Digital Sanskrit Buddhist Canon

Atha prathamaṃ prakaraṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अथ प्रथमं प्रकरणम्
upāyahṛdayam|



atha prathamaṃ prakaraṇam|



etādvādāvabodhena vādadharmāvabodhanam|

vistareṇa ca gambhīro'yamartho'trābhidhīyate||



vādo na kartavyaḥ| kasmāt ? prāyeṇa hi vādakārakāṇāṃ sañjātavipulakrodhamadamattānāṃ svayaṃ vibhrāntacittānāṃ manaso'natimṛdutā parapāpaprakāśakatvaṃ svapāṇḍityānumodakatvañcetyādayo doṣā budhirnirbhatsitāḥ| tasmādāryajanā asaṃkhyeyopāyairvivādachedakāstatparihāraprītāśca viṣabhājanaparityāgādiva| vādakārakāṇāñcāntaraṃ vastuto mṛdvapi paraṃ bahirbahudoṣaṃ dṛśyate| tasmātsvahitaparahitābhilāṣiṇaite vivādadharmāḥ praheyāḥ|



atrocyate| maivaṃ, naiṣa vādaprārambhaḥ paribhavalābhakhyātyartho'pi tu sulakṣaṇadurlakṣaṇopadeśecchayaiva vādasya prārambhaḥ|



yadīha loke vādo na bhavet, mugdhānāṃ bāhulyaṃ syāt| tataśca laukikamithyājñānakuśalatāsahacarabhrāntisamubhdūtakukarmabhiḥ saṃsāradurgatiḥ sadarthahāniśca|



vādāvagame tu svayaṃ sulakṣadurlakṣaṇaśūnyalakṣaṇaparijñānatvāt sarve mārāstīrthikā mithyādṛṣṭimanuṣyāśca viheṭhanāsamarthā apratibandhakārāśca| tasmātsattvahitecchayeha loke saddharmasya pracārecchayā ca mayaiṣa samyagvāda ārabhyate|



yathāsraphalaparipuṣṭikāmena tat(phala)parirakṣaṇārthaṃ bahirbahutīkṣṇakaṇṭakanikaravinyāsaḥ kriyate|



vādārambho'pi tathaivādhunā saddharmmarakṣaṇecchayā na tu khyātilābhāya| yaduktaṃ (bhavatā) pūrvaṃ [eṣa vādo] vivādapravardhaka iti| tadayuktam| dharmarakṣaṇārthameva hi vāda ārabdhavyaḥ|



āha| yaduktaṃ pūrvaṃ bhavatā yadyetaṃ vādaṃ jānīyādvādadharmānavagacchediti vaktavyametasya lakṣaṇam|



atrocyate| tasya vādasyāṣṭavidho bhedaḥ| tadarthagatiprajñānasāmarthye paravādāvagamaḥ, yathā dhānyamuptvā siktā codakena tasya puṣṭiḥ samṛddhiśca sādhyate| tṛṇādyanutsāraṇe tūṭkṛṣṭāṅkurā na jāyante| yadi kaścidetamaṣṭāvidhaṃ [vādaṃ] śṛṇuyādarthantu tasya nāvagacchettadā [tasya] sarveṣu vādeṣu saṃśayo bhavet| yadi kaścidetamaṣṭavidhamarthaṃ parijānīyānniyatameva sarvavādadharmāvagame samartho bhavet|



āha| etadvādaparijñānādeva vādadharmā niyatamavagamyanta iti (bhavato)ktam| atha tīrthikānāṃ vādadharmāḥ santi na vā| atrocyate santyeva| yathā vaiśeṣikāṇāṃ ṣaṭ padārthāḥ| dravyaṃ guṇaḥ sāmānyaṃ viśeṣaḥ karma samavāyaścetyādikavādadharmeṣu svavagateṣvapi parasūtraśāstrāṇāmapratītiḥ|



ato vādanayapratipādanārthaṃ prapañcocchedanārthañcaite 'ṣṭavidhā gambhīrāḥ sadvādadharmāḥ saṃkṣepato mayā kathyante| dṛṣṭāntaḥ siddhānto vākyapraśaṃsā vākyadoṣaḥ pramāṇaṃ prāptakālavākyaṃ hetvābhāso vākchalam|



dṛṣṭānto dvividhaḥ| saṃpūrṇadṛṣṭānta āśiṃkadṛṣṭāntaśca| siddhānto niścitārtha iti| vākyapraśaṃsā vākyasyārthānugamaḥ| vākyadoṣo vākyasya yuktivyatyayaḥ| pramāṇaṃ dvividhajñāpakaheturutpattiheturvyañjanahetuśca| prāptakāla vākyam| yathā yadi pūrvaṃ dhātvāyatanāni vadet| paścāttu pañcaskandhān tadaitadaprāptakālamityucyate| prāptakālavākyaṃ tu vākyakramāvagame| hetvābhāso yathā marīcābudakābhāsaḥ, na tu vastuta udakam| yadi vādī svalaṅkṛtairvākyairudakamiti vadettadā sa hetvābhāsaḥ| vākchalaṃ yathā| navakambala ityukte taddūṣayan vadet| vastraṃ na kālaḥ kathaṃ nava ityucyate| iti chalam| evaṃ samāmato'ṣṭavidho'rthaḥ samākhyātaḥ| idānīṃ krameṇa tallakṣaṇāni vistareṇa vyākhyāsyāmaḥ|



āha| ukto bhavatā pūrvaṃ dṛṣṭāntaḥ| kastāvadupāyo dṛṣṭāntasya sthāpane| atrocyate| dṛṣṭāntavacanaṃ hi yatra pṛthagjanānāmāryāṇāñca buddhisāmyaṃ tadā vaktavyam| yathā cittaṃ cañcalaṃ drutavāyuvat| sarveṣāṃ janānāṃ vāyucāñcalyasya pratīteḥ| tadā cittasthiratāyā niścayaḥ| apratītau dṛṣṭāntālābhaḥ| āha| kasmātsadartha eva nocyate'pi tu dṛṣṭāntaḥ| atrocyate| dṛṣṭāntavacanaṃ hi sadarthadyotanārtham|



āha| bhavatā pūrvamuktam pṛthagjanānāmāryāṇāñca buddhisāmyadṛṣṭāntalābha iti| kiṃ sāmyaṃ ko vā viśeṣaḥ| atrocyate| pūrvavat| vāyudṛṣṭāntasya sāmyamityucyate| āryāṇāṃ nirvāṇaprāptiḥ pṛthagjanānāṃ tvaprāptirayaṃ viśeṣa ityucyate|



āha| uktaṃ dṛṣṭāntalakṣaṇam| kiṃ punaḥ siddhāntalakṣaṇam| atrocyate| sādhyasya hetubhirvistareṇa sthāpanaṃ nirṇayaśca| etatsiddhāntalakṣaṇam|



āha| siddhāntadharmāḥ kiyantaḥ| atrocyate| catvāraḥ| sarvasamaḥ sarvabhinna ādau samaḥ paścābhdinna ādau bhinnaḥ paścātsamaśca| āha| adhunā bhavataitāni catvāri lakṣaṇāni vyākhyātavyāni|



atrocyate| arthasthāpanamicchatā caturvidhaṃ jñānamāśrayitavyam| kiṃ taccaturvidham| pratyakṣamanumānamupamānamāgamaśca|



sarvasamo yathā, (vādī vadeda-)ātmātmīyañca na vidyete, prativadyapi vadedātmātmīyañca na vidyeta ityayaṃ sarvasamaḥ| sarvabhinno yathā, (vādī vadet) pṛthagiti prativādī tu vadedekamityayam sarvabhinnaḥ| ādau samaḥ paścābhdinno yathā, (vādī vadet) sarvaṃ dṛṣṭadharmaṃ sat| ātmā punarapratyakṣo'pi sag| prativādī vadedyatpratyakṣadharmakaṃ tadeva saditi vaktavyam| ātmā cedapratyakṣaḥ kathaṃ san| anumānena cedātmā sanniti tarhi pratyakṣapūrvakamanumānamiti| apratyakṣadharmaka ātmā kathamanumīyate| yadi punarupamānenātmā sanniti, atha sādharmyapūrvakamupamānamityātmā kenopamīyate| yadi tvāgamenātmā siddha ityucyate tadayuktam| durbodhaṃ hi sūtram| kutracitsanniti kutracidasanniti kathaṃ tatpratītirityayamādau samaḥ paścābhdinnaḥ| ādau bhinna paścātsamo yathā, (vādī vadeda)ātmātmīyañca na vidyete| prativādī tu vadedastyātmā, asti puruṣaḥ| nirvāṇābhyupagamastrūbhayorvādinoḥ| ayamucyata bhinnaḥ paścātsamaḥ|



api cāparimitāni lakṣaṇāni siddhāntasya, tadyathā dvādaśa nidānāni, duḥkhaṃ, samudayaḥ, nirodhaḥ, mārgaḥ saptatriṃśatpakṣāḥ, catvāri śrāmaṇyaphalānītyādayo dharmā buddhasya samyagarthā ityucyante|



sandhyāpūjā, balidānaṃ, dhūpadīpanaṃ, tailadīpanivedanamiti caturvidhā yājñikatīrthikānāṃ kriyā|



triṣaṣṭyakṣarāṇāṃ caturṇāṃ ca padānāmartha iti śābdikāstīrthikāḥ|



oṣadhividyā ṣaḍvidhā| oṣadhināma, oṣadhiguṇaḥ, oṣadhirasaḥ, oṣadhivīryaṃ, sannipātaḥ, vipākaśceti bhaiṣājyadharmāḥ|



ṣaṭpadārthā vaiśeṣikāṇām||

pradhanasyaikyaṃ puruṣā bahavaḥ| [teṣāṃ ca] vimuktiriti sāṃkhyāḥ|



aṣṭau sūkṣmāṇi yathā| catvāri mahābhūtāni buddhirākāśo, vidyā, avidyā, aṣṭaiśvaryāṇi [tadyathā] aṇimā, mahimā, laghimā, prāptiḥ, prākāmyaṃ, kāyavibhāgaḥ, īśitvaṃ tirobhāvaśca| iti yogatīrthikāḥ|



jīvo'jīvaḥ pāpaṃ puṇyamāśravaḥ, nirjarā, sambaraḥ, bandhaḥ, mokṣaḥ| pañcajñānāni [tadyathā] śrutajñānaṃ, matijñānaṃ, avadhijñānaṃ, manaḥparyāyajñānaṃ, kevalajñānam| ṣaḍāvaraṇāni, darśanāvaraṇaṃ, duḥkhavedanīyāvaraṇaṃ, mohāvaraṇamāyurāvaraṇaṃ, gotrāvaraṇaṃ, nāmāvaraṇañca| catvāraḥ kaṣāyāḥ [tadyathā] krodhaḥ, mānaḥ, lābhaḥ, māyā ceti nirgranthadharmāḥ|



apare'pi santi ye vadanti sarvamekaṃ sabhdāvājjñeyam| sarvadharmāṇāṃ ca guṇavattvādaikyam, kiñca pradhānāt samutpannaṃ sarvamekaṃ jñeyamekamūlatvā ityevamekavādinastīrthikāḥ|



apare vadanti| sarvaṃ pṛthak| kuta iti cet| yathā śiraḥpadādi kāyātpṛthak| api ca lakṣaṇapṛthaktaṃ yathā vṛṣabho'śvavilakṣaṇaḥ| tasmātsarvaṃ pṛthagiti jñeyam| iti pṛthagvādinastīrthikāḥ|



atha kathaṃ sarvamekaṃ sabhdāvāditi| yataḥ saddhi dvedhā cetanamacetanañca| tatkathamekaṃ hetuvaiṣamyāṃditi| evaṃ dharmāṇāṃ samāsato dūṣaṇam|



yadi punaḥ kaścidvadedduḥkhasamudayanirodhamārgadvādaśanidānasaṃskṛtādidharmāṇāmekatvaṃ pṛthaktaṃ veti sarvametadasaddhetukam| kasmāt| yadyekatvaṃ tadā duḥkhāntavādāpattiḥ| yadi pṛthaktaṃ tadā sukhāntavādāpattiḥ| tasmāduktaṃ [ekatve pṛthakte vā]ntadvayavādāpattiḥ| naiṣa buddhadharmasyārtha iti|



api ca yathā kecidvadanti nirvāṇabhāvaḥ na duḥkhaṃ na ca sukham| kathaṃ jñātamiti cet| sarve hi dharmāścetanāḥ saduḥkhasukhā nirvāṇaṃ tvacetanaṃ kathaṃ sukhaṃ syāt|



api ca kecidvādinaḥ sukhaṃ vadanti| kuta iti cet| sukhaṃ trividham| sukhavedanāsukhaṃ, anupaghātaḥ, anākāṅkṣā ca| nirvāṇa ākāṅkṣābhāvānnirvāṇaṃ sukham|



api ca nirvāṇaṃ nityamiti mayā pūrvaṃ jñātam| idānīntu [vaktavyaṃ] saṃskārebhyastat pṛthak na veti kecit | atrocyate| nirvāṇaṃ nityamiti pūrvaṃ jñātaṃ kimucyate saṃksāraistattulyam| saṃskārāṇāṃ svabhāvaḥ pariṇāmaḥ pradhvaṃsaśca| nirvāṇabhāvasya tu nityatā sukhatvañca| kathaṃ vidvāṃstatsaṃskāraistulyaṃ vadet|



anyacca kecidāhuḥ| ātmabhāvasya rūpavattve nityo'nityo vāyamiti na niścīyate|



atrocyate| sarvaṃ mūrtamanityameva yathā murto ghaṭo vināśī| ātmāpi tadvaditi cettadā'nitya eva| ātmano mūrtatvantu sūtrairna samarthitaṃ, yuktihīnañcaitat| yathā ratnabudhyā sikatopalādānaṃ tathā bhavato vacanamatīva mithyā| atha kasmādātmā'murta iti cenmayā pūrvamuktaṃ ghaṭo mūrtatvādvināśīti| yadyātmaivaṃ syāt, tadā so'pi vināśī bhavet| kathamidānīṃ bhavatā pṛcchyate “kasmādātmā'mūrta” iti|



aparañca| aniyatasiddhāntalakṣaṇam, yathā kaścit pṛcchet| kiṃ śabdo vastu[bhūto] nityo'nityo vā| atrocyate| yadvibhāganiṣpannaṃ tadanityameva| śabdo'pi vibhāganiṣpannaḥ kathaṃ nityo bhavet|



atha kiṃ nāma śabdo vastu[bhūtaḥ]| atrocyate| aniścaye kathaṃ praśnaḥ|



atha kiṃ kevala evātmānāgate'dhvani sukhaduḥkhe vedayate saśarīro vā|



atrocyate| etasmiccharīre vinaṣṭa ātmano'parasmiñcharīre vedanam|



nanu ka eṣa ātmā yo'nāgate'dhvani sukhaduḥkhe vedayate| atrocyate|‘ātmā, iti pūrvamuktaṃ bhavatā| kathaṃ punaḥ sannasan vātmā’ iti pṛcchyate| ayuktametat|



atha siddhāntārtha uktaḥ| kiṃ punarvākyapraśaṃsālakṣaṇam| atrocyate| yuktyaviruddhamanadhikamanyūnamadhigatapadārthaṃ vacanadharmanibaddhaṃ prasiddhadṛṣṭāntāviruddhamananuyojyañca| ebhirhetubhirvākyapraśaṃsetyucyate|



nanu kiṃ nāma yuktyaviruddham| atrocyate| vijñānamevātmeti kecinmanyante sarvaskārāṇāṃ śūnyatvādanātmatvācca| na hi sarve saṃskārā vijñānamiti tadayuktam| saṃskārā hi vijñānasya hetavaḥ| hetūnāṃ cānātmatvāt, kathaṃ vijñānamātmā|



atha sarve dharmāṃ anityāḥ śabdastu naiva sarvaṃ, tasmācchabdo nitya iti| atrocyate| bhavatā sarvamityuktam, ko'rthaḥ punaḥ śabdasya, yo naiva sarvam| etadahetukamayuktañca|



anyacca| sarve kṛtakadharmā anityā eva| agnisantānavat| śabdo'pi tathā| tasmādanityaḥ| etadaviruddhalakṣaṇam|



atha kimanadhikamanyūnañca| atrocyate| ahikanyūnatvayorlakṣaṇaṃ pūrvamuktam| nyūnatvaṃ trividham hetunyūnatvaṃ vākyanyūnatvaṃ dṛṣṭāntanyūnatvañca| yadi kaścidvadet| ṣaḍvijñānanyanityāni ghaṭavat| kāraṇantu na vadettadā taddhetunyūnatvamityucyate| yadi kaścidvadeheho'yamanātmā sakāraṇatvāt| śabdo'pyanātmā sakāraṇatvādetadṛṣṭāntanyūnatvam|



yadi kaścidvadedanityāni catvāri mahābhūtāni ghaṭavatkṛtakāni| etadvākyanyūnatvam| etadvīparītaṃ tu sampannamityucyate|



sampannañca yathā| ātmavādyevaṃ praṣṭavyaḥ| yaduktaṃ bhavatātmeti sa nityo'nityo vā| yadyanityastadā saṃskāravadvināśadharmā| nitya iti cettarhi kathaṃ nirvāṇaspṛhā| etat sampannalakṣaṇam|



atha kiṃ nāmādhikam| atrocyate| adhikaṃ trividham, hetvadhikaṃ, dṛṣṭāntādhikaṃ, vākyādhikañca| yadi kaścidvadecchabdo'nityaḥ samyogajaḥ| yathā ghaṭaḥ kṛtako'nityaśca| punarapi vadecchabda ākāśasya guṇaḥ| ākāśo'mūrtaḥ śabdastu rūpadharmā kathamanyonyasamāśrayaḥ| etaddhetvadhikam yadyucyate pañcendriyāṇyanityāni pratidhvanivatkṛtakatvāt| śabdo'pi tathā| kathaṃ tajjñāyate| oṣṭhamukhādisamubhdavatvāt| tadṛṣṭāntādhikam| yadyucyate 'ṇuḥ sūkṣma ākāśastu vyāpī| ubhāvapi nityau| śabdastu na tathā tasmādanitya etadṛṣṭāntādhikam| api ca śabdo 'nityaḥ sakāraṇatvāt| nitya iti cet, tadayuktam| kasmāt ? dvābhyāṃ hetubhyām| murtobhdavatvādaindriyakatvācca| kathaṃ nitya iti yacca samānadharmakaṃ tatsarvamanityam| etadvākyādhikamucyate|



atrāha| kīdṛśaṃ vākyaṃ laukikānāṃ pratipādanāya smartham| ucyate| yadi mūrkhāya gambhīrārtha vadedyathā sarve dharmā śūnyāḥ śāntā nirātmāno niṣpugdalā māyāvat nirmāṇavattattvarahitā ityādi tadā taṃ gambhīrārthaṃ vidvāneva jñātuṃ śankoti pṛthagjanastu śrutvā bhrāntyāpanno bhavet| etadaprāptakālam| athocyate| asti dharmāṇāṃ karma, asti viṣākro'sti ca bandhamokṣaḍiḥ| yaḥ karoti so'nubhuṅkta ityalpabuddhayo'pi śrutvāvagacchanti yathā vedhakāraṇisaṃyogenāgnerūtpattiḥ| yadabhidhīyate tadyadi sattvopayogi bhavet, tadā sarveṣāṃ [tatra] pratītiranumodanañca| etat prāptakālam|



atha kiṃ pratipattiḥ| ucyate| abhihitasya bāhulye'pi smaraṇasāmarthyam, arthānāṃ gāmbhīrye'pi tallakṣaṇopalabdhiḥ, janaprītikaraśca sādhyasāraḥ| yathā kaścidvadet sarve dharmāḥ śūnyā anīśvarāḥ sarvavastūnāṃ pratītyasamutpannatvāditi pratipattiḥ|



atha ke vākyadoṣāḥ| atrocyate| pūrvoktaviparītā vākyadoṣāḥ| vākyadoṣāḥ punardvividhāḥ| kiñca taddvaividhyam| arthasyābhede punaruktiḥ| vākyasya cābhede punaruktiriti| kā nāmaikārthapunaruktiḥ| yathā kauśika ityuktvā punarvadeddevendraḥ śakraḥ purandaro veti| iyamucyata etasyaivārthasya nāmāntarapunaruktiḥ|



nāmārthatulyatā yathā| indra ityuktvā punarapīndra iti vadet| iyaṃ nāmārthābhede punaruktiḥ|



yadalaṅkṛtamasaṅgaṃ voktaṃ sa sarvo vākyadoṣa ityucyate| aparañca yadyuktisamupetamapyakramam eṣo'pi vākyadoṣa iti|



yathā gāthayoktam|

yathā kaściddevānāmindrasya śakrasya bhāryāṃ praśaṃmayan suvarṇarūpiṇīm||



komalapādahastāṃ paścācca śakro devānāmindro 'suratripuravināśīti tu vadannityakramaṃ vacanamuktam|



atha katividhaṃ pramāṇam| caturvidhaṃ pramāṇam| pratyakṣamanumānamupamānamāgamaśceti| caturṣu pramāṇeṣu pratyakṣa śreṣṭham| kutaḥ punaḥ pratyakṣaṃ śreṣṭhamiti cedapareṣāṃ trayāṇāṃ pramāṇānāṃ pratyakṣopajīvakatvācchreṣṭham| yathā dṛṣṭe dhūmavatyagnau paścāddhumadarśanādagneranumānam| tasmātpratyakṣaṃ viśiṣyate| yatha ca marīcidarśanenodakopamānam| tasmātpratyakṣe pūrvaṃ jñāte paścādupamānalābhaḥ| .....paścātpratyakṣakāle pūrvajñānaṃ satyam|



tataśca pratyakṣādeva [pramāṇa]trayaṃ jñānamiti jñātam| idānīntu tatpratyakṣaṃ kathaṃ saditi| atrocyate| pañcendriyajñānaṃ kadācinmithyā| yattu sādhyavasāyaṃ samyagdharmāvabodhakaṃ tatparamam| grīṣme marīcīnāmalātacakragandharvanagarāṇāṃ ca pratyakṣe'pi tadasat|



aparañca| lakṣaṇāspaṣṭatvāddarśanabhramaḥ| yathā rātrau sthāṇuṃ dṛṣṭvā manuṣya eṣa ityucyate| aṅgulyā cakṣuḥpīḍanācca dvicandradarśanam| śūnyatājñāne prāpte samyagdṛṣṭirucyate| jñāta pratyakṣaṃ tāvat| atha kimanumānalakṣaṇam| ucyate tatpūrvamuddiṣṭam| adhunā vyākhyāyate| anumānaṃ trividhaṃ pūrvavat, śeṣavat, sāmānyato [dṛṣṭaṃ] ca| yathā ṣaḍaṅguliṃ sapiḍakamūrdhānaṃ bālaṃ dṛṣṭvā paṣcāddhṛddhaṃ bahuśrutaṃ devadattaṃ dṛṣṭvā ṣaḍaṅgulismaraṇāt so'yamiti pūrvavat|



śeṣavat yathā, sāgarasalilaṃ pītvā tallavaṇarasamanubhūya śeṣamapi salilaṃ tulyameva lavaṇamiti| etaccheṣavadanumānam|



sāmānyato dṛṣṭaṃ yathā| kaścigdacchaṃstaṃ deśaṃ prāpnoti| gagane'pi sūryācandramasau pūrvasyāṃ diśyuditau paścimāyāñcāstaṃ gatau| tacceṣṭāyāmadṛṣṭāyāmapi tadgamanamanumīyate| etatsāmānyato dṛṣṭam| nanu kā śrutiḥ| atrocyate, satyaprācīnavṛddhabuddhabodhisattvadarśanādāryasūtradharmaśravaṇagrahaṇayorjñānadarśanotpādasāmarthyameṣā śrutirityucyate| yathā suvaidyako bheṣajakuśalo maitracittena śikṣakaḥ suśruta ityucyate|



evamapi yat kṛtasarvadharmasākṣātkārairmahājñānairāryaiḥ śrutaṃ tat suśrutamucyate|



atha kimupamānalakṣaṇam| atrocyate| yathā sarve dharmā śūnyāḥ śāntā māyāvat nirmāṇavat| saṃjñā'dāntāśvavat, saṃskārāḥ kadalīvat, kāmalakṣaṇaṃ piḍakavat viṣavat| etadupamānamucyate| evaṃ catvāro hetavaḥ| tadavagamanaṃ hetujñānamityuktam|



atha ke hetvābhāsāḥ| atrācyate| hetvābhāsā eteṣu vādadharmesu mahādoṣā eva jñeyāḥ| śīghrañcāpahartavyāḥ| athedānīṃ hetvābhāsā vyākhyāsyante| hetvābhāsānāṃ lakṣaṇānyaparimitāni saṃkṣepatastvaṣṭāveva| vākchalaṃ, sāmānyachalaṃ, saṃśayasamaḥ, kālātītaḥ, prakaraṇasamaḥ, varṇyasamaḥ, savyabhicāraḥ, viruddhaḥ|



nanvete'ṣṭau dharmā vistareṇa vivektavyāḥ| ucyate| nava iti caturvidham| navaḥ, nava, na vaḥ, nava iti|



yathā kaścidāha| yo maya parihitaḥ sa navakambalaḥ| atra dūṣaṇaṃ (vadet) yabhdavatā parihitaṃ tadekameva vastraṃ kathaṃ naveti| atra prativedenmayā nava ityuktaṃ tathāca navaḥ kambalaḥ natu naveti| atra dūṣayetkathaṃ nava ? navalomairnirmitatvānnava ityukte prativādī vadet tattvato'parimitāni lomāni kathaṃ navalomānītyucyate|



atrāha| nava iti mayā pūrvamuktaṃ na tu navasaṃkhyā| atra dūṣaṇam| tadvastraṃ yuṣmākameveti jñātaṃ kasmādetanna vaḥ kathyate| atrottaram| mayā nava ityuktaṃ kintu na va iti noktam| atra dūṣaṇam| bhavataḥ kāyaṃ kambalo vasta iti pratyakṣametat| kathamucyate na vaḥkambalaḥ| ayaṃ hetvābhāsa ityucyate vākchalaṃ ca|



aparañca vākchalam| yathā girirdahyata ityukte, dūṣaṇam| tattvatastṛṇataravo dahyante kathaṃ girirdahyata ityuktam| etadvākchalamityucyate|



api ca chalaṃ dvividhaṃ| pūrvavat sāmānyañceti| yathā| saṃskṛtā dharmāḥ śrūnyāḥ śāntā ākāśavadityukte, dūṣaṇam| yadyevaṃ, ubhayorapi śūnyatvamabhāvaśca, tadā niḥsvabhāvā dharmā ākāśatulyā iti sāmānyachalam|



kā tāvadutpattiriti| atrocyate| sata utpattiriti| yathā mṛdo ghaṭatvattvāddhaṭotpādakatvam| yadi mṛdo ghaṭatvavattvaṃ tadā mṛdeva ghaṭaḥ syāt| tadā tadutpattaye kṛtaṃ kumbhakārarajjucakrasaṃyogena| yadi mṛdaḥ sabhdāvena ghaṭotpādakatvaṃ, tadodakasyāpi sabhdāvena ghaṭotpādakatvaṃ syāt| yadyudakasya sabhdāvena ghaṭānutpādakatvaṃ kathaṃ tarhi mṛdo ghaṭotpādakatvam| iti sāmānyachalam|



kiṃ nāma saṃśayahetvābhāsalakṣaṇam| ucyate| sthāṇormanuṣyasādṛśyāt, rātrau taṃ dṛṣṭvā, eṣa sthāṇuḥ puruṣo veti vimarśaḥ| ayaṃ saṃśayahetvābhāsa iti|



kaḥ punaḥ kālātītahetvābhāsaḥ| ucyate| yathā kaścidvadennityaḥ śabdaḥ| śabdamayatvādvedo'pi nitya iti| atra dūṣaṇam| idānīṃ bhavatā śabdasya nityatākāraṇamapratiṣṭhāpya kathaṃ vedo nitya ityucyate|



atra vadedyathākāśamarūpatvānnityaṃ tathā śabdo'pyarūpatvānnityaḥ| tadvacane paścādapyukte so'rthaḥ sidhyati| atra dūṣaṇaṃ kālatītametadvacanam| yathā gṛhe dagdha udākānveṣaṇaṃ bhavatopyevamiti kālātītaḥ|



atha ko nāma prakaraṇasamaḥ ? (ātmanaḥ) śarīra bhinnatvādātmā nityaḥ| yathā (ghaṭasya) ākaśabhinnatvādvaṭo'nityaḥ| ayaṃ prakaraṇasama ityucyate|



atra dūṣaṇam| yadyātmā śarīrabhinnatrvānnitya iti, tadā (ghaṭasya) ākāśabhinnatvādvaṭo'nityaḥ| ayam prakaraṇasama ityucyate|



atra dūṣaṇam| yadyātmā śarīrabhinnatvānnitya iti, tadā (ghaṭasya) śarīrabhinnatvādvaṭo'pi nityaḥ syāt śarīrabhinnatve'pi ghaṭo'nitya iti cet, tarhyātmāpi śarīrabhinnatvāt kathaṃ nityaḥ| iti prakaraṇasamaḥ|



ko nāma varṇyasamaḥ| ucyate| yathā nityamākāśamasparśatvāt| manovijñānamapi tathā| ayaṃ varṇyasama ityucyate|



kaḥ savyabhicāraḥ| ucyate| yathā pañcaviṣayā anityā indriyagrāhyatvāt| catvāri mahābhūtānyapi tathā tasmādanityāni|



atra dūṣaṇam| kūrmaroma lavaṇagandhaśca nirābhāsamātraṃ manovijñānopalabhyatvātkimanityamiti savyabhicāraḥ|



atha ko nāma viruddhaḥ| ucyate| viruddho dvividhaḥ| dṛṣṭāntaviruddho yuktiviruddhaśca| yathātmā nityo'mūrtatvāt, vṛṣabhavat| ayaṃ dṛṣṭāntaviruddhaḥ|



yuktiviruddho yathā, brāhmaṇasya kṣatrakarmānupālanaṃ mṛgayādiśikṣā ca, kṣatriyasya dhyānasamāpattiriti yuktiviruddhaḥ| evambhūtau dharmāvajñā abuddhaiva satyaṃ manyante|



nanu kimaviruddham| atrocyate| etabhdinnamaviruddhamityabhidhīyate|



iti hetvābhāsāḥ|



|| iti prathamaṃ prakaraṇam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project