Digital Sanskrit Buddhist Canon

Sāmānyadūṣaṇadikprasāritā

Technical Details
paṇḍitāśokaviracitā



sāmānyadūṣaṇadikprasāritā|



vyāpakannityamekañca sāmānyaṃ yaiḥ prakalpitaṃ|

mohagranthicchide teṣāṃ tadabhāvaḥ prasādhyate||



kathamidamavagamyate| parasparavilakṣaṇakṣaṇeṣu pratyakṣasamīkṣyamāṇeṣvabhinnadhīdhvaniprasavanibandhanamanuyāyirūpaṃ sāmānyaṃ na mānyaṃ mānīṣiṇāmiti| sādhakapramāṇavirahāt bādhakapramāṇasambhavācceti brūmaḥ| tathāhi yadidaṃ sāmānyasādhanamanumānamabhidhīyate paraiḥ| yadanugatākāraṃ jñānaṃ tadanugatavastunibandhanaṃ yathā bahuṣu puṣpeṣu srak sragiti jñānaṃ| asti ca parasparasamparkavikalakalāsu kāryyādivyaktiṣvanugatākāraṃ vijñānaṃ tadanaikāntikatādoṣākrāntaśarīratvānna tadbhāvasādhanāyālaṃ| yato bhavati bahuṣu pācakeṣu pācakaḥ pācaka iti ekākāraparāmarśapratyayaḥ| na ca teṣvanugatamekaṃ vastu samasti| tadbhāve hi prāgeva tathāvidhapratyayotpādaprasaṅgo durvvārapracāraḥ| kriyopakārāpekṣāṇāṃ svalakṣaṇānāṃ sāmānyavyañjakatvādayamadoṣa iti cet| naitadasti| nityānāmanādheyātiśayatayā'nupakāriṇi sahakāriṇyapekṣā'yogāt| sātiśayatve vā pratikṣaṇaṃ viśarārūśarīratvāt kriyā kuta iti doṣoduṣpariharaḥ| kriyānibandhanatvāt pācakeṣvanugatākārapratyayasya nānaikāntikatādoṣa ityapi vārttaṃ| pratibhedaṃ bhidyamānānāṃ karmmaṇāṃ tannibandhanatvāyogāt| bhinnānāmapyabhinnākārajñānanibandhanatve vyaktīnāmapi tathā bhāvo na rāja daṇḍanivāritaḥ| tataśca sāmānyameva nopeyaṃ syāt| iti mūlaharaṃ pakṣamāśrayatā devānāṃ priyeṇa suṣṭha anukūlamācaritaṃ| anenaiva nyāyena kriyākārakasambandhamabhinnajñānanibandhanamupakalpayan pratikṣiptaḥ| pākakriyātvanibandhanaḥ pācakeṣvanugatākāraḥ pratyayastato nānaikāntikatādoṣa ityapi na mantavyaṃ| nahyarthāntarasambandhinī jātirarthāntarapratyayotpattihetuḥ, atiprasaṅgāt| syādetat samavetasamavāyasambandhabalāt pākakriyāsāmānyaṃ pācakeṣvabhinnākāraṃ parāmarśapratyayamupajanayati tato na yathoktadoṣaḥ| tadidamapyasāraṃ| yat udayānantarāpavarjjitayā karmmaṇāmevāsambhavāt, vinaṣṭe karmmaṇi tat sāmānyaṃ na karmmaṇi tadabhāvādeva nāpi karttarīti sambadvasambandhopyasya nāstīti nābhinnapratyayahetuḥ| tasmāt sthitametattadanaikāntikatādoṣaduṣṭatvānnedamanumānaṃ sāmānyasattvāsādhanāya paryyāptamiti| itaścāpi na sāmānyasattvāsādhanamidamanumānaṃ| yathaiva hi parasparāsaṅkīrṇasvabhāvā api śābaleyādayobhāvāḥ kayācideva tadekakāryyapratiniyamalakṣaṇayā svahetubalāyātayā prakṛtyā tadekamabhimatamanugatarūpamupakurbbate, tadaparasāmānyāntaramantareṇānyathānavasthāprasaṅgāt| tathā tamekaṃ parāmarśapratyayamupajanayantu kimantarālagaḍunā vyatirekavatā sāmānyenopagatena|



athocyate pratiniyataśaktayaḥ sarvvabhāvāḥ| etacca sāmānyāpalāpibhirapi niyatamabhyupagamanīyaṃ anyathā kutaḥ śālivījaṃ śālyaṅkurameva janayati na kodravāṅkuramiti| paraparyyanuyoge bhāvaprakṛtiṃ muktvā kimaparamiha vacanīyamasti| etaccottaramasmākamapi na vanaukaḥkulakavalitaṃ, tathāhi vayamapyevaṃ śaktā eva vaktuṃ sāmānyamevopakarttuṃ śaktivyaktīnāṃ bhedāviśeṣe'pi na tadekaṃ vijñānamupajanayitumiti| anuttaraṃ vata doṣasaṅkaṭamatrabhavān dṛṣṭidoṣeṇa praviśyamāno'pi nātmānamātmanā sambedayate| tathāhi śālivījatadaṅkurayoradhyakṣānupalambhanibandhane kāryyakāraṇabhāve'vagate śālivījaṃ śālyaṅkuraṃ janayituṃ śaktaṃ na kodravāṅkuramiti śakyamabhidhātuṃ| naivaṃ sāmānyatadvatorupakāryyopakārakabhāvaḥ kutaścana pramāṇānniścitaḥ| tatkathamidamuttaramabhidhīyamānamādadhīta sādhimānamityalamalīkanirbandhanena| na sādhakapramāṇavirahamātreṇa prekṣāvatāmasadvyavahāraḥ| tatastadabhāvasādhakamanumānamabhidhīyamānamasmābhirākalyatāṃ| yadyadupalabdhilakṣaṇaprāptaṃ sannopalabhyate tattadasaditi prekṣāvadbhirvyavaharttavyaṃ, yathāmbarāmburuhaṃ, nopalabhyate copalabdhilakṣaṇaprāptaṃ sāmānyaṃ kvacidapīti svabhāvānupalabdhiḥ| na cātrāsidvidoṣodbhāvanayā pratyavasthātavyam| tathā hyatrāsidvirbhavantī svarūpato viśeṣaṇato vā bhavet| tatra na tāvadādyaṃ sambhavati| anyopalambharupasyānupalambhasyābhyupagamāt| tasya ca svasambedanapratyakṣasākṣātkṛtasvarūpatvāt kutaḥ svarūpāsidvadoṣāvakāśaḥ|



athocyate svasambedanameva na sambhavati| svātmani kriyāvirodhāt| na hi tayaivāsidhārayā saivāsidhārā cchidyate| tadebāṅgalyagraṃ tenaivāṅgulyagreṇa spṛśyate iti| ato'sidva evāyaṃ hetuḥ| tadidaṃ svasambedanaśabdārthā parijñānavijṛmbhatameva prakaṭayati vāvaḥ| tathāhi kalasakaladhautakuvalayādibhyo vyāvṛttaṃ vijñānamupajāyate| tena bodharūpatayotpattirevāsya svasambittirucyate, prakāśavat| na karmmakarttṛkriyābhāvāt| ekasyānaṃśarūpasya trairūpyānupapattitaḥ| yathaiva hi prakāśakāntaranirapekṣaḥ prakāśaḥ prakāśamāna ātmanaḥ prakāśaka ucyate| tathā jñānamapi jñānāntaranirapekṣaṃ prakāśamānamātmanaḥ prakāśamucyate| tato'yaṃ paramārthaḥ| na jñānaṃ jñānāntarasaṃvedyamupapadyate nāpyasambiditamucyate| yathāprakāre ca svasambedanaśabdārtha vivakṣite na kiñcid vacanīyakamasti kuto yathoktadoṣāvasaraḥ| nāpi viśeṣaṇāsidvyā'sidvirūdbhāvanīyā| upalabdhilakṣaṇaprāptatayā sāmānyasya svayameva parairupagamāt| tathānabhyupagame vā na sāmānyabalena vā kuleyādiṣvanugatākārau dhīdhvanī syātāṃ| na hi yato yatra jñānābhidhānapravṛttistadanupalakṣaṇe tasya pratītirbhavati, daṇḍivat| yat punaridamudyotitamudyotakareṇa| kiṃ sāmānyaṃ pratipadyase, na vā| yadi pratipadyase kathamapanhuṣe| atha na pratipadyase tadā tasyāsidvatvādāśrayāsidvo hetuḥ| tadidaṃ tasya dharmmisvarūpitānabhijñatāvijṛmbhitamābhāti| yato na vayaṃ vahīrūpatayā sāmānyaṃ dharmmitayā'ṅgīkurmmahe| antarmmātrābhiniveśino bhāvābhāvobhayānubhavāhitavāsanāparipākaprabhavasyādhyastavahirvastuno jñānākārasya dharmbhitayopayogāt|



sa ca svasambedanapratyakṣasidvatayā na śakyaḥ pratikṣeptuṃ| tadatra dharmmiṇi vyavasthitāḥ sadasatve cintayanti| kimayaṃ sāmānyaśabdavikalpapratibhāsārtho dharmmī paraparikalpitavahiḥsāmānyanibandhano veti| tasya vāhyānupādānatve sādhyatayā'nupalambho hetuḥ| na punastasyaivābhāvaḥ sādhyate| tadviṣayaśabdaprayogaprasaṅgāt| evambidhe ca dharmmiṇi vivakṣite kuta āśrayāsidvidoṣaḥ| yattūcyate| pratyakṣapramāṇasidvasvabhāvatayā sāmānyasyāsidva evāyaṃ heturiti| tadayuktaṃ, tasya svarūpeṇāpratibhāsanāt|



idameva hi pratyakṣasya pratyakṣatvaṃ yat svarūpasya svabudvau samarpaṇaṃ| idaṃ punarmūlyādānakrayi sāmānyaṃ svarūpañca nādarśayati pratyakṣatāñca svīkarttumicchati| tathāhi na vayaṃ parasparāsaṃkīrṇaśāvaleyādivyaktibhedapratibhāsanavelāyāṃ tadvilakṣaṇamaparamanugatamadhyakṣeṇekṣāmahe| kaṇṭheśanamiva bhūteṣu| śāvaleyasāmānyabudverasidveḥ| tat kathamadṛṣṭakalpanayātmānamātmanā vipralabhemahi|



iti nāsidvo hetuḥ| nāpyanaikāntikatā śaṅkāviṣayamatipatati, vipakṣavṛttyadarśanāt| asapakṣe sambhavānupalambhāt| sādhāraṇānaikāntikatā mābhūta| sandigdhavipakṣavyāvṛttikatā tu pratibandhādarśanādanivārita prasaraiva|



tadetanna samālocitatarkakarkaśadhiyāmabhidhānaṃ| viparyyaye bādhakapramāṇasāmarthyādapasāritasadbhāvatvāttadāśaṅkāyāḥ| tathāhyasattve sādhye sattvaṃ vipakṣaḥ| tatra pratyakṣavṛttyā bhavitavyaṃ| yato yadyadā'vikalā'pratihatasāmarthyaṃ tattadā bhavatyeva| tadyathā'vikalabalasakalakāraṇakalāpo'ṅkuraḥ| sati ca cakṣurādisākalye dṛśye vastunyavikalāpratibadvaśaktikāraṇaṃ pratyakṣaṃ jñānamiti svabhāvahetuḥ| tato virudvopalambhādvipakṣādvyāvarttamāno hetuḥ| asadvyavahārayogyatvena vyāpyata iti vyāptisidvernānaikāntikaḥ| abhimatasādhya pratibandhasidvestu virudvatā dūratarasamutsāritarabhasaprasaraiva| ato'sidvatādidūṣaṇaśaṅkākalaṅkālaṅki(kṛ)tādvetoḥ prastutavastusidvau sidvamasattvaṃ sāmānyasyetyalamatibadvavistaravisāriṇyā kathayeti viramyate|



na ca vastusaṃsthānavat sāmānyaṃ vyakterlakṣaṇaṃ| na cānuvṛttavyāvṛttavarṇādyātmake jātivyaktī varṇādiniyatapratibhāsapratītiprasaṅgāt| vyakterevāsau pratibhāsa iti cet ko'parastarhi sāmānyasyānugatākāra iti cet|



nanu varṇasaṃsthāne virahayya kimaparamanugāmi vidyate| jātibyaktayoḥ samavāyabalādavibhāvitavibhāgayoḥ kṣīrodakayoriva parasparamiśraṇena pratipatteriti cet| na tarhi sāmānyaviśeṣayorekatarasyāpi rūpaṃ gṛhītaṃ| svarūpāgrahaṇe'nayorapyagrahaṇamiti nirālambanaiva sā tādṛśī pratipattiriti paramārtha āveditastāvat nirālambanayā ca pratītyā vyavasthāpyamānaṃ sāmānyaṃ suvyavasthāpitaṃ| tasmādviśeṣyāsidvyāpi nāyamasidvo hetuḥ| sapakṣe varttamāno virudva ityapi na mantavyaḥ| anaikāntikatāpyasya na sambhāvanām arhati| asadvyavahārā napekṣatvena hi dṛśyānupalambho vyāptaḥ| yadi hi sannapi tatra na pravarttayet| iha sāpekṣaḥ syāt| tato vipakṣādvyāpakavirudvāvarudvāt| vyāvarttamāno'sadvyavahāre viśrāmyatīti atastenāsadvyavahāreṇānupalambho vyāpyata iti kuto'nekāntaḥ| tataśca sa evārthaḥ samāyātaḥ|



etāsu pañcasvavabhāsanīṣu

pratyakṣavodhe sphuṭamaṅgurīṣu|

sādhāraṇaṃ ṣaṣṭhamihekṣate yaḥ

śṛṅgaṃ śirasyātmana īkṣate saḥ||iti||



sarvvasya ca pūrvvoktasyāyaṃ paramārthaḥ|

pratyakṣapratibhāsi vartmana pañcasvaṅgulīṣu sthitaṃ sāmānyaṃ pratibhāsate na ca vikalpākārabudvau tathā|

tā evāsphuṭamūrttayotra hi vibhāsante na jātistataḥ

sādṛśyabhramakāraṇau punarimāvekopalabdhidhvanī iti||



sāmānyasidvidūṣaṇadikprasāritā||3||



kṛtiriyaṃ paṇḍitāśokasya||0||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project