Digital Sanskrit Buddhist Canon

Athe caturthaṃ prakaraṇam

Technical Details
athe caturthaṃ prakaraṇam|



nanu bhavatā vyākhyāto yathādharmasadvādaḥ| kaḥ punaḥ sambandhaḥ|



atrocyate| praśnottarasambandho viṃśatividhaḥ| yadi kaścittena viṃśatividhenārthena samyagnyāyamārabhate sa sadvādasya jñātetyucyate| yadi naivaṃ tadā nāyaṃ vivādadharmāvagantā| eṣāṃ viṃśatividhānāṃ sāro dvividhaḥ| vaidharmyaṃ sādharmyañca| sajātīyatvātsādharmyaṃ vijātīyatvādvaidharmyam| arthasya hi tatsamāśrayatvātte viṃśatidharmān vyāpnuvataḥ|



kiṃ sādharmyam| yathā kleśakṣayo nirābhāsa eva, ākāśabhāvo'pi nirābhāsa iti sādharmyam|



kiṃ vaidharmyam| yathā nirvāṇamakṛtakatvānnityaṃ tathā sarve saṃskārāḥ kṛtakatvādanityāḥ| iti vaidharmyam|



nanu sādharmyavaidharmyābhyāṃ kathaṃ dūṣaṇam|



atrocyate| sādharmyadūṣaṇamicchatā evaṃ vaktavyam| rūpaṃ cakṣuṣā dṛṣṭaṃ, śabdastu śravaṇena śruta iti, kathaṃ tayoḥ sādharmyam| yadi rūpābhdinnaḥ śabdastadā rūpasyānityatvācchabdo nityo bhavet|



vaidharmyadūṣaṇam| yatha rūpasyaindriyakatvādanityatā, ātmano'naindriyakatvānnityatā|



ghaṭasyātmanaśca sabhdāvaḥ| sabhdāvasādharmye ghaṭasyānityatvādātmano'pi tathātvāpattiḥ| ghaṭasabhdāva ātmasabhdāvābhdinnastataścātmā nityo ghātastvanitya iti cet| nityatāsādharmyada[pya]ātmanā nityena bhavitavyam|



evaṃ dūṣaṇaṃ viṃśatividhaṃ yathā 1 utkarṣa[sama]m, 2 apakarṣa[sama]m, 3 bhedābheda[sama]m, 4 praśnabāhulyamuttarālpatā, 5 praśnālpatottarabāhulyam, 6 hetusamam, 7 kāryasamam, 8 vyāptisamam, 9 avyāptisamam, 10 kālasamam, 11 prāptisamam, 12 aprāptisamam, 13 viruddham, 14 aviruddham, 15 saṃśaya[sama]m, 16 asaṃśaya[sama]m, 17 pratidṛṣṭānta[sama]m, 18 śrutisamam, 19 śrutibhinnam, 20 anupapatti[sama]ñceti praśnottaradharmā viṃśatidhā|



1. utkarṣa [sam]m| yathā (kaścidvaded), ātmā nitya indriyānupalabdheḥ| ākāśo hyanupalabdhernityaḥ| sarvamanupalabhyaṃ nityameva| ātmāpyanupalabhyaḥ kathaṃ tadanityatāprāptiḥ|



atra dūṣaṇam| ākāśo'cetanatvānnityaḥ| ātmā tu cetanaḥ kathaṃ nityaḥ| ākāśaścetana ityanyāyyam| yadyātmā'cetanastadaivākāśena sadharmā| evaṃ vidvāṃsaḥ so'nitya iti manyante| etadutkarṣa[sama]m|



2. apakarṣa[sama]m| yathākāśo'cetana ātmā tu cetanaḥ| kathamākāśa ātmano dṛṣṭāntaḥ| etadapakarṣa[sama]m|



3. bhedābheda[sama]m| yathātmanityatāsthāpana ākāśa udāharaṇam| [atra dūṣaṇaṃ] ātmā ākāśaścābhinnau iti cedaikadharmyāt kathamākāśasyātmano dṛṣṭāntatā| bhinnau iti cedanyānyasādharmyāprāptiḥ| etaducyate bhedābheda[sama]m|



4. anyacca| ātmā nityo'naindriyakatvāt| yathākāśo'nindriyakatvānnitya iti bhavataḥ sthāpanā|



atha yadanaindriyakaṃ tannāvaśyaṃ nityam| tatkathaṃ siddham| etaducyate praśnabāhulyamuttarālpatā ca|



5. anyacca| ātmā nityonaindriyakatvāditi bhavatsthāpanā| anaindriyakasya dvaividhyam| yathā paramāṇavo'nupalabhyā anityāḥ| ākāśastvindriyānupalabhyo nityaśca| kathaṃ bhavatocyate yadanupalabhyatvānnitya ityucyate praśnālpatottarabāhulyañca|



6. anyacca| anupalabdhihetunātmā nitya iti bhavatā pratijñātam| ākāśaścātmā ca bhinnauḥ kathamubhayoranupalabhyatvaṃ heturbhavet| iti hetusamam|



7. anyacca| yatpañcamahābhūtamayaṃ tadanityam| ākāśa ātmā ca pañcamahābhūtamayau kathaṃ nityāvuktau| iti kāryasamam|



8. anyacca| anupalabhyatvānnitya ākāśa iti bhavataḥ sthāpanā| ākāśaśca sarvavyāpī [tataśca] kiṃ sarvāṇi bastūnyanupalabhyāni| etadyāptisamam|



9. anyacca| paramāṇuravyāpyanaindriyako'pyanityaḥ| ātmā tvanaindriyakaḥ kathaṃ nityaḥ| iti avyāptisamam|



10. anyacca| ātmā nityo'nindriyakatvāditi bhavatsthāpanā| so'yaṃ[hetu]rvartamāne'tīte 'nāgate vā| atīta iti cedatītatvānnaṣṭāḥ| anāgata iti cedabhāvaḥ| vartamāna iti cettadā'hetuḥ| yathā śṛṅge yugapadeva jātatvānnānyonyahetuke| iti kālasamam|



11. anyacca| ātmā nityo'naindriyakatvāditi bhavatsthāpanā| atha prāpyāprāpya vā heturiti| aprāpya cedasiddho hetuḥ| yathāgniraprāpya dahanāsamarthaḥ, asiścāprāpya chedanāsamarthaḥ| ātmānamaprāpya kathaṃ heturbhavet| ityaprāpti[samam]|



12. anyacca| prāpya iti cet, prāpterahetutvam| iti prāptisamam|



13. anyacca| sarvamanityam| na tvātmā sarvaṃ, tato nitya iti bhavatpratijñā ātmā ca tabhdāvādanitya iti vaktavyaḥ, kiñciddagdho hi kambalaḥ prāyeṇādagdhatvādadagdha ityucyate| etadviruddham|



14. anyacca| ātmā'naindriyakatvādākāśatulya iti bhavatsthāpanā| ākāśasyānupalabdhirātmano'pi tathātvam|



ātmana upalabdhiriti cettadākāśo'pi sukhadūḥkhadikamupalabheta| ātmana ākāśasya cābhinnatvāt| etadaviruddham|



15. anyacca| ātmanaḥ sabhdāvavannityatā'niyatā| laukikānāṃ saṃśayasambhavo nityo 'nityo veti| etat saṃśayasamam|



16. anyacca| astyātmā'naindriyakatvāditi bhavadvacanam atha vimarśaḥ kenāvaraṇenānupalabdhiḥ| kāraṇamatra vaktavyam| yadi kāraṇaṃ na vidyata ātmārthasya hāniḥ| ityasaṃśayasamam|



17. anyacca| ātmānaindriyakatrvānnitya iti bhavatā pratijñātam| atha mūlakilodakānyanaindriyakānyapyanityānyātmā tu kathaṃ nityaḥ| iti pratidṛṣṭānta[sama]m|



18. anyacca| sūtreṣu ātmano'nupalabdhiruktā tasmāttasya nityatā jñāteti bhavataḥ [sthāpanā]| (parantu) nāstyātmā nāstyātmīyamityapi sūtreṣūktam| nirgranthadharme cātmānityatoktā| ātmanityatve niyate sati sūtrāṇāṃ vaiṣamyānupapattiḥ| iti śrutisamam|



19. anyacca| yadi bhavatā ekameva sūtramadhigacchatātmā nitya iti manyate| athānyeṣāmapi sūtrāṇāṃ pratīterātmānityo mantavyaḥ| ubhayathā pratītiriti cedekasyaivātmano nityatvānityatvaprasaṅgaḥ| iti śrutibhinnam|



20. anyacca| yadi sabhdāvāditi hetunātmāstīti| atha śālasya sabhdāvāttāla utpadyate| yadyabhāvānnāstīti tadā tālabījeṣu vṛkṣākārābhāvāttadutpattyaprāptiḥ| sabhdāve'nutpattiḥ| abhāve'pyanutpattiḥ| ātmano'pi tathātvam|



yadi kiṃcitsadeva na tadānaindriyakatvaṃ hetutvena prayoktavyam| yadi ca sadeva tadā nānaindriyakatvena tasya sattā sādhyā| ityanutpattisamam|



yadi punaḥ kaścicchabdanityatāṃ sthāpayet, tadaivamvidhairuktapūrvairviśatiṃdharmaistadvadeva dūṣayet|



nanvātmasabhdāvādeva bhavānātmānaṃ dūṣayati| ātmano'bhāve kiṃ bhavatā dūṣaṇīyam| dūṣaṇāddhyasti dūṣayitavyam|



atra dūṣaṇam| yuktito nāsyātmā| bhavatā tu tatsabhdāvasya vikalpānmayā bhavato dūṣaṇaṃ kṛtam| yabhdavatoktaṃ dūṣayitavyabhavādastyātmeti| tato dūṣaṇānnāstyātmeti jñātam| bhavata ātmaparigraha ātmābhāvadyotanarthamiti cettadayuktam| bhavadarthāprayogāt| idānīntu svayaṃ bhavatā mama siddhāntaḥ prayuktaḥ|



nanu kathaṃ bhavatā jñātaṃ yanmayā bhavadarthaḥ parigṛhītaḥ| atra kāraṇaṃ vaktavyamiti cenmayā khalu pūrvamuktaṃ yatsvārthamaparigṛṇhatā bhavatā parasthāpanā parigṛhītā kathamidānīṃ punaridaṃ pṛcchyate| kathaṃ jñātaṃ yabhdavato'rtho maya parigṛhīta iti| yato bhavadvacanaṃ viruddhaṃ tasmānnigrahasthānāpattiḥ|



anyacca| anaindriyakatvātsannevātmeti bhavatā pūrvaṃ pratijñātaṃ paścāttu dharmabāhulyena sādhitam| sthāpitahetoraniyatatvātpratijñāvirodhācca nigrahasthānam| tasmābhdavadarthanāhau yadi punarahaṃ kiṃcibdravīmi, [yanmayā] pūrvamuktaṃ tasmādetanna bhidyate| tadā vacanasya bahudoṣaprasaṅgaḥ| pakṣapratipakṣayoḥ pratipakṣamaryādā pañcame| tadatikramyoktaṃ vacanaṃ doṣaḥ| yadi vidvān gambhīraṃ nyāyaṃ bhāvayatyuktena dṛṣṭāntenārthāvagamasamarthaśca syāttadā tasya vāda evaṃvidhaṃ dharmaṃ nātikrāmati|



vādī prāha| evamukto vadadharmāṇāṃ sāraḥ| eṣa vādasāraḥ sarvavādānāṃ mūlam| etasmādvādātpakṣapratipakṣayoḥ paramotkarṣajñānaṃ jāyate| yathā bīje sukṣetra upte mūlāṅkurāḥ samṛddhāḥ| kukṣetre tūpte phalabhāva eva| etasya dharmasyāpi tathātvam|



yadi vidvān kaścit pramāṇavicārakuśalastadā vādānutpādayati| mūrkhastvalpabuddhiretadvādābhyāsenāpi tadavagamāsamarthastattvato vidvān nocyate| tasmādye ye sañjñānotpattiṃ subhāśubhavivekañcecchanti taistaireva saddharmavāda āśrayitavyaḥ|



||iti caturthaṃ prakaraṇam||



samāptaścāyaṃ granthaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project