Digital Sanskrit Buddhist Canon

7 vyāptinirṇayaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 7 व्याप्तिनिर्णयः
||7||

||vyāptinirṇayaḥ ||



iha dahanādinā dhūmāderarthāntarasya vyāptistadutpattilakṣaṇā | sā ca viśiṣṭānvayavyatirekagrahaṇapravaṇaviśiṣṭapratyakṣānupalambhasādhaneti nyāyaḥ | atra ca bhaṭṭaprabhṛtayo vipratipadyante | tathā hi te'gnimati pradeśe dhūmasya bhūyodarśanaṃ tadviyukte ca tathaivādarśanamityanvayavyatirekitvaṃ kalpayāmbabhūvuḥ |



nanu bhūyasāpi pravṛtte darśanādarśane ghaṭakulaṭādāvupalabdho vyabhicāra iti cet | kimetāvatā tatrāpyanumānamastu, tadvadvā dhūmādāvapi bhā bhūt | prathamapakṣastāvad vyabhicārādeva nirastaḥ | dvitīyo('pi) vyabhicārādeva | na hyanyasya vyabhicāre dhūmasya kiñcit | tasmādagnidhūmayoravyabhicārasyāsaṃbhave śatamapi tadupapattayaḥ tatprasādhakaviśiṣṭapratyakṣānupalambhā vā nānumānopayoginaḥ | saṃbhave vā kiṃ tadutpattyā tadupayoginā viśiṣṭapratyakṣānupalambhena, darśanādarśanābhyāmevāvyabhicārasiddheḥ | tathā ca kāśikākāraḥ prācīnānekadarśanajanitasaṃskārasahāyenacarameṇa cetasā dhūmasyāgniniyatatvaṃ gṛhyata iti ||



trilocanastvāha - pratyakṣānupalambhayorviśeṣaviṣayatvāt kathaṃ tābhyāṃ sāmānyayoḥ saṃbandhapratipattiḥ | athānagnivyāvṛttenādhūmavyāvṛttasya saṃbandhaḥ pratīyata eveti | nanu so'pi kasya pramāṇasya viṣayaḥ | na tāvatpratyakṣasya, svalakṣaṇaviṣayatvāttasya | nāpyanumānasya, tasyāpi tatpūrvakatvāt | na ca vyāvṛtyoḥ kaścitsaṃbandhaḥ | atha pratyakṣapṛṣṭhabhāvī vikalpo dṛṣṭe bhede'bhedamadhyavasyati, tadeva sāmānyam | evamapi vikalpānāṃ na vastvena viṣayaḥ | api tu grāhyākāraḥ | sa ca na vastu | vastu tu teṣāṃ parokṣameveti, kathaṃ tenāpi sambandhagrahaḥ | asmākaṃ tu bhūyodarśanasahāyena manasā tajjātīyānāṃ saṃbandho gṛhīto bhavati | ato dhūmo nāgniṃ vyabhicarati | tadvyabhicāre dhūma upādhirahitaṃ saṃbandhamatikrāmediti hetovipakṣaśaṅkānivartakaṃ pramāṇamupalabdhilakṣaṇaprāptopādhivirahaheturanupalambhākhyaṃ pratyakṣameva | tataḥ siddhaḥ svābhāvikaḥ sambandhaḥ ||



vācaspatestu prapañcaḥ | tathā hi dhumādīnāṃ vahnyādibhiḥ svābhāvikaḥ saṃbandhaḥ | na tu vahnyādīnāṃ dhūmādibhiḥ | te hi vināpi dhūmādibhirupalabhyante | vahnyādayastu yadārdrendhanasaṃbandhamanubhavanti tadā dhūmādibhiḥ saṃbadhyante | vahnayādīnāṃ tu sphuṭamārdrendhanādyupādhikṛtaḥ saṃbandho na tu svābhāvikaḥ | tato'niyataḥ | svābhāvikastu dhūmādīnāṃ vahnayādibhiḥ saṃbandhaḥ, tadupādheranupalabhyamānatvāt | kvacid vyabhicārasyādarśanāt anupalabhyamānasyāpi kalpanānupapatteḥ | na cādṛśyamāno'pi darśanānarhatayā sādhakabādhakapramāṇābhāvena sagdihyamāna upādhiḥ saṃbandhasya svābhāvikatvaṃ pratibadhnātīti yuktam |



avaśyaṃ śaṅkayā bhāvyaṃ niyāmakamapaśyatām



iti tu dattāvakāśā laukikamaryādātikrameṇa śaṅkāpiśācī labdhaprasarā na kvacinnāstīti nāyaṃ kvacit pravarteta | sarvatraiva kasyacidanarthasya kathañcicchaṅkāspadatvāt | anarthaśaṅkāyāśca prekṣāvatāṃ nivṛttyaṅgatvāt | antataḥ snigdhānnapānopayoge'pi maraṇadarśanāt | tasmāt prāmāṇikalokayātrāmanupālayatā yathādarśanamevaśaṅkanīyam | na tvadṛṣṭapūrvamapi | viśeṣasmṛtyapekṣa eva hi saṃśayo nāsmṛterbhavati | na ca smṛtirananubhūtacare bhavitumarhati | taduktaṃ mīmāṃsāvārtikakṛtā -



nāśaṅkā niḥpramāṇikā iti |



tasmādupādhiṃ prayatnenānviṣyanto'nupalabhamānā nāstītyavagamya svābhāvikatvaṃ saṃbandhasya niścinumaḥ |



syādetat | anyasyānyena sahākāraṇena cet svābhāvikaḥ saṃbandho bhavet, sarvaṃ sarveṇa svabhāvataḥ saṃbadhyeta | sarvaṃ sarvasmād gamyeta | athānyasya cedanyat kāryaṃ kasmāt sarvaṃ sarvasmānna bhavati, anyatvāviśeṣāt | tataśca sa evātiprasaṅgaḥ | yadyucyeta na bhāvasvabhāvāḥ paryanuyojyāḥ, tasmādanyatvāviśeṣe'pi kiñcideva kāraṇaṃ kāryaṃ ca kiñciditi | nanveṣa svabhāvānāmanuyogo bhinnānāmakāryakāraṇabhūtānāmapi svabhāvapratibandhe tulya eva | tasmād yatkiñcidetadapi | kena punaḥ pramāṇenaiṣa svābhāvikaḥ saṃbandho gṛhyate | pratyakṣasaṃbandhiṣu pratyakṣeṇa | tathā hi abhijāatamaṇibhedatattvavad bhūyodarśanajanitasaṃskārasahāyamindriyameva dhūmādīnāṃ vahnyādibhiḥ svābhāvikāsaṃbandhagrāhīti yuktamutpaśyāmaḥ | evaṃ mānāntaraviditasaṃbandheṣu mānāntarāṇyeva yathāsvaṃ bhūyodarśanasahāyāni svābhāvikasaṃbandhagrahaṇe pramāṇānyunnetavyāni | svabhāvataśca pratibaddhā hetavaḥ svasādhyena yadi sādhyamantareṇa bhaveyuḥ, svabhāvādeva pracyaveranniti tarkasahāyā nirastasādhyavyatirekavṛttisandehā yatra dṛṣṭāstatra svasādhyamupasthāpayantyeveti ||



atrocyate | iha khalu bhede tadutpattireva vyāptiḥ | na cāsāvanyo vā svata evāvinābhāvalakṣaṇaḥ svābhāvikaḥ saṃbandho bhūyodarśanamātrataḥ sidhyati | tathā hi, kiṃ yatra bhūyodarśanapravṛttistatra niyatatvavyavasthā, yatra vā niyatatvamasti tatraiva bhūyodarśanapravṛttiḥ | prathamapakṣe ghaṭādapi kulaṭā, pārthivatvādapi lohalekhyatvaṃ sidhyet, bhūyodarśanasaṃbhave'pi niyatatvasaṃbhavāt |



vyabhicāradarśanānnaivamiti cet | kasya punarvyabhicāradarśanam yasya kasyacit śāstrakārasya, pratipatturvā | prathamapakṣe pratipattuḥ kimāyātaṃ yato nānumānamayaṃ kuryāt | anyathānyasya tadviṣayapratyakṣīkāreṇaiva so'pi kṛtārtha iti kimavaśyamanumānamanveṣate | na cāptavacanādavyabhicāradarśanādanumānam | āptasya niścetumaśakyatvādityanyatra prasādhanāt | śāstrakāraṃ ca pṛṣṭvā dṛṣṭasaṃbandho'pi dhṛmādagnimanumāsyata ityalaukikam | pratipattustu nāvaśyaṃ sannapi vyabhicāro gocarībhavati | na hi yatra vyabhicārastatraiva tāvati kāle deśe vāvaśyaṃ pratītimavatarati | apratīyamānaśca nāstyeveti na niyamaḥ | satyapi vyabhicāre darśanasāmagrayabhāvāt tasmādarśanāt | aticirakālavyavadhāne'pi darśanāt brāhmaṇyādivyabhicāravat ||



ghaṭapārthivādau pratipattaiva pravṛttaḥ | tadaiva krameṇa vā vyabhicāraṃ paśyediti cet | yadi tāvadasau kathañcit pravartate, pravṛtto'pi vā sāmagryabhāvāvyabhicāraṃ na paśyet | vajraṃ vā lohena vyāpārayet | vyaktaṃ tasya tāvat tadapyamānamāpannamiti mahat pāṇḍityam | tasmād yadi vyabhicārādarśanādanumānaṃ tadādṛṣṭavyabhicārasya pratipatturghaṭapārthivatvādapyasti | tathā adarśanamātreṇa vyabhicārābhāvo na sidhyati, yogyānupalabdhereva sarvatrābhāvasādhane'dhikārāt | tato bahulaṃ sahacāramātreṇa na vyabhicārī na vāvyabhicārī niścita iti śaṅkāvakāśaḥ ||



yadyevamadṛṣṭavyabhicārādapi dhūmādanumānaṃ mā bhūt | na | īdṛśasya śaṅkāvakāśasya sarvatra tadutpattirahite saṃbhavāditi | atha kadācit pratipattā pravṛtto vyabhicāraṃ paśyati | na tarhi yatra bhūyodarśanam, tatra niyatatvasthitiḥ | tatra kuto dhūme pratibandhasiddhiḥ | bhūyodarśanasyānyatra niyatatvopasthāpakatvakṣatau malinapauruṣatvena sarvatrānāśvāsāt ||



yadyevaṃ dvicandrādau cakṣurādipratyakṣaṃ malinapauruṣamupalabdhamiti ghaṭādikamapi nopasthāpayediti cet | na | indriyaviṣayakāryaṃ hi pratyakṣam | na dvicandrādijñānamīdṛśamarthakāryatvābhāvāt | tato bhinnalakṣaṇasya pratyakṣābhāsattve'pi ghaṭajñānaṃ pratyakṣameva | na caivaṃ dhūmādau pārthivatvādau ca vyāptigrāhakasya bhūyodarśanasya lakṣaṇabhedo yenaikatrāśvāsaḥ syāt ||



ete evārthakāryatvākāryatve lakṣaṇabheda iti cet | na | ghaṭādijñānasya hyarthakāryatvavivāde pramāṇāntarato'rthakriyālābhato vā niścayaḥ , na pratijñāmātreṇa | na cātra dhūmasyāgnisahacāraḥ sadātano'yamatha suhṛddvayasyeva sātyayo gṛhīta iti saṃśaye sadātanasahacāraprasādhakapramāṇāntarasaṅgatirasti, tatkāryaṃ vā kiñcidupalabhyate | tarhi bādhyamānatvābādhyamānatvalakṣaṇo lakṣaṇabhedo bhaviṣyatītyapi na vaktavyam, avyabhicāragrāhakasya bhūyodarśanasya bādhitatvāsiddheḥ | abādhamātraṃ hi prasajyapratiṣedho'pramāṇam | pramāṇāntarasaṅgatirarthakriyālābho vā paryudāsaścāsiddha iti na tāvat prathamaḥ pakṣaḥ | nāpi dvitīyaḥ | niyatatvābhāve'pi pārthivatvādau bhūyodarśanasaṃbhavāditi na bhūyodarśanagamyā vyāptiḥ ||



trilocanacodye'pi brūmaḥ | yadi pratyakṣaṃ svalakṣaṇaviṣayamityayogavyavacchedenocyate tadā siddhasādhanam | anyayogavyavacchedastvasiddhaḥ, pratyakṣānumānādisarvajñānānāṃ grāhyāvaseyabhedena viṣayadvaividhyānatikramāt | yadvi yatra jñāne pratibhāsate tad grāhyam | yatra tu tat pravartate tadadhyavaseyat | tatra pratyakṣasya svalakṣaṇaṃ grāhyam | adhyavaseyaṃ tu sāmānyam, atadrūpaparāvṛttasvalakṣaṇamātrātmakam | anumānasya tu viparyayaḥ | tataśca sāṃvyavahārikapramāṇāpekṣayā rūparasagandhasparśasamudāyātmakasya ghaṭasya rūpabhedamātragrahaṇe'pi pratyakṣataḥ samudāyasiddhivyavasthā | tathaikasyātadrūpaparāvṛttasya grahaṇe'pi sādhyasādhanasāmānyayoratadrūpaparāvṛttavastumātrātmanorayogavyavacchedena viṣayabhūtayorvyāptigraho yukta eva | ata eva vikalpānāmavastveva viṣayaḥ, vastu tu teṣāṃ parokṣamevetyapi durjñānam, sarvavikalpānāmadhyavaseyāpekṣayā vastuviṣayatvāt | śāstre'pi tathaiva pratipādanāt | na ca manasā tajjātīyānāṃ vyāptigrahaḥ śakyaḥ, manaso bahirasvātantryāt | anyathā andhabadhirādyabhāvaprasaṅgāt | na ca vahnivyabhicāre dhūma upādhirahitaṃ āṃbandhamatikrāmediti vaktumucitam, svakapolakalpitasvābhāvikasaṃbandhasya yācitakamaṇḍanatvāditi ||



yadapi vācaspatijalpitam, yo yatropādhinā niyatastatra tasya svābhāvikaḥ saṃbandhaḥ | yathā dahane dhūmasya | tadupādherdṛśyasyānupalabhyamānatvāt kvacid vyabhicārasyādarśanādityatredaṃ vicāryate | yasyādarśanataḥ svābhāvikaḥ saṃbandho vyavasthāpanīyaḥ, sa khalu dhūmasvarūpādarthāntaramupādhirvaktavyo yathā dahanādindhanam | arthāntaraṃ ca kiñcid dṛśyamadṛśyaṃ ca kiñcit, na tu sarvameva dṛśyatāniyatam | tataśca dhūmasyāpi hutāśane syādupādhiḥ, na copalabhyate ityupādhimātrānupalabdhiranaikāntikī | tatkathamadarśanamātrānnāstyevopādhiḥ, yataḥ svābhāvikasaṃbandhasiddhiḥsyāt | dṛśyopādhyabhāvasādhane tu siddhasādhanam | paramadṛśyopādhiśaṅkāsaṃbhave svābhāvikatvapratirodhastadavastha eva | kvacid vyabhicārādarśanādityasaṃbaddhameva, upādhivat vyabhicārasyāpyadarśanamātrādabhāvāsiddheḥ | vyabhicārasya sarvadeśakālayoḥ saṃbhave'pi dṛśyatve'pi sarvadā sarvatra sarveṇa sāmagryabhāvādapi niścetumaśakyatvāt | brāhmaṇyādivyabhicāravadevāhatyādarśane'pi deśakālāntare taddarśanasya niṣeddhumaśakyatvāt |



nanu yadi dhūmasyāpekṣaṇīyamarthāntaramupādhiḥ syāt kathaṃ dhūma ityeva pāvakasattāniyama iti cet | nanvidameva cintyate kiṃ dhūme satyavaśyamagniḥ saṃbhavīna veti | kadācidarthāntaramupādhimapekṣya dhūmo'pi syānnāgniriti kimatra niṣṭabdhaṃ kāraṇam | tasmāt pāvakaparādhīnodayo dhūmaḥ pariniṣṭhitaḥ kathaṃ tadabhāve bhāvaṃ svīkuryādityeva sādhu |



atha vyaktau jātau vā vahnivyabhicāro na dṛṣṭaḥ, kathaṃ tatra śaṅkayata iti cet | tat kiṃ sthāṇuvyaktau jātau vā puruṣatvaṃ dṛṣṭaṃ yena sthāṇau śaṅkayate | anyatrordhvatāliṅgite dṛṣṭamiti cet | ihāpyanyatra bhūyaḥ sahacāriṇi pārthivatvādau dṛṣṭa eva vyabhicāraḥ | yatraiva tu yat saṃśayyate tatraiva tasya darśanamapekṣyata ityalaukikam | yadi dhūmavyaktau vyabhicāro dṛṣṭastadā dhūmasāmānyaṃ vyāptau bahirbhūtameva, kathaṃ saṃśayaḥ | atha jātau dṛṣṭastadāpi vyabhicāraniścaya eva, kathaṃ saṃśayaḥ | ato dhūmajātāvadṛśyamāno'pi vyabhicāra upādhirvā darśanāyogyatayā niṣeddhumaśakya iti saṃśayo durvāraprasaraḥ | sa cedānīmupādhervyabhicārasya vā saṃśayaḥ svābhāvikatvasaṃśayasvabhāvaḥ svābhāvikatvaniścayaṃ tāvadavaśyaṃ pratibadhnāti | tasmāt svābhāvikatvaniścayapratibandha evārthataḥ, niścayamantareṇa gamakasya svayamakiñcitkaratvāt | tadevamupādhyanupalabdhirvyabhicārasyānupalabdhirvā'naikāntikī na tayorabhāvaṃ sādhayati, yataḥ saṃbandhasya svābhāvikatvasiddhiḥ syāt | asiddhā ceyamupādhyanupalabdhiḥ | yathā dahano nendhanena vinā dhūmena saṃbadhyate tathā dhūmo'pi na tena vināgninā saṃbadhyata iti samānamupādhitvamindhanasyobhayatra |



atha siddhasyāgnerindhanasāhityena dhūmalābha ityupādhivyavasthā, asiddhasya tu dhūmasya tannimittātmalābhatayāvyabhicārāt svābhāvikaḥ saṃbandha iti vyavasthā pyata iti cet | evamapi saiva tadutpattirāyātā | saiva svābhāvikaḥ saṃbandhaḥ | na punaḥ pratijñāsiddhaḥ sahacāramātrātmakaḥ | kiṃ ca svābhāvikatvādavyabhicāraḥ sarvatra, sarvatrāvyabhicārācca svābhāvikatvamitītaretarāśrayatvamanivāryam | yasya tu sakṛttadutpattipratītireva sarvatrāvyabhicārapratītistasya nāyaṃ prasaṅgaḥ |



yadyevaṃ mamāpi bhūyodarśanādavyabhicārasiddhiriti cet | na | bhūya ityapariniṣṭhitavārasaṃkhyatvāt kiyatā darśanena lakṣaṇānusārī nirvṛtimāsādayet | asmākaṃ tu pratyakṣānupalabdhau parigaṇitasaṃkhyāveva | yadāhuḥ

prāgadṛṣṭau kramāt paśyan vetti hetuphalasthitim |

dṛṣṭau vā kramaśo'paśyannanyathā tvanavasthi(ti) riti ||



yattvanupalabhyamānasyāpi kalpanānupapatteriti vilapitam, tadvālasyāpyasāmpratam | anupalabhyamāne'rthe ca kalpanāvakāśāt | na hi dṛśyamāno ghaṭaḥ kalpita ucyate | na ca sandihyamāna upādhiḥ saṃbandhasya svābhāvikatvaṃ pratibadhnātīti yuktam, sādhakabādhakābhāva eva saṃśayasya nyāyaprāptatvāt | ata eva na sarvatra śaṅkāpiśācāvakāśaḥ | tatkathaṃ nāyaṃ pravartetaṃ |



pramāṇaviṣaye'pi śaṅkā kartuṃ śakyata iti cet | na | svīkṛtapramāṇasya hi niścayaphalatvāt pramāṇasyāvipratipannapramāṇaviṣaye niścayasvīkāranāntarīyaka eva tatsvīkāraḥ | na ca śaṅketyeva na pravṛttiḥ, arthasaṃśayenāpi pravṛtteranivāryatvāt snigdhānnapānopayogavat | tadupayoge kadācinmaraṇadarśane'pi koṭiśo jīvitadarśanāt | na ca prāmāṇikalolayātrākṣatiḥ, prāmāṇikaireva pramāṇābhāve saṃśayasya vihitatvāt | yathādarśanamāśaṅkanīyamityādyapi siddhasādhanam, anyatra dṛṣṭasyaivopādhervyabhicārasya vā śaṅkitatvāt | kiṃ ca bādhakādarśane'pi sādhakabhāvādapi śaṅkā syādeva |



yadapi syādetaditi valgitaṃ tadapi niḥsāram | pramāṇasiddhe hi rūpe svābhāvāvalambanam | natu svabhāvāvalambanenaiva vastusvarūpavyavasthā | tadyadi niyataviṣayānvayavyatirekagrāhakapratyakṣānupalambhapramāṇasiddhe hetuphalabhāve svabhāvavādastat kimāyātaṃ svābhāvikasaṃbandhe | yatra tadutpattisāmagrīṃ hṛdayena dūrīkṛtyānyataḥ sahacaritadvayād viśeṣaṃṇa pratītau pratyupāya eva devīyān | tatsāmagryapekṣaṇe ca tadutpattireva sā | kimāhopuruṣikayā nāmāntarakaraṇena | kena punaḥ pramāṇena eṣa svābhāvikaḥ saṃbandho gṛhyata ityādistadgrahaṇaprakāraḥ pūrvameva nirākṛtaḥ | tathā svābhāvikatvāsiddhau svabhāvataśca pratibaddhā hetava ityādyupasaṃhāropi manorājyamātram | tasmādarthāntare gamye kāryahetustadbhāvasiddhiśca pratyakṣānupalambhāditi sthitam | tadevaṃ svābhāvikavādena hṛdayānulepanamaśucineva parihāryaṃ dūrata iti |



|| vyāptinirṇayaḥ samāpto ratnakīrtipādānām ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project