Digital Sanskrit Buddhist Canon

Atha dvitīyaṃ prakaraṇam

Technical Details
atha dvitīyaṃ prakaraṇam|



pūrvamaṣṭavidhā vādadharmā uktāḥ| atha nigraha[sthāna]dharmān vakṣyāmaḥ|



nanu katame vādadharmāḥ| (atrocyate) yathā catvāri mahābhūtāni prajñaptireva| kasmāt| rūpādidharmatvādeva| aparaḥ punarāha| catvāri mahābhūtāni tattvataḥ santi| kathametajjñātam| kāṭhinyaṃ pṛthivīdharmo yāvaccalatvaṃ vāyudharmaḥ| tatsaditi jñeyam| etacca prativiruddham| tasmādvivādaḥ| yathā vā| pṛthivī śarīrakāraṇameva| aparāṇi mahābhūtānyapi tathā| atra dūṣaṇam| pṛthivyādi sarvavastusādhanasamarthaṃ sat, kathaṃ śarīramātraṃ sādhayediti nātra vivādaḥ| yadyevaṃ na syāttadā vāda ityucyate|



nanu kāni nigrahasthānāni| (atrocyate) yathā śabdo nityo'mūrtatvādākāśavat|



atra dūṣaṇam| yadyapi śabdo'mūrtaḥ| tathāpyaindriyakaḥ, saṃpratighaḥ, ghaṭavatkṛtakaḥ| api tvākāśe 'kṛtake kathaṃ tadṛṣṭāntalābhaḥ| etannigrahasthānamityucyate|



atha ghaṭo mūrta ityanityaḥ śabdasya tvamūrtatvāt kathaṃ tadṛṣṭāntalābhaḥ|



atra dūṣaṇam| śabdo ghaṭabhinno'pyaindriyakaḥ śrāvaṇatvāt| tasmādanityaḥ|



nanu kasyārthasyānigrahasthānatvāpattiḥ| saṃskārā vijñānañca kṛtakatvādanityam| nirvāṇamakṛtakatvānnityam| etadvākyaṃ samyakpadarasam| etaducyate 'nigrahasthānam|



nanu kiṃ vacanaṃ dūṣayitavyam| cuayte| vākyavaiparītyaṃ, asaddhetusthāpanaṃ, udāharaṇavaiṣamyañcaitaddūṣayitavyam|



yatha saṃjñā saṃyojanocchedikā, ityukte kaścit pṛcchet| kathaṃ saṃjñā samyojanocchedikā| jñānasya saṃjñāta utpādaṃ pūrvamanutkā saṃjñāmātrakathanādvākyavaiparītyamitīdaṃ dūṣaṇīyam|



nanu kathaṃ punaretadvākyamucyate| asidvasthāpanānnigrahasthānāpattijñāpanārthamuktam|



aparañca| anuyojyānanuyogaḥ| prativaktavye 'prativaktavyata| trirabhihitasya parairavijñātam| trirabhihitasya svayamavijñānam| etāni nigrahasthānāni|



anyacca| pareṇa vivadamānastadvikalatāṃ nāvagacchati| anyastu vadati| eṣo'rthaḥ mithyaiva, kiṃ bhavānnopalabhate tadā nigrahasthānam|



anyacca| parasya samyagarthe doṣasamārope'pi nigrahasthānam|



anyacca| vādinoktaṃ sarvairvijñātamapyasāveva (prativādī) nāvagacchati cettadapi nigrahasthānam| praśno'pi tadvat| etāni nigrahasthānāni vādasya mahākaṇṭakāni gambhīraduḥkhāni jñeyāni, drutañca heyāni|



nanu praśnāḥ katividhāḥ| ucyate| trividhāḥ| yathā vacanasamaḥ, arthasamaḥ, hetusamaśca| yadi vādinastaistribhiḥ praśnottarāṇi na kurvanti tadvibhrāntam| yadyeteṣāṃ trayāṇāmuttarāṇāmanyatamaṃ nyūnaṃ syāttadasampannam|



yadi vadedahamevamprakārān trīn praśnānnāvagacchāmi mama yathājñānamanyonyaṃ praṣṭavyaṃ, tadā'doṣaḥ|



vākyasamaḥ yathā| ātmā nāstītyukte tadvākyāśrayeṇa praśnaḥ| ayaṃ vākyasama ityucyate|



arthasamaḥ tanmatopādānamevāyamarthasama ityucyate|

hetusamaḥ| paramanogaterutpādakasya hetorjñāmayaṃ hetusama ityucyate|



evaṃ sāmarthye satye nigrahasthānamityucyate|



yadyatidrutaṃ vadecchrotāraśca nāvagaccheyustadapi nigrahasthānam|



athaitāvamātramaparāṇi vā santi| atrocyate| santyeva yathā nyūnaṃ, adhikam nirarthakaṃ, aprāptakālaṃ, punaruktaṃ pratijñāsannyāsa ityādīni nigrahasthānānītyucyante|



yadyevamādi pūrvapakṣī vadet, tadā nigrahasthānāpattiḥ|

atha pratijñāvirodhaḥ| yathā vijñānaṃ nityam| kasmāt| vijñānasya hi dvaividhyam| vijñānotpāttirvijñākriyā ca|



ghaṭasyāpi dvaividhyam, ghaṭotpattirghaṭakriyā ca| evaṃ vijñānamutpādyamānameva sakriyaṃ tasmānnityam| ghaṭasya tūtpattyanantaraṃ sakriyatvam, tasmādanityatvam|



atra dūṣaṇam| utpattāveva sakriyatvānnityamiti ceddīpasyāpyutpattāveva sakriyatvānnityatvaprasaṅgaḥ| atha dīpaścakṣuṣā dṛṣṭaḥ syāt, śabdaśca śravaṇena śrūyata iti kathaṃ dṛṣṭāntopapattiḥ| etatpratijñāsannyāsanigrahasthānam|



aparañca| kecidvadantyātmā nitya iti| kathaṃ jñātam| anaindriyakatvāt| yathā ākāśo'naindriyakatvānnityaḥ|



atra dūṣaṇam| paramāṇavo'nindriyakā api tvanityāḥ|

atrocyate| ātmā'kṛtakatvānnityaḥ paramāṇavastu kṛtakatvādanityāḥ|



atra dūṣaṇam| anupalabdheriti bhavatā pūrvamuktam| adhunā cākṛtakatvādibyucyate| ayaṃ pratijñāvirodhaḥ|



nanūcyate 'haṃ virodhīti cebhdavāṃstu mama vacanaṃ pratikūlayan katham virodhau na syāt|



kiñca kathametadyuktisaham| yadvi viruddhamityucyate mayā, sā bhavata eva vacanasya pūrvoktenārthan pratikūlatā| tasmādviruddhamityuktam|



anyacca| bhavatā pūrvamuktamaspaṣṭatvānme saṃśaya utpanna iti| nāhaṃ bhavadvirodhītyevaṃ saṃśayena virodhaḥ| etadapi nigrahasthānamiti|



||iti dvitīyaṃ prakaraṇam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project