Digital Sanskrit Buddhist Canon

5 kṣaṇabhaṅgasiddhiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 5 क्षणभङ्गसिद्धिः
||5||

|kṣaṇabhaṅgasiddhiḥ||



||vyatirekātmikā ||



|ṃamastārāyai ||



vyatirekātmikā vyāptirākṣiptānvayarūpiṇī |

vaidharmyavati dṛṣṭānte sattvahetorihocyate ||



yat sat tat kṣaṇikam | yathā ghaṭaḥ | santaścāmī vivādāspadībhūtāḥ padārthā iti svabhāvahetuḥ |



na tāvadasyāsiddhiḥ saṃbhavati, yathāyogaṃ pratyakṣānumānapramāṇapratīte dharmiṇi sattvaśabdenābhipretasyārthakriyākāritvalakṣaṇasya sādhanasya pramāṇasamadhigatatvāt |



na ca viruddhānaikāntikate, vyāpakānupalambhātmanā viparyaye bādhakapramāṇena vyāpteḥ prasādhanāt | yasya kramākramau na vidyete na tasyārthakriyāsāmarthyam | yathā śaśaviṣāṇasya | na vidyete cākṣaṇikasya kramākramāviti vyāpakānupalambhaḥ | na tāvadayamasiddho hetuḥ, akṣaṇike dharmiṇi kramākramasadbhāvāyogāt | tathā hi prāptāparakālayorekatve nityatvam | tasya kramākramayoge kṣaṇadvaye'pyavaśyaṃ bhedaḥ | bhedābhedayośca parasparavirodhāt kuto'kṣaṇike kramākramasaṃbhavaḥ | kṣaṇadvaye'pi bhede kramākramayogaḥ | abhede hi prathama eva kṣaṇe śaktatvād bhāvino'pi kāryasya karaṇaprasaṅge kathaṃ kāryāntarakaraṇe kramāntarāvakāśaḥ | na cākṣaṇikasyākrameṇaiva sakalasvakāryaṃ kṛtvā svāsthyam | kṣaṇāntare'pi śaktatvāt punastatkāryakaraṇaprasaṅgāt |



tasmādakṣaṇikamiti pūrvāparakālayorabhedaḥ | kramākramayoga iti pūrvāparakālayorbhedaḥ | anayośca parasparaparihārasthitilakṣaṇo virodhaḥ |



tadayamakṣaṇike dharmiṇi kramākramābhāvalakṣaṇo heturnāsiddho vaktavyaḥ | kramākramayogitvākṣaṇikatvayorvirodhādeva |



nāpi viruddhaḥ, sapakṣe bhāvāt |



na cānaikāntikaḥ, kramākramābhāvasyārthakriyāsāmarthyābhāvena vyāptatvāt |



yenaiva hi pratyakṣātmanā pramāṇenāparaprakārābhāvādvidhibhūtābhyāṃ kramākramābhyāṃ vidhibhūtasyārthakriyāsāmarthyasya vyāptiḥ prasādhitā, tenaivārthakriyāsāmarthyābhāvena kramākramābhāvasya vyāptiḥ prasādhiteti svīkarttavyam | na hi dahanādinā dhūmādervyāptisādhakapramāṇādaparaṃ dhūmādyabhāvena dahanādyabhāvasya vyāptisādhakaṃ kiñcit pramāṇaṃ śaraṇabhūtamasti | tasmādvidhyoreva vyāptisādhakaṃ pramāṇamabhāvayorapi vyāptisādhakamiti nyāyasya duratikramatvāt sattvābhāvena kramākramābhāvo vyāpta eveti nānaikāntika ityanavadyo vyāpakānupalambhaḥ | tadayamakṣaṇikād vinivartamānaḥ svavyāpyaṃ sattvaṃ nivartyaṃ kṣaṇike viśrāmayatīti sattvahetoḥ kṣaṇabhaṅgasiddhirapyanavadyā |



nanu vyāpakānupalambhataḥ sattvasya kathaṃ svasādhyapratibandhasiddhiḥ , asyāpyanekadoṣaduṣṭatvāt | tathā hi na tāvadayaṃ prasaṅgo hetuḥ, sādhyadharmiṇi pramāṇasiddhatvāt, parābhyupagamasiddhatvābhāvāt, viparyayaparyavasānābhāvācca | atha svatantraḥ, tadāśrayāsiddhaḥ | akṣaṇikasyāśrayasyāsaṃbhavāt | apratītatvādvā | pratītarhi pratyakṣeṇānumānena vikalpamātreṇa vā syāt |



prathamapakṣadvaye sākṣāt pāramparyeṇa vā svapratītilakṣaṇārthakāritve maulasādhāraṇo hetuḥ vyāpakānulambhaśca svarūpāsiddhaḥ syāt | arthakriyākāritve kramākramayoranyatarasyā vaśyaṃbhāvāt | antimapakṣe tu na kaściddheturanāśrayaḥ syāt | vikalpamātrasiddhasya dharmiṇaḥ sarvatra sulabhatvāt |



api ca, tat kalpanājñānaṃ pratyakṣapṛṣṭhabhāvi vā syāt, liṅgajanma vā, saṃskārajaṃ vā, sandigdhavastukaṃ vā, avastukaṃ vā |



tatrādyapakṣadvaye'kṣaṇikasya sattaivāvyāhatā | kathaṃ bādhakāvatāraḥ | tṛtīye tu na sarvadā'kṣaṇikasattāniṣedhaḥ , tadarpitasaṃskārābhāve tatsmaraṇāyogāt | caturthe tu sandigdhāśrayatvaṃ hetudoṣaḥ | pañcame ca tadviṣayasyābhāvo na tāvat pratyakṣataḥ sidhyati, akṣaṇikātmanaḥ sarvadaiva tvanmate'pratyakṣatvāt | na cānumānatastadabhāvastatpratibaddhaliṅgānupalambhādityāśrayāsiddhistāvaduddhatā | evaṃ dṛṣṭānto'pi pratihantavyaḥ |



svarūpāsiddho'pyayaṃ hetuḥ, sthirasyāpi kramākramisahakāryapekṣayā kramākramābhyāmarthakriyopapatteḥ | nāpi kramayaugapadyapakṣoktadoṣaprasaṅgaḥ | tathā hi kramisahakāryapekṣayā kramikāryakāritvaṃ tāvadaviruddham |



tathā ca śaṅkarasya saṃkṣipto'yamabhiprāyaḥ | sahakārisākalyaṃ hi sāmarthyam | tadvaikalyaṃ cāsāmarthyam | na ca tayorāvirbhāvatirobhāvābhyāṃ tadvataḥ kācit kṣatiḥ, tasya tābhyāmanyatvāt | tatkathaṃ sahakāriṇo'napekṣya kāryakaraṇaprasaṅga iti |



trilocanasyāpyayaṃ saṃkṣiptārthaḥ | kāryameva hi sahakāriṇamapekṣate | na kāryotpattihetuḥ | yasmāt dvividhaṃ sāmarthyaṃ nijamāgantukaṃ ca sahakāryantaram, tato'kṣaṇikasyāpi kramavatsahakārinānātvādapi kramavatkāryanānātvopapatteraśakyaṃ bhāvānāṃ pratikṣaṇamanyānyatvamupapādayitumiti |



nyāyabhūṣaṇo'pi lapati | prathamakāryotpādanakāle hi uttarakāryotpādanasvabhāvaḥ | ataḥ prathamakāla evāśeṣāṇi kāryāṇi kuryāditi cet | tadidaṃ mātā me bandhyetyādivat svavacanavirodhādayuktam | yo hi uttarakāryajananasvabhāvaḥ sa kathamādau tat kāryaṃ kuryāt | (atha kuryāt) na tarhi tatkāryakaraṇasvabhāva | nahi nīlotpādanasvabhāvaḥ pītādikamapi karotīti |



vācaspatirapi paṭhati | nanvayamakṣaṇikaḥ svarūpeṇa kāryaṃ janayati | taccāsya svarūpaṃ tṛtīyādiṣviva kṣaṇeṣu dvitīye'pi kṣaṇe saditi tadāpi janayet | akurvan vā tṛtīyādiṣvapi na kurvīta, tasya tādavasthyāt | atādavasthye vā tadevāsya kṣaṇikatvam ||



atrocyate | satyaṃ svarūpeṇa kāryaṃ janayati na tu tenaiva | sahakārisahitādeva tataḥ kāryotpattidarśanāt | tasmād vyāptivatkāryakāraṇabhāvo'pyekatrānyayogavyavacchedena | anyatrāyogavyavacchedenāvavoddhavyaḥ | tathaiva laukikaparīkṣakāṇāṃ saṃpratipatteriti na kramikāryakāritvapakṣoktadoṣāvasaraḥ ||



nāpyakṣaṇike yaugapadyapakṣoktadoṣāvakāśaḥ | ye hi kāryamutpāditavanto dravyaviśeṣāsteṣāṃ vyāpārasya niyatakāryotpādanasamarthasya niṣpādite kārye'nuvartamāneṣvapi teṣu dravyeṣu nivṛttārthādūnā sāmagrī jāyate | tatkathaṃ niṣpāditaṃ niṣpādayiṣyati | na hi daṇḍādayaḥ svabhāvenaiva kartāro yenāmī niṣpatterārabhya kāryaṃ vidadhyuḥ | kiṃ tarhi vyāpārāveśinaḥ | na ceyatā svarūpeṇa na kartāraḥ, svarūpakārakatvanirvāhaparatayā vyāpārasamāveśāditi ||



kiṃ ca kramākramābhāvaśca bhaviṣyati na ca sattvābhāva iti sandigdhavyatireko'pyayaṃ vyāpakānupalambhaḥ | na hi kramākramābhyāmanyasya prakārasyābhāvaḥ siddhaḥ, viśeṣaniṣedhasya śeṣābhyanujñāviṣayatvāt |



kiṃ ca prakārāntarasya dṛśyatve nātyantaniṣedhaḥ | adṛśyatve tu nāsattāniścayo viprakarṣiṇāmiti na kramākramābhyāmarthakriyāsāmarthyasya vyāptisiddhiḥ | ataḥ sandigdhavyatireko'pi vyāpakānupalambhaḥ |



kiṃ ca dṛśyādṛśyasahakāripratyayasākalyavataḥ kramayaugapadyasyātyantaparokṣatvāt tena vyāptaṃ sattvamapi parokṣameveti na tāvatpratibandhaḥ pratyakṣataḥ sidhyati | nāpyanumānataḥ, tatpratibaddhaliṅgābhāvāditi |



api ca kramākramābhyāmarthakriyākāritvaṃ vyāptamityatisubhāṣitam | yadi krameṇa vyāptaṃ kathamakrameṇa | athākrameṇa na tarhi krameṇa | kramākramābhyāṃ vyāptamiti tu bruvatā vyāpterevābhāvaḥ pradarśito bhavati | na hi bhavati dhūmo vahnibhāvābhāvābhyāṃ vyāpta iti | ato vyāpteranaikāntikatvam |



api ca kimidaṃ bādhakamakṣaṇikānāmasattāṃ sādhayati, utasvidakṣaṇikāt sattvasya vyatirekam, atha sattvakṣaṇikatvayoḥ pratibandham | na pūrvo vikalpaḥ, uktakrameṇa hetorāśrayāsiddhatvāt | na ca dvitīyaḥ | yato vyāpakanivṛttisahitā vyāpyanivṛttirvyatirekaśabdasyārthaḥ | sā ca yadi pratyakṣeṇa pratīyate tadā taddhetuḥ syāditi sattvamanaikāntikam | vyāpakānupalambhaḥ svarūpāsiddhaḥ | atha sā vikalpyate tadā pūrvoktakrameṇa pañcadhā vikalpya vikalpo dūṣaṇīyaḥ | ata eva na tṛtīyo'pi vikalpaḥ, vyatirekāsiddhau sambandhāsiddheḥ |



kiṃ ca na bhūtalavadatrākṣaṇiko dharmī dṛśyate | na ca svabhāvānupalambhe vyāpakānupalambhaḥ kasyacit dṛśyasya pratipattimantareṇāntarbhāvayituṃ śakyata iti |



kiṃ cāsyābhāvadharmatve āśrayāsiddhatvamitaretarāśrayatvaṃ ca | bhāvadharmatve viruddhatvaṃ ca | ubhayadharmatve cānaikāntikatvamiti na trayīṃ doṣajātimatipatati |



yat punaruktamakṣaṇikatve kramayaugapadyābhyāmarthakriyāvirodhāditi | tatra virodhasiddhimanusaratā virodhyapi pratipattavyaḥ | tatpratītināntarīyakatvād virodhasiddheḥ | yathā tuhinadahanayoḥ sāpekṣadhrūvabhāvayośca | pratiyogī cākṣaṇikaḥ pratīyamānaḥ pratītikāritvāt sanneva syāt, ajanakasyāprameyatvāt |



saṃvṛtisiddhenākṣaṇikatvena virodhasiddhiriti cet | saṃvṛtisiddhamapi vāstavaṃ kālpanikaṃ vā syāt |



yadi vāstavaṃ kathaṃ tasyāsattvam | kathaṃ cārthakriyākāritvavirodhaḥ | arthakriyāṃ kurvaddhi vāstavamucyate |



atha kālpanikam | tatra kiṃ virodho vāstavaḥ, kālpaniko vā | na tāvad vāstavaḥ, kalpitavirodhivirodhatvāt, bandhyāputravirodhavat | atha virodho'pi kālpanikaḥ na tarhi sattvasya vyatirekaḥ pāramārthika iti kṣaṇabhaṅgo dattajalāñjaliriti |



ayameva codyaprabandho'smadgurubhiḥ saṃgṛhītaḥ

nityaṃ nāsti na vā pratītiviṣayastenāśrayāsiddhatā

hetoḥ svānubhavasya ca kṣatirataḥ kṣiptaḥ sapakṣo'pi ca |

śūnyaśca dvitayena sidhyati na cāsattāpi sattā yathā

no nityena virodhasiddhirasatā śakyā kramāderapi || iti ||



atrocyate | iha vastunyapi dharmidharmavyavahāro dṛṣṭo yathā gavi gotvam, paṭe śuklatvam, turage gamanamityādi | avastunyapi dharmidharmavyavahāro dṛṣṭo yathā śaśaviṣāṇe tīkṣṇatvābhāvo bandhyāputre vaktṛtvābhāvo gaganāravinde gandhābhāva ityādi | tatrāvastuni dharmitvaṃ nāstīti kiṃ vastudharmeṇa dharmitvaṃ nāsti, āhosvidavastudharmeṇāpi |



prathamapakṣe siddhasādhanam | dvitīyapakṣe tu svavacanavirodhaḥ | yadāhurguravaḥ



dharmasya kasyacidavastuni mānasiddhā

bādhāvidhivyavahṛtiḥ kimihāsti no vā |

kvāpyasti cet kathamiyanti na dūṣaṇāni

nāstyeva cet svavacanapratirodhasiddhiḥ ||



avastuno dharmitvasvīkārapūrvakatvasya vyāpakasyābhāvādā śrayāsiddhidūṣaṇasyānupanyāsaprasaṅga ityarthaḥ | yenaiva hi vacanenāvastuno dharmitvaṃ pratiṣidhyate, tenaivāvastuno dharmitvābhāvena dharmeṇa dharmitvamabhyupagatam | parantu pratiṣidhyata iti vyaktamidamīśvaraceṣṭitam | tathā hyavastuno dharmitvaṃ nāstīti vacanena dharmitvābhāvaḥ kimavastuni vidhīyate, anyatra vā, na vā kvacidapīti trayaḥ pakṣāḥ |



prathamapakṣe'vastuno na dharmitvaniṣedhaḥ, dharmitvābhāvasya dharmasya tatraiva vidhānāt | dvitīye'vastuni kimāyātam anyatra dharmitvābhāvavidhānāt | tṛtīyastu pakṣo vyartha eva nirāśrayatvāditi kathamavastuno dharmitvaniṣedhaḥ | tasmādyathā pramāṇopanyāsaḥ prameyasvīkārapūrvakatvena vyāptaḥ, vācakaśabdopanyāso vā vācyasvīkārapūrvakatvena vyāptastathāvastuno dharmitvaṃ nāstīti vacanopanyāso'vastuno dharmitvasvīkārapūrvakatvena vyāptaḥ | anyathā tadvacanopanyāsasya vyarthatvāt | tad yadi vacanopanyāso vyāpyadharmastadā'vastuno dharmitvasvīkāro'pi vyāpakadharmo durvāraḥ | atha na vyāpakadharmaḥ tadā vyāpyasyāpi vacanopanyāsasyāsaṃbhava iti mūkataivātra balādāyāteti kathaṃ na svavacanapratirodhasiddhiḥ |



yadāhācāryaḥ - na hyabruvan paraṃ bodhayitumīśaḥ | bruvan vā doṣamimaṃ parihartumiti mahati saṃkaṭe praveśaḥ |



avastuprastāve sahṛdayānāṃ mūkataiva yujyata iti cet | aho mahadvaidagdhyam | avastuprastāve svayameva yathāśakti valgitvā bhagno mūkataiva nyāyaprāpteti paribhāṣayā niḥsartumicchati | na cāvastuprastāvo rājadaṇḍena vinā caraṇamardanādināniṣṭimātreṇa vā pratiṣeddhaṃ śakyate | tataśvātrāpi kramākramabhāvasya sādhanatve sattvābhāvasya ca sādhyatve sandigdhavastubhāvasyāvastvātmano vā kṣaṇikasya dharmitvaṃ kena pratiṣidhyate |



trividho hi dharmo dṛṣṭaḥ | kaścit vastuniyato nīlādiḥ | kaścidavastuniyato yathā sarvopākhyāvirahaḥ | kaścidubhayasādhāraṇo yathā'nupalabdhimātram | tatra vastudharmeṇāvastuno dharmitvaniṣedha iti yuktam | na tvavastudharmeṇa, vastvavastudharmeṇa vā, svavacanasyānupanyāsaprasaṅgādityakṣaṇikasyābhāve sandehe'pi vā vastudharmeṇa dharmitvamavyāhatamiti nāyamāśrayāsiddho vyāpakānupalambhaḥ |



akṣaṇikāpratītā vāśrayāsiddho heturiti yuktamuktam, tadapratītau tadvyavahārāyogāt | kevalamasau vyavahārāṅgabhūtā pratītirvastvavastunorekarūpā na bhavati | sākṣātpāramparyeṇa vastusāmarthyabhāvino hi vastupratītiḥ | yathā pratyakṣamanumānaṃ pratyakṣapṛṣṭhabhāvī ca vikalpaḥ | avastunastu sāmarthyābhāvādvikalpamātrameva pratītiḥ | vastuno hi vastubalabhāvinī pratītiryathā sākṣātpratyakṣam, paramparayā tatpṛṣṭhabhāvī vikalpo'numānaṃ ca | avastunastu na vastubalabhāvinī pratītistatkārakatvenāvastutvahāniprasaṅgāt | tasmādvikalpamātramevāvastunaḥ pratītiḥ | na hyabhāvaḥ kaścidvigrahavān yaḥ sākṣātkartavyo'pi tu vyavahartavyaḥ | sa ca vyavahāro vikalpādapi sidhyatyeva | anyathā sarvajanaprasiddho'vastuvyavahāro na syāt | iṣyate ca taddharmitvapratiṣedhānubandhādityakāmakenāpi vikalpamātrasiddho'kṣaṇika svīkartavya iti nāyamapratītatvādapyāśrayāsiddho heturvaktavyaḥ |



tataścākṣaṇikasya vikalpamātrasiddhatve yaduktam, na kaściddheturanāśrayaḥ vikalpamātrasiddhasya dharmiṇaḥ sarvatra sulabhatvāditi tadasaṅgatam | vikalpamātrasiddhasya dharmiṇaḥ sarvatra saṃbhave'pi vastudharmeṇa dharmitvāyogāt | vastudharmahetutvāpekṣayā āśrayāsiddhasyāpi hetoḥ saṃbhavāt | yathātmano vibhutvasādhanārthamupanyastaṃ sarvatropalabhyamānaguṇatvāditi sādhanam | vikalpaścāyaṃ hetūpanyāsāt pūrvaṃ sandigdhavastukaḥ | samarthite tu hetāvavastuka iti brūmaḥ |



na cātra sandigdhāśrayatvaṃ nāma hetudoṣaḥ | āstāṃ tāvat | sandigdhasyāvastuno'pi vikalpamātrasiddhasyāvastudharmāpekṣayā dharmitvaprasādhanāt | vastudharmahetvapekṣayaiva sandigdhāśrayasya hetvābhāsasya vyavasthāpanāt | yatheha nikuñje mayūraḥ kekāyitāditi | avastukavikalpaviṣayasyāsattvaṃ tu vyāpakānupalambhādeva prasādhitam | evaṃ dṛṣṭāntasyāpi vyomotpalāderdharmitva vikalpamātreṇa pratītiścāvagantavyā | tadeva mavastudharmāpekṣayā'vastuno dharmitvasya vikalpamātreṇa pratīteścāpahnotumaśakyatvānnāyamāśrayāsiddho hetuḥ | na ca dṛṣṭāntakṣatiḥ |



na caiṣa svarūpāsiddhaḥ, akṣaṇike dharmiṇi kramākramayorvyāpakayorayogāt | tathā hi yadi tasya prathame kṣaṇe dvitīyādikṣaṇabhāvikāryakaraṇasāmarthyamasti tadā prathamakṣaṇabhāvikāryavat dvitīyādikṣaṇabhāvyapi kāryaṃ kuryāt, samarthasya kṣepāyogāt | atha tadā sahakārisākalyalakṣaṇasāmarththaṃ nāsti, tadvaikalyalakṣaṇasyāsāmarthyasya saṃbhavāt | na hi bhāvaḥ svarūpeṇa karotīti svarūpeṇaiva karoti, sahakārisahitādeva tataḥ kāryotpattidarśanāditi cet | yadā tāvadamī militāḥ santaḥ kāryaṃ kurvate tadaikārthakaraṇalakṣaṇaṃ sahakāritvameṣāmastu, ko niṣeddhāḥ | militaireva tu tatkāryaṃ karttavyamiti kuto labhyate | pūrvāparakālayorekasvabhāvatvād bhāvasya sarvadā jananājananayoranyataraniyamaprasaṅgasya durvāratvāt | tasmāt sāmagrī janikā, naikaṃ janakamiti sthiravādināṃ manorājyasyāpyaviṣayaḥ |



kiṃ kurmo dṛśyate tāvadevamiti cet | dṛśyatām, kiṃ tu pūrvasthitādeva paścāt sāmagrīmadhyapraviṣṭād bhāvāt kāryotpattiranyasmādeva viśiṣṭasāmagrīsamutpannāt kṣaṇāditi vivādapadametat | tatra prāgapi saṃbhave sarvadaiva kāryotpattirna vā kadācidapīti virodhamasamādhāya tata eva kāryotpattiriti sādhyānuvādamātrapravṛttaḥ kṛpāmarhati |



na ca pratyabhijñānādevaikatvasiddhiḥ , tatpauruṣasya lūnapunarjātakeśakuśakadalīstambādau nirdalanāt | vistareṇa ca pratyabhijñādūṣaṇamasmābhiḥ sthirasiddhidūṣaṇe pratipāditamiti tata evāvadhāryam |



nanu kāryameva sahakāriṇamapekṣate | na tu kāryotpattihetuḥ | yasmād dvividhaṃ sāmarthyaṃ nijamāgantukaṃ ca sahakāryantarama, tato'kṣaṇikasyāpi kramavatsahakārinānātvādapi kramavatkāryanānātvamiti cet | bhavatu tāvat nijāgantukabhedena dvividhaṃ sāmarthyam | tathāpi tat prātisvikaṃ vastusvalakṣaṇaṃ sadyaḥ kriyādharmakamavaśyābhyupagantavyam | tadyadi prāgapi, prāgapi kāryaprasaṅgaḥ | atha paścādeva, na tadā sthiro bhāvaḥ |



na ca kāryaṃ sahakāriṇo'pekṣata iti yuktam, tasyāsattvāt | hetuśca sannapi yadi svakāryaṃ na karoti, tadā tatkāryameva tanna syāt, svātantryāt |



yaccoktam-yo hi uttarakāryajananasvabhāvaḥ sa kathamādau kāryaṃ kuryāt, (atha kuryāt) na tarhi tatkāryakaraṇasvabhāvaḥ, na hi nīlotpādanasvabhāvaḥ pītādikamapi karotīti tadasaṅgatam | sthirasvabhāvatve bhāvasyottarakālamevedaṃ na pūrvakālamiti kuta etat | tadabhāvācca kāraṇamapyuttarakāryasvabhāvamityapi kutaḥ |



kiṃ kurmaḥ, uttarakālameva tasya janmeti cet | sthiratve tadanupapadyamānamasthiratāmādiśatu | sthiratve'pyeṣa eva svabhāvastasya yaduttarakṣaṇa eva kāryaṃ karotīti cet | na | pramāṇabādhite svabhāvābhyupagamāyogāditi na tāvadakṣaṇikasya kramikāryakāritvamasti | nāpyakramikāryakāritvasaṃbhavaḥ, dvitīye'pi kṣaṇe kārakasvarūpasadbhāve punarapi kāryakaraṇaprasaṅgāt |



kāryeniṣpanne tadviṣayavyāpārābhāvādūnā sāmagrī na niṣpāditaṃ niṣpādayediti cet | na | sāmagrīsaṃbhavāsaṃbhavayorapi sadyaḥ kriyākārakasvarūpasaṃbhave janakatvamavāryamiti prāgeva pratipādanāt | kāryasya hi niṣpāditatvāt punaḥ kartumaśakyatvameva kāraṇamasamarthamāvedayati | tadayamakṣaṇike kramākramikāryakāritvābhāvo na siddhaḥ | na ca kramākramābhyāmaparaprakārasaṃbhavo yena tābhyāmavyāptau sandigdhavyatireko hetuḥ syāt | prakārāntaraśaṅkāyāṃ tasyāpi dṛśyatvādṝśyatva prakāradvayadūṣaṇe'pi svapakṣe'pyanāśvāsaprasaṅgāt | tasmādanyonyavyavacchedasthitayornāparaḥ prakāraḥ saṃbhavati | svarūpāpraviṣṭasya vastuno'vastuno vātatsvabhāvatvāt | prakārāntarasyāpi kramasvarūpāpraviṣṭatvāt | tathātīndriyasya sahakāriṇo'dṛśyatve'pyayogavyavacchedena dṛśyasahakārisahitasya dṛśyasyaiva sattvasya dṛśyakramākramābhyāṃ vyāptiḥ pratyakṣādeva sidhyati | evaṃ kramākramābhyāmarthakriyākāritvaṃ vyāptamiti kramākramayoranyonyavyavacchedena sthitatvādetatprakāradvayaparihāreṇārthakriyākāritvamanyatra na gatamityarthaḥ | ata evaitayorvinivṛttau nivartate ||



trilocanasyāpi vikalpatraye prathamadūṣaṇamāśrayāsiddhidoṣaparihārato nirastam | dvitīyaṃ cāsaṅgatam, vikalpajñānena vyatirekasya pratītatvāt | na hyabhāvaḥ kaścidvigrahavān yaḥ sākṣātkartavyaḥ, api tu vikalpādeva vyavahartavyaḥ | na hyabhāvasya vikalpādanyā pratipattirapratipattirvā sarvathā | ubhayathāpi tadvyavahārahāniprasaṅgāt | evaṃ vaidharmyadṛṣṭāntasya hetuvyatirekasya ca vikalpādeva pratipattiḥ | tṛtīyamapi dūṣaṇamasaṅgatam | vyāpakānupalambhena nirdoṣeṇa sattvasya kṣaṇikatvena vyāpteravyāhatatvāt | tadayaṃ vyāpakānupalambho'kṣaṇikasyāsattvam sattvasya tato vyatirekaṃ kṣaṇikatvena vyāptiṃ va sādhayatyekavyāpārātmakatvāditi sthitam ||



nanu vyāpakānupalabdhiriti yadyanupalabdhimātraṃ tadā na tasya sādhyabuddhijanakatvamavastutvāt | na cānyopalabdhirvyāpakānupalabdhirabhidhātuṃ śakyā bhūtalādivadanyasya kasyacidanupalabdheriti cet | tadasaṅgatam | dharmyupalabdherevānyatrānupalabdhitayā vyavasthāpanāt | yathā hi neha śiṃśapā vṛkṣābhāvādityatra vṛkṣāpekṣayākevalapradeśasya dharmiṇa upalabdhirvṛkṣānupalabdhiḥ | śiṃśapāpekṣayā ca kevalapradeśasya dharmiṇa upalabdhireva rśiśapāyā abhāvopalabdhiriti svabhāvahetuparyavasāyivyāpāro vyāpakānupalambhaḥ | tathā nityasya dharmiṇo vikalpabuddhyavasitasya kramikāritvākramikāritvāpekṣayā kevalagrahaṇādeva kramikāritvākramikāritvānupalambhaḥ | artha kriyāpekṣayā ca kevalapratītirevārthakriyā'yogapratītiriti vyāpakānupalambhāntarādasya na kaścidviśeṣaḥ ||



adhyavasāyāpekṣayā va bāhye'kṣaṇike vastuni vyāpakābhāvād vyāpyābhāvasiddhivyavahāraḥ | adhyavasāyaśca samanantarapratyayabalāyātākāraviśeṣayogādagṛhīte'pi pravartanaśaktirboddhavyaḥ | īdṛśaścādhyavasāyo'smaccitrādvaitasiddhau nirvāhitaḥ | sa cāvisaṃvādī vyavahāraḥ parihartumaśakyaḥ | yad vyāpakaśūnyaṃ tadvayāpyaśūnyamiti | etasyaivārthasyānenāpi krameṇa pratipādanāt | ayaṃ ca nyāyo yathā vastubhūte dharmiṇi tathāvastubhūte'pīti ko viśeṣaḥ | tathā hyekajñānasaṃsargyatra vikalpya eva | yathā ca hariṇaśirasi tenaikajñānasaṃsargi śṛṅgamupalabdhaṃ śaśaśirasyapi tena sahaikajñānasaṃsargitvasaṃbhāvanayaiva śṛṅgaṃ niṣidhyate, tathā nīlādāvapariniṣṭhitanityānityabhāve kramākramau svadharmiṇā sārdhamekajñānasaṃsargiṇau dṛṣṭau, yadi nitye bhavataḥ, nityagrāhijñāne svadharmiṇā nityena sahaiva gṛhyeyātāmiti saṃbhāvanayā ekajñānasaṃsargadvārakameva pratiṣidhyate | kathaṃ punaretasminnityajñāne kramākramayorasphuraṇamiti yāvatā kramākramakroḍīkṛtameva nityaṃ vikalpayāma iti cet | ata eva bādhakāvatāro viparītāropa mantareṇa tasya vaiyarthyāt | kālāntare'pyekarūpatayā nityatvam | kramākramau ca kṣaṇadvaye bhinnarūpatayā | tato nityatvasya kramākramikāryaśakteśca parasparaparihārasthiti lakṣaṇatayā durvāro virodha iti kathaṃ nitye kramākramayorantarbhāvaḥ anantarbhāvācca śuddhanityavikalpena dūrīkṛtakramākramasamāropeṇa kathamullekhaḥ | tataśca pratiyogini nitye'pi vikalpyamāne ekajñāna saṃsargilakṣaṇaprāpte nityopalabdhireva nityaviruddhasyānupalabhyamānasya kramākramasyānupalabdhiḥ | tata eva cārthakriyāśakteranupalabdhiḥ | tasmād vyāpakavivekidharmyupalabdhitayā na vyāpakānupalambhāntarādasya viśeṣaḥ ||



na tvetadavastu dharmitvopayogivastva dhiṣṭhānatvāt pramāṇavyavasthāyā iti cet | kimidaṃ vastvadhiṣṭhānatvaṃ nāma | kiṃ paramparayāpi vastunaḥ sakāśādāgatatvam, atha vastuni kenacidākāreṇa vyavahārakāraṇatvam, vastubhūtadharmipratibaddhatvaṃ vā |



yadyādyaḥ pakṣastadā kramākramasyārthakriyāyāśca vyāptigrahaṇagocaravastupratibaddhatvamasyāpi na kṣīṇam | na dvitīye'pi pakṣe doṣaḥ saṃbhavati, kṣaṇabhaṅgivastusādhanopāyatvādasya | na cāntimo'pi vikalpaḥ kalpyate, tasyaiva nityavikalpasya vastuno dharmibhūtasya kramākramavadbāhyanityopādānaśūnyatvenārthakriyāvad bāhyanityopādānaśūnyatve prasādhanāt | paryudāsavṛttyā buddhisvabhāvabhūtākṣaṇikākāre vastubhūte dharmiṇi pratibaddhatvasaṃbhavāt ||



ayameva nyāyo na vaktā bandhyāsutaścaitanyābhāvādityādau yojyaḥ | etena yathā vṛkṣābhāvādirantarbhāvayituṃ śakyate na tathāyamiti trilocano'pi nirastaḥ ||



na ca kramādyabhāvastrayīṃ doṣajātiṃ nātikrāmati, abhāvadharmatve'pi āśrayāsiddhidoṣaparihārāt | yattvanena pramāṇāntarānnityānāmasattvasiddhau kramādivirahasyābhāvadharmatā sidhyatītyuktam, tadvālasyāpi durabhidhānam | nityo hi dharmī | asattvaṃ sādhyam | kramikāryakāritvākramikāryakāritvaviraho hetuḥ | asya cābhāvadharmatvaṃ nāma asattvalakṣaṇasvasādhyāvinābhāvitvamucyate | tacca kramākrameṇa sattvasya vyāptisiddhau sattvasya vyāpyasyābhāvena kramākramasya vyāpakasya viraho vyāptaḥ sidhyatītyabhāvadharmatvaṃ prāgeva vidhyorvyāptisādhanāt pratyakṣādanumānādekasmādvā pramāṇāntarāt siddhamiti netaretarāśrayadoṣaḥ |



na ca sattāyāmivāsattāyāmapi tulyaḥ prasaṅgo bhinnanyāyatvāt | vastubhūtaṃ hi tatra sādhyaṃ sādhanaṃ ca | tayordharmyapi vastveva yujyate | vastunastu pratyakṣānumānābhyāmeva siddhiḥ | tayorabhāve niyamenāśrayāsiddhiriti yuktam | asattāsādhane tvavastudharmo heturavastu vikalpamātrasiddhe dharmiṇi nāśrayāsiddhidoṣeṇa dūṣayituṃ śakyaḥ | tathā akṣaṇikasya kramayaugapadyābhyāmarthakriyāvirodhaḥ sidhyatyeva | tathā vikalpādevākṣaṇiko virodhī siddhaḥ | vikalpollikhita ścāsya svabhāvo nāpara ityapi vyavahartavyam | anyathā tadanuvādena kramākramādirahitatvādiniṣedhādikamayuktam, tatsvarūpasyānullekhādanyasyollekhā dityakṣaṇikaśaśaviṣāṇādiśabdānuccāraṇaprasaṅgaḥ | asti ca | ato yathā pramāṇābhāve'pi vikalpasiddhasya bandhyāsutādeḥ saundaryādiniṣedho'nurūpastathā vikalpopanītasyaivākṣaṇikarūpasya tata eva pratyanīkākāreṇa saha virodhavyavasthāyāṃ kīdṛśo doṣaḥ syāt | yadi cākṣaṇikānubhavābhāvād virodhapratiṣedhastarhi bandhyāputrādyanubhavābhāvādeva saundaryādiniṣedho'pi mā bhūt ||



nanvevaṃ virodhasyāpāramārthikatvam | taddvāreṇa kṣaṇabhaṅgasiddhirapyapāramārthikī syāditi cet | na hi virodho nāma vastvantaraṃ kiñcidubhayakoṭidattapādasaṃbandhābhidhānamiṣyate asmābhirūpapadyate vā yenaikasaṃbandhino vastutvābhāve'pāramārthikaṃ syāt | yathā tviṣyate tathā pāramārthika eva | viruddhābhimatayoranyo'nyasvarūparihāramātraṃ virodhārthaḥ| sa ca bhāvābhāvayoḥ pāramārthika eva | na bhāvo'bhāvarūpamāviśati, nāpyabhāvo bhāvarūpaṃ praviśatīti yo'yamanayorasaṃkaraniyamaḥ sa eva pāramārthiko virodhaḥ | kālāntaraikarūpatayā hi nityatvam | kramākramau kṣaṇadvaye'pi bhinnarūpatayā | tato nityatvakramākramikāryakāritvayorbhāvābhāvavad virodho'styeva ||



nanu nityatvaṃ kramayaugapadyavattvaṃ ca viruddhau dharmau vidhūya nāparo virodho nāma, kasya bāstavatvamiti cet | na | na hi dharmāntarasya saṃbhavena virodhasya pāramārthikatvaṃ brūmaḥ | kiṃ tu viruddhayordharmayoḥ sadbhāve | anyathā virodhanāmadharmāntarasaṃbhave'pi yadi na viruddhau dharmau kva pāramārthikavirodhasaṃbhavaḥ | viruddhauceddhamau tāvataiva tāttviko virodhavyavahāraḥ kimapareṇa pratijñāmātrasiddhena virodhanāmnā vastvantareṇa |



tadayaṃ pūrvapakṣasaṃkṣepaḥ



nityaṃ nāsti na vā pratītiviṣayastenāśrayāsiddhatā

hetoḥ svānubhavasya ca kṣatirataḥ kṣiptaḥ sapakṣo'pi ca |

śanyaśya dvitayena sidhyati na cāsattā'pi sattā yathā

no nityena virodhasiddhirasatā śakyā kramāderapi || iti ||



atra siddhāntasaṃkṣepaḥ



dharmasya kasyacidavastuni mānasiddhā

bādhāvidhivyavahṛtiḥ kimihāsti no vā |

kvāpyasti cet kathamiyanti na dūṣaṇāni

nāstyeva cet svavacanapratirodhasiddhiḥ ||



tadevaṃ nityaṃ na kramikāryakāritvākramikāryakāritvayogīti paramārthaḥ | tataśca sattāyuktamapi naiveti paramārthaḥ | tataśca kṣaṇikākṣaṇikaparihāreṇa rāśyantarābhāvādakṣaṇikānnivartamānamidaṃ sattvaṃ kṣaṇika eva viśrāmyattena vyāptaṃ sidhyatīti sattvāt kṣaṇikatvasiddhiravirodhinī ||



prakṛtiḥ sarvadharmāṇāṃ yadbodhānmuktiriṣyate |

sa eva tīrthyanirmāthī kṣaṇabhaṅgaḥ prasādhitaḥ ||



iti kṛtiriyaṃ ratnakīrteḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project