Digital Sanskrit Buddhist Canon

Āryasarvabuddhaviṣayāvatārajñānālokālaṃkāranāma mahāyānasūtram

Technical Details
Āryasarvabuddhaviṣayāvatārajñānālokālaṃkāranāma mahāyānasūtram

namo buddhāya||

1
evam mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma|| gṛdhrakūṭe parvvate anantaratnaśikhare | dharmmadhātugarbhe | prāsāde mahatā bhikṣusaṃghena sārddhaṃ pañcaviṅśatibhir bhikṣusahasraiḥ sarvair arhadbhiḥ kṣīṇāśravair niṣkleśair vvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñaiḥ | ājānaiyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyaiḥ| apahṛtabhārair anuprāptasvakārathaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvvacetovaśiparamapāramiprāptaiḥ | ājñātakauṇḍinyapramukhaiś cāṣṭaṣaṣṭibhir mahāśrāvakaiḥ|

dvāsaptatibhir bodhisatvakoṭīniyutaśatasahasraiḥ | tadyathā maṃjuśriyā kumārabhūtena | dhanaśriyā ca buddhiśriyā ca bhaiṣajyarājena ca | bhaiṣajyasamudgatena ca bodhisatvena mahāsatvena | sarvair avaivarttikadharmmacakrapravarttakaiḥ sarvai ratnakūṭavaipulyasūtraparipṛcchākuśalaiḥ|| dharmameghabhūmipratilabdhaiḥ || sumerubhūtaiḥ prajñayā sarvaiḥ śūnyatānimittāpraṇihitānutpādājādvatābhāvadharmaparibhāvitaiḥ | mahāgambhīradharmanirbhāsaiḥ | tathāgateryāpathaiḥ | anyonyalokadhātuṣu tathāgatakoṭīniyutaśatasahasrasaṃpreṣitaiḥ | sarvair abhijñāparakarmanirjātaiḥ sarvvadharmasvabhāvaprakṛtipratiṣṭhitaiḥ|

2
tena khalu punaḥ samayena bhagavata etad abhūt | ya nv ahaṃ bodhisatvānāṃ mahāsatvānāṃ | mahājavabalavegasthāmasañjananārthaṃ dhārmīṇ kathāṃ kathayeyaṃ yaṇ gaṅgānadivālikāsamebhyo lokadhātubhyo mahaujaskamahaujaskāṃ bodhisatvāṃ mahāsatvāṃ sannipāteyaṃ | ya nv ahaṃ mahādharmanirddeśasya paridīpanāyai nimittam ādarśayeyaṃ || mahāntamr avabhāsaṃ kuryāṃ yan me bodhisatvā mahāsatvā āgatya mahādharmanirddeśaṃ paripṛccheyur iti | atha khalu bhagavān tasyām velāyāṃ daśasu dikṣv asaṃkhyeyācintyatrisāhasramahāsāhasralokadhātuparamāṇurajaḥsamān lokadhātuṃ marhārasmimeghair avabhāsayati sma | tena khalu punaḥ samayena daśabhyo digbhyaḥ | ekaikasmād digbhāgād daśabuddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥsamā bodhisatvā mahāsatvā āgacchanti sma | teṣām ekaiko bodhisatvo mahāsatvaḥ| acintyābhir bodhisatvavikurvvaṇābhir āgatya bhāgavato nurūpām aciṃtyāṃ pūjāṃ kṛtvā svakasvakapraṇidhānabalanirjāteṣu padmāsaneṣu bhagavataḥ purato nyaṣidan | bhagavantam animiṣaṃ nirīkṣamāṇā sthitā abhūvan |

3
tena khalu punaḥ samayena dharmadhātugarbhe prāsādamadhye mahāratnapadmagarbhasiṃghāsanaṃ prādurabhūt || asaṃkhyeyayojanakoṭīvistāram anupūrvvasamucchritaṃ | sarvaprabhāsamaṇiratnamayaṃ vidyutpradīpaṃ maṇiratnavedikāparivṛtaṃ | acintyaprabhāsamaṇiratnadaṇḍaṃ| anupamamaṇiratnaparivāraṃ| anupamātikrāntaprabhāvamaṇiratnadāmakṛtaśobhaṃ | vaśirājamaṇiratnajālasañchannaṃ | nānāmaṇiratnapratyuptaṃ samucchritacchatradhvajapatākaṃ| tasya ca mahāmaṇiratnapadmagarbhasiṃhāsanasyopari samantāt | daśāsaṃkhyeyāni rasmikoṭīniyutaśatasahasrāṇi nicaścaranti sma | tāś ca raśmayo daśasu dikṣv anyonyāṃ lokadhātūn mahatāvabhāsena spharanti sma| tena khalu punaḥ samayena daśadiśy aikaikasmād digbhāgād daśabuddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥsamā devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ āgacchanti sma | tatra kecid ratnakūṭāgāraniṣaṇṇāsaṃkhyeyācintyair apsarakoṭīniyutaśatasahasrasaṃgītisaṃpravāditair āgacchanti sma | kecit puṣpamayaiḥ kecid uragasāracandanamayaiḥ kecid muktāmayaiḥ | kecid vajramayaiḥ kecid vajraprabhāsamaṇiratnamayaiḥ |

kecij jāṃbūnadasuvarṇṇamayaiḥ | kecit sarvvaprabhāsasamuccayamaṇiratnarājamayaiḥ | kecid vaśirājamaṇiratnamayaiḥ | kecic cintāmaṇiratnamayaiḥ | kecic chakrābhilagnamaṇiratnamayaiḥ | kecit sāgarapratiṣṭhānaviśuddharatnavyūhasamantaraśmiprabhāmaṇimahāratnamayakūṭāgāraniṣaṇṇāsaṃkhyeyācintyāpsaraḥkoṭīniyutaśatasahasrasaṃgītisaṃ-pravāditair āgacchanti sma || āgatya ca bhagavato cintyātulyāmāpyāṃ parimāṇābhikrāṃntāṃ pūjāṃ kṛtvā ekānte svapraṇidhānanirjāteṣv āsaneṣu niṣīdanti sma | niṣīdya bhagavantam animiṣaṃ nirīkṣantaḥ sthitā abhūvan | tena khalu punaḥ samayenāyaṃ trisāhasramahāsāhasro lokadhātur jāṃbūnadasuvarṇṇamayaḥ saṃsthito bhūt | nānāmahāmaṇiratnavṛkṣair ddivyaiḥ puṣpavṛkṣair vvastravṛkṣair uragasāracandanagandhavṛkṣair alaṃkṛtacandrasūryāvidyutpradīpamaṇiratnajālasaṃcchannaṃ | ucchritacchatradhvajapatākaḥ sarvvavṛkṣāś cāsaṃkhyeyāpsaraḥkoṭīniyutaśatasahasrārddhakāyikā muktāhāraparigṛhītāḥ | mahāmaṇiratnadāmaparigṛhītāḥ sthitā abhūvan|

4
tena khalu punaḥ samayena tato mahāmaṇiratnapadmagarbhāt siṃhāsanād imā gāthā niścaranti sma|
āgaccha niṣīda narendrarājā
ahaṃ hi te puṇyabalena udgataḥ |
saṃpūrṇṇasaṃkalpa ahaṃ tvam adya
sandhārayiṣye dvipadottamaṃ jinaṃ || (1)

mamātmabhāvo ratanāmayo hy ayaṃ
ratnaikapadmaṃ mama madhyasaṃsthitaṃ |
manoramaṃ tubhya kṛtena nāyakāḥ
saṃkalpa pūrehi mamādya tāyinaḥ | (2)

niṣadya ratnāmayi padmi asmiṃ
śobhehi māṃ sarvvaṃ imaṃ ca lokaṃ
deśehi dharmaṃ bahuprāṇikoṭināṃ
yaṃ śruta siṃhāsana īdṛśaṃ labhet | (3)

raśmī sahasrā tava gātrasaṃbhavāḥ
prabhāsayanto bahulokadhātuṃ |
prāmodyajātasya hi lakṣaṇaṃ imaṃ
samākramā mahya kṛtena nāyakāḥ (4)

kṣipraṃ niṣīdasva kuruṣvanugrahaṃ
pūrvvam mayā dhārita aṣṭakoṭiyo |
asmiṃ pradeśe munināṃ svayaṃbhūvāṃ
bhagavān pīhādya karotv anugrahaṃ | (5)

5
atha khalu bhagavān utthāyā pūrvvakād āsanāt tatra mahāratnapadmagarbhe siṃhāsane niṣadya paryaṅkaṃbaddhī sarvvāvantaṃ bodhisatvagaṇaṃṣv avalokayati sma | sāmutkarṣikāyāś ca dharmadeśanāyāḥ teṣāṃ bodhisatvānāṃ mahāsatvānāṃ nimittam akārṣīt || tena khalu punaḥ samayena sarvvāvān bodhisatvagaṇaḥ | evañ cintayati sma| yan nv ayam mañjuśrīḥ kumārabhūto'nutpādānirodhan tathāgatarhamantaṃ samyaksaṃbuddhaṃ pariṛccheti || ciraśruto yam asmābhir ddharmaparyāya iti | atha khalu mañjuśrīḥ kumārabhūto bhagavato ntikān nimittaṃ viditvā teṣāṃ ca bodhisatvānāṃ mahāsatvānāṃ cetasaiva cetaḥparivitarkkam ājñāya bhagavantam etad avocat || anutpādo'nirodha iti bhagavann ucyate | katamasyaitad bhagavan dharmasyādhivacanaṃ | anutpādo nirodha iti|

imāṃś ca gāthā abhāṣat |
anirodham anutpādaṃ bravīṣi tvaṃ vināyaka |
tat kīdṛśaṃ mahāprājña tasya niruktilakṣaṇam || (1)

anirodham anutpādaṃ katham eṣa nigadyate |
dṛṣtāntair hetubhiś caiva kathayasva mahāmune || (2)

samāgateme bahubodhisatvā
jñānārthinaḥ tvāṃ ca vibho bhivandituṃ ||
saṃpreṣitā lokavināyakebhiḥ |
deśehi sarddharmmam udrāran uttamaṃ || (3)

6
evan ukte bhagavān mañjuśrīyaṃ kumārabhūtam etad avocat| sādhu sādhu maṃjuśrīḥ sādhu khalu punas tvaṃ maṃjuśrī tathāgatam eta arthaṃ paripraṣṭavyaṃ manyase | bahujanahitāya ya tvaṃ mañjuśrīḥ pratipanno bahujanasukhāya lokānukampayai mahato janakāyasyārthāya hitāya sukhāya devānāñ ca manuṣyāṇāñ ca etarhi anāgatāgatānāñ ca bodhisatvānāṃ mahāsatvānāṃ buddhabhūmiprāpaṇārthaṃ | anutrāsas te maṃjuśrīr aśmi sthāne yogaḥ karaṇīyo na bhayan na stambhitvaṃ | jñānapratisaraṇena ca te maṃjuśrir bhavitavyaṃ | tathāgatasyaitam arthan nirddiśataḥ | anutpādo'nirodha iti mañjuśrī tathāgatasyaitad adhivacanaṃ | tadyathā maṃjuśrīr iyaṃ mahāpṛthavī mahāvaiḍūryamayī saṃsthitā bhavet evaṃ ca saṃsthitā bhavet | yathā tasyām vaiḍūryamayyāṃ mahāpṛthivyāṃ trayastriśad bhavanasya śakrasya devānām indrasya vaijayantasya ca prāsādasya pratibhāsaḥ saṃdṛśyet | śakraś ca devānām indraḥ tatra divyaiḥ pañcabhiḥ kāmaguṇaiḥ krīḍan ramamāṇaḥ paricāyana saṃdṛśyet

atha tasmin samaye devāḥ sarvajambūdvīpakāḥ| strīpuruṣadārakadārikāḥ saṃcodayeyuḥ | āgacchatha bho naranāryaḥ | paśyatemaṃ śakran devānām indraṃ vaijayante prāsāde divyaiḥ pañcabhiḥ kāmaguṇaiḥ krīḍantaṃ ramantaṃ paricārayantaṃ | āgacchatha bho naranārigaṇāḥ | dānāni dadataḥ puṇyāni kuruta | śīlañ ca samādāya varttayat | īdṛśeṣu vaijayanteṣu prāsādeṣu krīḍiṣyatha | ramiṣyatha | paricārayiṣyatha | śakratvāni ca kariṣyatha | īdṛśyā ca ridhyā samanvāgatā bhaviṣyatha | yādṛśyā ca śakro devānām indro divyaiḥ paribhogaiḥ samarpitaḥ samaṃnvaṃgībhūta iti | atha maṃjuśrīs te strīpuruṣadārakadārikās tasyāṃ vaiḍūryamayyāṃ mahāpṛthivyāṃ trayastriṃśadbhavanasya vaijayantasya prāsādasya śakrasya devānām indrasya pratibhāsaṃ dṛṣṭvā añjalipragṛhaṃ kuryuḥ| puṣpāṇi ca kṣityaran gandhāṃś ca kṣityarann evaṃ vācaṃ bhāṣante vayam apy evaṃrūpā bhavema yādṛśaḥ| śakro devānām indro vayam apy evaṃ vaijayante prāsāde krīḍema ramema parivārayema yathāyaṃ śakro devānām indra iti ||

na ca te satvā evaṃ saṃjānanti sma | pratibhāso yaṃ vaiḍūryamayyāṃ mahāpṛthivyāṃ yatra trayastriṃśadbhavanaṃ vaijayantaś ca prāsādaḥ | śakraś ca devānām indraḥ pariśuddhatvān mahāvaiḍūryasya pratibhāsaḥ | saṃdṛśyata iti | te śakratvam abhinandanto dānāni ca dadati puṇyāni ca kurvvanti | śīlaṇ ca samādāya varttante | tatra ca trayastriṃśadbhavane pratibhāsa upapattaye kuśalamūlāni ca pariṇāmayanti | yathā maṃjuśrīḥ tatra ca vaiḍūryamayyāṃ mahāpṛthivyāṃ nāsti tatra trayastriṃśadbhavanaṃ | na vaijayantaś ca prāsādaḥ | na ca śakro devānām indraḥ | api tu pariśuddhatvāt mahāvaiḍūryasya saṃdṛśyate | trayastriṇśadbhavanaṃ vaijayantaś ca prāsādaḥ | śakrasya devānām indraḥ sa cāsan notpanno na niruddhaḥ pariśuddhatvān mahāvaiḍūryasya pratibhāsaḥ sandṛśyate|

evam eva mañjuśrī pariśuddhatvāc cittasya subhāvitatvād bhāvanāyāḥ satvānān tathāgatātmabhāvadarśanaṃ bhavati | tathāgatānubhāvena mañjuśrīḥ satvās tathāgataṃ paśyanti | sa cābhūto 'nutpanno 'niruddho na bhāvo nābhāvo na dṛśyo nādṛśyo na lokyo nālokyo na caityo nācaityo na san nāsan | atha ca mañjuśrīḥ satvāḥ tathāgatapratibhāsam ārambaṇīkṛtvā puṣpāṇi kṣipanti | gandhāṃ vastrāṇi | ratnāni ca kṣipanti | evaṃ ca vācaṃ bhāṣante vayam apy evaṃrūpa | bhāvema | yādṛśas tathāgato 'rhan samyaksambuddha iti| te buddhajñānābhilāṣiṇo dānāni ca dadati | puṇyāni ca kurvvanti | śīlañ ca samādāya varttante || tac ca kuśalamūlaṃ tathāgatajñānapratilambhāya pariṇāmayanti|

tadyathā maṃjuśrīs tatra mahāvaiḍūryamayyāṃ mahāpṛthivyāṃ śakrasya devānām indrasya pratibhāso neñjati | na manyate | na prapañcayati | na kalpayati | na kalpayati| na vilpayati| akalpo vikalpo 'cintyo'manasikāraḥ śānta śītībhūto 'nutpādo 'nirodha ' dṛṣṭo 'śruto nāghrāto 'nāsvādito ' spṛṣṭo 'nimitto avijñaptiko avijñapanīyaḥ| evam eva mañjuśrīs tathāgato rhan samyaksambuddhaḥ | neñjati| na manyate| na prapaṃcayati | na kalpayati| na vikalpayati| akalpo vikalpo 'cintyo 'manasikāraḥ | śāntaḥ śītībhūto 'nutpādo 'nirodha 'dṛṣṭo 'śrutaḥ| anāghrāto 'nāsvādito 'spṛṣto ' 'nimitto 'vijñaptiko avijñapanīyaḥ| anutpādagatiko hi mañjuśrīs tathāgataḥ| atha ca pratibimba iva lokesu dṛśyate| yathādhimuktikānāñ ca satvānān darśanavaimātratayā| āyuḥpramāṇavaimātratāṃ darśayati | paripācanādhimuktibalādhānatayā bodhibhājaneṣu satveṣu pratibhāsaprāpto bhavati | yathāśayādhimuktyā ca satvāḥ dharmaṃ śṛṇvanti | yathāśayena triyānam iti saṃjānanti| yathāśayena cādhimucyate |

7
tadyathā mañjuśrīḥ devānāṃ trayastriṃśānāṃ puṇyabalapariniṣpannānāṃ dharmaśabdānām mahādharmadundubhir upari vaijayantasya prasādasyāntarīkṣagatā cakṣuḥpathasamatikrāntā | adṛśyā'nālokyā sarvvadevaputraiḥ | atha ca punar mañjuśrīḥ sā mahādharmadundubhiḥ| yasmin samaye devāḥ trayastriṃśatkāyikā tīvrasatatasamitan divyaiḥ kāmakrīḍāratiparibhogaiḥ pramattā bhavanti | na bhūyaḥ sudharmāyāṃ devasabhāyāṃ praviśya dharman saṇgāyanti | śakraś ca yadā devānām indro divyaiḥ kāmakrīḍāratiparibhogaiḥ pramatto bhavati | na dharmāsane niṣadya dharmam bhāṣate |

tasmin samaye mañjuśrīḥ sa mahādharmadundubhir adṛṣyā ca nālokyā cakṣuḥpathasamatikrāntā antarīkṣagatā tādṛśaṃ dharmaśabdaṃ niścārayati | yena ca dharmaśabdena sarvvāṃ trayastriṃśtkāyikāṃ devāṃ svareṇa vijñapapyati | anityā mārṣā rūpaśabdagandharasasparśāḥ mā pramattacāriṇo bhavata| mā kṣipram asmād bhavanāc cyaviṣyathā duḥkhāḥ mārṣā sarvvasaṃskārāḥ anātmano mārṣāḥ sarvvasaṃskārāḥ | śūnyā mārṣāḥ sarvvasaṃskārā mā pramādam āpadyatha| duḥkham itaś cyavitānāṃ punar atropapattir bhaviṣyati| saṃgāyata mārṣā dharman dharmārāmāratiratā bhavatha | dharmasārāḥ dharmanimnāḥ | dharmapravarṣaṇāḥ dharmānusmṛtimanasikārāḥ | mārṣā viharatha yūyam punaḥ | ebhir evaṃ divyaiḥ kāmakrīḍāratiparibhogaiḥ | avirahitā bhaviṣyatheti |

tena khalu punar mañjuśrīḥ samayena tasyās tādṛśyāḥ arūpiṇyāḥ akalpyāyāḥ avikalpāyāḥ cakṣuḥpathasamatikrāntāyā | anutpannāniruddhāyāḥ | vākpathasamatikrāntāyāḥ | cittamanovijñānāpagatāyā mahādharmadundubheḥ śabdena sarvve trayastriṃśatkāyikā devāḥ | saṃcoditāḥ bhītās trastāh udvignodvignāḥ sudharmāyāṃn devasabhāyāṃ praviśya dharmārāmaratiratā viharanti | dharmasārāḥ | dharmanimnāḥ | dharmapravaṇāh | dharmānusmṛtimanasikārā bhavanti| te tataś cyutā viśeṣu gāmino bhavanti | śakraś ca devānām indras tasmin samaye sudharmāyāṃ devasabhāyāṃ praviśya dharmāsane niṣadya dharman deśayati | yadā ca mañjuśrīr asurāḥ devaiḥ sārddhan saṃgrāmayanti | tatra yadā trayastriṃśā devāḥ parābhavaṃ gacchanti | tadā sā dharmadundubhī tādṛśaśabdaṃ niścārayati| yena śabdena asurāḥ bhītāḥ trastāḥ udvignodvignāḥ | palāyanti |

na ca mañjuśrīs tasyā mahādharmadundubheḥ kaścit sampādayitā vā ātmabhāvo vā saṃvidyate| adṛśyā mañjuśrīḥ sā mahādharmadundubhiḥ ālokyā'satyā'bhūtā'cittā'cetanānimittārūpiṇy arutā ātmabhāvā advayā cakṣuḥpathasamatikrāntā | atha ca mañjuśrīḥ trayastriṃśatkāyikānān devaputrāṇāṃ pūrvvaparikarmakṛtānāṃ mahādharmmadundubheḥ śabdo niścarati | trāyastriṃśānān devaputrāṇāṃ sarvopadravopāyāsopakleśopaśāntaye samvarttate | yathā mañjuśrīs tasyāḥ mahādundubheḥ | adṛśya ātmabhāvo 'nālokyo asann abhūto 'cinto 'cetano 'nimitto 'rūpy arūpato 'bhāvo 'dvayaś cakṣuḥpathasamatikrāntaḥ | pūrvvakarmavipākena trayastriṃśtkāyikānāṃ devaputrāṇāṃ sarvopadravopāyāsopakleśopaśāntaye | śabdo niścarati | pramattāṃś ca devaputrān dharmaśabdena saṃcodayati | sa ca dharmaśabda trayastriṃśatkāyikānāṃ devaputrāṇāṃ sarvopadravopāyāsopakleśopaśāntaye samvarttate |

evam eva mañjuśrīs tathāgato rhan samyaksambuddhaḥ | adṛśyo 'nālokyo anātmabhāvo 'sann abhūto 'citto 'cetano 'nimitto arūpy aruto 'dvayo 'bhāvaḥ | cakṣuḥpathasamatikrāntaḥ | atha ca mañjuśrīḥ satvaḥ pūrvvakarmmavipākena yathāśayādhimuktyā dharman niścarantaṃ saṃjānanti | sa ca dharmaśabdaḥ sarvvasatvānān sarvopadravopāyāsopakleśopaśāntaye samvarttate | dharmasvaranirghoṣeṇa tathāgataghoṣasvara iti loke saṃkhyā gacchati | na ca mañjuśrīḥ tathāgataḥ | atha ca dharmasvaraghoṣeṇa tathāgata iti prajñaptir loke sambhati | satvānām eva pūrvvakuśalakarmavipākena tathāgataśabdaṃ niścarantaṃ satvāḥ saṃjānanti | sarvvasatvānān sarvvasukhajananārthaṃ pramattānāṃ ca saṃcodanārthaṃ śabdo niścarati| te mañjuśrī satvāḥ śabdaṃ śrutvā tathāgatan saṃṅkalpayanti | ayan tathāgatasyātmabhāva iti | ādikarmikāṇāṃ ca bodhisatvānāṃ sarvvabālapṛthagjanānāñ ca tathāgatārambaṇakuśalamūlasañjananārthaṃ tathāgatavāk chrūyate | api tv anutpanno 'niruddho maṃjuśrīḥ tathāgato veditavyaḥ ||

8
tadyathā maṃjuśrīr nidāghakālāvasāne varṣāṇāṃ prathame māsy āgate satvānāṃ pūrvvakarmavipākena pṛthivīgatānāṃ bījagrāmabhūtagrāmasya sarvvatṛṇagulmauṣadhivanaspatīnāṃ sañjananārtham upari vaihāyasy āntarīkṣe ākāśe tādṛśā vāyavo vānti yenodakaṃ saṃbhavati | saṃbhūtañ ca mahāpṛthivyāṃ prapatati | tena ca sarvvī mahāpṛthivī santarpitā bhavati | sarve jambūdvīpakāś ca satvā | tasmin samaye pramuditā bhavanti| saumanasyajātāḥ tasya megha iti |saṃjñā loke saṃbhavati | yasmiṃ khalu punar mañjuśrī samaye upary antarīkṣān mahān udakaskandho na nipatati| tasmiṃ samaye sarvvajaṃbūdvīpakāḥ satvāḥ evaṃ cintayanti nātra meghaḥ sambhavati | yadā tu maṃjuśrīḥ upary antarīkṣān mahān vārikandho mahāpṛthivyāṃ nipatati satvāḥ | evam vadanti | aho mahāmegho vārim pramuñcati | santarpayati | mahāpṛthivīm iti| na punar atra mañjuśrīr megho vā meghaprajñaptir vā vidyate | vātasaṃjanito mañjuśrīḥ upary atta<>rikṣān mahān u <>kaskandho nipatati | so 'pskandho mañjuśrīs tatraivāntarīkṣe antardhiyate | satvānāṃ pūrvvakarmavipākena

yathā mañjuśrīs tasya vāriskandhasya upary antarīkṣe vātasaṃkṣobheṇa sanvāryamāṇasya muñcato vāri megha iti | prajñaptir bhavati | satvānāṃ pūrvvakarmavipākena | na punar atra maṃjuśrīr meghaḥ saṃvidyate | na meghaprajñaptir anutpannor mañjuśrīr meghaḥ cittagatyanavatāro āgatigativinirmuktaḥ | evam eva mañjuśrīḥ pūrvvakuśalasambhāropacitānāṃ bodhisatvānāṃ mahāsatvānāṃ ca anyeṣāṃ ca satvānāṃ śrāvakapratyekabuddhajñānābhiprāyāṇāṃ | avaropitakuśalamūlānāñ ca satvānān nirvāṇamārgasandarśanahetukānāṃ āsaṃgapratibhānas tathāgato rhan samyaksambuddho loke utpanna iti | saṃkhyā gacchati | sa yad bhāṣate | tat sarvvan tathā avitathā anyathā tasya devamanuṣyeṣu tathāgata iti nāma kṛtaṃ |

atha ca mañjuśrīḥ śabdo niścarati | devamanuṣyeṣu | yad uta tathāgata iti na punaḥ mañjuśrīs tathāgataḥ samvidyate | animitto maṃjuśrīs tathāgato nimittāpagato na deśastho na videśasthaḥ | abhūto 'nutpanno 'niruddhaḥ | tat khalu punar mañjuśrīḥ tathāgatapratibhāsaḥ | sadevakaṃ lokaṃ dharmeṇa saṃtarpayitvā saṃpravārayitvā ādikarmikāṇāṃ ca | bodhisatvānāñ ca-m anyeṣāñ ca sarvvabālapṛthagjanānāṃ nirvāṇavainayikānāṃ pūrvvakarmavipākena adarśanābhāso bhavati | teṣām evaṃ bhavati | parinirvṛtas tathāgata iti | na mañjuśrīs tathāgata utpadyate vā nirudhyate vā | anutpanno niruddho mañjuśrīs tathāgataḥ | ādiparinirvṛto mañjuśrīs tathāgato rhan samyaksambuddhaḥ| yathā mañjuśrīr udakārambaṇenābhūtasya meghasyānutpannāniruddhasyāsataḥ | meghaprajñapti sthitā loke megha iti evam eva mañjuśrīḥ dharmadeśanārambaṇena abhūtasya tathāgatasya anutpannāniruddhasyāsataḥ | ādita evājātasya nāmaprajñaptiḥ sthitā loke | tathāgato hin samyaksambuddha iti |

9
tadyathāpi maṃjuśrīr mahābrahmā anabhibhūr ddaśatrisāhasramahāsāhasravaśavarttī | divase divase sarvvadevanikāyān vyavalokayati | yāvac cāturmahārājikadevanikāyaparyantān | tena khalu punar mañjuśrīḥ samayena tasya mahābrahmaṇo daśatrisāhasramahāsāhasravaśavarttinaḥ sarvvadevānikāyāṃ vyavalokayataḥ | sarvvadevanikāyeṣu sarvvadevaputrāḥ svakasvakāṇ kāmakrīḍāratiparibhogāṃ tyaktvā sarvvatūryatāḍāvacarasaṃgītiṃ śamayitvā kāmakrīḍāratimanasikārotsṛṣtāḥ | sagauravāḥ | añjaliṃ pragṛhya mahābrahmāṇam animiṣaṃ vyavalokayanti | sa ca mahābrahmā sarvvadevanikāyeṣu muhūrttan darśanaṃ dadāti| te ca devaputrās tasmin samaye mahābrahmaloko papattim ākāṃkṣaṃti | mahābrahmalokopapattaye ca kuśalamūlāni pariṇāmayanti |

sa ca mañjuśrīr mahābrahmācyavamāno tato brahmavimānād anyam adhitiṣṭhati| mahābrahmāṇaṃ daśatrisāhasramahāsāhasravaśavarttinaṃ pūrvvapraṇidhānādhiṣṭhānena teṣāṃ ca devaputrāṇāṃ pūrvvakuśalamūlopacayena sa ca mañjuśrīr nirmitor mahābrahmā divase divase sarvvadevanikāyāṃ vyavalokayati| yāvac cāturmahārājakāyikadevanikāyāṃ tena khalu punar maṃjuśrīḥ svamayena sarvveṣu devanikāyeṣu sarvvadevaputrāḥ svakasvakāṃ kāmaṃkrīḍāratiparibhogāṃ tyaktvā sarvvatūryatāḍāvacarasaṅgītiḥ praśamayitvā kāmakrīḍāratima<>sikārotsṛṣṭāḥ sagauravāḥ | añjaliṃ pragṛhya mahābrahmāṇam animiṣaṃ vyavalokayaṃti sma| sa ca mahābrahmā sarvadevanikāyeṣu muhūrttan darśanaṃ dadāti| na ca sthānāc calati | te ca devaputrās tasmin samaye mahābrahmalokapapattim ākāṅkṣanti | brahmalokopapattaye ca kuśalamūlāni pariṇāmayanti |

na cātra mañjuśrī brahmā saṃcidyate | śūnyo yaṃ mañjuśrīr brahmā vaśiko 'bhūto 'nakṣaro 'ghoṣo 'deśo ' bhāvo 'cintyo 'nimittaś cittamanovijñānāpagato 'nutpanno ' niruddhaḥ | atha ca mañjuśrīḥ sarvvadevanikāyeṣu darśanābhāso bhavati | tasyaiva mahābrahmaṇaḥ pūrvvakuśalamūlapraṇidhānādhiṣṭhānena teṣāṃ ca devaputrāṇāṃ pūrvvakuśalamūlopacayena | na ca mañjuśrīs teṣān devaputrāṇāṃ evaṃ bhavati| nirmito yam brahmā | śūnyo 'vaśiko 'bhūto 'nakṣaraḥ | aghoṣo 'deśo 'bhāvo 'cintyo 'nimittaḥ cittamanovijñānāpagataḥ | anutpanno 'niruddho veti | evam eva mañjuśrīs tathāgato py arhan samyaksambuddhaḥ śūnyo 'vaśiko 'bhūto 'nakṣaro 'ghoṣo 'deśo 'bhāvo'cintyo 'nimittaḥ | cittamanovijñānāpagataḥ | anutpanno 'niruddhaḥ | atha ca punar mañjuśrīs tathāgato rhan samyaksambuddhaḥ | pūrvvabodhisatvacaryāpraṇidhānādhiṣṭhānena ādikarmiṇāñ ca bodhisatvānāṃ sarvvaśrāvakapratyekabuddhayānasaṃprasthitānāṃ ca sarvabālapṛthagjanānāṃ sarvakuśalamūlādhiṣṭhānena lakṣaṇaśatasahasrālaṃkṛtas tathāgataḥ pratibimbam iva loke saṃdṛśyate | na ca sthānāc calati |

na ca mañjuśrīr ādikarmikāṇāñ ca bodhisatvānāṃ sarvvaśrāvakapratyekabuddhayānikānāṃ sarvvabālapṛthagjanānāñ caivam bhavati | śūnyas tathāgata 'vaśiko 'bhūto 'nakṣaro 'ghoṣo 'deśo 'bhāvo 'cintyo 'nimittaḥ cittamanovijñanāpagataḥ | anutpanno 'niruddho ceti | atha ca mañjuśrī tathāgatātmabhāvāl lakṣaṇaśatasahasrālaṃkṛtāt sarvvatathāgateryāpatheṣu śūnyeṣu nānāvidhivicitrāḥ nānādhimuktānāṃ satvānām mahādharmadeśanā niścarati | sā ca dharmadeśanā sarvvasatvānāṃ sarvopadravopāyāsokleśopa<>śāntaye samvarttate | tatra ca tathāgataḥ samayaḥ sarvvatro pekṣako nirvikalpo nnirvviśeṣaḥ| tad anenāpi te mañjuśrīḥ paryāyeṇaivam veditavyaṃ | anutpādo 'nirodha iti| tathāgatasyaitad adhivacanam iti |

10
atha khalu bhagavān tasyām velāyāṃm imā gāthe abhāṣat |
anutpādadharmāḥ satataṃ tathāgataḥ
sarvve ca dharmā sugatena sādṛśāḥ |
nimittagrāheṇa tu bālabuddhayo
asatsu dharmeṣu caranti loke || (1)

tathāgato hi pratibimbabhūtaḥ |
kuśalasya dharmasya anāśravasya |
na cātra tathatā na tathāgato'sti |
bimbām ca saṃdṛśyati sarvvaloke (2)

11
tadyathā mañjuśrīḥ sūryaraśmayo jambūdīpe pūrvvataram eva tāvan mahāśailendrarājānam avabhāsayanti tataḥ paścāc cakravāḍāna ma <>cakravāḍān avabhāsayanti | tataḥ paścād uccoccāṃ pṛthivīpradeśān avabhāsayanti| tataḥ paścād iha jambūdvīpe nimnāṃ pṛthivīpradeśān avabhāsāyanti | te ca mañjuśrīḥ sūryaraśmayo na kalpayanti <> vikalpayanti| na cintayanti | na vicintayanti | cittamanovijñānāpagatā mañjuśrīḥ sūryaraśmayaḥ| anutpannāniruddhā alakṣaṇā alakṣaṇā lakṣaṇāpagatāḥ | amanaskārā manaskārāpagatā aprapañcāḥ prapañcāpagatāḥ| aparihārā niḥparidāhāḥ | na orasthāḥ na parasthāḥ| na uccā na nīcāḥ| na baddhā na muktāḥ | na jñānavanto nājñānavanto na saṃkleśā na niḥkleśāḥ | na satyavādino na mṛṣāvādinaḥ | na tīre na nimne | na sthale na oghe | na tarkkavacarā nātarkkavacarāḥ | na rūpiṇo nārūpiṇah | atha ca punar mañjuśrīḥ pṛthivyāṃ uccanīcamadhyaviśeṣeṇa hīnamadhyotkṛṣṭāvabhāsasya cchayā vaicitryaṃ bhavati |

evam eva mañjuśrīḥ tathāgato py arhan samyaksambuddhaḥ | anutpanno 'niruddho 'lakṣaṇo lakṣaṇāpagataḥ | amanaskāro manaskārāpagataḥ| aprapañcaḥ prapañcāpagataḥ| aparidāho niḥparidāhaḥ na orastho na pārasthaḥ | na ucco na nīca | na baddho na muktaḥ| na jñānavān nājñānavān | na saṃkleśo na niḥkleśaḥ | na satyavādī na mṛṣāvādī| na avāre na pāre na tīre nātīre | na nimne nānimne | na sthale nāsthale | na oghe nānoghe | na sarvvajñe nāsarvvajñaḥ | na tarkko nātarkkaḥ | na <>cāro nāprācāraḥ| na samudācāro nāsamudācāraḥ | na smṛtimān nāsmṛtimān na cetano na niścetanaḥ| na mano nāmano na nirjāto nānirjātaḥ| na nāmo nānāmaḥ | na rūpo nārūpaḥ| na vyāhāro nāvyāhāraḥ| na prajñapyo nāprajñapyaḥ | na dṛśyo nādṛśyaḥ | na netrī | nānetrī| na mārgapraṇetā nāmārgapraṇetā na prāptaphalo nāprāptaphalaḥ | na kalpo nākalpaḥ| na kalpāpagato nākalpāpagataḥ |

atha ca punar mañjuśrīs tathāgatasūryamaṇḍalajñānāraśmayaḥ | traidhātuke anantamadhyadharmadhātvapratihataraśmyavabhāsapramuktāḥ prasṛtāś ca na raśmayaḥ | pūrvvataram eva mahāśailendrakalpādhyāśayānāṃ bodhisatvānāṃ kāye nipatanti | tataḥ paścāt pratyekabuddhayānasaṃprasthitānāṃ kāye nipatanti | tataḥ paścāc chrāvakayānasaṃprasthitānāṃ kāye nipatanti | tataḥ paścāt kuśalādhyāśayānāṃ yathāvimuktyānāṃ satvānāṃ kāye nipatanti | tataḥ paścād antaśo mithyātvaniyateṣu satvasantāneṣu kāye tathāgatasūryamaṇḍalaraśmayo nipatanti | teṣāṃ copakārībhūtā bhavanti| anāgatahetusaṃjananatayā samvarddhayanti ca kuśalair ddharmaiḥ tatra ca tathāga mañjuśrīḥ samaḥ sarvvatropekṣako nirvvikalpo narviśeṣaḥ | na punar mañjuśrīs tathāgatajñānasūryamaṇḍalasyaivaṃ bhavati | asyāhan satvasyodāraṃ dharman deśayiṣyāmi | asya na deśayiṣyāmīti | na tasyaivaṃ vikalpo bhavati | ayam udārādhimuktikaḥ satvaḥ | aya madhyādhimuktikaḥ | ayaṃ śrāvakayānādhimuktikaḥ | ayaṃ kuśalāśayaḥ| ayaṃ hīno mithyāśayaḥ iti |

na mañjuśrīs tathāgatajñānasūryamaṇḍalasyaivam bhavati | ayam udārāśayādhimuktikaḥ satvo sya mahāyānāṃ deśayiṣyāmi | aya madhyāśayādhimukto sya pratyekabuddhayānaṃ deśayiṣyāmi | ayaṃ śrāvakayānādhimuktikaḥ| asya śrāvakayānaṃ deśayiṣyāmi | kuśalākuśalāśayānāñ ca satvānām āśayaṃ viditvā viśodhayiṣyāmi | ṛjukāṃ dṛṣṭiṃ kariṣyāmi | yāvan mithyātvaniyatānām api satvānāṃ yathānurūpaṃ dharman deśayiṣyāmi | na tathāgatajñānasūryamaṇḍalaraśmyāvabhāsasyaivam vikalpo bhavati | tat kasya hetoḥ sarvvakalpavikalpaprapañcasamucchinnatvāt tathāgatajñānasūryamaṇdalaraśmyavabhāsasya | atha ca mañjuśrīḥ satvānāṃ kuśalāśayasantānavaicitryāt tathāgatajñānasūryamaṇḍalaraśmyavabhāsasya vaicitryaṃ bhavati |

12
tadyathā mañjuśrīr asti mahāsāgare sarvvābhiprāyaparipūraṇaṃ nāma mahāmaṇiratnaṃ tad dhvajāgrāvabaddhaṃ | yasya satvasya yādṛśo abhiprāyo bhavati | tādṛśaṃ tataḥ śabdan niraścarantaṃ satvāḥ sajānanti | tac ca mahāmaṇiratnaṃ na kalpayati | na vikalpayati| na cintayati | na vicintayati| acintyaṃ niścintyaṃ | cittamanovijñānāpagataṃ | evam eva mañjuśrīs tathāgataḥ | na kalpayati | na vikalpayati | na cintayati| na vicintayati | na cintyo niścintyaḥ | cittamanovijñānāpagataḥ | agrāhaḥ| aparyavagrāhaḥ| aprāptaḥ aprāptavyaḥ | praṇunnaḥ| pratyekasatyaḥ praṇunnarāgaḥ | praṇunnadoṣaḥ praṇunnamohaḥ | na satyo na mṛṣā | na nityo nānityaḥ | na prabho nāprabhoḥ | na loko nālokaḥ | avitarkko avicāraḥ | anutpanno 'niruddhaḥ |

acintyaḥ 'pracintyaḥ | asvabhāvaḥ asvābhāvyaḥ| abhāvaśūnyaḥ | anāyūhaḥ | aniryūhaḥ| anabhiniveśyaḥ| avyavahāraḥ | vyavahārasamucchedaḥ | anānando nirānandaḥ| nadisamudghātaḥ | asaṃkhyātaḥ| saṃkhyāpagataḥ | agatir agatigāmī | sarvvagatisamucchinnaḥ | sarvvavyāhārasamucchinnaḥ | adṛśyaḥ | anālokyaḥ | agrāhyo nāvakāśaḥ | nānavakāśo na paśyo na nirdeśyo na sāmagrī na visāmagrī | na vikalpito nāvikalpitaḥ avi <<ṭhā>>pitaḥ | asaṃdarśitaḥ | asaṃkliṣṭaḥ | apariśodhanārhaḥ | nā nāma rūpan na nimittaṃ | na karma na karmavipākaḥ | nātīto nānāgato na pratyutpannaḥ | niḥkiñcannaḥ | araṇaḥ | anakṣaraḥ | aghoṣaḥ | ghoṣasamatikrāntaḥ | arutaḥ | alakṣaṇaḥ| sarvvalakṣaṇāpagataḥ | nādhyātmyaṃ | na bahirddhā nobhayam antareṇopalabhyate| atha ca mañjuśrīs tathāgatajñānaratnam adhyāśayapariśuddhaṃ mahākaruṇādhvajāgrāvabaddhaṃ | tato yo yathāśayādhimuktaḥ satvaḥ | sa tathā dharmadeśanāṃ niścarantīṃ saṃjānāti | tatra ca tathāgataḥ samaḥ sarvvatropekṣako nirvikalpo nirviśeṣaḥ |

13
tadyathā mañjuśrīḥ pratiśrutkām yarutavijñaptito niścarantīm satvāḥ sañjānanti | sā ca nātitā nānāgatā na pratyutpannāḥ | nādhyātmāṃ bahirddhā | nobhyam antareṇopalabhyate | notpannā | na niruddhā | nocchinnā | na śāsvatā | na jñānavatī| nājñānavatī na prajñā nāprajñā | na vidyā nāvidyā | na vimuktir nnāvimuktiḥ | na sāvadyā na niravadyā | na smṛtir nnāsmṛtiḥ | na sthānavatī | nāsthānavatī | na niṣadyā nāniṣadyā | na pṛthivīdhātur nnābdhātuḥ | na tejodhātur na vāyudhātuḥ | na saṃskṛtā | nāsaṃskṛtā | na niḥprapaṃcā saprapañcā | na dṛśyā nādṛśyā | anakṣarā | anakṣarāpagatā | aghoṣā ghoṣasamatikrāntāḥ | atulān tulanāsamatikrāntā | alakṣaṇā lakṣaṇāpagatā | na śāntir nnāśāntiḥ | na dirghā na hrasvā| na cetanā nācetanā | na caityā nācaityā | na lokyā nālokyā | darśanasvabhāvena śūnyāsmṛtir amanasikārā | avitarkkā | avicārā | cittamanovijñāpagatā | sarvvatra samā nirvikalpā | nirviśeṣā tryadhvasamatikrāntā | atha ca mañjuśrīḥ pratiśrutkā nānārutaghoṣā nānādhyāśayānāṃ satvānāṃ nānārutaghoṣavijñaptito niścarati | tāṃś ca satvā tathaiva saṃjānanti |

evam eva mañjuśrīs tathāgato rhan samyaksambuddho nātīto nāgato na pratyutpannaḥ | nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate | notpanno na niruddho noccinno na śāsvataḥ| na jñānavān nājñānavān aprajñāvān nāprajñāvāṃ | na vidyā nāvidyā | na vimuktir nnāvimuktiḥ | na sāvadyo na niravadyaḥ | na smṛtimāṃ | nāsmṛtimāṃ| na sthānavān nāsthānavān | na niṣadyo nāniṣadyaḥ | na pṛthivīdhātu nabdhātu na tejodhātu <> na saṃskṛto nāsaṃskṛtaḥ | na prapañco nāprapañcaḥ | na ruto nārutaḥ| na dṛśyo nādṛśyaḥ | anakṣaraḥ | aghoṣaḥ | ghoṣasamatikrāntaḥ | atulas tulāsamatakrāntaḥ | alakṣaṇo lakṣaṇāpagataḥ | na śānto nāśāntaḥ | na dirgho na hrasvaḥ | na cetano nācetanaḥ | na caityo nācaityaḥ | na lokyo nālokyaḥ |darśanasvabhāvena śūnyaḥ | asmṛtyamanasikāraḥ | avitarkko 'vicāraḥ | cittamanovijñānāpagataḥ |sarvvatra so nirvikalpaḥ | nirviśeṣaḥ | tryadhvasamatikramaḥ | atha ca mañjuśrīr nānāvimuktāḥ satvāḥ | nānādhyāśayavijñaptitaḥ | tathāgatavācan niścarantī saṃjānanti |

14
tadyathāpi mañjuśrīḥ pṛthivīn niśṛtya pṛthivīṃ pratiṣṭhāya sarvvatṛṇagulmauṣadhivanaspatayo vṛddhiṃ viruḍhiṃ vaipulyatām āpadyante| na mañjuśrīḥ pṛthivī kalpayati | na vikalpayati | sarvvatra samā nirvikalpāni nirvviśeṣāḥ niścintāś cittamanovijñānāpagatāḥ | evam eva mañjuśrīs tathāgatan nisṛtya tathāgataṃ pratiṣṭhāya sarvvasatvānāṃ sarvvakuśalamūlāni vṛddhim virūḍhiṃ vaipulyatām āpadyante | śrāvakayānikānām vā pratyekabuddhayānikānāṃ vā| mahāyānikānām vā | anyeṣām vā carakaparivrājakanirganthaprabhṛtīnāṃ sarvatīrthyāyatanānāṃ | kuśalamūlāni yāni cānyāny antaso mithyātvaniyatānāṃ kuśalamūlāni | sarvāṇi tāni tathāgataṃ nisṛtya tathāgatam pratiṣṭhāya vṛddhiṃ virūḍhiṃ vaipulyatām āpadyante | na ca mañjuśrī <<ḥ>> tathāgataḥ kalpayati | na vikalpayati| sarvvakalpavikalpārambaṇamanasikārocchinno mañjuśrīs tathāgato rhan samyaksaṃbuddhaḥ | cittamanovijñānāpagataḥ | atarkkaḥ | atarkkāvacaraḥ | adṛśyaḥ | anālokyaḥ | acintyaḥ acintanīyaḥ | amanasikāro niścintaḥ| cittamanovijñānāpagataḥ | samaḥ sarvvatropekṣako nirvikalpo nirviśeṣaḥ|

15
tadyathā mañjuśrīḥ ākāśaṃ sarvvatra samaṃ nirvikalpaṃ nirviśeṣam anutpannam aniruddhaṃ nātītaṃ nā<> gataṃ na pratyutpannam alakṣyam aprapañcam anirūpya nidarśanaṃ | avijñapanīyaṃ | asaṃsparśam aniketamantalyaṃ | tulāsamatikrāntaṃ | anupamaṃ | upamāsamatikrāntaṃ | apratiṣṭham agrāhyaṃ | cakṣuḥpathasamatikrāntaṃ | cittamanovijñānāpagatam anakṣaraṃ | aghoṣaṃ amanasikāraṃ | anāyūham aniryūhaṃ | anukṣepāprakṣepaṃ | vākpathasamatikrāntam | sarvvatrānugatam apratiṣṭhitaṃ | atha mañjuśrīḥ satvāḥ saṃsthānasya hīnamadhyotkṛṣṭatayā ākāśaṃ hīnotkṛṣṭaṃ saṃjānanti |

evam eva mañjuśrīs tathāgato py arhan samyaksabuddhaḥ |sarvvatra samo nirviśeṣo anutpanno 'niruddhaḥ | nātito nāgato na pratyutpannaḥ | alakṣyo aprapañcaḥ | arūpy anidarśano avijñaptikaḥ | asparśo 'niketaḥ | atulas tulāsamatikrāntaḥ | anupama upamāsamatikrāntaḥ | apratiṣṭhītaḥ | agrāhyaḥ | cakṣuḥpathasamatikrāntaḥ | cittamanovijñānāpagataḥ | alakṣaṇaḥ | anakṣaraḥ | aghoṣo manasikāraḥ | anāyūhāniryūhaḥ | anikṣepo 'prakṣepaḥ | vākpathasamatikrāntaḥ | sarvvatrānugato nupraviṣṭaḥ | atha ca mañjuśrīḥ ye hīnamadhyotkṛṣtāśayāḥ satvāḥ te hīnamadyotkṛṣṭan tathāgataṃ paśyanti | na ca mañjuśrīs tathāgatasyaivam bhavati | ayaṃ hīnādhyāśayādhimuktaḥ satvaḥ | asya satvasya hīnāṃ rūpakāyapariniḥpattin darśayiṣyāmi | aya madhyāśayādhimuktaḥ satvaḥ | asya madhyamāṃ rūpakāyavarṇṇapariniṣpattin darśiyiṣyāmi | ayam udārāśayādhimuktaḥ | satvo sya udārāṃ rūpakāyavarṇṇapariniṣpattin darśayiṣyāmi |

evam eva mañjuśrīḥ dharmadeśanāyām anugatavyama| na ca mañjuśrīs tathāgatasyaivaṃ bhavati | ayaṃ hīnādhimuktaḥ satvaḥ | asya satvasya hīnāṃ śrāvakayānakathāṇ kariṣye | aya madhyāśayādhimuktaṃ | satvaḥ | asya satvasya pratyekabuddhayānakathāṃ kariṣye | ayam udārāśayādhimuktaḥ satvaḥ | asya satvasya mahāyānakathāṇ kariṣye | na mañjuśrīs tathāgatasyaivam bhavati | ayam udārādhimuktaḥ satvaḥ | asya satvasya dānakathāṃ kariṣye | evaṃ śīlaṃ kṣāntiṃ vīryan dhyānañ ca | na mañjuśrīs tathāgatasyaivam bhavati| ayaṃ prajñāpāramitādhimuktaḥ satvaḥ | asya satvasya prajñāpāramitāṃ kathāṃ kathayiṣye | naivaṃ maṃjuśrīs tathāgatasyaivam bhavati | tat kasmād dhetoḥ | tharmakāyo mañjuśrīs tathāgataḥ | atyantānutpanno mañjuśrīs tathāgataḥ|

16
na mañjuśrīs tathāgatasya nāmarūpanirūktyānusāri vijñānaṃ pravarttate | na mañjuśrīs tathāgataḥ kalpayati| na vikalpayati | kṣaṇiko hi maṃjuśrīs tathāgataḥ | akṣayalakṣaṇaḥ | akṣayakoṭībhūtakoṭīniyataḥ | sarvadharmasamatākoṭī mañjuśrīs tathāgato rhan samyaksabuddhaḥ samaḥ sarvvatra nirvikalpo nirviśeṣaḥ | na hīno na madhyo notkṛṣṭaḥ | evam eva mañjuśrīḥ samāḥsarvadharmāḥ | nirvvikalpā nirviśeṣāḥ | na hīnā na madhyā notkṛṣtāḥ | tat kasmād dhetoḥ | anupalabdhitvāt sarvvadharmāṇāṃ | yā mañjuśrīr anupalabdhiḥ sarvvadharmāṇāṃ sā samatāḥ | yā samatā sthitā yo sthitā sā 'calanatā | yā 'calanatā sā 'niśrayatā |

aniśritasya sarvvadharmeṣu nāsti cittapratiṣṭhānaṃ | apratiṣṭhitacittasyānutpattir ājāyate | evaṃ darśinaś ca| viparyastāc cittacaitasikā na pravarttante | yaś cāviparyastacittaḥ | sa yathāvāvatprāpto bhavati | yathāvatprāpto na prapañcayati | aprapañcayata pracāro nāsti | yadā na pracarati tadā na saṃcarati | yadā na saṃcarati tadā na visarati | avisaraṃ dharmatān na virodhayati | dharmatāṃ avirodhayaṃ sarvvatrānulomo bhavati | sarvvatrānulomo dharmaprakṛter na calati | dharmaprakṛter acalaṃ dharmapra<> tiprāpto bhavati | dharmaprakṛtiprāpto na kiñcit prapañcayati | tat kasya hetoḥ | pratyayahetujanitatvāt |

yaḥ pratyayahetujanitaḥ so tyantājātaḥ | yaś cātyantājātaḥ | sa nniyāmaprāptaḥ | yaś ca niyāmaprāptaḥ |sa sarvadharmamanasikāraiḥ | sārddhan na samvasati | yadā sarvvadharmamanasikāraiḥ sārddhan na saṃvasati |tadā na samvāśyo na bhavati | yadā samvāśyo na bhavati| tadā na bhavati | na vibhavati | yadā na bhavati | na vibhavati | tadā sthito dharmmaprāpto bhavati | yadā yoniṣodharmaprayukto bhavati | yoniśodharmaprayuktasya na kaścid dharmo sti yo na buddhadharmaḥ | tat kasya hetoḥ śūnyatānubodhatvāt | yaś ca śūnyatānubodhaḥ sa bodhiḥ | sa evaṃ śūnyatānimittāpraṇihitānabhisaṃskārāniketāsaṃbhavāgrāhyā 'nalayāvabodhād bodhiḥ bodhiś ca yoniśoprayogaḥ|

yoniśoprayogaḥ | yoniśaḥ prayoge nāmocyate | anupekṣāprakṣepaḥ | akāravikāraprayogaḥ| asaṃbaddhaḥ aprayuktaprayogaḥ anekatvānānātvaprayogaḥ | anāgataprayogo yoniśaḥ prayogaḥ | na tata praogo na pramāṇaṃ | na phalasākṣātkriyāṃ | tat kasya hetoḥ | prakṛtiprabhāsvaraṃ cittan tac cāgantukair upakleśair upakliśyate | na ca prakṛtiḥ saṃkliśyate | yā ca prakṛtiprabhāsvaratāḥ | sā asaṃkleśatā| yā cāsaṃkleśatā | tatra pratipakṣo nāsti | yena pratipakṣeṇa kleśaprahāṇaṃ syāt| tat kasya hetoḥ | na śuddhaḥ śudhyati| ṣuddha eva saḥ | yaś ca śuddhaḥ | so nutpādaḥ | yaś cānutpādaḥ | so 'ninditaḥ | yaś cāninditaḥ | sa nandīprahāṇaṃ tatra sarvvasnehān nirudhyaṃte| yatra sarvvasnehā nirudhyante | so nutpādaḥ | yaś cānutpādaḥ sa bodhiḥ |

17
yā bodhiḥ | sā samatāḥ yā samatā sā tathatā tathātāpratiṣṭhitāś ca sarvvadharmāḥ saṃskṛtāsaṃskṛtāś ca yā ca tathātā na tatra saṃskṛtaṃ nāsaṃskṛtaṃ | na dvāprajñaptiḥ | yatra na saṃskṛtaṃ nāsaṃskṛtaṃ na dvayaprajñaptiḥ| sā tathatā yā tathatā sā ananyatathatā | yā ananyatathatā sā avikāratathatā| yā cāvikāratathatā | sā anāgatatathatā || yā ca anāga tatathatā | sā avitathatā | yā ca avitathatā | sā yathāvattathatā | yā yathāvattathatā | sā na jātutathatā | yā na jātutathatā |sā na saṃkiśyate | na virudhyate yā naṃ saṃkliśyate | na virudhyate | sā notpadyate | na nirudhyate |yā notpadyate | na nirudhyate | sā nirvāṇena samā | yā nirvāṇena samā sā na saṃsarati| na parinirvāti | yā na sansarati | na parinirvāti | sā nātītā nānāgatā na pratyutpannā | yā nātītā nānāgatā na pratyutpannā | sa na hīnā na madhyā notkṛṣṭā | yā na hīnā na madhyā notkṛṣṭā sā tathātā | tathatā nāmocyate | tatvārthādhivacanam etat tatvam ucyate | tathātvaṃ tathatvam ucyate | tathaiva tathatā cātmā cādvayam etad advaidhīkāraṃ | yaś cādvayārthaḥ sa bodhiś cāvabodhārthaḥ |

artha ucyate | trivimokṣamukhapraveśaṃ jñānaṃ | sarvvadharmanirddeśeṣu jñānam ucyate| tryadhvasamatāvatāra sarvvadharmeṣv asaṃbhedārthaś ca | sarvvadharmāṇāṃ | ayam ucyate arthaḥ | aruto 'nabhilāpyaḥ | adhyāhāraḥ | vyāhārasamucchinnaḥ | jñānam ucyate | yad arthānugamajñānaṃ vijñānānugamaṃ ca idam ucyate jñānaṃ | artha ucyate | yat tatvārthajñānena vijñānānugamajñāne ca | nītārthatā sā eva dharmatā yā | yā ca dharmatā so 'rthaḥ | yārthānugamajñānena vijñānānugamajñānena | nītārthānugamajñānena ca | dharmatā dharmasthititā dharmaniyāmatā sā dharme ṇa pravarttate | yā dharmasyāpravṛttiḥ | yā cārthavyaṃjanasamatā sādvayārthe samā | yā ca samatā so 'rthaḥ | sā cārthajñānena samatā sā advayamukhapraveśena jñānasamatā | nītārthena neyārthasamatā samānārthā | sā śūnyatā samānārthena pudgalasamatā samā pudgalasamatayā | dharmasamatā samā | dharmasamatayā vimuktisamatā samā | vimuktisamatayā cānubodho bodhiḥ |

18
rūpasaṃṅgasaṃyuktānā mañjuśrīś cakṣuḥ saṃgaḥ | rūpacakṣuḥprakṛtijñānam asaṅgaḥ | dṛṣtiśaṃgasaṃyuktānāṃ svakāyaṃ saṃgaḥ | sarvvadṛṣṭikṛtānāṃ svakāyaprakṛtiśūnyatā | jñānam asaṅgaḥ | ayoniśomanaskārasaṅgasaktānāṃ dharmaloka saṃgaḥ | yoniśomanaskāradharmapratyavekṣā| prakṛtiśūnyatā | svabhāvaśūnyatā | jñānam asaṃgaḥ | vicikitsāmalasaṅgasaktānāṃ mokṣaḥ saṃgaḥ | adhimuktivimuktiyathābhūtajñānam asaṅgaḥ | kauśīdyamalasaṃgasaktānāṃ adhigamadṛṣṭavīryatā saṅgaḥ | yathādharmāṇām anubodhaḥ saṅgaḥ nīvaraṇasaṅgayuktānāṃ bodhyaṅgāni saṅgaḥ | anāvaraṇajñānavimokṣa saṃgaḥ | prakṛtipariśuddhāḥ sarvvadharmāḥ | hetupratyayasā magryā pravarttante | tatra bodhisatvena saṃkleśahetuḥ | vyavadānahetuś ca parijñātavyaḥ | saṃkleśahetuviśuddhyā ca | vyavadānaviśuddhyā ca na sthātavyaṃ |

ātmasamutthānaṃ ca | saṃkleśasya hetuḥ | nairātmyadharmāvatārakṣāntir vyavadānasya hetuḥ | ahaṃkāramamakāradṛṣṭi saṃkleśasya hetuḥ | adhyātmopaśamo bahirvāpacāraś ca | vyavadānasya hetuḥ | kāmavyāpādavihinsāvitarkkaḥ | saṃkleśasya hetuḥ | aśubhāmaitrī | karuṇāmuditopekṣāpratītyadharmāvatārakṣāntiḥ | vyavadānasya hetuḥ | catvāro viparyāsāḥ | saṃkleśasya hetuḥ | catvāri samyaksmṛtyupasthānāni vyavadānasya hetuḥ | pañca nīvaraṇāni saṃkleśasya hetuḥ | pañcendriyāṇi vyavadānasya hetuḥ | ṣaḍ āyatanāni saṃkleśasya hetuḥ | ṣaḍ anusmṛtayo vyavadānasya hetuḥ | saptāsadharmāḥ | saṃkleśasya hetuḥ|| sapta bodhyaṅgāni vyavadānasya hetuḥ | aṣṭa mithyātvāni saṃkleśasya hetuḥ|| aṣṭau samyaktvāni vyavadānasya hetuḥ| navāghātavastūni saṃkleśasya hetuḥ | navānupūrvvavihārasamāpattayo vyavadānasya hetuḥ| daśākuśalāḥ karmapathāḥ saṃkleśasya hetuḥ| daṣa kuśalāḥ karmapathā vyavadānasya hetuḥ| saṃkṣiptena sarvve akuśalā manaskārāḥ saṃkleśasya hetuḥ| sarvve kuśalāḥ manaskārāḥ vyavadānasya hetuḥ|

tatra yaḥ saṃkleṣasya hetuḥ | yaś ca vyavadānasya hetuḥ | sarvve te dharmāḥ prakṛtiśūnyāḥ niḥsatvā nijīvā niṣpoṣā niḥpuruṣā niḥpudgalāḥ | asvāmikā aparigrahāḥ | nirvyāpārāḥ māyopamāḥ | alakṣaṇāḥ | ādhyātmopaśāntāḥ | yaś cādhyātmopaśamaḥ | sa praśamaḥ | yaḥ praśamaḥ | sā prakṛtine yā prakṛtiḥ | so 'nupalambhaḥ | yo 'nupalambhaḥ | so 'nilayaḥ | yaś cānilayaḥ || tat khaṃ | khaṃ cākāśaṃ sa ākāśasamāt sarvvadharmāṃ prajānāti | samkleśavyavadānena ca vyavaharati | na cākāśadharmatām vijahāti | tat kasmād dhetoḥ | na kaścin mañjuśrīḥ dharmaḥ samvidyate | yasyotpādo nirodho vā bhavet |

19
mañjuśrīr āha | tat katham bhagavan tathāgatena bodhiḥ prāptā bhagavān āha | amūlā apratiṣṭhānāṃ mañjuśrīḥ tathāgatena bodhiḥ prāptā | maṃjuśrir āha| tatra katamad bhagavaṃ mūlaṃ katamat pratiṣṭhānaṃ | bhagavān āha| satkāyo maṃjuśrīr mūlaṃ abhūtaparikalpaḥ pratiṣṭhānaṃ | tat tathāgatena mañjuśrīr bodhisamatayā sarvvadharmasamatā jñātā tasmād ucyate| mañjuśrīr amūlā apratiṣṭhānā tathāgatena bodhir abhisaṃbuddheti |

20
bodhir mañjuśrīḥ śāntā copaśāntā ca | tatra katamaḥ śamaḥ katamaḥ upaśamaḥ | adhyātmaṃ śamaḥ | bahirddhopaśamaḥ | tat kasmād dhetoḥ cakśur mañjuśrīḥ śūnyam ātmanā cātmīyena ca | prakṛtir asyaiṣā ayam ucyate śama iti | sa cakśuḥ śūnyam iti parijñāya rūpeṣu na dhāvati tenocyate| upaśama iti| evaṃ śrotraṃ śūnyam ātmanā cātmīyena ca prakṛtir asyaiṣā ayam ucyate śama iti | sa sotraṃ śūnyam iti parijñāya śabdeṣu na dhāvati| tenocyate | upaśama iti| ghrāṇaṃ śūnyam ātmanā cātmīyena prakṛtir asyaiṣā ayam ucyate śama iti sa ghrāṇaṃ śūnyam iti | parijñāya gandheṣu na dhāvati tenocyate| upasama iti| jihvā śūnyā ātmanā cātmīyena ca prakṛtir asyaiṣā tenocyate upaśama iti| sa jihvā śūnyeti parijñāya raseṣu na dhāvati | tenocyate upaśama iti| kāyaḥ śūnyam ātmanā cātmīyena ca prakṛtir asyaiṣā ayam ucyate śama iti| sa kāyaṃ śūnyam iti parijñāya spraṣṭavyeṣu na dhāvati| tenocyate upaśama iti| mano mañjuśrīḥ śūnyam ātmanā cātmīyena ca prakṛtir asyaiṣā ayam ucyate sama iti manaḥ śūnyam iti parijñāya dharmeṣu na dhāvati| tenocyate upaśama iti |

21
bodhir mañjuśrīḥ prakṛtiprabhāsvarāḥ | cittaprakṛtiprabhāsvaratayā tena kāraṇenocyate | prakṛtiprabhāsvareti | yā sā prakṛti sā asaṃkliṣṭā ākāśasamā | ākāśaprakṛti ākāśasamavasaraṇā ākāśopamā atyantaprabhāsvarā prakṛtiḥ |

22
bodhir mañjuśrīr anāyūhā | aniryūhā | tatra katamaḥ anāyūhatā | katamā 'niryūhatā | anāyūhaḥ | tenocyate | agrahaḥ sarvvadharmāṇāṃ | aniryūhocyate | anutsargaḥ sarvvadharmāṇāṃ | tatra mañjuśrīḥ tathāgataḥ | anāyūhaḥ | aniryūhaḥ | mogham avatārṣīt| tathā cāvatāṣīt yathā tathatāyā natera na pāraṃ samanupaśyati | iti hy apārapāravigatāḥ sarvvadharmāḥ tathāgatenābhisabuddhā tena tathāgata ity ucyate |

23
bodhi mañjuśrīr animittānārambaṇā | tatra katāmā animittatā katamā anārambaṇatā | cakṣurvvijñānānupalabdhir mañjuśrīḥ | animittatā | rūpasyāsamanupaśyanatā| anārambaṇatā śrotravijñānānupalabdhir animittatā śabdāśravaṇatā anārambaṇatā ghrāṇavijñānānupalabdhir animittatā gandhāghrāṇatā | anārambaṇatā | jihvāvijñānānupalabdhir animittatā| rasāsvādanatā | anārambaṇatā | kāyavijñānānupalabdhir animittatā | spraṣṭavyāspṛśaṇatā anārambaṇatā | manovijñānānupalabdhir animittatā| dharmavijñānatā anārambaṇatā| ayam mañjuśrīḥ āryāṇāṃ gocaraḥ | yas traidhātuke agocaraḥ | ayam mañjuśrīr āryāṇāṃ gocaraḥ |

24
bodhir mañjuśrī nātītā nānāgatā na pratyutpannā | tryadhvasamā trimaṇḍalaparicchinnā | tatra katamo mañjuśrīḥ trimaṇḍalaparicchedaḥ | yad atīte cittaṃ nopalabhyate | anāgate vijñānaṃ na dhāvati | na pratyupanne manaskāro pravarttate | sa cittamanovijñānāpratiṣṭhito na kalpayati| na vikalpayati| anavakalpayann avikalpayan nātītaṃ karoty anāgata manyate | pratyutpannaṃ na prapañcayati|

25
bodhir mañjuśrī aśarīrā asaṃskṛtā | tatrāśarīratā maṃjuśrīr yā na cakṣurvijñānavijñeyā | na śrotra na ghrāṇa na jihvā na kāya na manovijñānavijñeyā | yan maṃjuśrīr nna cittamanovijñānavijñeyā| tad asaṃskṛtam asaṃskṛtam ucyate| yatra notpādo na sthitir na vyayaḥ | tad ucyate tṛrimaṇḍalapariśuddham asaṃskṛtaṃ yathaivāsaṃskṛtas tathaivan saṃskṛtaṃ boddhavyaṃ | tat kasya hetoḥ | sarvadharmāṇāṃ yaḥ svabhāvaḥ sa asvabhāvaḥ tatra nāsti dvayam iti |

26
bodhir mañjuśrīḥ abhedapadam etat| tatra katamo bhedaḥ katamat padaṃ | asaṃjñā abhedaḥ | tathatā padaṃ | apratiṣṭhānam abhedo dharmadhātuḥ padaṃ | nānātvam abhedo bhūtakoṭi padaṃ | anilaṃbho bhedaḥ | acalanatā padaṃ śūnyatā abhedaḥ | animitta padaṃ avitarkkāṇāṃ bhedaḥ | apraṇihitaṃ padaṃ aprārthanā abhedaḥ niḥsatvatā padaṃ | satvasvabhāvo abhedaḥ | ākāśa padam anupalambho bhedaḥ | anutpāda padaṃ | anirodho bhedaḥ | asaṃskṛtaṃ padaṃ | apracāro bhedaḥ | bodhi padaṃ vyupaśamo bhedaḥ | nirvāṇa padam anabhinirvṛttir abhedaḥ | ajātiḥ padaṃ

27
bodhir mañjuśrī na kāyenābhisambudhyate | na cittena tat kasmād dhetoḥ | jaḍo kāyo mañjuśrī niśceṣṭaḥ acetanaḥ | tṛṇakāṣṭhaḥ | kuḍyaloṣṭapratibhāsopamaḥ | cittañ ca māyopamaṃ riktaṃ tuccham abhūtaṃ | asaṃskṛtaṃ yo maṃjuśrīr evaṃ kāyasya cittasya cā'vabodhaḥ | ayam ucyate mañjuśrīr bodhiḥ vyavahāram upādāyā na punaḥ paramārthataḥ | tat kasmād dhetor na mañjuśrīr bodhiḥ kāyena vā cittena vā dharmeṇa vā adharmeṇa vā bhūtena vā | abhūtena vā satyena vā mṛṣā vā vacanīyā

28
avacanīyā mañjuśrīr bodhiḥ | sarvadharmaiḥ tat kasmād dhetoḥ na maṃjuśrīr bodhiḥ kiñcit sthānaṃ yena ca vyavahāraṃ gacchet | yathā mañjuśrīr ākāśasthānam asaṃskṛta anutpannam aniruddha vacanīyaṃ tathā maṃjuśrīr bodhiḥ asaṃskṛtā asthānā anutpannā aniruddhā avacanīyā yathā mañjuśrīr bhūtaṃ parigaveṣyamāṇaṃ | sarvvadharmair avacanīyaṃ | evam eva maṃjuśrīr bodhiḥ bhūtā parigaveṣyamāṇā sarvvadharmair avacanīyā tat kasmād dhetor na mañjuśrīr bhūte vacanaṃ saṃvidyate| anutpannoniruddhatvāt |

29
bodhir mañjuśrīr agrāhyā anālayā tatramaṃjuśrīḥ katamā agrāhyatā | katamā anālayatā | cakṣuḥparijñā mañjuśrīr agrāhyatā rūpānupalabdhir anālayā | śrotraparijñā agrāhyā śabdānupalabdhiḥ | anālayatā | ghrāṇaparijñār agrāhyatā śabdānupalabdhir anālayatā jihvāparijñā agrāhyatā| rasānupalabdhir anālayatā kāyaparijñā agrāhyatā | evan tathāgatenāgrāhyā anālayā bodhir abhisaṃbuddhā abhisaṃbudhya cakṣuḥṣo nugrahāyā rūpānupalabdhitaś cakṣurvijñānaṃ na pratiṣṭhitaṃ | śrotrānugrahāya śabda-m-anupalabdhitaḥ | śrotravijñānaṃ na pratiṣṭhitaṃ | ghrāṇānugrahāya gandhānupalabdhito ghrāṇavijñānaṃ na pratiṣṭhitaṃ | jihvānugrahāya rasānupalabdhito jihvāvijñānaṃ na pratiṣṭhitaṃ | kāyānugrahāya spraṣṭavyānupalabdhitaḥ | kāyavijñānaṃ na pratiṣṭhitaṃ | manonugrahāya | dharmānupalabdhito manovijñānaṃ na pratiṣṭhitaṃ | manonugrahāya| dharmānupalabdhito manovijñānaṃ na pratiṣṭhitaṃ | tenāpratiṣṭhitavijñānas tathāgato rhan samyaksambuddha iti| saṃkhyāṃ gacchati |

catvārīmāni mañjuśrīḥ satvānāṃ cittapratiṣṭhāni| katamāni catvāri yad uta rūpan satvānāṃ cittasya pratiṣṭhānaṃ | evam vedanāsaṃjñāsaṃskārāḥ maṃjuśrīḥ satvānāṃ cittasya pratiṣṭhānaṃ tāni khalu punar imāni| mañjuśrīḥ catvāri cittasya pratiṣṭhānāni| tathāgatena anutpannāny aniruddhānīti jñātāni |

30
bodhir iti| mañjuśrīḥ śūnyatāyāḥ | etad adhivacanaṃ | yayā śūnyatayā mañjuśrīr bodhiḥ śūnyā tayā śūnyatayā mañjuśrīḥ sarvadharmāḥ śūnyā te tathāgatena | yathaiva śūnyās tathaivābhisaṃbuddhāḥ | na maṃjuśrīḥ śūnyatayā śūnyatābhisaṃbuddhāḥ | api tu khalu punar mañjuśrīr ekanayam etad yad uta śūnyatā vā bodhir vā yatra mañjuśrīr na śūnyatā | na bodhiḥ | na tatra mañjuśrī kiñci dvayam | yena dvayena śūnyatā vā | bodhir vvā dvidhākriyate | tat kasmād dhetoḥ advayā mañjuśrīḥ sarvvadharmā alakṣaṇā advaidhīkārāḥ | anātmāne nimittā | cittamanovijñānāpagatā | anutpannā aniruddhāḥ | anācārāḥ | apracārā asamudācārāḥ | anakṣarāḥ | aghoṣāḥ |

yat punar ucyate | mañjuśrī śūnyam iti| anabhiniveśagrāhasyaitad adhivacanaṃ | na punar atra mañjuśrīḥ paramārthataḥ | kaścid dharma upalabhyate | yaḥ śūnyam ity ucyate | yathā mañjuśrīr ākāśasam ākāśa ity ucyate | avacanīyam ākāśam evam eva maṃjuśrīḥ śūnyaṃ śūnyam ity ucyate | avacanīyeṣu śūnyeṣu praveśaḥ | sarvvadharmāṇāṃ anāmakā maṃjuśrīs sarvvadharmānām ataś ca vyākriyaṃte | na mañjuśrīr nnāma na deśasthaṃ tathābhisaṃbuddhāḥ tathāgatena| nāmnā yo dharmo bhilapyate so pi dharmo na deśastho na pradeśastho evam ete mañjuśrīḥ sarvvadharmās tathāgatena jñātā ādita evājātā 'nutpannā aniruddhāḥ | alakṣaṇāḥ cittamanovijñānāpagatāḥ | anakṣarāḥ | aghoṣāḥ | yathā jñātās tathaivādhimuktāḥ | na mañjuśrīr buddhādhimucyate |

31
bodhir mañjuśrīr ākāśasamā | ākāśaṃ ca na samaṃ na visamaṃ | bodhir api na samā na viṣamā | tat kasmād dhetoḥ | yasya mañjuśrīḥ dharmasya na bhūtāpariniḥpatti nāsau samo nā viṣamo vā vaktavya iti hi mañjuśrīs tathāgatena sarvvadharmāḥ samāḥ | aviṣamāḥ | abhisaṃbuddhāḥ | tathā cābhisaṃbuddhā | athā aṇur api na samīkṛto na viṣamīkṛtaḥ | yādṛśā eva te dharmāḥ tādṛśā eva vijñātāḥ | bhūtajñānena katamac ca maṃjuśrīḥ sarvvadharmāḥ anutpannāniruddhāḥ abhūtvā bhavanti| abhūtvā ca prati vigacchanti | te cāsvāmikāḥ | aparigrahā sambhavanti | asvāmikā aparigrahāś ca mañjuśrīḥ prati vigacchanti| iti hi maṃjuśrīḥ sambhavanti| vibhavanti ca | pratītyadharme varttante | na cātra kaścid varttayitā | tad ucyate dharmopacchedāya tathāgato dharman deśayatīti |

32
bodhir iti maṃjuśrīr yathāvat | padam etat | tatra maṃjuśrīḥ katamad yathāvatpadaṃ | mañjuśrīr bodhiḥ yathā bodhis tathā rūpaṃ | tathatā na vyativarttate | yathā bodhis tathā vedanāsaṃjñāsaṃskārāḥ vijñānan tathatā na vyativarttate | yathā bodhis tathā pṛthivīdhātus tathatā na vyativarttate | yathā bodhim apdhātus tejodhātus tathatā na vyativarttante| yathā bodhis tathā cakṣurdhātuḥ rūpadhātuḥ | cakṣurvijñānadhātuḥ | tathātā na vyativarttate | yathā hi mañjuśrīr bodhis tathā śrotradhātuḥ | śabdadhātuḥ | śrotravijñānadhātuḥ | ghrāṇadhātuḥ| gandhadātuḥ | ghrāṇavijñānadhātuḥ | jihvādhātuḥ | rasadhātuḥ | jihvāvijñānadhātuḥ | kāyadhātuḥ | spraṣṭavyadhātuḥ | kāyavijñānadhātuḥ | manodhātu dharmadhātur manovijñānadhātuḥ tathatān na vyativarttante| etāvatī ceyaṃ dharmaprajñaptiḥ | yaduta skandhadhātvāyatanaprajñāptiḥ | sā tathāgatena yathāvadabhisaṃbuddhā yathaiva pūrvvāt tathā paścāt tathā madhye pūrvvāntato jātā aparāntato saṃkrāntā| madhyo viviktā | evam evaiṣāṃ yathāvatpadaṃ bhavati| yathaikas tathā sarve yathā caikaḥ na cātra mañjuśrīḥ | ekatvam vā bahutvaṃ copalabhyate|

33
bodhir mañjuśrīr ākārapraviśena anakārapracviṣṭā | tatra mañjuśrī katamaḥ ākāraḥ | katamaś cānākāraḥ | ākāro maṃjuśrīr ucyate ārambhaḥ | sarvveṣāṃ kuśalānāṃ dharmāṇāṃ anākāra ucyate anupalambhaḥ | sarvveśān dharmāṇāṃ ākāra ucyate | anavasthitasya cittasyāvasthānaṃ anākāra ucyate| animittaḥ samādhi vimokṣamukhaṃ ākāra ucyate cittanāntalanāgaṇanāpratyavekṣāvimokṣaḥ sarvvadharmāṇāṃ anākāra ucyate || tulāsamatikramaḥ | katamaś ca tulāsamatikramaḥ | yatra vijñānakarman nāsti ākāra ucyate| saṃskṛtapratyavekṣā | anākāra ucyate | asaṃskṛtapratyavekṣā |

34
bodhir mañjuśrīr anāśravā | anutpādā | tatra mañjuśrīḥ katama anāśravaḥ katamā a anupādānatā || anāśravatā maṃjuśrīr ucyate| caturṇṇām āśravāṇāṃ vigamaḥ | katameṣāṃ catruṇṇāṃ yaduta kāmāśravasya avidyāśravasya | dṛṣṭvāśravasya ca | eṣāñ caturṇṇām āśravāṇām anupādānatā ucyate | caturṇṇām upādānānāṃ vigamaḥ | katameṣāṃ caturṇṇāṃ | kāmopādānasya dṛṣṭyupādānasya śīlavrataparāmarśopādānasya| ātmavādopādānasya ca | eṣāñ caturṇṇām upādānānāṃ | sarvvāṇy avidyayā andhīkṛtāni| tṛṣṇāyālālapitāni| anyonyābhiniveśyopādiyante| tatra mañjuśrīs tathāgata ātmavādopādānamūlaparijñātāvī ātmaviśuddhyā| sarvastvaviśuddhim anupagato yā cātmaviśuddhiḥ | sā sarvvasatvaviśuddhiḥ | yā sarvvasatvaviśuddhiḥ | advaiṣāḥ | advaidhīkārā| yaś cādvayārthaḥ| so nutpādānirodhaḥ |

anutpādānirodhe maṃñjuśriḥ cittamanovijñānaṃ na pravarttate | tatra na kaścit parikalpaḥ || yena vikalpo ayoniśo manasi kuryāt| sa yoniśo manaskārapravṛttaḥ | avidyāṃ na samuttahāpayati| yac cāvidyāyā asamutthānaṃ | tat dvādaśānāṃ bhavāṃgānām asamutthānaṃ | yat dvādaśānāṃ bhavāṃgānām asamutthānaṃ | sā ajātiḥ| yā ca ajātiḥ | sa niyāmaḥ | yo niyāmaḥ | sa nītārthaḥ | sa paramārthaḥ | yaḥ paramārthaḥ | sa niḥpudgalārthaḥ | yo niḥpudgalārthaḥ| so nabhilāpyārthaḥ | yaś cānabhilāpyārthaḥ| sa pratityasamutpādārthaḥ| yaḥ pratītasamutpādārthaḥ sa dharmārthaḥ yo dharmārthaḥ sa tathāgatārthaḥ| tenocyate| yaḥ pratītyasamutpādaṃ paśyati | sa dharmaṃ paśyati| yo dharmaṃ paśyati| sa tathāgataṃ paśyati| tathā ca paśyati| yathā parigaveṣyamāṇo na kiñcit paśyati| tatra maṃjuśrī katamat kiñcinaṃ yaduta cittam ārambaṇaṃ ca sa yadā na cittan na cārambaṇaṃ paśyati| tadā bhūtam paśyati| evam ete dharmās tathāgatena sambuddhāḥ | samatayā samā

35
bodhir mañjuśrīḥ śuddhāḥ| vimalā anaṅgaṇās tatra mañjuśrīḥ katamā śuddhiḥ | katamad vimalaṃ | katamad anaṅgaṇaṃ| śūnyatā mañjuśrīḥ śuddhiḥ | ānimittaṃ vimalaṃ | apraṇihitam anaṅgaṇaṃ | ajātiḥ śuddhiḥ anabhisaṃskāro vimalaṃ | anutpādo nagaṇaṃ prakṛtiviśuddhiḥ| pariśuddhiḥ vimalaṃ | prabhāsvaratā anaṅgaṇaṃ| aprapañcaśuddhiḥ| niprapañco vimalaṃ| prapañcavyupaśamo naṅgaṇaṃ | tathatā viśuddhiḥ | dharmadhātur vimalaṃ | bhūtakoṭir anaṃgaṇaṃ | ākāśaṃ śuddhiḥ | gaganaṃ vimalaṃ khaṃ anaṅgaṇaṃ adhyātma pariśuddhiḥ| bahirddhāpracāro vimalaṃ | adhyātmabahirddhā cānupalabdhiḥ anaṅgaṇaṃ| skandhaparijñā śuddhiḥ | dhātusvabhāvo dhivimalam āyatanānām apakarṣo naṅgaṇam atīte kṣayajñānaṃ śuddhiḥ| anāgate nutpādajñānaṃ vimalaṃ pratyutpanne dharmadhātuḥsthitiṃ anaṅgaṇaṃ|

iti hi mañjuśrīḥ śuddhi vimalam anaṃgaṇaṃ| iti ekapadesmiṃ samavasaranti| yaduta śāntapade yac chāntaṃ praśāntaṃ yadut praśāntam tad upaśāntaṃ | yad upaśāntaṃ sa upaśamaṃ yaś copaśamaḥ sa munir ity ucyate iti| hi mañjuśrīr yathākāśaṃ tathā bodhiḥ | yathā bodhis tathā dharmāḥ | yathā dharmās tathā satvāḥ | yathā satvās tathā kṣetrāṇi| yathā kṣetrāṇis tathā nirvāṇaṃ | tenocyate maṃjuśrī nirvāṇasamāḥ | sarvvadharmāḥ | niṣṭhāparyantakāraṇe apratipakṣaḥ | niḥpratipakṣakāraṇena ādiśuddhāḥ || || ādivimalāḥ |ādyanaṅgaṇāḥ | tatra maṃjuśrīs tathāgatasyaivaṃrūpāḥ sarvvadharmān abhisaṃbuddhasya satvānāṃ ca dhātuṃ vyavalokayataḥ | śuddhā vimalā anaṅgaṇāḥ| vikrīḍitā nāma satveṣu mahākaruṇā pravarttate |

36
kathaṃ maṃjuśrīr bodhisatvaś carati| bodhisatvacaryāyāṃ| yadā mañjuśrīr bodhisatvaḥ na kṣayāya notpādāya nākṣayāya nānutpādāya anyatkṣīṇakṣayāya ca manyate| atyantānutpādañ ca na vikopayati| evañ ca mañjuśrīś carati| bodhisatvacaryāyāṃ| punar aparaṃ mañjuśrīr bodhisatvaḥ| atītaṃ cittaṃ kṣīṇam iti na carati| anāgataṃ cittaṃ asaṃprāptam iti na carati pratyutpannaṃ cittam asthitam iti na carati | na cātītānānāgatapratyutpanneṣu citteṣu sajjati| evañ caran mañjuśrīr bodhisatvaś carati bodhisatvacaryāyāṃ |

dānaṃ maṃjuśrīr bodhi satvāś ca tathāgataś cādvayam etad advaidhīkāraṃ | evañ caraṃ bodhisatvaś carati| bodhisatvacaryāyāṃ | śīlaṃ mañjuśrīḥ bodhi satvāś ca | tathāgatāś cādvayam etad advaidhīkāraṃ | evaṃ caram bodhisatvaś carati bodhisatvacaryāyāṃ| evaṃ kṣānti bodhiḥ satvāś ca tathāgataś ca vīryam bodhi satvāś ca tathāgataś ca vīryaṃ| dhyānam bodhiḥ| satvāś ca tathāgataś ca evaṃ prajñā bodhiḥ| tathāgataś ca satvāś cādvayam etad advaidhīkāraṃ | evaṃñ caran maṃjuśrīr bodhisatvaś carati bodhisatvacaryāyāṃ| sacen maṃjuśrīr bodhisatvo nna rūpaṃ śūnyam iti carati nāśūnyam iti| evaṃ caraṃ maṃjuśrīr bodhisatvaś carati bodhisatvacaryāyāṃ | tatkasmād dhetoḥ| rūpam eva śūnyaṃ rūpasvabhāvena | evaṃ vedanāsaṃjñāsaṃskārāvijñānaṃ śūnyam iti| carati nāśūnyam iti| evaṃ caraṃ maṃjuśrīr bodhisatvaś carati| bodhisatvacaryāyāṃ | tat kasmād dhe<>ḥ cittaṃmanovijñānānupalabdhitvāt |

sa na kaścin mañjuśrīr dvamo vidyate| yasya parijñānaṃ vā prahāṇam vā bhāvanā vā | sākṣātkriyā vā bhavet | yo sā maṃjuśrīr budhyate| kṣaya iti| antakṣaya evāsau yaś cātyantatatkṣīṇaḥ| na sa kṣapayitavyaḥ| akṣeyakṣīyatvāt | akṣayas tat kasmād dhetoḥ| yathā ca kṣayaḥ| sa yaś ca yathāvat kṣayaḥ sa na kasyacit kṣayaḥ | yasya kasyacit kṣayaḥ tad asaṃskṛtaṃ yad asaṃskṛtaṃ| tatra notpādo na nirodhaḥ| tenocyate| utpādād vā tathāgatānām anutpadād vā | sthitaivaiṣā dharmatā dharmasthititā| dharmadhātur yathā dharmadhātusthiti| tathāgatajñānan na pravṛttan na nivṛttaṃ | idṛśena dharmanayapraveśena āśravā notpadyante | na nirudhyante| āśravakṣaya iti mañjuśrīr vyavahārarutākṣarasaṅketaprajñaptir eṣā nātra kaścid dharma utpadyate vā nirudhyate vā |

37
atha khalu maṃjuśrīḥ kumābhūtaḥ utthāyāsanād ekāsam uttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamyābhir bhagavatam abhyaṣṭāvīt |

avarṇṇaliṅgasaṃsthāna anirodha asambhava|
amūla apratiṣṭhāna nirālamba namo stu te | (1)

apratiṣṭha anāyūha aniyūhānavasthitāḥ |
ṣaḍāyatanavinirmukta nirālamba namo stu te (2)

asthitaḥ sarvvadharmeṣu bhāvābhāvavivarjjitaḥ |
saṃskārasamatāprāpta nirālamba namo stu te | (3)

traidhātukavinimukta ākāśasamatāṃ gataḥ |
nopalepyasi kāmeṣu nirālamba namo stu te | (4)

sadā samāhitaś cāsi gacchataś cāsi gacchan tiṣṭhaṃ svayann api
īryāpatheṣu sarvveṣu nirālamba namo stu te | (5)

samaṃ kṣeṣi samaṃ yāsi samatāyāṃ pratiṣṭhitaḥ |
samatāṃ na vikopesi nirālamba namo stu te | (6)

samatāṃ ca samāpannaḥ sarvvadharmasamāhitaḥ |
ānimittasamāpanna nirālamba namo stu te | (7)

apratiṣṭhita nirālamba prajñākūṭasamāhitaḥ |
dharmaisvaryam anuprāpta nirālamba namo stu te | (8)

sarvvasatvāna ye rūpā rutaghoṣas tathairyatā |
ekakṣaṇena deśesi nirālamba namo stu te |(9)

nāmarūpavinirmukta skandhahetusamucchidaḥ |
anākārapraveśo si nirālamba namo stu te | (10)

nimittāpagaś cāsi nimittakāravarijitaḥ |
ānimittapraveśo si nirālamba namo stu te | (11)

avikalpatasaṃkalpa apratiṣṭhitamānasaḥ |
asmṛty amanasīkāraḥ nirālamba namo stu te | (12)

anālayaṃ yathākāśaṃ niḥprapañcaṃ nirañjanaṃ |
ākāśasamacitto si nirālamba namo stu te | (13)

anantamadhyam ākāśaṃ buddhānāṃ caiva dharmatā |
tryadhvasamatikrānta nirālamba namo stu te | (14)

ākāśalakṣaṇā buddhā ākāśañ cāpy alakṣaṇaṃ |
kāryakāraṇanirmukta nirālamba namo stu te | (15)

dakacandravad agrāhya sarvvadharmaiṣvv aniśritaḥ |
anahaṃkāra-m-anirghoṣā nirālamba namo stu te | (16)

aniśrito si skandheṣu dhātuṣv āyataneṣu ca |
viparyāsavinirmukta nirālamba namo stu te | (17)

antadvayavinirmukta ātmadṛṣṭisamucchidaḥ |
dharmadhātusamatāprāptaḥ nirālamba namo stu te |(18)

rūpasaṃkhyāvinirmuktaḥ asaddharmavivarjitaḥ |
anupādāna ātyāga nirālamba namo stu te | (19)

māradoṣasamatikrāntaḥ | dharmadhātuṃ gatiṃgataḥ |
anāvaraṇadharmo si nirālamba namo stu te | (20)

āstīti nocyate 'rthajñaiḥ nāstīty api tu nocyasi |
avākpatha anādāna nirālamba namo stu te | (21)

dvayadharma aniśritya mānadhvajasamucchidaḥ |
dvayādvayavinirmukta nirālamba namo stu te | (22)

jitās te mānasā doṣāḥ śārīrāś caturvidhāḥ |
acintya vigataupamya nirālamba namo stu te | (23)

anābhogapravṛtto si sarvvadoṣavivarjitaḥ |
jñānapūrvvaṇgamā ceṣtā nirālamba namo stu te |(24)

anāśravā te smṛtiḥ sūkṣmā bhūtābhūteṣu tanmayā |
aniketa asaṅkalpa nirālamba namo stu te | (25)

anārambaṇena cittena sarvvacittāṃ prajānasi |
na cātmaparasaṃjñā te nirālamba namo stu te |(26)

anārambaṇam anālamba sarvvacittāna mohana|
anārambaṇadharmo si nirālamba namo stu te |(27)

anārambaṇaṃ ca taccittaṃ svabhāvena na vidyate |
acintya samatāprāpta nirālamba namo stu te | (28)

aniśritena jñānena sarvvakṣetrāṇi paśyasi |
sarvvasatvacariṃ caiva nirālamba namo stu te | (29)

cittan na labdhaṃ buddhehi atyantāpa kadācana |
sarvvadharmā ca sarvvajña nirālamba namo stu te |(30)

māyopamāḥ sarvvadharmāḥ māyā caiva na vidyate|
māyādharmavinirmukta nirālamba namo stu te | (31)

loke carasi saṃbuddha lokadharmair aniśrita|
lokaṃ na ca vikalpo si nirālamba namo stu te | (32)

śūnye carasi śūyatvāc chūnyatvāṃ cchūnyagocaraḥ |
śūnyañ ca śūnyam ākhyāsi nirālamba namo stu te | (33)

vikurvvasi mahāridhyā māyopamasamādhinā |
nirnnānātvaṃ samāpanna nirālamba namo stu te | (34)

anekatva anānātva dūrāsanne na varttase |
anukṣepa anikṣepa nirālamba namo stu te | (35)

ekakṣaṇe bhisaṃbuddha vajropamasamādhinā |
nirābhāsasamāpanna nirālamba namo stu te | (36)

acalaṃ vetsi nirvāṇaṃ satryadhvasu nāyaka |
vividhopāyasampanna nirālamba namo stu te | (37)

pāramparyeṇa satvānām upāyajñānakovidaḥ |
acalam vetsi nirvāṇaṃ nirālamba namo stu te |(38)

nirnimitta nirābhoga niḥprapañca nirāmaya |
nirābhāsa nirātmaika nirālamba namo stu te | (39)

nirvikalpo nirātmīya yathaivātmānam ātmānā |
vetsi sarvvajña sarvvatra nirālamba namo stu te | (40)

38
vandāmi tvāṃ daśabala oghatīrṇṇāṃ
vandāmi tvāṃ abhayadadā viśāradā
dharmeṣu āveṇikaniścayaṇ gatāḥ |
vandāmi tvāṃ sarvvajagasya nāyakaṃ || (1)

vandāmi saṃyojanabandhanacchidaṃ
vandāmi tvāṃ pāragataṃ sthūle sthitaṃ |
vandāmi tvāṃ khinnajagasya nāyakaṃ
vandāmi sansāragata-m-aniśritaṃ | (2)

vandāmi satvasamādhānavigataṃ gatīṣu |
sarvāsu jātīsu vimuktamānasaṃ |
jale ruham vā salilair na lipyase
niṣevitā te munir buddha śūnyatā | (3)

vivekatā śāstṛpadaṃ niruttaram
vande nirālamba mahaughatīrṇṇaṃ |
vibhāvitā sarvvanimitta sarvvaśo
na te kahiṃcit praṇidhānu vidyate | (4)

acintiyaṃ buddha mahānubhāvam
vandāmi ākāśasamaṃ 'niśritaṃ |
vandāmi te sarvvaguṇāgradhāri
vandāmi tvāṃ merun ivodgataśriyaṃ || || (5)

39
atha khalu bhagavāṃ maṅjuśriye kumārabhūtāya sādhukāram adāt | sādhu sādhu mañjuśrī subhāṣitaṃ | te maṃjuśrīr evam eva maṃjuśrīr na buddhā rūpato draṣṭavyā| na dharmato na lakṣaṇato| na dharmadhātuto na buddhā ekākino na mahājanamadhyagatā| na buddhā kenacid dṛṣṭāḥ| na śrutā na pūjitā| na pūjyante na buddhā kasyacid dharmasya ekatvam vā bahutvam vā kurvvanti| na buddhair bodhiḥ prāptā | na buddhāḥ| kenacid dharmena prabhāvyante | na buddhaiḥ kaścid dharmo dṛṣṭaḥ| na śruto na smṛto na vijñātaḥ| nājñātaḥ na buddhair bhāṣitaṃ | nodāhṛtaṃ| na buddhāḥ bhāṣanti nodāharanti | na buddhāḥ bhāṣiṣyanti nodāhariṣyanti| na buddhā abhisaṃbudhyanti| na buddhaiḥ kaścid dharmo bhisambuddhaḥ na buddhānāṃ kleśāḥ prahīṇāḥ | na vyavadānan sākṣātkṛtaṃ na buddhaiḥ kaścid dharmo dṛṣṭaḥ | na śruto nāghrāto na vijñātaḥ | tat kasya hetoḥ | ādipariśuddhatvāt sarvvadharmāṇāṃ |

40
(1) yaḥ kaścin mañjuśrir bodhisatvaḥ trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamāṃ satvāṃ pratyekajinatve sthāpayed idaṃ dharmaparyāya nādhimuktaḥ| yo cānye maṃjuśrīr bodhisatvaḥ| iman dharmaparyāyam adhimucyed ayan tato bahutaraṃ puṇyaṃ prasavati| kaḥ punar vādo ya imaṃ dharmaparyāyaṃ likhet| lekhāpayed vā | ayam eva tato bahutaraṃ puṇyam prasavati |

(2) yāvanto maṃjuśrīr bodhisatvaḥ trisāhasramahāsāhasre lokadhātau satvāḥ samvidyante | aṇḍajā vā jarāyujā vā saṃsvedajā vā | opapādukā vā rūpiṇo vā arūpiṇo vā| saṃjñino vā asaṃjñino | apadā vā | dvipadā vā | catuḥpadā vā | bahupadā vā | sarve te parikalpam upādāya | apūrvācarimaṃ mānuṣyakam ātmabhāvaṃ pra <> labheyuḥ| mānuṣyakam ātmabhāvaṃ pratilabhya bodhicittam utpādayeyuḥ | bodhicittam utpādya ekaiko bodhisatvaḥ | gaṃgāsikatāsaṃkhyeyānām buddhakṣetraparamāṇurajaḥsamānāṃ buddhānāṃ bodhisatvānāṃ saśrāvakāṇāṃ civarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariskāraiḥ | upatiṣṭhet sarvvasukhopadhānāni copasaṃharet | gaṃgāsikatāsaṃkhyeyāṃ kalpān teṣāñ ca parinirvṛtānām stupāni kārayet | ratnamayāni yojanaśatocchritāni| ratnavedikāparivṛtāni| maṇimuktāratnadāmakṛtaśobhāni| ucchritacchatradhvajapatākāni| vaśirājamaṇiratnajālasaṃcchannāni|

yo cānye bodhisatvaḥ āśayasampannaḥ| iman dharmaparyāyaṃ sarvvabuddhaviṣayāvatārajñānālokālaṃkāraṃ śrutvādhimucyed avataret pattīyet paribuddhed antaśa ekām api gāthām uddiśed ayan tato saṃkhyeyataraṃ puṇyaṃ prasaved buddhajñānānugaman saṃvarttakaṃ | asya puṇyābhisaṃskārasya sa pūrvvakaḥ puṇyābhisaṃskārasya sarvvapūrvvakaḥ puṇyābhisaṃskāraḥ| teṣāṃ bodhisatvānāṃ dānamayam puṇyakriyāvastu śatatamām api kalān nopaiti| sahasratamām api koṭīśatasahasratamām api| kalām api gaṇanām api upamām api niṣadam api nopaiti |

41
(1) yaḥ kaścin mañjuśrīḥ gṛhītvā bodhisatvaḥ | gaṃgāsikatāsaṃkhyeyāṃ buddhāṃ bodhisatvām śrāvakasaṃgha gaṃgāsikatāsaṃkhyeyāṇ kalpāṃ cīvarapiṇḍapātaśayanāśanaglānapratyayabhaiṣajyapariskāraiḥ| upatiṣṭhed yo cānyaḥ pravrajito bodhisatvaḥ| śīlavān āśayasampannaḥ| antaśo yo tiryagyonigate pi satvo ekasyāpy ālopaṃ dadyāt tasya puṇyābhisaṃskārasya pūrvvakaḥ puṇyābhisaṃskārāḥ | śatatamām api kalān nopaiti| sahasratamām api koṭīśatasahasratamām api | koṭīniyutasahasratamām api| yāvad upaniṣadam api na kṣamate |

(2) sacen mañjuśrīs trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamā bodhisatvā pravrajitī śīlavantaḥ āśayaśuddhāḥ| tataḥ ekaikaḥ bodhisatvo gaṃgānadīsikatāsaṃkhyeyāṃ buddhām bodhisatvām saśrāvakasaṃghāṃ cīvarapiṇḍapātaśayanāśanaglānapratyayabhaiṣajyapariskārair upatiṣṭhet | gaṇgānadīsikatāsaṃkhyeyāṃ kalpāṃ yas teṣāṃ bodhisatvānāṃ puṇyābhisaṃskāro bhaved dānamayaḥ | yo vānyo bodhisatvaḥ| āśayaśuddho śīlaṃvā gṛhī vā pravrajito vā | iman dharmaparyāyaṃ śrutvādhimucyet pattīye vā llikheta lekhāpayed vā | asya puṇyābhisaṃskārasya sa pūrvvakaḥ puṇyābhisaṃskāraḥ| teṣāṃ bodhisatvānāṃ dānamaya śatatamīm api kalān nopaiti | sahasratamīm api| yāvad upaniśām api na kṣamate |

(3) sacen maṃjuśrīr bodhisatvo mahāsatvas trisāhasramahāsāharaṃ lokadhātuṃ saptaratnaparipūrṇṇāṃ kṛtvā buddhebhyo bhagavadbhyaḥ| dānaṃ dadyād evaṃ dadan trisāhasramahāsāhasro lokadhātuḥ paramāṇurajaḥsamān kalpān dānan dadyāt | yo vānyo bodhisatvaḥ imān dharmaparyāyāntaśaścatuṣyādikā gāthā bodhisatvasya deśayed aśyapuṇyābhisaṃskārasya sa pūrvvakaḥ puṇyābhisaṃskāraḥ| śatatamām api kalān nopaiti | sahasratamām api satasahasratamām api koṭīśatasahasratamām api | yāvad upaniśām api na kṣamate |

(4) tiṣṭhantu tāvan maṃjuśrīḥ trisāhasramahāsāhasro lokadhātuparamāṇurajaḥsamān kalpān dānaṃ dadataḥ puṇyābhisaṃskāraḥ | sacen maṃjuśrīḥ gaṃgasikatāsaṃkhyeyā bodhisatvā bhaveyuḥ | tata ekaiko bodhisatvo gaṃgāsikatāsaṃkhyeyāni buddhakṣetrāṇi jāmbūnadasuvarṇṇamayāni sarvvavṛkṣāś ca divyair vastraiḥ pariveṣṭayitvā sarvvaprabhāsamuccayamaṇiratnajālasaṃcchannāni kṛtvā vaśirājamaṇiratnamayaiḥ kūṭāgāraiḥ | vidyutpradīpamaṇiratnavedikāparivṛtaiḥ| paripūrṇṇāṃ kṛtvā ucchritacchatradhvajapatākā gaṅgānadīsikatāsaṃkhyeyebhyo buddhebhyaḥ divase divase dānan dadyād evaṃ dadaṅ gaṅgāsikatāsaṃkhyeyāṃ kalpāṃ dānan dadyāt | yo vānyo bodhisatvaḥ| iman dharmaparyāyam adhimucyānyasya bodhisatvasya ito dharmaparyāyād antaśaḥ ekām api catuḥpadikāṃ gāthāṃ deśayed avatārayed vāsya pūrvvakaḥ puṇyābhisaṃskāraḥ| teṣāṃ bodhisatvānāṃ dānamayaḥ| śatatamām api kalān nopaiti sahasratamām api śatasahasratamām api| saṃkhyām api kalām api | gaṇanām api upaniśām api yāyad upaniṣadam api nopaiti |

42
(1) tadyathā maṃjuśrīḥ traidhātukaparyāpannā sarvvasatvāḥ narakatiryak pretayamalokopapannā bhaveyuḥ | atha gṛhītā bodhisatvaḥ tāṃ sarvān narakatiryakpretayamalokād uddhṛtya pratyekabuddhatve pratiṣṭhāpayet | yo vānyo bodhisatvaḥ pravrajitaḥ | antaśa tiryagyonigate pi satve ekam ālopan dadyāt | ayan tato bahutaram asaṃkhyeyataraṃ puṇyaṃ prasanuyāt |

(2) sacen maṃjuśrīr ddaśasu dikṣu buddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥsamāḥ pravrajitāḥ bodhisatvā bhaveyuḥ | tataḥ ekaiko bodhisatvo daśasu dikṣu ekaikasmin digbhāge daśabuddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥsamāṃ buddhāṃ bhagavataḥ paśyed ekaikaṃ ca tathāgataṃ sabodhisatvaṃ saśrāvakaṃ daśasu buddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥsamāṃ kalpāṃ cīvarapiṇḍapātaśayanāśanaglānapratyayabhaiṣajyapariṣkārair upatiṣṭhed ekaikasya ca tathāgatasya divase divase buddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥsamā lokadhātavo vaśirājamaṇiratnapratipūrṇṇāṃ kṛtvā dānan dadyāt | yo vānyo bodhisatvaḥ| asmin dharmaparyāye dhimuktaḥ| antaśaḥ tiryagyonigate pi satve ekam ālopan dadyād asya puṇyābhisaṃskārasya pūrvvakaḥ puṇyābhisaṃskāraḥ teṣām bodhisatvānān dānamayaḥ śatatamām api kalān nopaiti sahasratamām api śatasahasratāmām api saṃkhyām api kalām api gaṇanām apy upaniśām api | upaniṣadam api na kṣamate| tat kasya hetor avaivarttikānāṃ bodhisatvānām iyaṃ mudrā yadutāsya dharmaparyāsya śravaḥ |

43
(1) sacen maṃjuśrīr bodhisatvo daśasu dikṣu sarvvalokadhātuṣu satvān śraddhānusāritve pratiṣṭhāpayed yo vānyo bodhisatvaḥ | ekaṃ satvaṃ arthānusāritve pratiṣṭhāpayet | ayan tato asaṃkhyeyataraṃ puṇyaṃ prasavati |

(2) sacen mañjuśrīr bodhisatvo daśadikṣu sarvvalokadhātuṣu sarvvasatvān arthānusāritve pratiṣṭhāpayed yo vānyo bodhisatvo ekaikaṃ bodhisatvaṃ dharmānusāritve pratiṣṭhāpayet| ayan tato asaṃkhyeyataraṃ puṇyaṃ prasavati |

(3) sacen mañjuśrīr bodhisatvaḥ daśasu dikṣu sarvvalokadhātuṣu satvāḥ | dharmānusāritve pratiṣṭhāpayed yo vānyo bodhisatvaḥ | ekasatvaṃ śrotāpattiphale pratiṣṭhāpayed ayan tato asaṃkhyeyataraṃ puṇyaṃ prasavati |

(4) sacen maṃjuśrīr bodhisatvaḥ daśasu dikṣuḥ sarvalokadhātuṣu sarve satvā śrota-āpattiphale pratiṣṭhāpayed yo vā bodhisatvaḥ ekaṃ satvaṃ sakṛdāgāmiphale pratiṣṭhāpayet | ayan tato asaṃkhyeyataraṃ puṇyaṃ prasavati |

(5) __________________

(6) sacen mañjuśrīr bodhisatvaḥ kaścid bodhisatvo daśasu dikṣu sarvvalokadhātuṣu sarvvasatvānāgāmiphale pratiṣṭhapayet |

(7) evaṃ arhatve yo vānyo bodhisatvaḥ | ekan satvaṃ pratyekabuddhatve pratiṣṭhāpayet| ayan tato asaṃkhyeyataraṃ puṇyaṃ prasavati |

(8) sacen maṃjuśrīr bodhisatvaḥ | kaścid bodhisatvo daśasu dikṣu sarvvalokadhātuṣu sarvvasatvāṃ bodhicitte pratiṣṭhāpad yo vānyo bodhisatvaḥ ekan satvam bodhicitte pratiṣṭhāpayet ayan tato asaṃkhyeyataraṃ puṇyaṃ prasavet |

(9) sacen mañjuśrīr bodhisatvo daśasu dikṣu sarvvalokadhātuṣu satvānām bodhicitte pratiṣṭhāpayet | yo vānyo bodhisatva ekaikaṃ bodhisatvaṃ avaivarttikatve pratiṣṭhāpayet ayan tato bahutaraṃ puṇyaṃ prasavet |

(10) sacen maṃjuśrīr bodhisatvaḥ sarvvasatvān avaivarttikatve pratiṣṭhāpayed yo vānyo bodhisatvaḥ | iman dharmaparyāyam adhimuktaḥ likhāpayitvā parebhyo vistareṇa saṃprakāśayed antaśaḥ | ekasatvam apy asmiṃ dharmaparyāyed avatārayet| ayan tato bahutaraṃ puṇyaṃ prasavet |

44
atha khalu bhagavāṃs tasyām velāyām imā gāthā abhāṣat |
yo bodhisatvo daśabuddhakoṭīnāṃ
saddharmaṃ dhārayet | kṣayāntakāle
sūtraṃ ca yo anyaḥ śṛṇuyāt | sagauravād
imaṃ tataḥ puṇyamahāntaṃ viśeṣayet | (1)

yo buddhakoṭīdaśa pūjayet |
ṛdhyā samākramya daśāsu dikṣu
vandāpayet | sa puruṣāṃś ca sarvāṃ |
kṛtvā kṛpāṃ sarvvasukheṣv agṛddhaḥ | (2)

yaś ceyaṃ sūtraṃ jinadharmasūcakam
parasya deśeta muhūrttakaṃ pi |
prasannacittaḥ sugatasya śāsane
idan tataḥ puṇyaphalaṃ viśiṣyate | (3)

saṃdarśya sūtraṃ sugatapraveditaṃ
pradīpabhūtaṃ marumānuṣāṇāṃ |
sa tīkṣṇaprajñaś ca mahābalaś ca |
buddhāna bhūmiṃ labhate ca śīghraṃ | (4)

kāyaṃ śruṇitvā sugatānam īdṛśaṃ |
saṃśrāvayed yaś ca dvitīyasatve |
teṣāñ ca buddhān narottamānāṃ |
parinirvṛtānāṃ nirupādhiśeṣe (5)

stūpāṃ pratiṣṭhāpaya uccaśobhanā |
bhavāgraparyantasuratnacitrāṃ
cchatraiḥ patākaiḥ tatha ghaṇṭhāśabdaiḥ |
pariṇāhavante hi yathā bhavāgraṃ || (6)

icche tv ayaḥ kaścid iha bodhiḥ |
sūtraṃ śruṇitvā ima evarūpaṃ |
kāye pratiṣṭhāpayi pustake vā
īdan tataḥ puṇyaphalam viśiṣyate || (7)

yo bodhisatvo imu dharmu dhārayed
apanītamāccharyamalo viśāradaḥ |
puṇyan bhavet tasya hi aprameyaṃ |
labheta bodhiñ ca yathepsitenā | (8)

idaṃ hi sūtraṃ sugataiḥ praśastaṃ
parigṛhītam bahubodhisatvaiḥ |
tathāgatānām iha-m-ātmabhāvaḥ
ākāśadhātve hi sarve darśitaṃ || || (9)

45
idam avocad bhagavān āttamanāḥ āryamaṃjuśrīr bodhisatvaḥ | te ca daśadiganantāparyantāśeṣalokadhātusannipatitā bodhisatvā mahāsatveti ca mahāśrāvakāḥ sadevamānuṣāsuragandharvvaś ca loko bhagavato bhāṣitam abhyanandann iti || ||
āryasarvvabuddhaviṣayāvatārajñānālokālaṃkāra nāma mahāyānasūtraṃ samāptam || ||

ye dharmā hetuprabhavā hetuṃ teṣān tathāgato hy avadat
teṣāñ ca yo nirodha evamvādī mahāśravaṇaḥ ||

deyadharmo yaṃ pravaramahāyānayāyinaḥ bhikṣuśiladhva || || jasya ca hatra puṇyaṃ tad bhavatv ācāryopādhyāyamātāpitṛpūrvvaṃgamaṃ kṛtvā sakalasatvarāser anuttarajñānaphalāvāptaya iti ||

mahārājādhirājaśrīmadgopāladevarājye samvat 12 śrāmaṇadine 30 likhitam idaṃ upasthāyakacāṇḍokeneti || śrī ||

Ms. repeats.
mahāprajñatasya niruktilakṣaṇaṃ || anirodham anutpādaṃ katham eṣa nigadyate | dṛṣṭāntair hetubhiś caiva kathayasva mahāmune || samāgate me vadbha bodhisatvā jñānārthinaḥ tvāṃ ca vi bho bhivandituṃ | saṃpreṣitā lokavināyakebhiḥ | deśehi sardharmmam ud(r)āram uttamaṃ || evam ukte bhagavān mañjuśrīyaṃ kumārabhūtam etad avocat | sādhu sādhu maṃjuśrīḥ sādhu khalu punas tvaṃ tathāgatam etam arthaṃ paripraṣṭavyaṃ manyase| bahujanahitāya ya tvaṃ mañjuśrīḥ pratipanno bahujanasukhāya lokānukapāyai mahato janakāyasyārthāya hitāya sukhāya devānāñ ca manuṣyāṇāñ ca etarhi anāgatāgatānāñ ca bodhisatvānāṃ mahāsatvānāṃ buddhabhūmiprāpaṇārthaṃ | anutrāsas te mañjuśrīr raśmisthāne yogaḥ karaṇīyo na bhayan na stambhitvaṃ| jñānapratisaraṇe na ca te maṃjuśrīr bhavitavyaṃ | tathāgatasyaitam arthan nirddiśataḥ | anutpādo 'nirodha iti mañjuśrī tathāgatasyaitad adhivacanaṃ | tadyathā maṃjuśrīr iyaṃ saṃdṛśyet | atha tasmin samaye devāḥ sarvvajambudvīpakāḥ | strīpuruṣadārakadārikāḥ saṃcodayeyuḥ| āgacchatha bho naranāryaḥ | paśyate maṃ śakran devānām indraṃ vaijayante prāsāde divyaiḥ pañcabhiḥ kāmaguṇaiḥ krīḍantaṃ ramantaṃ parivārayantaṃ | āgacchatha bho naranārigaṇāḥ |

dānāni dadataḥ puṇyāni kuruta | śilañ ca samādāya varttayat | īdṛśeṣu vaijayanteṣu prāsādeṣu krīḍiṣyatha | ramiṣyatha | parivārayiṣyatha| śakratvāni ca kariṣyatha | idṛśyā caridhyā samanvāgatā bhaviṣyatha | yādṛśyā ca śakro devānām indro divyaiḥ paribhogaiḥ samarpitaḥ samaṃ tvaṃ gībhūta iti| atha mañjuśrīs te strīpuruṣadāraka-dārikās tasyāṃ vaiḍūryamayyāṃ mahāpṛthivyāṃ trayastriṃśadbhavanasya vaijayantasya prāsādasya śakrasya devānām indrasya pratibhāsaṃ dṛṣṭvā añjalipragṛhaṃ kuryuḥ | puṣpāṇi ca kṣityaraṃ gandhāṃś ca kṣityarann evaṃ vācaṃ bhāṣante| vayam apy evaṃ rūpā bhavema yādṛśaḥ | śakro devānām indro vayam apy evaṃ vaijayante prāsāde krīḍema remema parivārayema yathāyaṃ śakro devānām indra iti || na ca te satvā evaṃ saṃjānanti sma | pratibhāso yaṃ vaiḍūryamayyāṃ mahāpṛthivyāṃ yatra trayastriṃśadbhavanaṃ vaijayantaś ca prāsādaḥ | śakraś ca devānām indraḥ pariśuddhaḥ mehāvaiḍūryasya pratibhāsaḥ | saṃdṛśyata iti| te śakra tvam abhinandanto dānāni ca dadati puṇyāni ca kurvvanti| śīlañ ca samādāya varttante | tatra ca trayastriṃśadbhavane pratibhāsa upapattaye kuśalamūlāni ca pariṇāmayanti | yathā mañjuśrī
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project