Digital Sanskrit Buddhist Canon

Atha prathamaṃ prakaraṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अथ प्रथमं प्रकरणम्
tarkaśāstram|



atha prathamaṃ prakaraṇam|



(śāstramāha) bhavān manyate'smadvacanamanyāyyamiti cedbhavato'pi vacanamanyāyyam| yadi bhavadvacanamanyāyyaṃ, tadāsmadvacanaṃ nyāyyam| yadi [bhavatocyate] bhavadvacanaṃ nyāyyaṃ, paramasmadvacanamanyāyyaṃ tanna yuktam| kiñca yadanyāyyaṃ tadetatsvato nyāyyaṃ, tasmād yadanyāyyaṃ tannāsti| yadi svato 'nyāyyaṃ tadetadanyāyyamasaccaiva, tasmādahamanyāyya[vādī] iti cedbhavatocyate tadayuktam|



anyacca| mama vacanamanyāyyamiti cedbhavatocyate, tato bhavānajña iti spaṣṭam| kuta iti cet| yadanyāyyaṃ tannirābhāsam| vacanaṃ nyāyābhāvādbhinnamabhinnaṃ vā ?| abhinnaṃ cedvacanamapi nāstīti mama vacanamanyāyyamiti bhavatā kathamucyate| atha bhinnaṃ, tato vacanaṃ nyāyyamiti mama vacanamanyāyyamiti kathaṃ bhavatocyate| vacanasvalakṣaṇakhaṇḍanācca| bhavatkhaṇḍanavacanamasmadvacanasya samakālīnamasamakālīnaṃ vā ? samakālīnaṃ cedasmadvacanakhaṇḍane'samarthaṃ, yathā gośṛṅge'śvakarṇau vā parasparaṃ khaṇḍayituṃ na śaknuvataḥ| samakālīnatvāt| asamakālīnañced, bhavataḥ khaṇḍanaṃ pūrvamasmadvacanaṃ paścāt| athāsmadvacanānuccāraṇāt, kiṃ bhavatā khaṇḍyate ?| tasmābhdavataḥ khaṇḍanamasidvam|



athāsmadvacanaṃ pūrvaṃ, bhavataḥ khaṇḍanaṃ tu paścād, evaṃ tarhyasmadvacanasidvatvāt kasya khaṇḍanaṃ bhaviṣyati ?| samakālīnañcet, tato'smadvacanaṃ bhavataśca khaṇḍanamityetayoretat khaṇḍanametacca khaṇḍanīyamiti viśeṣo na syāt| yathā nadīsamudravārisaṃyogakāle viśeṣāsambhavaḥ|



aparañca| bhavataḥ khaṇḍanaṃ svakhaṇḍanārthamasvakhaṇḍanārthaṃ vā ? svakhaṇḍanārthañcet, tataḥ svataḥ svārthahīnaṃ bhavedasmadvacananu siddham| asvakhaṇḍanārthañced, asiddham| kuta iti cet, svārthataḥ khaṇḍanāsidveḥ| siddhañcet, svārthahāniḥ parārthasidviśca|



kiñcāsmadvacanamanyāyyamiti ced, vacanameva na bhavet| vacanañcennaivānyāyyam| anyāyyamiti cet, tadvirudvam| yathā kumārī putravatīti| yato yadi kumārī putravatīti na sampadyate| yadi putravatī, tarhi naiva kumārī| kumārīti putravatīti cobhayaṃ virudvam| tasmānmama vacanamanyāyyamiti cedbhavatocyate tadayuktam| etatpunaḥ pratyakṣavirudvam| bhavānasmākaṃ vacanaṃ śrutvā'nyāyyaṃ manyate cet, tattarhi śrutatvātpratyakṣasiddham| pratyakṣaṃ hi balavattaraṃ tasmādbhavadvacanahāniḥ| yathā kaścinmanyeta śrotravijñānataḥ śabdasyānupalabdhiratha śrotravijñānataḥ śabdasyopalabdhiḥ pratyakṣasidveti, tadā pratyakṣasya balavattaratvāttadvacanahāniḥ|



anumānaviruddhaṃ caitat| mama vacanamanumānenopalabhyate cettato nyāyyamiti spaṣṭam| anyāyyaṃ hi vacanaṃ naiva vidyate| yadi vacanamasti tadā nyāyyamiti jñāyate| yathā kaścinmanyeta śabdo'nityo hetumattvāt| yacca hetumattadanityaṃ, yathā ghaṭaḥ| sa hetumattvādanityaḥ| yadi hetumāṃstadā'nityaḥ śabdo, yadi nityo naiva hetumān| ityanityatānumānasidvā| anumānabalānnityatahāniḥ| nyāyyamiti, yadvacanaṃ tannyāyyam| yannyāyyamityanumānasiddhaṃ, tadanyāyyamiti pratiṣidvam| lokavirudvaṃ caitat| yadbhavatoktaṃ mama vacanamanyāyyamiti tallokavirudvam| kasmāditi, loke hi caturvidhanyāyasatvāt| [tathā hi] hetuphalanyāyaḥ sāpekṣanyāyaḥ sādhananyāyastathatānyāyaśca|



hetuphalanyāyaḥ| yathā bījamaṅkuraśca|

sāpekṣanyāyaḥ| yathā dīrghaṃ hrasvaṃ, pitā putraḥ| sādhananyāyaḥ| yathā pañcāvayavavākyaṃ sādhanārtham| tathatānyāyastrividhaḥ| yathā'nātmatathatā'nityatātathatā nirodhatathatā ca| iha loke vacanaṃ phalaṃ, nyāyo heturiti| iha loke yadā phalaṃ dṛṣṭaṃ tadā sahetukaṃ jñātam| yadā vacanamupalabdhaṃ, tadā nyāyyaṃ jñātam| yanmama vacanamanyāyyamiti bhavatoktaṃ tallokavirudvam| anyāyyaṃ vacanamityasya nāstyavakāśaḥ|



yad bhavatoktaṃ mama vacanamanyahisaṃvāditvāditi tadidamidānīṃ bhavatā sārdhaṃ vicārya nirdhāryate| yadi kaścidanyadvadettadā tasya doṣaḥ syat| bhidyate bhavataḥ pratijñā'smatpratijñātaḥ| atha tadbhavataḥ svoktam| tadānyaduktam| tasmādbhavāneva doṣamāpadyate| yadi bhavadartho 'smaduktādanyastadānyatvadoṣo bhavata eva na tu mama| yadi nānyat, tarhi matpakṣatulyameva, tena nāstyanyatvam| athocyate mamānyaditi tanmithyā| anyaccānyasmānnānyadityananyatvam| yadyanyadanyasmādanyat, tato'nyanna bhavet| yathā manuṣyo goranyo na gaurbhavati, yadyanyadanyasmādanyat, tadā tadekaṃ bhavet| yadyekaṃ tato nānyat, tatkimucyate mamānyaditi| ataścaitanyāyyamiti| ahaṃ nyāyamavalambya bhavatā vivade| tasmādanyathāhaṃ vadāmi| yadyāvayorbheda eva na syānna tadā bhavatā vivādo'haṃ tu bhavadarthameva vadāmi|



sarvamuktamanyaditi ced, bhavatāpi kiñciduktamiti bhavānapyanyadvadatīti doṣo bhavata eva| yadi bhavato vākyaṃ nānyat, tarhi mamāpi vacanaṃ nānyaditi yad bhavatoktamahamanyadvadāmīti tadayuktam| atha bhavadvacanaṃ mithyaiva| śeṣaṃ pūrvavat| yad (bhavato)ktaṃ mama vacanamasiddhamiti tadidānīṃ (bhavatā sārdhaṃ) vicārya nirdhāryate| yadi vacanamasiddhaṃ, tadā tadeva vacanamasiddham| yadi vacanasyāsiddhatvaṃ, tadā vacanameva na prāptam| atha vacanaṃ na prāptaṃ, kathaṃ bhavatocyate mayā yaduktaṃ tadasiddhamiti| atha vacanaṃ prāptaṃ tatsidvameva syāt| yadi maduktamasiddhamiti bhavatocyate tadayuktam| yadi sarvaṃ vacanamasiddha, tarhi bhavaduktaṃ mama khaṇdanamapyasiddham| yadi bhavaduktaṃ khaṇḍanamasiddhaṃ na syāt, tarhi mama vacanamapi naivāsiddham| yadi (bhavato)cyate maduktamasiddhaṃ tadayuktam| yadasiddhaṃ tatsvata eva siddham| tasmānnāstyasiddham| yadyasiddha na svataḥ siddhaṃ, tadāsiddhaṃ na syāt| yadi siddhaṃ, nāstyasiddhaṃ, tato yad (bhavato)ktaṃ maduktamasiddhamiti tanniravakāśam| yadi bhavatocyate mama khaṇḍanamananubhāṣaṇameva tadā na mama matasyopalabdhi|

atha nopalabhyate mama mataṃ, tato mama khaṇḍanaṃ kartuṃ na śakyate| tadidānīṃ (bhavatā sārdhaṃ)vicārya nirdhāryate| yadi bhavān matkhaṇḍanaṃ nānubhāṣate, tadā bhavān khaṇḍanaṃ vaktuṃ na śaknoti| kiṃ punarmanyate bhavān khaṇḍanamananubhāṣya khaṇḍanaṃ śakyaṃ, athavā khaṇḍanamanubhāṣya khaṇḍanaṃ śakyam| yadi tāvad (bhavān) ananubhāṣya (khaṇḍanaṃ vaktuṃ śaknoti), ahamapyananubhāṣya khaṇḍanaṃ vaktuṃ śaknuyām| athavā khaṇḍanamanubhāṣya khaṇḍanaṃ vaktuṃ śakyaṃ, tadā sadaiva khaṇḍanānubhāṣaṇam syāt| kutaḥ ? khaṇḍanātpunaḥ khaṇḍanasyotpannatvāt| tadā khaṇḍanānavasthā| na ca sa kālo vidyate yatra na khaṇḍanānubhāṣaṇam| [ataḥ] yatra khaṇḍanaṃ vaktuṃ śakyate sa kālo nāsti|



aparañca khaṇḍanamiti khaṇḍanānnāma| yadi tatkhaṇḍanānubhāṣaṇānnāma khaṇḍanamiti vaktuṃ śakyate, ananubhāṣya tu khaṇḍanamiti vaktuṃ ja śakyate| tataḥ pūrvakhaṇḍanasya nāma paścādanubhāṣaṇaṃ prāptam| paravartikhaṇḍanaṃ nāma na tāvadanubhāṣaṇaṃ prāpnoti| tṛtīyantu dvitīyasya khaṇḍanasya nāmānubhāṣaṇaṃ prāptam| caturthaṃ tṛtīyasya khaṇḍanasya nāmānubhāṣaṇaṃ prāptam| iti sadānubhāṣaṇādanavasthā| ananubhāṣya khaṇḍanaṃ nāma vaktuṃ śakyamiti ced, ananubhāṣyāpi tataḥ prathamaṃ khaṇḍanaṃ nāma vaktuṃ śakyam| prathamaṃ khaṇḍanam nāmānanubhāṣya khaṇḍanaṃ nāma vaktuṃ śakyamiti cet, dvitīyamapi khaṇḍanaṃ nāmānanubhāṣya khaṇḍanaṃ nāma vaktuṃ śakyate| dvitīyaṃ khaṇḍanaṃ nāmānanubhāṣya khaṇḍanamiti vaktuṃ śakyata iti cet, prathamaṃ khaṇḍanaṃ nāmāpyananubhāṣya khaṇḍanaṃ nāma vaktuṃ śakyeta| kintu prathamaṃ khaṇḍanaṃ nāmāvaśyamanubhāṣyam| tasmātkhaṇḍanaṃ nāma vaktuṃ śakyate| atha dvitīyaṃ khaṇḍanaṃ nāmāpyavaśyamanubhāṣyaṃ, tadā khaṇḍanaṃ nāma vaktuaṃ śakyate natvananubhāṣya vaktavyam|



yadi punaḥ khaṇḍanamananubhāṣya vadet, khaṇḍanasya nigrahasthānāpattiḥ| yadi bhavān svakhaṇḍanaṃ nānubhāṣate, tato bhavaduktakhaṇḍanasya nigrahasthānāpattiḥ| yadi bhavān khaṇḍanamananubhāṣya khaṇḍanaṃ vadet, khaṇḍanaṃ vadaṃśca nigrahasthāne na patet, tadāhamapi khaṇḍanamananubhāṣya khaṇḍanaṃ vadanna nigrāhyaḥ| kiñca yadā bhavadvacanaṃ mama[mataṃ] khaṇḍayati, tadā'hamanubhāṣe| yadā tvahaṃ bhavanmataṃ khaṇḍayāmi tadā bhavānapyanubhāṣate| atha parasparānubhāṣaṇaṃ, na tadā khaṇḍanapratiṣṭhāpanam| yadi parasparānubhāṣaṇaṃ, tadā samyagarthahāniḥ| yathā potāvanyonyasambadvau samudravelāsamaye parasparasaṃgharṣeṇa dolāyamānau|



aparañca| sarve śabdā yadā mukhānnirgatāstadā naṣṭā eveti kathaṃ madvacanānubhāṣaṇam ?| atha śabdo vināśadharmā| apunarāgamanātpunarbhāṣaṇamaśakyam| atha śabdaḥ sthitiśīlastadānubhāṣaṇamaśakyaṃ, nityatvāt| naṣṭa iti cen, na kiñcidanubhāṣitavyaṃ tadabhāvāt| śabdo naṣṭa iti cet, tvadanubhāṣaṇāyaitanme vacanamiti yadbhavān bravīti sa kutarka eva|



yad(bhavato)ktaṃ madvacanaṃ pūrva, [bhavata] khaṇḍanaṃ tu paścāditi tadidānīṃ (bhavatā sārdhaṃ) vicārya nirdhāryate| yadi madvacanaṃ pūrvaṃ, khaṇḍanantu paścāditi tanyāyyam| kuta iti cen, madvacanaṃ pūrvaṃ bhavadvacanaṃ tu paścāditi| yadyasmadvacanaṃ paravartivacanaṃ khaṇḍayati, tato'smadartho viśiṣyate bhavadvacanasya tu hāniḥ| kiñca yadyucyate bhavatā sarvāṇi vacanāni pūrvavartīni khaṇḍanantu paravartīti, tadā bhavānapi pūrvameva vacanaṃ vadatīti paścātkhaṇḍanaṃ bhavet| yadi bhavadvacanasya pūrvavartitve'pi paścātkhaṇḍanaṃ nāsti, tarhi madvacanasya pūrvavartitve'pi, paścātkhaṇḍanaṃ na syāt| yacca khaṇḍanaṃ pūrvasya paravartīti svabhāvataḥ pūrvasya khaṇḍanaṃ na paścādasti| yadi svabhāvata eva pūrvasya khaṇḍanaṃ paścāt syāt, tadā pūrvaṃ paścādityubhe na syātām| tasmādyadbhavatoktaṃ pūrvasya khaṇḍanaṃ parabhāvīti tadayuktam| yadi svabhāvataḥ pūrvasya khaṇḍanaṃ na paścāt| hetvabhāvāt| tadā pūrvasyāpi khaṇḍanaṃ parabhāvi na bhavet| yadbhavatoktaṃ madvacanaṃ pūrvaṃ, khaṇḍanaṃ tu parabhāvi tanmithyā|



yadabhihitaṃ bhavatā, mayā hetvantaramuktamiti tadidānīṃ (bhavatā sārdhaṃ) vicārya nirdhāryate| yadi pūrvahetuṃ parityajya hetvantarapratiṣṭhāpanānnigrahasthānamāpadyate, tadā bhavān nigrahasthānamāpannaḥ| kathamiti ced, bhavatā pūrvahetuṃ parityajya hetvantarapratiṣṭhāpanāt| yadi hetvantarapratiṣṭhāpanādbhavato na nigrahasthānatvāpattistadā mamāpi tathā| kiñca maduktahetuto bhavaduktahetorbhedaḥ| yadyanyaṃ hetuṃ vadāmi tanmama nyāyyam| yadyanyaṃ hetuṃ na vadeyaṃ, tato bhavaddhetuṃ vadeyam| tato na pratipakṣatayā virodho'pi tvāvayostulyavacanataiva| yadi sadṛśa eva heturāvābhyāṃ pratiṣṭhāpitaḥ, tadā bhavānasmaddhetuṃ khaṇḍayatīti svahetumeva khaṇḍayati|



api ca yadi sarvāṇi vacanāni hetvantarāṇi syustadābhavaduktāni vacanānyapi hetvantarāṇi bhaveyuḥ| tataśca bhavato nigrahasthānāpattiḥ| atha vacanānyuccārayannapi na bhavān nigrāhyastarhi yadbhavatoktaṃ hetuṃ pratiṣṭhāpayannahaṃ nigrāhya iti tadayuktam|



yadbhavatoktamarthāntaraṃ vadāmīti tadidānīṃ (bhavatā sārdhaṃ) vicāryaṃ nirdhāryate| anyā me pratijñā, anyā ca bhavata iti yattannyāyyameva| athāhaṃ bhavataḥ pratipakṣatayā virodhītyarthāntaraṃ bravīmi| yadi matamasmadartho bhavadarthādananyastadā'smadartho bhavadarthapratipakṣatayā na virudvo| yadi bhavānasmadarthaṃ khaṇḍayati, tarhi bhavataḥ svārthasyaiva khaṇḍanaṃ bhavet| yadarthāntaraṃ na tatsvayamarthāntarama| tasmānnāstyarthāntaram| yadi tvarthāntaraṃ svayamevārthāntaraṃ, na tadārthāntaram| tasmādyadbhavatoktamahamarthāntaraṃ vadāmīti na yuktam| aparañca yaduktaṃ sarvaṃ tadarthāntarañcettadā bhavaduktamapyarthāntaraṃ bhavet| yadi bhavaduktamarthāntaraṃ na bhavettadā yadbhavatā pratijñātaṃ sarvamarthāntaramiti tadayuktam|



yad (bhavato)ktamahaṃ pūrvacanādananyadvacanaṃ vadāmīti tadidānīṃ (bhavatā sārdhaṃ) vicārya nirdhāryate| asmatpratijñā bhavatpratijñāyāḥ pratipakṣabhāvena viruddhā| yadasmatpratijñā bhavatpratijñāyāḥ pratipakṣabhāvena virudvā, tannyāyyam| kuta iti cet| sarvatrāhaṃ bhavadarthakhaṇḍanārthaṃ vadāmi, tasmādasmadvacanamananyat| yadi mayārthāntaramuktaṃ, tarhi bhavatpratijñā'smadarthādanyā| yadyahamarthāntaraṃ vadāmi tadā bhavadarthaṃ vadāmi| evantāvannāhaṃ bhavadviruddo| tataśca yadi bhavān māṃ khaṇḍayati, tarhi svārthasyaiva khaṇḍanam|



anyacca| yathā mayā pūrvamuktamanityaḥ śabda iti| etāni vacanāni vināśasvabhāvāni kṣayasvabhāvāni ca| idānīmanyadvacanamuccaryate| tataśca yadbhavatoktaṃ bhavān pūrvavacanaṃ vadatīti tanmithyā|



aparañca| yadbhavatoktaṃ maduktamananyaditi| tatra yadyahamanyadvadāmi tadā tadanyayat| yadyahamananyadvadāmi tadananyat| yadyahaṃ tadvadaṃstanna sādhayituṃ śaknomi, tadā yadbhavatoktamananyaditi tadyuktam| yacca (bhavato)ktaṃ mayā sarvamuktaṃ nānujñāyata iti tadidānīṃ (bhavatā sārdhaṃ) vicārya nirdhāryate| sarvaṃ nānujñāyata iti yaduktaṃ bhavatā etadvacanaṃ sarvasminnantarbhavati na vā ?| yadi tāvatsarvasminnantarbhavati tadā bhavān svayaṃ svoktaṃ nānujānāti| yadi svayaṃ nānujānātyasmadarthaḥ svata eva siddho bhavedbhavavacanasya tu hāniḥ syāt| atha sarvasminnāntarbhavati tadā tasya sarvatvameva na syāt| yadi sarvatvameva na bhavet, tadā bhavatā yadananujñātaṃ tatsarvam| yadi sarvamananujñātaṃ tadā'smadartho bhavatā naivānanujñātaḥ| asmadarthaḥ siddho bhavatastu sarvasya pratiṣedhaḥ|



iti prathamaṃ prakaraṇam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project