Digital Sanskrit Buddhist Canon

Sambandhaparīkṣā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सम्बन्धपरीक्षा
ācāryadharmakīrtiviracitā

sambandhaparīkṣā

(prabhācandrakṛtavyākhyopetā)

nanu cāṇū nāmayaḥśalākākalpatvenānyonyaṃ sambandhābhāvataḥ sthūlādipratīterbhrāntatvāt kathaṃ tadvaśāt tatsvabhāvo bhāvaḥ syāt ? tathā hi- sambandho'rthānāṃ pāratantryalakṣaṇo vā syāt, rūpaśleṣalakṣaṇo vā syāt ? prathamapakṣe kimasau niṣpannayoḥ sambandhinoḥ syāt, aniṣpannayorvā ? na tāvadaniṣpannayoḥ; svarūpasyaivā'sattvāt śaśāśvaviṣāṇavat| niṣpannayośca pāratantryābhāvādasambandha eva|



uktañca-

pāratantryaṃ hi sambandhaḥ siddhe kā paratantratā|

tasmāt sarvasya bhāvasya sambandho nāsti tattvataḥ||1||



nāpi rūpaśleṣalakṣaṇo'sau; sambandhinordvitve rūpaśleṣavirodhāt| tayoraikye vā sutarāṃ sambandhābhāvaḥ, sambandhinorabhāve sambandhāyogāt; dviṣṭhatvāttasya| atha nairantaryaṃ tayo rūpaśleṣaḥ ? na; asyāntarālabhāvarūpatvenātāttvikatvāt sambandharūpatvāyogaḥ| nirantaratāyāśca sambandharūpatve sāntaratāpi kathaṃ sambandho na syāt ?



kiñca-asau rūpaśleṣaḥ sarvātmanā, ekadeśena vā syāt ? sarvātmanā rūpaśleṣe aṇūnāṃ piṇḍaḥ aṇumātraḥ syāt| ekadeśena tacchaleṣe kimekadeśāstasyātmabhūtāḥ, parabhūtā vā ? ātmabhūtāścet; na ekadeśena rūpaśleṣastadabhāvāt| parabhūtāścet; tairapyaṇūnāṃ sarvātmanaikadeśena vā rūpaśleṣe sa eva paryanuyogaḥ, anavasthā ca syāt| taduktam-



rūpaśleṣo hi sambadho dvitve sa ca kathaṃ bhavet|

tasmāt prakṛtibhinnānāṃ sambandho nāsti tattvataḥ||2||



kiñca-parāpakṣaiva sambandhaḥ, tasya dviṣṭhatvāt| taṃ cāpekṣate bhāvaḥ svayaṃ san, asan vā ? na tāvadasan; apekṣādharmāśrayatvavirodhāt kharaśṛṅgavat| nāpi san; sarvanirāśaṃsatvāt, anyathā sattvavirodhāt| tanna parāpekṣā nāma yadrūpaḥ sambandhaḥ siddhyet|



uktañca-

parāpekṣā hi sambandhaḥ so'san kathamapekṣate|

saṃśca sarvanirāśaṃso bhāvaḥ kathamapekṣate||3||



kiñca-asau sambandhaḥ sambandhibhyāṃ bhinnaḥ, abhinno vā? yadyabhinnaḥ; tadā sambandhināveva, na sambandhaḥ kaścit, sa eva vā, na tāviti ? bhinnaścet; sambandhinau kevalau kathaṃ sambaddhau syātām ?



bhavatu vā sambandho'rthāntaram; tathāpi tenaikena sambandhena saha dvayoḥ sambandhinoḥ kaḥ sambandhaḥ ? yathā sambandhinoryathoktadoṣānna kaścit sambandhaḥ, tathātrāpi| tenānayoḥ sambandhāntarābhyupagame cānavasthā syāt; tatrāpi sambandhāntarānuṣaṅgāt| tanna sambandhinoḥ sambandhabuddhirvāstavī; tavdyatirekeṇānyasya sambandhasyāsambhavāt| taduktam-



dvayorekābhisambandhāt sambandho yadi taddvayoḥ|

kaḥ sambandho'navasthā ca na sambandhamatistathā||4||



tataḥ-

tau ca bhāvau tadanyaśca sarve te svātmani sthitāḥ|

ityamiśrāḥ svayaṃ bhāvāstān miśrayati kalpanā||5||



tau ca bhāvau sambandhinau tābhyāmanyaśca sambandhaḥ, sarve te svātmani svasvarūpe sthitāḥ| tenāmiśrā vyāvṛttasvarūpāḥ svayaṃ bhāvāḥ, tathāpi tānmiśrayati yojayati kalpanā||5||



ata eva tadvāstavasambandhābhāve'pi tāmeva kalpanāmanurundhānairvyavahartṛbhirbhāvānāṃ bhedo'nyāpohaḥ, tasya pratyāyanāya kriyākārakādivācinaḥ śabdāḥ prayojyante-‘devadatta gāmabhyāja śuklāṃ daṇḍena’ ityādayaḥ| na khalu kārakāṇāṃ kriyayā sambandho'sti; kṣaṇikatvena kriyākāle kārakāṇāmasambhavāt| uktañca-



tāmeva cānurundhānaiḥ kriyākārakavācinaḥ|

bhāvabhedapratītyarthaṃ saṃyojyante'bhidhāyakāḥ||6||



kāryakāraṇabhāvopi tayorasahabhāvataḥ|

prasiddhyati kathaṃ dviṣṭho'dviṣṭhe sambandhatā katham||7||



kāryakāraṇabhāvastarhi sambadho bhaviṣyati-ityapyasamīcīnam, kāryakāraṇayorasahabhāvatastasyāpi dviṣṭhasyāsambhavāt| na khalu kāraṇakāle kāryaṃ tatkāle vā kāraṇamasti, tulyakālaṃ kāryakāraṇabhāvanupapatteḥ, savyetaragoviṣāṇavat| tanna sambandhinau sahabhāvinau vidyete yeṃnānayorvartamāno'sau sambandhaḥ syāt| adviṣṭhe ca bhāve sambandhatānupapannaiva||7||



krameṇa bhāva ekatra varttamāno'nyanispṛhaḥ|

tadbhāve'pi tadbhāvāt sambandho naikavṛttimān||8||



kārye kāraṇe vā krameṇāsau sambandho vartate-ityapyasāmpratam; yataḥ krameṇāpi bhāvaḥ sambandhākhya ekatra kāraṇe kārye vā varttamāno'nyanispṛhaḥ=kāryakāraṇayoranyatarānapekṣo naikavṛttimān sambandho yuktaḥ; tadabhāvepi=kāryakāraṇayorabhāve'pi tadbhāvāt||8||



yadyapekṣya tayorekamanyatrāsau pravartate|

upakārī hyapekṣyaḥ syāt kathaṃ copakarotyasan||9||



yadi punaḥ kāryakāraṇayorekaṃ kāryaṃ kāraṇaṃ vāpekṣyānyatra kārye kāraṇe vāsau sambandhaḥ krameṇa varttata iti saspṛhatvena dviṣṭha eveṣyate; tadānenāpekṣyamāṇenopakāriṇā bhavitavyam, yasmādupakāryapekṣyaḥ syāt, nānyaḥ| kathaṃ copakarotyasan ? yadā kāraṇakāle kāryākhyo bhāvo'san tatkāle vā kāraṇākhyastadā naivopakuryād; asāmarthyāt||9||



yadyekārthābhisambandhāt kāryakāraṇatā tayoḥ|

prāptā dvitvādisambandhāt savyetaraviṣāṇayoḥ||10||



kiñca-yadyekārthābhisambandhāt kāryakāraṇatā tayoḥ kāryakāraṇabhāvatvenābhimatayoḥ; tarhi dvitvasaṃkhyāparatvāparatvavibhāgādisambandhāt prāptā sā savyetaragoviṣāṇayorapi||10||



dviṣṭho hi kaścit sambandho nāto'nyattasya lakṣaṇam|

bhāvābhāvopadhiryogaḥ kāryakāraṇatā yadi||11||



na yena kenacidekena sambandhāt seṣyate; kiṃ tarhi ? sambandhalakṣaṇenaiveti cet; tanna, dviṣṭho hi kaścitpadārthaḥ sambandhaḥ, nāto'rthadvayābhisambandhādanyat tasya lakṣaṇam, yenāsya saṃkhyāderviśeṣo vyavasthāpyeta||11||



yogopādhi na tāveva karyakāraṇatātra kim|

bhedāccennanvayaṃ śabdo niyoktāraṃ samāśritaḥ||12||



kasyacidbhāve bhāvo'bhāve cābhāvaḥ, tāvupādhī viśeṣaṇaṃ yasya yogasya=sambandhasya sa kāryakāraṇatā yadi na sarvasambandhaḥ; tadā tāveva yogopādhī bhāvābhāvau kāryakāraṇatā'stu, kimasatsambandhakalpanayā ? bhedāccet ‘bhāve hi bhāvo'bhāve cābhāvaḥ‘ iti bahavo'bhidheyāḥ kathaṃ kāryakāraṇatetyekārthābhidhāyinā śabdenocyante ? nanvayaṃ śabdo niyoktāraṃ samāśritaḥ| niyoktā hi yaṃ śabdaṃ yathā prayuṅkte tathā prāha, ityanekatrāpyekā śrutirna virudhyate iti tāveva kāryakāraṇatā||12||



paśyanneka madṛṣṭasya darśane tadadarśane|

apaśyatkāryamanveti vinā vyākhyātṛbhirjanaḥ||13||



yasmāt paśyannekaṃ kāraṇābhimatamupalabdhilakṣaṇaprāptasyā'dṛṣṭasya kāryākhyasya darśane sati tadadarśane ca satyapaśyatkāryamanveti ‘idamato bhavati’ iti pratipadyate janaḥ ‘ata idaṃ jātam’ ityākhyātṛbhirvināpi||13||



darśanādarśane muktvā kāryabuddherasambhavāt|

kāryādiśrutirapyatra lāghavārtha niveśitā||14||



tasmād darśanādarśane viṣayiṇi viṣayopacārāt-bhāvābhāvau muktvā kāryabuddherasambhavāt kāryādiśrutirapyatra ‘bhāvābhāvayormā lokaḥ pratipadamiyatīṃ śabdamālāmabhidadhyāt’ iti vyavahāralāghavārthaṃ niveśiteti||14||



tadbhāvābhāvāt tatkāryagatiryāpyanuvarṇyate|

saṅketaviṣayākhyā sā sāsnādergogatiryathā||15||



anvayavyatirekābhyāṃ kāryakāraṇatā nānyā cet kathaṃ bhāvābhāvābhyāṃ sā prasādhyate? tadabhāvābhāvāt liṅgāt tatkāryatāgatiryāpyanuvarṇyate-‘asyedaṃ kāryaṃ kāraṇaṃ ca’ iti; saṅketaviṣayākhyā sā| yathā ‘gaurayaṃ sāsnādimattvāt’ ityanena govyavahārasya viṣayaḥ pradarśyate||15||



bhāve bhāvini tadbhāvo bhāva eva ca bhāvitā|

prasiddhe hetuphalate pratyakṣānupalambhataḥ||16||



yataśca ‘bhāve bhāvini=bhavanadharmiṇi tadbhāvaḥ=kāraṇābhimatasya bhāva eva kāraṇatvam, bhāve eva kāraṇābhimatasya bhāvitā kāryābhimatasya kāryatvam’ iti prasiddhe pratyakṣānupalambhato hetuphalate| tato bhāvābhāvāveva kāryakāraṇatā, nānyā||16||



etāvanmātratattvārthāḥ kāryakāraṇagocarāḥ|

vikalpā darśayantyarthān mithyārthā ghaṭitāniva||17||



tenaitāvanmātraṃ=bhāvābhāvau tāveva tattvaṃ ‘yasyārthasyāsāvetāvanmātratattvaḥ, so'rtho yeṣāṃ vikalpānāṃ te etāvanmātratattvārthāḥ=etāvanmātrabījāḥ kāryakāraṇagocarāḥ, darśayanti ghaṭitāniva=sambaddhānivāsambaddhānapyarthān| evaṃ ghaṭanācca mithyārthāḥ||17||



bhinne kā ghaṭanā'bhinne kāryakāraṇatāpi kā|

bhāvehyanyasya viśliṣṭau śliṣṭau syātāṃ kathaṃ ca tau||18||



kiñca, asau kāryakāraṇabhūto'rtho bhinnaḥ, abhinno vā syāt ? yadi bhinnaḥ;, tarhi bhinne kā ghaṭanā svasvabhāvavyavasthiteḥ ? athābhinnaḥ; tadā'bhinne kāryakāraṇatāpi kā ? naiva syāt|



syādetat, na bhinnasyābhinnasya vā sambandhaḥ| kiṃ tarhi ? sambandhākhyenaikena sambandhāt; ityatrāpi bhāve sattāyāmanyasya sambandhasya viśliṣṭau kāryakāraṇābhimatau śliṣṭau syātām, kathaṃ ca tau saṃyogisamavāyinau ? ādigrahaṇāt svasvāmyādikam||18||



saṃyogisamavāyyādi sarvametena cintitam|

anyonyānupakārācca na sambandhī ca tādṛśaḥ||19||



sarvametenāntantaroktena sāmānyasambandhapratiṣedhena cintitam saṃyogyādīnāmanyonyamanupakārāccājanyajanakabhāvācca na sambandhī ca tādṛśo'nupakāryopakārakabhūtaḥ||19||



janane'pi hi kāryasya kenacit samavāyinā|

samavāyī tadā nāsau na tato'tiprasaṅgataḥ||20||



athāsti kaścit samavāyī yo'vayavirūpaṃ kāryaṃ janayati, ato nānupakārādasambandhiteti; tanna; yato janane'pi kāryasya kenacit samavāyinābhyupagamyamāne samavāyī, nāsau tadā; jananakāle kāryasyāniṣpatteḥ| na ca tato jananāt samavāyitvaṃ siddhyati; kumbhakārāderapi ghaṭe samavāyitvaprasaṅgāt||20||



tayoranupakāre'pi samavāye paratra vā|

sambandho yadi viśvaṃ syāt samavāyi parasparam||21||



tayoḥ samavāyinoḥ parasparamanupakāre'pi tābhyāṃ vā samavāyasya nityatayā samavāyena vā tayoḥ paratra vā kvacidanupakāre'pi sambandho yadīṣyate; tadā viśvaṃ parasparāsambaddhaṃ samavāyi parasparaṃ syāt||21||



saṃyogajanane'piṣṭau tataḥ saṃyoginau na tau|

karmādiyogitāpatteḥ sthitiśca prativarṇitā||22||



ityācāryadharmakīrtiviracitā

sambandhaparīkṣā samāptā|



yadi ca saṃyogasya kāryatvāttasya tābhyāṃ jananāt saṃyogitā tayoḥ tadā saṃyogajanane'piṣṭau, tataḥ saṃyogajananānna tau saṃyoginau, karmaṇo'pi saṃyogitāpatteḥ| saṃyogo hyanyatarakarmajaḥ ubhayakarmajaśceṣyate| ādigrahaṇāt saṃyogasyāpi saṃyogitā syāt| na saṃyogajananāt saṃyogitā, kintarhi ? sthāpanāditi cet; na sthitiśca prativarṇitā=granthāntare pratikṣiptā, sthāpyasthāpakayorjanyajanakatvābhāvānnānyā sthitiriti||22||



iti prabhācandrakṛtā sambandhaparīkṣāvyākhyā samāptā|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project