Digital Sanskrit Buddhist Canon

8 sthirasiddhidūṣaṇam

Technical Details
||8||

||sthirasiddhidūṣaṇam ||



|ṃamastārāyai ||



yadyogādandhavadviśvaṃ saṃsāre bhramadiṣyate |

sā kṛpāvaśagaiḥ pāpā sthirasiddhirapāsyate ||



iha pare sakalapadārthasthairyaprasādhanārthaṃ pratyakṣamanumānamarthāpattiṃ(ca) pramāṇānyācakṣate | tathā hi sa evāyaṃ ghaṭasphaṭikādiriti pratyabhijñākhyaṃ pratyakṣamudīyamānaṃ sthairyamutthāpayati | na cedamapramāṇamabhighātavyam | aprāmāṇyaṃ hi bhavadaprāmāṇyakāraṇopapattyā vā bhavet, prāmāṇyalakṣaṇavirahād vā | yadyādyaḥ pakṣaḥ kimaprāmāṇyakāraṇam, mithyātvamajñānaṃ saṃśayo vā | na tāvadatra mithyātvam | mithyātvaṃ hi tadviṣaye bādhakapratyayād vā hetūtthadoṣato vā saṃbhāvyeta | na tāvad bādhagandho'pi saṃbhavati, deśakālanarāntareṣvapyasaṃbhavāt | na cānavagatāpi bādhā kadācidapi bhaviṣyatīti śaṅkā yuktimatī, nirbījaśaṅkānupapatteḥ |



avaśyaṃ śaṅkayā bhāvyaṃ niyāmakamapaśyatām |



iti dattāvakāśā saṃśayapiśācī labdhaprasarā na kvacinnāstīti nāyaṃ kvacitpravarteta | antataḥ snigdhānnapānopayoge'pi maraṇadarśanena sarvatra śaṅkānivṛtteḥ | tasmāt prāmāṇikalokayātrāmanupālayatā yathādarśanameva śaṅkanīyaṃ nādṛṣṭapūrvamapi | yaduktaṃ kārikāyāṃ



nāśaṅkā niṣpramāṇikā |



iti | bṛhaṭṭīkāyāmapi

utprekṣeta hi yo mohādajñātamapi bādhakam |

sa sarvavyavahāreṣu saṃśayātmā kṣayaṃ vrajet ||



iti |



kṣaṇabhaṅgasādhanaṃ bādhakamasyeti cet | na | anumānasya paramparayāpi pratyakṣapūrvakatvāt pratyakṣaṃ pradhānam | prādhānyāccānumānasya bādhakam | na tvanumānamasya | pratyakṣāntaraṃ tu bādhakaṃ bhavati | yathā sarpādipratyayasya rajvādipratyakṣam| taccātra na saṃbhavati |



nanu pratyakṣe'pi bādhake kasmānna bhavati parasparapratibandhena dvayorapyapratyakṣatā | na | arthakriyāsamarthavastuviṣayāviṣayatvena samānatvābhāvādekasya pratyakṣābhāsatvāditi na sadviṣayatvaṃ bādhakapratyayānmithyātvam | nāpi hetūtthadoṣattaḥ, deśakālanarāntare'rthavisaṃvādāt | nāpyajñānamaprāmāṇyakāraṇamatrāsti, pratyabhijñānasaṃvedanasaṃbhavāt | na ca saṃśayaḥ | na hi tadevedaṃ syād vā na veti sphaṭikādiṣūdayati matiḥ,kiṃ tu tadevedaṃ sphaṭikādikamiti nirastavibhramāśaṅkā | tannāprāmāṇyakāraṇopapattyā pratyabhijñānasyāprāmāṇyam | nāpi lakṣaṇakṣayāt | yadeva hi utpannamasandigdhamaduṣṭakāraṇajanyaṃ deśakālanarāntareṣvabādhitaṃ ca tadeva pramāṇamiti naḥ siddhāntaḥ | taduktam



tasmād dṛḍhaṃ yadutpannaṃ na visaṃvādamṛcchati |

jñānāntareṇa vijñānaṃ tatpramāṇaṃ pratīyatām ||



tathā bṛhaṭṭīkāpi

tatrāpūrvārthavijñānaṃ niścitaṃ bādhavarjitam |

aduṣṭakāraṇārabdhaṃ pramāṇaṃ lokasaṃmatam ||



iti | etacca lakṣaṇamuktanyāyena pratyabhijñāne'pi saṃbhavatīti pramāṇamevedam | nanvidamekameva na bhavati, kāraṇabhedāt, viṣayabhedāt, svabhāvavirodhācca | tathā hi sa iti saṃskārakāryam, ayamiti cendriyakāryam | na ca kāraṇabhede'pi kāryābhedo viśvavaicitryāhetukatvaprasaṅgāt | tathā satyapi sphaṭikaḥ sphaṭika iti vyapadeśābhede pūrvadeśakālasaṃbandhāparadeśakālasaṃbandhābhyāṃ viaruddhadharmābhyāṃ yogāt sphaṭikaḥ pūrvāparakālayorbhidyata iti viṣayabhedo vaktavyaḥ | tathā sa iti parokṣam, ayamiti sākṣātkāraḥ | na cānayoḥ svabhāvaviruddhayordahanatuhinayoriva śakyā śakreṇāpyekatā āpādayitum, trailokasyaikyaprasaṅgāt | na cāsya prāmāṇyam, vikalpatvenāvastunirbhāsitvāt,smārtādaviśeṣācca | tasmāt pratyabhijñā ekatvaṃ sthāpayati bhāvānāmiti manorathamātram ||



atrocyate | ekamevedaṃ pratyabhijñānaṃ samākhyātam | yadyapīndriyaṃ kevalamasamartham, yadyapi saṃskāramātram, saṃskārasadhrīcīnaṃ tu indriyaṃ bhāvayiṣyati pratyabhijñānam, tadbhāvābhāvānuvidhānāt pratyabhijñābhāvābhāvayoḥ | na hi nājījanad bījamātramaṅkuramiti mṛdādisahitamapi na janayati | atha bhavatu deśakālayostatsaṃsargayorvā parasparanānātvam, na tadavacchinnasya padmarāgasya, tasya tābhyāṃ tatsaṃsargābhyāṃ cānyatvāt ||



tato'nyatve tatsaṃsargayoḥ kutastadīyatvamiti cet | svabhāvādeveti saṃsargaparīkṣāyāṃ nipuṇataramupapādayiṣyate | na ca svabhāvavirodhaḥ, anumānasyāpyanekatvaprasaṅgāt | tadapi hi pratyakṣamapratyakṣaṃ ca, avikalpo vikalpaśca, asamāropaḥ samāropaśca | svānubhavāvasthāpitābhedasya svarūpatadgrāhyabhedāpekṣayā pratyakṣādīnāmavirodha iti cet | na, ihāpi sāmyāt | na khalvetadapi vijñānaṃ tattedantādhikaraṇamekamābhyāmanuraktaṃ sphaṭikaṃ gocarayadabhinnaṃ nānubhūyate nāvasīyate vā | ekatve'pi ca vastunastadanurañjakatattedantābhedāpekṣayā pratyakṣatāparokṣate na virotsyete, sahasaṃbhavāt, vijñānaikatvasya ca pramāṇasiddhatvāt | na ca sa iti pūrvadeśakālasaṃsargo'yamiti ca sannihitadeśakālasaṃsargaṃ ekasya virudhyate, yato yuktaṃ yatpadmarāgasya svarūpe paricchidyamāne tadabhāvo vyavacchidyata iti tadavyavacchede tatsvarūpāparicchedāt svapracyutivyavacchedyasvabhāvatvāt padmarāgabhāvasya tadanavacchede tatparicchedānupapatteḥ ||



kasmāt punastadanye puṣparāgādayo vyavacchidyante | tadabhāvāvinābhāvāditi cet | sa eva kutaḥ | pratyakṣeṇa kadācidapi puṣparāgapadmarāgayostādātmyānupalambhāditi cet | yatra tarhi tatastādātmyapratītiḥ, na tatra tadavinābhāvaḥ | samasti ca so'yaṃ padmarāga iti deśakālāvasthānugatamekaṃ padmarāgamavabhāsayantī sākṣātkāravatī pratītiḥ | na vikalparūpatayāsyā aprāmāṇyam, abhilāpasaṃsargapratibhāsatvaprāmāṇyayoravirodhāt | na cedaṃ smārtam, adeśakālāvasthāvato'yaṃ deśakālāvasthānugatatvenādhikyāditi ||



atha keśakuśakadalīstambādau satyapi bhede pratyabhijñānamutpannamiti cet | utpadyatāṃ ko doṣaḥ | kimanena pratipāditaṃ bhavati | kiṃ pratyabhijñāyāḥ sādhāraṇānaikāntikatvam, atha śabdasāmyādubhayorapyaprāmāṇyam, uta saṃśayāpādanamātram | prathamaḥ pakṣo'nabhyupagamādeva nirastaḥ | na hīyamanumānatvenopanyastā | anumānatve'pyabādhitatvāditi viśeṣaṇe na doṣa iti pratipādayiṣyāmaḥ | nāpi dvitīyaḥ pakṣaḥ, dṛṣṭāntamātrataḥ sādhyasiddherayogāt | keśoṇḍukādiviṣayasya cakṣurvijñānasyāpyaprāmāṇye ghaṭādipratyakṣasyāprāmāṇyaprasaṅgāt | saṃśayamātraṃ tu vyavahārocchedakatvānnāśrayaṇīyamevati pratipāditamiti na tṛtīyo'pio pakṣaḥ ||



kiṃ ca keśādau yadi pratyabhijñā vyabhicāriṇo, kāryakāraṇapratītiḥ kiṃ na vyabhicāriṇī | yā vyabhicāriṇo sā kāryakāraṇapratītireva na bhavatīti cet | yadyevaṃ yā visaṃvādinī sā pratyabhijñaiva na bhavati tadābhāsatvāditi samānam | pratyabhijñānasya ca sati prāmāṇye'numānādiṣvanantarbhāve pratyakṣataiva, saṃskārasahāyendriyānvayavyatirekānuvidhāyitvācca | satsaṃprayoge satīndriyāṇāṃ bhāvācca | tadiyaṃ pratyabhijñā anekadeśakālāvasthāsaṃbaddhamekaṃ sphaṭikādikaṃ gocarayantī sthairyaṃ vyavasthāpayati ||



tathānumānato'pi sthiratāsiddhiḥ | prayogaḥ - vivādādhyāsitaḥ sa evāyaṃ sphaṭikaṃ ityādipratyabhijñāpratyayo yathārthaḥ, abādhitapratyayatvāt | yāvānabādhitapratyayaḥ sa sarvo yathārtha upalabdhaḥ | yathā svasaṃvedanapratyayaḥ | abādhitaścāyam | tasmāttatheti | abādhitatvaṃ ca parodbhāvitakṣaṇikatvasādhanabādhakoddhārānniśceyam ||



athāparaḥ prayogaḥ | vivādādhyāsitā bhāvāḥ pūrvāparakālayorekasvabhāvāḥ , abādhitapratyabhijñayā pratyabhijñāyamānatvāt | yadyadabādhitapratyabhijñayā pratyabhijñāyate tatsarvamabhinnam | yathā yastvayā dṛṣṭo nīlo'rthaḥ sa eva mayā dṛṣṭa iti nīlo'rthaḥ pratyabhijñāyate | tathā caite bhāvāḥ | tasmāttatheti | pūrvaṃ pratyayasya dharmitā, adhunā bhāvānāmiti viśeṣaḥ |



kiṃ ca sahetukatvādvināśasya sthairya siddham | prayogaḥ -vivādāspadībhūtā bhāvā yathāsvaṃ vināśahetusannidheḥ prāṅ na vināśinaḥ, sahetukavināśatvāt | yadyaddhetukaṃ tattadasannidhau na bhavati | yathā vahnyādyabhāve dhūmādiḥ | sahetukavināśāścāmī bhāvāḥ | tasmāttatheti | sahetukavināśatvaṃ ca ghaṭasyāgnidhūmayoriva pratyakṣānupalambhato mudgaravināśayorapi kāryakāraṇabhāvasiddhau siddham | na ca vināśahetorasāmarthyavaiyarthyābhidhānamucitam, aṅkurādihetorapi tathātvaprasaṅgāt | śakyaṃ hi vaktumarthasyābhaviṣṇutāyāmasamartho janmahetuḥ, bhaviṣṇutāyāṃ vyartha iti | api ca akṣaṇikāḥ santaḥ, kāraṇavattvāt | yat kāraṇavattadakṣaṇikam | yathā bhāvavināśaḥ | kāraṇavantaśceme santaḥ | tasmādakṣaṇikā iti |



kāraṇavattvasya sādhyaviparyaye vṛttiśaṅkā vināśasya sahetukatvameva nivartayatīti prasiddhavyāptikāt kāraṇavattvādakṣaṇikatvasiddhiriti ||



tathā śaṅkaraḥ sthirasiddhau prāha | notpattyanantaravināśī bhāvaḥ, prameyatvāt, vastuvyāvṛttivaditi | avidyamānavipakṣatvādanvayyeva hetuḥ | prameyatvasya kṣaṇikatvena virodhābhāvāt sandigdhavyatirekitvamiti cet | na khalu kṣaṇikatve kasyacitprameyatvaṃ sidhyati, kṣaṇasthitidharmaṇaḥ pramāṇakāle'pātāt | atītasya ca prameyatve'tiprasaṅgāditi |



evameva prayogamupastuvan trilocano'pyāha | akṣaṇikāḥ sarvabhāvāḥ, prameyatvāt |yat pramīyate tadakṣaṇikam | yathā bhāvavināśaḥ | prameyāśca sarvabhāvāḥ | tasmādakṣaṇikā iti |



asiddho dṛṣṭāntadharmīti cet | na | svakāraṇakalāpādutpannavato bhāvasyāntareṇa nivṛttiprasavaṃ sarvadāvasthānaprasaṅgāt | tadaiva bhāvo'sti na pūrvaṃ na praścādityapi śabdaḥ kṣaṇikaparyāyatveneṣyamāṇaḥ kṣaṇādūrdhvaṃ sattvāvicchedopajananamantareṇa nārthavān devairapi śakyaḥ parikalpayitum | vināśakālāpekṣayā hi kṣaṇo'lpīyān kālaḥ | tena so'syāstīti kṣaṇiko vaktavyaḥ | itarathā janmavināśayorekasmin kāle bhavatoḥ tulyahetukatvenaikatvaprasaṅgaḥ | ekatve tu dvayorekataraḥ prahātavyaḥ | tatra janmaprahāṇe bhāvā niḥsvabhāvāḥ prasajyeran | nivṛttiparityāge ca janmino bhāvā nityā iti durnivāraḥ prasaṅgaḥ | tat siddho dṛṣṭāntaḥ ||



nanu prameyatvakṣaṇikatvayorvirodhā'siddheḥ sandigdhavipakṣavyāvṛttikaṃ prameyatvamiti cet | naitadasti | yasmādarthaṃ kañcit prāpayat pratyakṣaṃ tena pratyāsannatvātprāpayati | pratyāsattiśca tadutpatirevāvakalpate, na tādātmyam, sākāranirākāravādayoraprakṛtatvāt | anyatra nirākṛtatvācca | sā ca niyatavastupratibhāsākṣiptā kāryakāraṇabhāvalakṣaṇā pratyāsattistulyakālaṃ pramāṇaprameyayoranupapannā, savyetaraviṣāṇayoriva | tataḥ pramāṇamarthasattāṃ bodhayattadadhīnotpādatayā bodhayati | kāraṇabhāvamātrānubandhitvācca tasya pūrvakālasattayā bhavitavyam | ataḥ pūrvakālasattvena vyāptaṃ prameyatvam | pūrvakālasattvaṃ ca kṣaṇikatve'nupapannamiti vyāpakānupalabdhyā vipakṣāt kṣaṇikatvād vyāvartamānaṃ prameyatvamakṣaṇikatvena vyāpyata iti asandigdho vyatirekaḥ | tadevamanumānapramāṇasiddho'kṣaṇika iti ||



evamarthāpattirapyasya sādhikā | tathā hi kāryakāraṇabhāvagrahaṇaṃ kramayaugapadyagrahaṇasmaraṇam abhilāṣaḥ svayaṃnihitapratyanumārgaṇaṃ duṣṭārthakutūhalaviramaṇaṃ karmaphalasaṃbandhaḥ saṃśayapūrvakanirṇayaḥ bandhamokṣaḥ mokṣaprayatnaḥ śubhodarke karmaṇi pravṛttiḥ pratyabhijñā kāryakāraṇabhāvaḥ upādānopādeyabhāvaprabhṛtayaḥ sthirasattāmantareṇānupapadyamānāḥ sthairya sādhayanti | pratikṣaṇaṃ bhede satyanubhaviturvinaṣṭatve'nyasya kāryakāraṇabhāvagrahaṇādyanupapatteriti kathaṃ kṣaṇabhaṅgaśaṅkāpi ||



atrābhidhīyate | apramāṇamevāyaṃ pratyabhijñākhyo vikalpo mithyātvaṃ ca sadviṣayatvabādhakapratyayāt | nanvasya bādhakaṃ pratyakṣamasambhavi, anumānaṃ cāsamarthamāveditamiti cet | nanvasya pratyabhijñānasya svārthāvinābhāvadārḍhye pratyakṣasahasreṇāpi kim | saṃvādaśaithilye tu bādhakapratyakṣavadanumānamapi prāptāvakāśam, pramāṇasyaiva siddhibādhayoradhikārāt | tathā hi māyākāraḥ śirasi nimajjitaṃ golakamāsyena niḥsārayatīti pratyabhijñā śirasi cchidraprasaṅgasaṅgatenānumānena bādhyamānā pratītaiva | bādhyamānā na pratyabhijñeti prastute'pyastu | yathāvanatākāśapratibhāsaḥ sarvasaṃpratipattāvapi bādhya eva tadvadekatāgrahaḥ sarvasaṃpratipattāvapi bādhyo'stu | tasmādasyāḥ pratyakṣatākīrtanaṃ yācitakamaṇḍanamātramatrāṇam | kathamataḥ sthairyasthitirastu | tataścānumānatvamapyasyā dhvastam, uktakrameṇa abādhitatvaviśeṣaṇaviruddhabādhyamānatāyāḥ prasādhanāditi viśeṣaṇāsiddho hetuḥ | yadāpi kṣaṇabhaṅgasādhakaṃ bādhakaṃ nocyate asyāstadāpīyamapramāṇameva, lūnapunarjātakeśapāśādau vyabhicāropalambhāt ||



nanūktaṃ yā vyabhicāriṇī sā na pratyabhijñetyādi | yuktametat, yadi kāryakāraṇabhāvapratītivallakṣaṇabhedaḥ pratipādayituṃ śakyeta | yathā hyanvayavyatirekagrahaṇapravaṇapratyakṣānupalambhādupapanno niścayaḥ kāryakāraṇabhāvapratīteranyastadābhāsapratītirityanayorlakṣaṇabhedaḥ, tathā yadi pratyabhijñāne'pi lakṣaṇabhedo darśitaḥ syāt, darśayituṃ vā śakyo vyabhicārāvyabhicāropayogī, tadā bhavatu pratyabhijñātadābhāsayorvivekaḥ | na tvevamasti, sarvatrātyantasadṛśe vastuni pṛthagjanapratyabhijñāyā ekarasatvāt ||



saṃvāditvāsaṃvāditve lakṣaṇabheda iti cet | na | aliṅgasya hi vikalpasya saṃvādo nāma pramāṇāntarasaṅgatirarthakriyāprāptirvā | tatra na tāvadādyaḥ pakṣaḥ, paścādapi sa evāyamiti svatantraikādhyavasāyamātrādaparasya pramāṇagandhasyāpyabhāvāt |



nāpi dvitīyaḥ pakṣaḥ saṃgacchate | na hi pūrvāparakālayorekavastupratibaddhā siddhā kācidarthakriyāḥ, bhinnenāpi tatsamānaśaktinā tādṛgarthakriyāyāḥ karaṇāvirodhāt | tathā hi yathaiko ghaṭo vāri dhārayatīti tatkālabhāvino'pyanyasya deśāntaravartino na vāridhāraṇavāraṇam tathā dvitīyādikṣaṇopyanyo yadi vāri dhārayati, kīdṛśo doṣaḥ syāt | visadṛśakriyāyāṃ tu cintaiva nāsti | tatkathaṃ pratyabhijñānasya saṃvādasaṃbhavaḥ ||



nanu yadyekaṃ pratyabhijñānaṃ bisaṃvādi dṛṣṭamiti sarvameva pratyabhijñānaṃ visaṃvādi śaṅkyate, tadaikamindriyajñānaṃ keśoṇḍukadvicandrādau visaṃvādyupalabdhamiti ghaṭādiṣvapi sarvameva pratyakṣaṃ visaṃvādi saṃbhāvyatām, indriyajanyatvasyaikalakṣaṇasya sarvatra saṃbhavāditi cet | na | tatrāpi lakṣaṇabhedasya sadbhāvāt | tathā hi bahirarthasthitāvindriyārthakāryatayā sākṣādarthākārānukāritvaṃ pratyakṣatvam | taccābhyāsaviśeṣāsāditapaṭimnā pratyakṣeṇa niścīyate | kvacittvarthakriyāprāptijñānāditi pratyakṣatvamanavadyameva | dvicandrādau tvarthavinākṛtena timirādiviplutacakṣuirmātreṇa tajjñānaṃ janitamiti pratyakṣābhāsameva | dvicandrādyarthābhāvastu deśakālanarāntarairdvicandrāderarthasya bādhitatvādavyāhata iti pratyakṣābhāsaparihāre'pi pratyakṣeṣu ka āścāsavirodhaḥ | pratyabhijñāne'pi sarvamidamastīti na yuktam ||



yathā hi pūrvaṃ pāvakādau pākādikriyā pratibaddhā siddhā paścādanubhūyamānā dahanajñānasya saṃvādamāvedayati, anyathā bāhyārthocchedānnirīhaṃ jagajjāyate, na tathā prathamacaramakālayorekīmāvapratibaddhā kācidarthakriyā upalabdhigocarā pūrvāparakālayorekatvamantareṇa vā pravṛttyādikṣatiryenaikatāvagraho'pi saṃvādī syāt | tadiyamanumānabādhitatvād vyabhicāraśaṅkākalaṅkitatvāccana pratyakṣamanumānaṃ veti kathamataḥ sthairyasiddhiranumānapratihatirvā ||



yat punarvācaspatirūvāca saṃskārendriyayormilitayoreva pratyabhijñānaṃ prati kāraṇatvamiti, tadayuktam, bhinnasāmagrīprasūtatvādanayorjñānayoḥ | tathā hi nimīlite cakṣuṣi sa ityatrendriyavinākṛtasyaiva saṃskārasya sāmarthyamupalabdham | prathamadarśane tvayamityatra saṃskārarahitasyaivendriyasya sāmarthyaṃ dṛṣṭam | tasmāt sāmagrīdvayapratibaddhaṃ jñānadvayamidamavadhāritam | kathamubhābhyāṃ militvaikameva pratyabhijñānamutpāditamityudghuṣyate | bījakṣityādyostu pṛthak sāmarthyaṃ na dṛṣṭamityekaiva sāmagrītyaṅkuro'pyeka evāstu | tathā pūrvadeśakālāparadeśakālābhyāṃ tatsaṃbaddhābhyāmanyatvāt padyarāgasyābheda ityapyasaṅgatam | viruddhayordharmayoḥ padmarāgādanyatve'pi viruddhadharmayogāt padmarāgasya bhedaḥ kathamapahnayate, trailokyaikatvaprasaṅgasya durvāratvāt | na hi dharmadharmiṇoranyatve'pi brāhmaṇatvacāṇḍālatve ekādhāre bhavitumarhata iti padmarāgasya bhedo duratikramaḥ | tathā ca na svabhāvavirodho'numānasyāpyanekatvaprasaṅgāt | tadapi pratyakṣamapratyakṣaṃ cāvikalpo vikalpaścāsamāropaḥ samāropaścetyapyayuktam | anumānasya hi paramārthataḥ svasaṃvedanapratyakṣātmano'vikalpasyāsamāropasvabhāvasyāpratyakṣatvavikalpatvasamāropatvādeḥ parāpekṣayā prajñaptatvād viruddhadharmādhyāsābhāvāt kathaṃ bhedasiddhiḥ | sa e vāyamiti tu pratyabhijñānasya sa ityaspaṣṭākārayogitvam, ayamiti spaṣṭākārayogitvamiti viruddhadharmadvayaṃ bhedakam ||



na caivaṃ vaktavyam tattedantāpekṣayā pratyabhijñānasyāpyekasyaiva pārokṣyāpārokṣyamaviruddhamiti | na hodamekākāratayā vyavasthitam, yenānumānavadasyāpi pārokṣyāpārokṣyavyavasthāmātraṃ syāt | yāvadatītārthākārānukāro vartamānārthānukāraśca svadharmo na bhavati tāvattadarthagocarataiva nāsti | kutaḥ pārokṣyāpārokṣyavyavahāro bhaviṣyati | tasmāt spaṣṭāspaṣṭākāradvayaviruddhadharmādhyāsāt pratyabhijñānaṃ pratyayadvayametaditi sthitam ||



tathā sahetukavināśatvādayamapyasiddho hetuḥ | yatpunaratroktam sahetukavināśatvaṃ ghaṭasyāgnidhūmayoriva pratyakṣānupalambhato mudgaraghaṭavināśayorapi kāryakāraṇabhāvasiddhau siddhamiti, tadasaṅgatam, agnidhūmayordvayorapi dṛśyatvāt, pratyakṣānupalambhato dhūmasya vahnikāryatā sidhyatu | vināśaśabdavācyastvartho na kaścididantayā dṛṣṭaḥ | karparameva ghaṭamudgarābhyāmutpadyamānamupalabdham | yadāhurguravaḥ



dṛṣṭastāvadayaṃ ghaṭo'tra ca patan dṛṣṭastathā mudgaro

dṛṣṭā karparasaṃhatiḥ paramato nāśo na dṛṣṭaḥ paraḥ |

tenābhāva iti śrutiḥ kva nihitā kiṃ vātra tatkāraṇaṃ

svādhīnā palighasya kevalamiyaṃ dṛṣṭā kapālāvaliḥ ||



tadayamabhāvo dṛśyānupalabdhibādhitaḥ kathaṃ pratyakṣato mudgarādikāryamavadhāryaḥ ||



yatpunarasminnadṛśyamāne'pi dṛśyata iti vāgjālaṃ sā bhaṇḍavidyā | tadvacanād gṛhṇānnapi paśureva | tathā hi



kasyacit pratibhāsena sādhyate'pratibhāsi yat |

pratibhāso'sya nāsyeti nopapattestu gocaraḥ || iti |



athaivaṃ vaktavyam kimanyena dhvaṃsena, karparameva ghaṭadhvaṃso'stu, tathā ca sati mudgarādyabhāve karparābhāvāt ghaṭasthairyamavyāhatamiti | durāśā khalveṣā | tathā hi yathā nāśaśabdena karparamucyate tathā yadyabhāvaśabdenāpi karparamevocyate tadaikatra pradeśe ghaṭamekamapanīya ghaṭāntaranyāse tatrāpanītaghaṭasyābhāvavyavahāro na syāt, tatpradhvaṃsakapālayostatrānutpādāt | tasmādyathāpanītaghaṭasya pracyutimātrāpekṣayā nyastaghaṭe'bhāvavyavahārastathā mudgarādikāraṇābhāvāt pradhvaṃsakarparayoranutpāde'pi pracyutimātrāpekṣayaiva pratikṣaṇamanyānyatvavyavahāro ghaṭasya sidhyatīti kutaḥ sthairyasiddhiḥ | tasmāt pradhvaṃsakarparābhāve'pi pracyutimātrātmakabhāvāpekṣayāpyasmanmatamavyāhatam | yadāhurguravaḥ



āstāṃ karparapaṃktireva kalaśadhvaṃso na ceyaṃ purā

tena sthairyamapi prasidhyatu tato bhinnena nāśena kim |

atrottaram,

nāśaḥ saiva yathocyate yadi tathābhāvo'pi kumbhāntara-

nyāse'bhāvavacaḥ kathaṃ matamataḥ sidhyatyabhāvo'pi na ||



iti |

nanu yadi svahetujanito nāśo nāsti, kathaṃ kvacideva deśe kāle ghaṭo naṣṭa iti pratītiniyamaḥ | na ca mudgarādanyo nāśasya heturvaktavyaḥ, prāgapi nāśasaṃbhave naṣṭaghaṭabuddhisaṃbhavaprasaṅgāt | yadāhuḥ



nāśo nāsti yadi svahetuniyataḥ kiṃ deśakāle kvacit

kumbho naṣṭa iti pratītiniyamastenāsti kāryaśca saḥ |

nāpyanyat kila kāraṇaṃ rayavato daṇḍātpurāpyanyathā

nāśoktā na kṛtā vinaṣṭaghaṭadhīḥ kenoddhurā vāryate ||



iti cet | tarhīdānīmarthāpattyā pradhvaṃsaṃ prasādhya mudgarādhīnatvamasya sādhayitumārabdham | tathā ca sati dhūmāgnivat pratyakṣataḥ pradhvaṃsasya mudgarādikāryatvaṃ siddhamityutphullagallamullapitaṃ vyāluptam ||



na cārthāpattito'pi tatsiddhiḥ saṃdyapate, kumbho naṣṭa iti pratīteranyathāpyupapadyamānatvāt | vināśaṃ vināpi hi ghaṭadarśanavato mudgarakṛtakapālānubhava evanaṣṭaghaṭāvasāyasādhanaḥ, kimapareṇa nāśena kartavyam, ghaṭo naṣṭa iti buddherghaṭaniścayapūrvakamudgarakṛtakapālānubhavamātrānvayavyatirekānuvidhānadarśanāt | na ceyaṃ sāmagrīpūrvamapyasti | mudgarābhāve karparapaṃkterevābhāvāt kathaṃ prāgapi naṣṭaghaṭabuddhiprasaṅgaḥ saṃgato nāma | yadāhurguravaḥ



dṛṣṭe'mbhobhṛti mudgarādijanitā dṛṣṭā kapālāvalī

saṅketānugamādvinaṣṭaghaṭadhīstāvat samutpādyate |

sāmagryāmiha nāśanāma na kimapyaṅgaṃ na cāsyāmapi

syādeṣā na kadāpi nāpi ca purāpyeṣā samagrā sthitiḥ ||

arthāpattirato gatā kṣayamiyaṃ na dhvaṃsasiddhau prabhuḥ || iti ||



yadi nāśānubhavo nāsti kapālānubhavāt kapālakalpanaiva syāt, na naṣṭaghaṭabuddhiriti cet | tadetadatisāhasam, ghaṭaniścayapūrvakakapālavalayadarśanādeva naṣṭaghaṭabuddheḥ sākṣādevānubhūyamānatvāt | tadapalāpe dhūmādīnāmapi dahanādipūrvakatvaniścayo na syādityatiprasaṅgaḥ ||



nanu ghaṭo naṣṭa iti buddhirviśeṣyabuddhiḥ | sā ca vināśaṃ viśeṣaṇamākṣipatīti cet | tadasat, yataḥ



svabuddhyā rajyate yena viśeṣyaṃ tadviśeṣaṇam |



ucyate | na cāvidyamānamadṛśyaṃ vā svabuddhyā kiñcidrañjayati | prayogo'trayasya na svarūpanirbhāsastanna kasyacit svānurakta pratītinimittam | yathā karikeśaraḥ | nāsti ca svarūpanirbhāso dhvaṃsasyeti vyāpakānupalabdhiḥ | nāsyā asiddhiḥ, abhāvasya svarūpeṇaivedantayā nirbhāsābhāvāt | na ca viruddhatā, sapakṣe bhāvāt | nāpyanaikāntikatvam, pratibhāsābhāve'pi svānuraktapratītihetutve śaśaviṣāṇāderapi tathātvaṃ syādityatiprasaṅgaḥ |



nanu

na dhvaṃsena vinā vinaśyati jagad bhāvena sārdhaṃ sacet

saccāsacca kimastu vastuniyataṃ bhāvānujo'sau tataḥ |

bhāvāt tena tu bhinnakāraṇatayā tatkāraṇāsaṃbhave-

'bhāvāttena kṛtānyatāpi galitā bhaṅgaḥ kuto'nukṣaṇam ||



atrocyate | kāraṇāntarādutpadyamāno dhvaṃso'bhinno bhinno vā | nādyaḥ pakṣaḥ, bhinnakāraṇatvāt, tairanabhyupagatatvācca | atha dvitīyaḥ pakṣa | tadā kaḥ punarbhāvasya pradveṣo yena pradhvaṃsākhye vastuni svahetorutpanne nivartate nāma ||



yatpunaretaducyate - nābhāvasyotpāde bhāvasyāparā nivṛttiḥ, kiṃ tvabhāvotpattireva tannivṛttiriti | kathamanyasyotpāde'nyasya nivṛttiḥ | atra svabhāvabhedairuttaraṃ vācyam ye parasparaparihārasthitayaḥ svahetubhyo jāyante | na hi svato'nyasyāṅkurasya vahnirna kāraṇamityanyatvāviśeṣād bhasmano'pi na kāraṇam | svabhāvabhedenatu kāryakāraṇabhāvasamarthanaṃ parasparaparihārasthitiniyame'pi tulyam | yathā cotpādasya purastādakhilasāmarthyarahitasyāṅkuraprāgabhāvasyāpakāraṃ kañcidakurvanto'pi bījādayo'ṅkuramārabhamāṇāḥ prāgabhāvaṃ nivartayanti, tadutpādasyaiva tatprāgabhāvanivṛttirūpatvāt; evaṃ tadabhāvahetavo'pi bhāvarūpe'kiñcitkarā api tadabhāvamādadhānāstannivartayanti, abhāvotpādasyaiva bhāvanivṛttirūpatvāt | tena pūrvavannārthakriyākaraṇaprasaṅga iti | taducitaṃ syād yadi kāryakāraṇayorivāsyā pyātmā pramāṇapratītaḥ syāt , kevalaṃ dṛśyānupalambhagraste'pyetasminnupalabhyata iti pralāpo vyaktamiyaṃ bhaṇḍavidyetyuktam | arthāpattirapi kṣīṇetyapi prāgabhāvasya ca dṛṣṭāntatvenopanyāso bhaṇḍālekhyanyāyaḥ |



kiṃ ca kaḥ punaratra virodhaḥ

sahasthānābhāvo yadi tava virodho'rthavipadoḥ

sahasthānāsaṅgaḥ kṣaṇamapi yathā śītaśikhinoḥ |

sa ca dhvaṃso dhvaṃsāntaramupanayan saṃprati bhaved

virodhī so'pyanyaṃ kṣayamiti na nāśaḥ kathamapi ||



anyathā siddhasattāmātreṇa virodhitve sarvaṃ sarveṇa viruddhaṃ prasajyeta | svabhāvālambanamapyadarśanādeva nirastamiti |



athānyonyābhāvaprakṛtikatayārthe sato tadā

kṣayasyaivābhāvaḥ saha bhavatu vā hetubalataḥ |

anena dhvaṃse ca prakṛtahatirasya tvanudaye

balīyānevārthaḥ svayamapacaye'nyena kimiha ||



saccāsacca kimastu vastviti tu prasaṅgaḥ trilocanaprastāve nirākaraṇīyaḥ | ata evātra prastāve bhuvanaikagurūn bhagavataḥ kīrtipādānavamanyamānaḥ śaṅkaraḥ paśorapipaśuriti kṛpāpātramevaiṣa jālmaḥ |



yadapyāha trilocanaḥ bhāvavyatiriktāṃ nivṛttimanicchadbhiraśakyā svarūpanivṛttiravasthāpayitum | yā hi tasya prāktanī kācidavasthā bhavadbhirarthakriyānirvartanayogyā dṛṣṭā saiva yadyuttarakālamapyanuvartate tarhi svarūpeṇaiva nivṛtto bhāvaḥ kathamavasthāpyate | tadānīmayaṃ naṣṭo nāma yadi svahetupratilabdhasvarūpavyatirekiṇī tasya kācidavasthotpadyeta, utpattau saiva tasyātmāntaraṃ jātamityatādavasthyamevāsya vināśaṃ brūmaḥ | tādavasthye tādātmye ca svarūpeṇa nivṛtto bhāva ityasya śabdasya satyamarthaṃ na vidmaḥ | svarūpanivṛttiḥ khalviyaṃ bhavantī bhāva eva syāt, bhāvādanyā vā | tattve svakāraṇebhyo niṣpannasyārthasyānyathānupapattāvutpatterārabhya sattvānnityatvaṃ prasajyeta | anyatve ca tadeva nivṛtteranyatvanivṛtti(riti) priyamanuṣṭhitaṃ priyeṇa | tasmādutsṛjya vibhramaṃ nāśotpattireva naṣṭatvamabhyupagantavyamiti |



tadetadajñānaphalam | tathā hi

svakāraṇādeva yathānyadeśa -

vicchinnarūpaḥ samudeti bhāvaḥ |

vicchinnabhinnakṣaṇavṛttirevaṃ

svakāraṇādeva na jāyate kim ||

abhāvato'rthāntararūpabādhe

tatrāpi cārthāntaramīkṣaṇīyam |

pradīpadṛṣṭāntamataṃ na kāntaṃ

svarūpasaṃdarśanaviprayogāt ||



yathā hi deśāntaraparāvṛttamanīlādiparāvṛttaṃ ca svahetorutpannaṃ vastu tathā dvitīyakṣaṇāntaraparāvṛttamapi | yathā cānyadeśānavasthāyitvaṃ taddeśāvasthāyitvenāviruddham, viruddhaṃ ca deśāntarāvasthāyitvenaiva tathā dvitīyakṣaṇāvasthāyitvaṃ prathamakṣaṇāvasthāyitvenāviruddham, viruddhaṃ punardvitīyakṣaṇāvasthāyitvenaiva | kevalaṃ deśāntaradvitīyakṣaṇayostatpracyutimātraṃ vyavahriyate | tadanyonyābhāvapradhvaṃsābhāvayoḥ padārthayoḥ sadbhāve'pyavāryam, abhāvāntarāsvīkāre'pi bhāvābhāvayorapyamiśratvāsvīkāre tādātmyaprasaṅgāt | tasmād bhāvābhāvayostādātmyamiti | yathārthakriyākāritvasya taddeśavartitvanīlatvādibhinnavirodhastathā dvitīyakṣaṇānavasthāyitvenāpīti vivakṣitam | paramārthatastu dharmidharmayostādātmyaṃ vyāvṛttikṛto bhedavyavahāra iti apohasiddhau prasādhitam | etaccoktakrameṇāviruddhamāpāditam | etāvati tu tattve vākchalamātrapravṛttā dveṣaviṣajvalitātmānaḥ kṣudrāḥ pralapantīti kimatra brūmaḥ |



tataśca vyatiriktanivṛttyutpattimantareṇa svarūpanivṛtterupapatteḥ kathaṃ kṣaṇādūrdhvaṃ prāktanasattāvasthitiḥ | tasmādutsṛṣṭavibhramaṃ naṣṭavyavahāramātramastu, na tvasyānyat kiñcij jāyeta, bhāvasya tādavasthyaprasaṅgāt | abhāvaḥ kathaṃ niṣidhyata iti cet | na, tadanutpattimātraviṣayasya vācāniścayena ca paścādabhāvavyavahāramātrapravartanasyeṣṭatvād vastūtpattereva niṣiddhatvāt |



nanu keyaṃ vācoyuktiḥ, abhāvavyavahāramātramiṣyate paścānnābhāva iti | evaṃ sati visaṃvāditāprasaṅgo'bhāvavyavahārasya | abhāvaśca mithyeti bhāva eva pratiṣedhyasya syāt | sa cābhāvaḥ paścā(d) bhavatīti sphuṭataramasya kādācitkatvātsahetukatvam, vastutvaṃ ceti | asadetat, abhāvākhyavastvantarāsvīkāre'pi pracyutimātrāpekṣayāpi vyavahārasya caritārthatvapratipādanāt |



yattu tadviviktabhūtalāderviṣayatvamāśaṅkyoktam, na bhūtalādervastvantaratvāt | na ca vastvantare pratipādite pratīte vā ghaṭādi vastubhūtamiti pratipāditaṃ pratītaṃ vā bhavati | evaṃ vastvantarameva nāśa iti asmin mate yad dūṣaṇamuktaṃ tat svayameva parihṛtaṃ syāditi, tadapyasaṃbaddham, kevalaṃ hi bhūtalamasya viṣaya iti kathaṃ na ghaṭāderabhūtatvabodhaḥ | yaiva hi ghaṭādyapekṣayā kaivalyāvasthā pradeśasya sa eva ghaṭavirahaḥ | vacanādināpyevaṃ kevalapradeśapratipādane kathamiva na prakṛtaghaṭādyabhāvapratipādanam | kaivalyaṃ cāsahāyapradeśādavyatibhinnameva ||



na ceha ghaṭo nāstīti pratyayasya ghaṭavatyapi pradeśe prasaṅgaḥ, svahetostathotpannasya saghaṭapradeśasya kevalapradeśādanyatvāt | na ca pratyabhijñānataḥ saghaṭāghaṭapradeśayorekatvam, pūrvamasya nirākaraṇāt | na ca vināśahetorasāmarthyavaiyarthyābhidhāne'ṅkurādihetorapi tathābhidhātumucitam | asiddhe hi kārye hetorāśrayaṇamavārtham | siddhe ceyaṃ cintā , yadi hetornityo'nityo vārtho jātaḥ kiṃ nāśakāraṇeneti hetupuraskāreṇaiva pravṛtteḥ | na caivamasiddhe'ṅkurādau kārye śakyamabhidhātum, svarūpasyaivābhāt taddharmakatvā(tad) dharmakatvādiparyanuyogasya nirviṣayatvāt ||



nanu tvayāpi bhāvābhāvayorlakṣaṇabhedo'bhihitaḥ | tatkathamekatvaṃ sarvārthānām | lakṣaṇabhedādeva bhedavyavasthā | tato'pi cenna bhedavyavasthitiḥ, na kasyacit kutaścid bhedavyavasthitirityadvaitaprasaṅga iti cet | na | yo hi naśvarasvabhāvaḥ sa eva nāśoḥ, naśyatīti bahulādhikārāt kartari ghañaḥ prasādhanāt, taṃ nāśaṃ bhāvasvabhāvamicchāmaḥ | naśanaṃ nāśa iti tu prasajyātmā dvidhā kartavyaḥ | tattvatastāvad vastutvavirahāt tattvānyatvavirahita evāsau bhāvo na bhavatīti tadbhāvaniṣedhamātrapātaṃ tu bhavati kharaśṛṅgādivat | saṃvṛtau tu yathā kālabhedena vikalpyamānaḥ kādācitka iva pratibhāti tathā sarvopākhyāviraharūpatayā bhāvādbhinna iva pratibhātīti nāvastutvopalakṣaṇabhedākhyānavirodhaḥ | evaṃ ca sati saṃvṛttyā lakṣaṇabhede bhāvābhāvayorbhedasyeṣṭatvāt | tatvena ca lakṣaṇaikatāvirahe bhāvasya tenaikyaniṣedhāt kathamadvaitaprasaṅgopālambhaḥ ||



syādetat | na ca vivekāpratītau tadviviktagrahaṇaṃ bhavati | tadvivekaśca na bhūtalādisvarūpameva viśeṣaṇatvāditi | tadetannyāyabahiṣkṛtam | viśeṣaṇaviśeṣyabhāvo hi saṅkalpāruḍhe rūpe bāhyārthasparśe vikalpaśabdaliṅgāntarāṇāṃ vaiyarthyaprasaṅgāditi śāstre vistareṇa pratipādanāt | sa ca saṅkalpo'bhinnamapi bhāvaṃ bhinnamivākalayati | yathā śilāputrakasya śarīram, śarīre karaṇādayaḥ, lambakarṇo devadatta ityādi | tasmāt kalpanādhīno viśeṣaṇaviśeṣyabhāvaḥ | abhinne'pi bhāve bhedavivakṣāpekṣo bhedavyavahāraḥ kathaṃ bhedaniyatamātmānamātanotu ||



skhaladgatirayaṃ rāhoḥ śira ityādinirdeśa iti cet | yadi satyametat, tadā śiro'tiriktasya rāhoriva kṣmātalāderatiriktasya vivekasya dṛśyānupalambhabādhitatvādayamapi nirdeśaḥ skhaladgatireva, tathāpi neti koṣapānaṃ pramāṇam | tasmātsaghaṭāt pradeśāntarāt pradeśa evāyamanyo ghaṭaviviktaḥ svahetorutpanno na tu ghaṭavivekena viśeṣitaḥ, svahetorutpannasya viviktasyābhāve vivekasyābhāvāt | kiṃ ca



vyāptaṃ bhidā yadi viśeṣyaviśeṣa(ṇa)tvaṃ

bhedātyayānnanu tadā tadabhāva eva |

deśo viśiṣṭa iti cāsti yathā tatheda-

mapyasti dṛśyamatabhedadṛgasti neti ||



tasmānnābhāvo nāma kaścid yatra kāraṇavyāpāraḥ | tadevaṃ sahetukavināśatvāditi hetuḥ svarūpāsiddha iti sthitam ||



satāmakṣaṇikatvaṃ kāra(ṇa)vattvādityapyasaṃbaddhameva, kṣaṇikatvakāraṇavattvayorvirodhābhāvādakṣaṇikatvena kāraṇavattvasya vyāpterasiddheḥ sandigdhavyatirekitvāt | na cāsya viparyaye vṛttiśaṅkā nāśasya sahetukatvameva nivartayati, uktakrameṇa nāśasyaivābhāvāditi ||



tathā prameyatvādapi sthirasiddhirmanorathamātram | sākāravedanodayapakṣasthitau hi dvitīyakṣaṇānuvṛttāvapyarthasya vyavahitatvāt, prakāśānupapatterviṣayasvarūpavedanameva jñānasya viṣayavedanam | evaṃ ca vartamānānurodhaḥ | atīte'pi tatpratyāsatterapracyuteḥ | na cātiprasaṅgaḥ, anantarātītādanyena kṣaṇena sārūpyāsamarpaṇāt | tataśca kāraṇatvād yadi nāma prameyatvasya pūrvakālasattvena vyāptistathāpi prameyatvavat pūrvakālasattvamapi kṣaṇike'viruddhamiti prameyatvākṣaṇikatvayorvyāptisādhano vyāpakānupalambho'siddhaḥ | jñānākārārpakatvaṃ hi hetutvam, prameyatvaṃ prāmāṇikapratītatvam | taccānantarātīta eva kṣaṇe samupapadyate ||



jñānasattvāsamaye'rthānuvṛtterabhāvānnirviṣayateti cet | nanvanuvṛttāvapi tadarpitākārasvarūpasaṃvedanameva tadvedanam | tadeva ca saviṣayatvam | iyaṃ ca pratyāsattiranantarātīte'pi kṣaṇe'kṣīṇeti na dvitīyakṣaṇānuvṛtteranurodha ityuktam | ataḥ sandigdhavyatirekitvādanaikāntikameva prameyatvam ||



atha sākāravādavidveṣādanākārajñānagrāhyatvaṃ prameyatvamabhipretaṃ tadāsiddhatāsya hetoḥ | indriyārthasannikarṣāderjñānamutpadyatāṃ nāma | taccānubhavaikarasatvena sarvatrārthe sadṛśākāratvāt kasya grāhakamastu, yenābhisaṃbaddhamiti cet | ātmamanaḥsaṃyogādīnāmapi grahaṇaṃ syāt | janakasya grahaṇamiti cet | tathāpyātmādīnāṃ grahaṇaprasaṅgaḥ | viṣayatvena janakasya grahaṇamityapyasādhu, viṣayatvasyādyāpyaniścayāt | idaṃ dṛṣṭaṃ śrutaṃ vedamityadhyavasāyo yatrārthe sa viṣaya iti cet | nanvastyeva pratiniyato vyavahāraḥ | kaḥ punaratra pratyāsattiniyama iti pṛcchāmaḥ | sa cedupavarṇayituṃ na śakyate, vyavahāro'pi tvanmate niyato na syāditi brūmaḥ | asti tāvaditi cet | ata evārthasārūpyamasādhāraṇaṃ pratyāsattinimittamastu, nirmimitte niyamāyogāt ||



nanu sārūpyamapyarthādarśane kathamavadhāryate | tacca kimekadeśena, sarvātmanā vā | ādye pakṣe sarvaṃ sarvasya vedanaṃ syāt | dvitīye tu jñānamajñānatāṃ vrajet | kiṃ ca sārūpyādarthavedane'nantaraṃ jñānaṃ tulyaviṣayaṃ viṣayaḥ syāditi cet | mābhūdarthasya darśanam | ākāraviśeṣabalādadhyavasitārthasyārthakriyāprāpterevārtho'pīdṛśa iti sārūpyavyavahāro'viruddhaḥ | ata eva sthūlagataṃ paramāṇugataṃ vā sārūpyaṃ na cintyate | jñānākārasya sthūlatve'pyekasāmagrīpratibaddhapuñjaviśeṣādapyabhīṣṭakriyākaraṇāt puruṣārthasiddheḥ | sārūpyaṃ caikadeśenaiva | na cātra sarvavedanaprasaṅgaḥ, sarveṣāṃ jñānaṃ pratyajanakatvāt | janakānāṃ ca svavyapadeśanimittāsādhāraṇaikadeśārpakatvena grāhyatvāt | nāpi tulyaviṣayāntarajñānagrahaṇaprasaṅgaḥ, tasya svasaṃvedanādeva pramāṇāt siddhatvāt | pramāṇāntarasya tatra vaiyarthyāt | jaḍatve satyākārārpakasya vastuno grāhyatvādityasyārthasyābhīṣṭatvācca | bāhyārthasthitau ceyaṃ cinteti sarvamanavadyam | tadevamayaṃ prameyatvāditi hetuḥ sākāravādapakṣe sandigdhavyatirekaḥ, nirākārapakṣe cāsiddha iti sthitam |



na cārthāpattirati sthirātmasādhanī, kāryakāraṇabhāvagrahaṇādīnāmanyathopapatteḥ | tathā hi upādānopādeyabhāvasthitacittasantatimapyāśrityeyaṃ vyavasthā sustheti kathamātmānaṃ pratyujjīvayatu | tatra kāryakāraṇabhāvapratītistāvadanākulā | tathāpi prāgbhāvivastuniścayajñānasyopādeyabhūtena tadarpitasaṃskāragarbheṇa paścādbhāvivastujñānenāsmin satīdaṃ bhavatīti niścayo janyate | tathā prāgbhāvivastvapekṣayā kevalabhūtalaniścāyakajñānopādeyabhūtena tadarpitasaṃskāragarbheṇa paścādbhāvivastvapekṣayā kevalabhūtalaniścāyakajñānenāsminnasatīdaṃ na bhavatīti vyatirekaniścayo janyate | yathoktam



ekāvasāyasamanantarajātamanya-

vijñānamanvayavimarśamupādadhāti |

evaṃ tadekavirahānubhavodbhavānya-

vyāvṛttidhīḥ prathayati vyatirekabuddhim ||



ata eva devadattenāgnau pratīte yajñadattena ca dhūme pratīte na kāryakāraṇabhāvagrahaṇaṃ tajjñānayorupādānopādeyabhāvābhāvāt | yatra tvekasantāne jñānakṣaṇayorupādānopādeyabhāvastatra kāryādigrahaḥ sugrahaḥ | anyathā satyapi nityātmani pratisandhātari kāryakāraṇabhāvādīnāmapratītireva syāt |



tathā hi ātmanaḥ sakāśāt pratisandheyabuddhīnāmabhedo bhedo vā bhedābhedo vā | prathamapakṣe ātmaiva syāt pratisandhātā, buddhya eva vā syuḥ pratisandheyā iti kaḥ pratisandhānārthaḥ | bhedapakṣa'pi buddhibhyo bhidyamānasya jaḍasyātmanaḥ kaḥ pratisandhānārtha iti na vidmaḥ | buddhiyogād draṣṭutvavat pratisandhātṛtvamiti cet | buddhi reva tarhi draṣṭī pratisandhātrī cetī niyamasvīkāre tadyogādasya tathātvamiti kimanena yācitakamaṇḍanena | buddhīnāṃ kartṛtvābhāvāditi cet | taddvāreṇāpi tarhi tasyātmano draṣṭṛtvādivyavahārānupapattiḥ | yadi hi buddhirhetoḥ phalasya vā draṣṭrī syāt tadānantaryapratiniyamasya cānusandhātrī kalpitā | tadyogād draṣṭṛtvaṃ pratisandhātṛtvaṃ cocyata iti syādapi prativiṣayamalabdhaviśeṣāyāṃ ca buddhau saṃbandho'pi na viśeṣaṃ vyavahārayitumīśaḥ - adhunā nibandhanādhigantā, adhunā phalasya, idānīṃ pratisandhāteti | tathāvidhabuddhigataviśeṣasvīkāre tu kimapareṇātmanā kartavyam, tāvataiva paryāptatvād vyavahārasya |



sthirātmānamantareṇa saiva buddhirna syāditi cet | kenaivaṃ pratārito'si | aho mohamāhātmyaṃ yadīdṛśānapi paravaśīkaroti | tathā hi nedamidamantareṇa yaducyate tat khalvanyatra pratyakṣānupalambhābhyāṃ sāmarthyāvadhāraṇe sati yujyate vahneriva dhūme, cakṣurādivadvā dṛṣṭakāraṇāntarasāmagryā kāryādarśane paścād darśane ca kiñcidanyadapekṣaṇīyamastīti sāmānyākāreṇa |



ādyaḥ pakṣastāvannāstīti vyaktam | dvitīyo'pi na saṃbhavī | na hi kāraṇabuddhisamanantaraṃ kāryabuddhau satyāṃ niścayapravṛttasyedamasyānantaraṃ dṛṣṭaṃ mayeti pratisandhānamadṛṣṭapūrvaṃ kadācit yato'nyasya sāmarthyaparikalpanaṃ syādityudasya vyāmohamuktakrameṇaiva kāryakāraṇagrahaṇavyavasthā svīkartavyā |



bhedābhedapakṣastu dhikkāra eva, tasyaiva tadapekṣayā bhedābhedaviruddhadharmādhyāsādekatvānupapatteḥ | tataśca yadbhinnaṃ bhinnamevābhinnaṃ cābhinnamiti naikasya bhedābhedau | tathāpyabhede viśvamekamiti yugapadutpādasthitipralayaprasaṅgaḥ | evaṃ kramivastugrāhakaiḥ kramijñānairupādānopādeyabhūtaiḥ sākṣāt pāramparyeṇa krameṇāmī jāyanta iti niścayo janyate | aikakālikānekavastugrāhakaireva tajjñānairekopādānatvāt sakṛdimāni jātānīti vikalpaḥ kriyata iti kramākramagrahaṇamapyanavadyam |



kathamanekajñānādekavikalpa iti cet | ki doṣaḥ |

bhavantu bhinnā matayastathāpi tā

dadhatyupādānatayaikakalpanam |

na bhinnasaṃkhyā phalahetubādhinī

na cānyasantānabhavā ivākṣamāḥ ||



yadapyuktaṃ śaṅkareṇa pūrvottarakṣaṇayoḥ saṃvittīḥ, tābhyāṃ vāsanā, tayā hetuphalabhāvādhyavasāyī vikalpa iti cet | kimidānīṃ yatkiñcidāśaṅkitena vaktavyamityevaṃ vidhiranuṣṭhīyate bhavatā | vikalpo hi gṝhītānusandhānamatadrūpasamāropo vā syāt | na tāvat pūrvaḥ pakṣaḥ, adṛṣṭānvayavyatirekasya puruṣasya hetuphalabhāvāgrahe'nusandhānapratyayahetorvāsanāviśeṣasyaivānupapatteḥ | agṛhītasya cānusandhāne'tiprasaṅgāditi |



tadetanna samyagālocitam | yato hetuphalabhūtayoḥ pūrvottarakṣaṇayorekaikena jñānenānanubhave'pyupādānopādeyabhūtābhyāṃ kramijñānābhyāṃ hetuphalatve gṛhīte eva | kevalaṃ hetukāle phalābhāvāt | tadviṣayasāmarthyagrahaṇe'pi phalādarśanāt tadavasāya evāpravṛttaḥ kāryadarśanena pravartyate | tathā phalāvalokane'pi tatkāryatā gṛhītaiva vikalpenānusandhīyata iti gṛhītānusandhānarūpa evāyaṃ vikalpa iti yatkiñcidetat |



yadāha mahābhāṣyālaṅkāraḥ

yadi nāmaikamadhyakṣaṃ na pūrvāparavittimat |

adhyakṣadvayasadbhāve prākparāvedanaṃ katham || iti ||



tathā smaraṇamabhilāṣaḥ, svayaṃ vihitapratyanumārgaṇam, dṛṣṭārthakutūhalaviramaṇam, karmaphalasaṃbandhaḥ, saṃśayapūrvakanirṇayaśca pūrvapūrvānubhavaikopādānakāraṇaiḥ samarpitasaṃskāragatairuttarottarārthānubhavaivopādeyabhūtairjanyamāno yujyata iti kimadhikenātmanā parikalpitena | upādānopādeyabhāvaniyamādeva ca na santānāntare smaraṇādiprasaṅgaḥ saṅgataḥ | kimidamupādānamiti cet | ucyate | yatsantānanivṛttyā yadutpadyate tattasyopādānakāraṇam | yathā mṛtsantānanivṛttyotpadyamānasya kumbhasya mṛdupādānamiti śāstre prapañcitam | na cātra paralokakṣatiḥ ||



yadapyuktam - cittaśarīrayoḥ kiyatkālasthitinibandhanasya dṛṣṭasya nivṛttau cittasyāpi nivṛttiprasaṅgaḥ | maraṇavedanayā hi cittaṃ vikalam | tato'vikalā cittāntarajananāvasthā na saṃbhavati | tasmādupasthite maraṇaduḥkhe sarvasaṃskāravirodhini cittamapyucchidyeteti nāstikyamāyātamiti | tadayuktam | yato maraṇaduḥkhaṃ cittaviśeṣa eva, tasya cittāntarajananasāmarthyasvabhāvasya svabhāvādavāryaiva jñānotpattiriti | bandhānmokṣo'pi saṃsāricitta sabandhādanāśravacittaprabandho yaḥ | śubhādimokṣayorapi pravṛttiravāryā | yataḥ satyapyātmanyahameva mukto bhaviṣyāmi sukhī cetyātmagrahaṇakṣaṇādadhyavasāyāt pravartate | na punarātmanā galahastitaḥ | sa cānādyavidyāparamparāyātaḥ pūrvāparayorekatvāropako mithyāsaṅkalpo bādhite'pyātmanyavyāhataprasara iti kathamapravṛttiḥ | nanu



nairātmyavādapakṣe (tu) pūrvamevāvabudhyate |

madvināśātphalaṃ na syānmatto'nyasyāthavā bhavet || iti |



apravṛttirevāstviti cet | astu, ko doṣaḥ | yadyayamātmagraho nirviṣayo'pi pravṛttimanākṣipta kṣaṇamapi sthātuṃ (na) prabhavati | yathā hi jātasyāvaśyaṃ mṛtyuriti jñātavatopyapratikriyaputrādimaraṇe sorastāḍamākrando maraṇādau ca yatnaḥ śokodrekāt evamavidyodrekādeva nairātmyaṃ jānannapi pravartate, na sukhamāsta iti kimatra kriyatām, avidyāyāḥ pravartanaśakteravāryatvāt | pratyabhijñā ca pūrvameva dhvastā | kāryakāraṇabhāvaniyatā paścādbhāvipūrvabhāvitā | sā ca kṣaṇike'pyaviruddhā | upādānopādeyatā ca kramisvasaṃvedanajñānadvayena sākṣātkṛtā tatpṛṣṭhabhāvinā niścīyata iti, asatyapyātmani pratisandhātari kāryakāraṇagrahaṇādaya upapadyamānā nātmānamupasthāpayituṃ prabhavanti | ato'rthāpattirati na kṣameti bhāgyahīnamanorājyamiva sthirasiddhirviśīryata eva | tathā ca kṣaṇabhaṅgasandehe sattvādyanumānaṃ prāptāvasaram ||



|| sthirasiddhidūṣaṇaṃ samāptam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project