti tu |
iṣṭāniṣṭadirūpañca bhūtato bāhyamasti na || 123 ||

cittamātramidamiti asambaddamidaṃ [vacaḥ] |
duḥkhādirūpe kasmiṃścit guṇādi bhāvanāvataḥ || 124 ||

hetubhedāt phalamapyanugrahaviśeṣitam |
arthe vinīlanirbhāsi jñānaṃ tatsamantaram || 125 ||

abhyāsādduḥkharūpādi tathānyadanyato bhavet |
prītivyasanamiddhānāmabhāsātiśayāt bhidā || 126 ||

arthākārāttu naiveti matañcet tat punaḥ katham |
āropād dūṣyate tena hyanālambanavastutā || 127 ||

kathaṃ punarnopannā siddhirarthakriyādṛśā |
tadabhāve ca tannāsti arthān svapnopaghātavat || 128 ||

vinā kriyā sammatā'rya kriyāsattvādataḥ punaḥ |
bāhyābhāvo yadīṣyeta vayaṃ kāritramātrataḥ || 129 ||

bāhyarthasiddhiṃ na brūmoṃ mithyājñānasvabhāvataḥ |
karitrasiddherdṛṣṭatvāt arthāvāpterathāpi ca || 130 ||

hitāhitakriyā kāye tadvihīne'pi vibhrame |
kriyāmātrasya sattvena kāmasya ceṣṭitam || 131 ||

tasyodayastu niyato nāśucyutpattimātrake |
kutaḥ kāmārthalābhaḥ syāt sambandhāt śukrarāgayoḥ || 132 ||

anyatra jāyate svapnāt saṃsparśe kāmata striyaḥ |
yathā tvevāvisavādaḥ kāminyā darśane yadi || 133 ||

kāmāśrayācca sambhūtaṃ kasmānna svapnaghātavat |
nakhadantasravādīni vihāyāpi ca yoṣitam || 134 ||

taṃ samāśritya sambhute kasmānna svapnaghātavat |
nakhadantaratravādīni rāgāt śukrasya sambhave || 135 ||

buddherarthaḥ kṛta iti tat punarna ca śobhate |
kriyāmātraṃ yathā noktaṃ putralābhādayaśca ye || 136 ||

satyataḥ svapne dṛśyante visaṃvadanti dṛṣṭakam |
proktakartṛkiyājātāḥ santo narakapādayaḥ || 137 ||

ato vijñaptimātra tvena kāpyarthaṃkriyāsti ca |
cittamātramato'siddham nānākāyāvabhāsane || 138 ||

santānāntarasaṃsiddhau narakañca tathāsti tu |
parasattvaḥ kuto nāsti tathā nibhṛtamaṇḍalāt || 139 ||

udgīrṇaviṣanaṣṭasya devo'nugrahakārakaḥ |
svasatyavacane tiṣṭhan pūrvatantraṃ vinā yataḥ || 140 ||

arthakriyā na śakyeta tataścittakṛtā na sā |
paracittavido jñānamayathārthaṃ kathaṃ bhavet || 141 ||

yadānyacitte satyeva jñānaṃ niviśate hi tat |
satyatha [vā] tadākāraṃ vijñānaṃ grāhakaṃ matam || 142 ||

svaviṣayāntikaprāptyā vyāpāravat graho na ca |
yadanantaramuptādyam tathā jñānaṃ svacetasaḥ || 143 ||

lakṣaṇena yathoktena grāhakaṃ cittamasti tat |
atītacittaṃ | smaraṇaṃ yadbhūtagatamasti ca || 144 ||

tasya hetośca cittasyānutpatterna tu grahaḥ |
sambuddhagocarādvaitarūpasyājñānataḥ punaḥ || 145 ||

aya thārthaṃ yaduktaṃ tadadvayatvānna śobhanam |
jñānena grāhakeṇava gṛhṇan grāhyamaśeṣakam || 146 ||

sarvajñaḥ procyate na tvevādvayākāravedanāt |
anirdaiśryañcarūpantu vedyate yat punarvacaḥ || 147 ||

anyasya vedyaṃ yat tattu nirdeṣṭuṃ kimu śakyate |
anyacittaparijñānāt tasmādālambasatvataḥ || 148 ||

nirālambaṃ sarvacittaṃ nāsti tat yadi kutracit |
na bahirvidyate grāhyaṃ sarvajñaśca kathaṃ punaḥ || 149 ||

svacittamātravijñānāt svasaṃvedanameva ca |
svacittamātravijñāt sarvajñaśca prakalpitaḥ || 150 ||

jñāyate cet pṛthak kaścit na syāt dhīmātradarśanam |
advayajñānamātra tve na doṣa iticenmatam || 151 ||

kathaṃ tathāpi vijñānaṃ viṣayasyopalambhakam |
jñāne dvayavimukteca sarvākārapravedanam || 152 ||

iti vimmayamevedaṃ tato'sti grāhakātmakaḥ |
sarvajña upalabdho'nyaḥ āste naiveti kaścana |
prārjñe manyasya prājñānāṃ svadurmateśca kheditam || 153 ||

pratyakṣahetorniyataṃ pratāpabhāvanodbhavāt |
rāgādidoṣasāmagrā nitāntaṃ parihīyate || 154 ||

sarvaṃ vai bālacittañca dvayākārakamityataḥ |
kiñcidbhāvanayā kṣaye na pratīpakṣasaṅgati || 155 ||

śūnyamityeva yat jñāna muktākāragataṃ punaḥ |
ākāradvayasaṃyuktaṃ pratipakṣaśca tat katham || 156 ||

kāmarāgaṃ bhāvayato rāgakṣayo na ca |
dvayarūpaṃ bhāvayataḥ syādakṣīṇaṃ dvayaṃ tathā || 157 ||

buddhau bhāvāṃśamāropya nairātmyakādibhāvanā |
advaye śabdamātre cānarthā tadbhāvanā nahi || 158 ||

nityopalabdhisaṃkleśamatikrāmatyanityatā |
sarvopalabdhināstitvāt buddhatvāptiravaśyakī || 159 ||

sarvopalabdhirahitaḥ sarvathāpi ca niṣkriyaḥ |
vyavasāyañca caryāñca vinā buddhatvamiṣyate || 160 ||

ataḥ sattveṣu karuṇā taddhitopāyataḥ punaḥ |
saṃskṛtānityacintātaḥ saugataṃ padamiṣyate || 161 ||

kathaṃ dhīśabdamātratve dānādiparipūraṇam |
deyaṃ na vidyate tasmāt buddhatvañca na sambhavet || 162 ||

anyonyapravaśādeva vijñaptiniyamena ca |
dānādānākārikā ca buddhirutpadyate yadi || 163 ||
tatpratyakṣānumānābhyāmāptāgamānna sidhyati |
tatpunaḥ kalpanāmātraṃ kevalaṃ parikīrtanam || 164 ||

dānākṛtikavijñāne hyabhyaste śataśo'pica |
sattvasya kasyacit kintu na dāridryaviyojanam || 165 ||

apramāṇe manaskāre bhāvite'pi hi yoginām |
na duḥkhasukhayorhāniḥ ranuprāptiścabhūtataḥ || 166 ||

sarveṣāṃ sarvadāne ca kṛpādānaprapūraṇe |
arthātmanā na bhedo'sti tatrādānaniṣedhanam || 167 ||

parinirvāṇamastyeva dhātuśca mṛtakāyikaḥ |
dṛṣṭā gṛhavihārāśca kathaṃ syuḥparatantrakāḥ || 168 ||

yadi svatantrā na syuste hyatītānumitiḥ katham |
nātītañcedanumitaṃ tattu syādatilaukikam || 169 ||

śrutamuktyā viśuddhasya mūrtidṛk vītarāgakaḥ |
anumānaṃ bhavenno cet śraddhā ca kathamudbhavet || 170 ||

yadi prabandhato jīvaḥ khaṇḍitaḥ kila dṛśyate |
tat punastadadhīnañcet kathaṃ syāt parinirvṛtiḥ || 171 ||

vyavasthitaṃ lokanītyā vījādibhyo'ṅkurādikam |
udetīti cittamātravāde nāsti tu yuktatā || 172 ||

yajjñānānantaraṃ jñānaṃ niyatamudbhavedyadi |
tattasya hetostat kāryaṃ niyamo'pi na vidyate || 173 ||

tathā'nyākārakaṃ jñānaṃ vinā dhūmamatirbhavet |
bījena rahite citte hyañkurābhāsidhī bhavet || 174 ||

agnidhīvāsitaṃ cittaṃ dhūmadhīkāraṇaṃ yadi |
anekaśaktau satyāñca bhedabodhaḥ kuto bhavet || 175 ||

anantarāgnidhīhetau dhūmacittasya kāraṇe |
tadapyacāru dhūmasya citte'niyā'gnidhiḥ || 176 ||

prativandhe'prasiddhe ca kathamasmādidaṃ bhavet |
amiśravyavahāraśca kathaṃ hetau pravartate || 177 ||

ataḥ kalpitamāśritya cittamātraṃ tridhātukam |
iti prabhāṣitaṃ sarvaṃ na rūpāderasambhavāt || 178 ||

yasmin rāgādayo jātāḥ akṣīkṛtya ca kalpitam |
doṣopaśāntaye tasmādarthe nairātmyadeśanā || 179 ||

anyatrāpi tathā proktaṃ yathā bālairvikalpitaḥ |
bāhyabhāvaśca naivāsta iti kasmāt viśiṣyate || 180 ||

anantaropadeśācca kārakābhiniveśataḥ |
kṛtyānāñca parijñānaṃ tenātmāpoha ucyate || 181 ||

tathopadeśādanyatra kalpitañca vikalpitam |
vyākhyātaṃ dharmatārūpaṃ dharmatā tu svalakṣaṇam || 182 ||

bhāvamātaṃ kalpitantu [tasya] bhedo vikalpitam |
dharmatāyāḥ prabhedo'yaṃ bhave'sati na yujyate || 183 ||

yadi rūpaṃ śūnyamuktaṃ rūpaśabdaḥ kathantviha |
kalpayitvā deśyate cet katamatphalamiṣyate || 184 ||

nāsaṃvādo yatna bhāvī tena san bhāva eva saḥ |
abhāvādeva savasya no palabdhistu svapnavat || 185 ||

bāhyārthavādinaḥ prāhurevaṃ cittaikavādiṃnam |
nyāyo'yamuta no vā vicārayantu paṇḍitāḥ || 186 ||

nyāyānyāyavicāre me'dbhutā budhadhīrnahi |
kintvanyeritasatyānāṃ bahusaṃkṣipya deśanāt || 187 ||

jñānabhāsā mohatamodhvaṃsaḥ sākṣātkṛto budhaiḥ |
adyacordhvañca mahatāṃ mārge mūḍhaḥ prasīṃ datu || 188 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project