Digital Sanskrit Buddhist Canon

3 apohasiddhiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 3 अपोहसिद्धिः
||3||

apohasiddhiḥ ||



|| namastārāyai ||



apohaḥ śabdārtho nirucyate | nanu ko'yamapoho nāma | kimidamanyasmādapohyate | asmād vānyadapohyate | asmin vānyadapohyata iti vyutpattyā vijātivyāvṛttaṃ bāhyameva vivakṣitam | buddhyākāro vā | yadi vā apohanamapoha ityanyavyāvṛttimātram iti trayaḥ pakṣāḥ |



na tāvadādimau pakṣau | apohanāmnā vidhereva vivakṣitatvāt | antimo'pyasaṃgataḥ, pratītibādhitatvāt | tathā hi parvatoddeśe vahnirastīti śābdī pratītirvidhirūpamevollikhantī lakṣyate | nānagnirna bhavatīti nitrṛttimātramāmukhayantī | yacca pratyakṣabādhitaṃ na tatra sādhanāntarāvakāśaḥ ityatiprasiddham ||



atha yadyapi nivṛttimahaṃ pratyemīti na vikalpaḥ tathāpi nivṛttapadārthollekha eva nivṛttyullekhaḥ | na hyanantarbhāvitaviśeṣaṇapratītirviśiṣṭapratītiḥ | tato yathā sāmānyamahaṃ pratyemīti vikalpābhāve'pi sādhāraṇākāraparisphuraṇād vikalpabuddhiḥ sāmānyabuddhiḥ pareṣām, tathā nivṛttapratyayākṣiptā nivṛtibuddhirapohapratītivyavahāramātanotīti cet |



nanu sādhāraṇākāraparisphuraṇe vidhirūpatayā yadi sāmānyabodhavyavasthā, tat kimāyātamasphuradabhāvākāre cetasi nivṛttipratītivyavasthāyāḥ | tato nivṛttimahaṃ pratyemītyevamākārābhāve'pi nivṛttyākārasphuraṇaṃ yadi syāt ko nāma nivṛttipratītisthitimapalapet | anyathā asati pratibhāse tatpratītivyavahṛtiriti gavākāre'pi cetasi turagabodha ityastu |



atha viśeṣaṇatayā antarbhūtā nivṛttipratītirityuktam | tathāpi yadyagavāpoḍha itīdṛśākāro vikalpastadā viśeṣaṇatayā tadanupraveśo bhavatu kiṃ tu gauriti pratītiḥ | tadā ca sato'pi nivṛttilakṣaṇasya viśeṣaṇasya tatrānutkalanāt kathaṃ tatpratītivyavasthā |



athaivaṃ matiḥ- yad vidhirūpaṃ sphurati tasya parāpoho'pyastīti tatpratītirucyate | tadāpi sambandhamātramapohasya | vidhireva sākṣānnirbhāsī | apicaivamadhyakṣasyāpyapohaviṣayatvamanivāryam viśeṣato vikalpādekavyāvṛttollekhino'khilānyavyāvṛttamīkṣamāṇasya | tasmādvidhyākārāvagrahādadhyakṣavad vikalpasyāpi vidhiviṣayatvameva nānyāpohaviṣayatvamiti kathamapohaḥ śabdārtho ghuṣyate |



atrābhidhīyate | nāsmābhirapohaśabdena vidhireva kevalo'bhipretaḥ | nāpyanyavyāvṛttimātram | kintvanyāpohaviśiṣṭo vidhiḥ śabdānāmarthaḥ | tataśca na pratyekapakṣopanipātidoṣāvakāśaḥ ||



yattu goḥ pratītau na tadātmāparātmeti sāmarthyādapohaḥ paścānniścīyata iti vidhivādināṃ matam, anyāpohapratītau vā sāmarthyādanyāpoḍho'vadhāryate iti pratiṣedhavādināṃ matam | tadasundaram | prāthamikasyāpi pratipatti kramādarśanāt | na hi vidhiṃ pratipadya kaścidarthāpattitaḥ paścādapohamavagacchati | apohaṃ vā pratipadyānyāpoḍham | tasmād goḥ pratipattirityanyāpoḍhapratipattirucyate | yadyapi cānyāpoḍhaśabdānullekha uktastathāpi nāpratipattireva viśeṣaṇabhūtasyānyāpohasya | agavāpoḍha eva gośabdasya niveśitatvāt | yathā nīlotpale niveśitādindīvaraśabdānnīlotpalapratītau tatkāla eva nīlimasphuraṇamanivāryaṃ tathā gośabdādapyagavāpoḍhe niveśitād gopratītau tulyakālameva viśeṣaṇatvādago'pohasphuraṇamanivāryam | yathā pratyakṣasya prasajyarūpābhāvāgrahaṇamabhāvavikalpotpādanaśaktireva tathā vidhivikalpānāmapi tadanurūpānuṣṭhānadānaśaktirevābhāvagrahaṇamabhidhīyate | paryudāsarūpābhāvagrahaṇaṃ tu niyatasvarūpasaṃvedanamubhayoraviśiṣṭam | anyathā yadi śabdādarthapratipattikāle kalito na parāpohaḥ kathamanyaparihāreṇa pravṛttiḥ | tato gāṃ badhāneti codito'śvādīnapi badhnīyāt ||



yadapyavocad vācaspatiḥ jātimatyo vyaktayo vikalpānāṃ śabdānāṃ ca gocaraḥ | tāsāṃ ca tadvatīnāṃ rūpamatajjātīyaparāvṛttamityatastadavagaterna gāṃ badhāneti codito'śvādīn badhnāti | tadapyanenaiva nirastam | yato jāteradhikāyāḥ prakṣepe'pi vyaktīnāṃ rūpamatajjātīyaparāvṛttameva cet, tadā tenaiva rūpeṇa śabdavikalpayorviṣayībhavantīnāṃ kathamatadvayāvṛttiparihāraḥ ||



atha na vijātīyavyāvṝttaṃ vyaktirūpaṃ tathāpratītaṃ vā tadā jātiprasāda eṣa iti kathamarthato'pi tadavagatirityuktaprāyam |



atha jātibalādevānyatovyāvṛtam | bhavatu jātibalāt svahetuparamparābalād vānyavyāvṛtam | ubhayathāpi vyāvṛttapratipatau vyāvṛttipratipattirastyeva |



na cāgavāpoḍhe gośabdasaṅketavidhāvanyīnyāśrayadoṣaḥ | sāmānye tadvati vā saṃkete'pi taddoṣāvakāśāt | na hi sāmānyaṃ nāma sāmānyamātramabhipretam, turage'pi gośabdasaṃketaprasaṅgāt | kiṃ tu gotvam | tāvatā ca sa eva doṣaḥ | gavādiparijñāne gotvasāmānyāparijñānāt | gotvasāmānyāparijñāne gośabdavācyā parijñānāt |



tasmādekapiṇḍadarśanapūrvako yaḥ sarvavyaktisādhāraṇa iva bahiraghyasto vikalpabuddhyākāraḥ tatrāyaṃ gauriti saṃketakaraṇe netaretarāśrayadoṣaḥ |



abhimate ca gośabdapravṛttāvagośabdena śeṣasyāpyabhidhānamucitam | na cānyāpoḍhānyāpohayorvirodho viśeṣyaviśeṣaṇabhāvakṣatirvā, parasparavyavacchedābhāvāt | sāmānādhikaraṇyasadbhāvāt | bhūtalaghaṭābhāvavat |svābhāvena hi virodho na parābhāvenetyābālaprasiddham | eṣa panthāḥ śrughnamupatiṣṭhata ityatrāpyapoho gamyata eva | aprakṛtapathāntarāpekṣayā eṣa eva śrudhnapratyanīkāniṣṭasthānāpekṣayā śrughnameva | araṇyamārgavad vicchedābhāvādupatiṣṭhata eva | sārthadūtādivyavacchedena panthā eveti pratipadaṃ vyavacchedasya sulabhatvāt | tasmādapohadharmaṇo vidhirūpasya śabdādavagatiḥ puṇḍarīkaśabdādiva śvetimaviśiṣṭasya padmasya ||



yadyevaṃ vidhireva śabdārtho vaktumucitaḥ, kathamapoho gīyata iti cet | uktamatrāpohaśabdenānyāpohaviśiṣṭo vidhirucyate | tatra vidhau pratīyamāne viśeṣaṇatayā tulyakālamanyāpohapratītiriti |



na caiva pratyakṣasyāpyapohaviṣayatvavyavasthā kartamucitā |tasya śābdapratyayasyeva vastuviṣayatve vivādābhāvāt | vidhiśabdena ca yathādhyavasāyamatadrūpaparāvṛtto bāhyo'rthobhimataḥ, yathāpratibhāsaṃ buddhyākāraśca | tatra bāhyo'rtho'dhyavasāyādeva śabdavācyo vyavasthāpyate | na svalakṣaṇaparisphūrtyā | pratyakṣavaddeśakālāvasthāniyatapravyaktasvalakṣaṇāsphuraṇāt | yacchāstram



śabdenāvyāpṛtākṣasya buddhāvapratibhāsanāt |

arthasya dṛṣṭāviva

iti | indriyaśabdasvabhāvopāyabhedādekasyaivārthasya pratibhāsabheda iti cet | atrāpyuktam -



jāto nāmāśrayonyānyaḥ cetasāṃ tasya vastutaḥ |

ekasyaiva kuto rūpaṃ bhinnākārāvabhāsi tat ||



na hi spaṣṭāspaṣṭe dve rūpe parasparaviruddhe ekasya vastunaḥ staḥ | yata ekenendriyabuddhau pratibhāsetānyena vikalpe | tathā sati vastuna eva bhedaprāpteḥ | na hi svarūpabhedādaparo vastubhedaḥ | na ca pratibhāsabhedādaparaḥ svarūpabhedaḥ | anyathā trailokyamekameva vastu syāt ||



dūrāsannadeśavartinoḥ puruṣayorekatra śākhini spaṣṭāspaṣṭapratibhāsabhede'pi na śākhibheda iti cet | na brūmaḥ pratibhāsabhedo bhinnavastuniyataḥ, kiṃ tvekaviṣayatvābhāvaniyata iti | tato yatrārthakriyābhedādisacivaḥ pratibhāsabhedastatra vastubhedaḥ, ghaṭavat | anyatra punarniyamenaikaviṣayatāṃ pariharatītyekapratibhāso bhrāntaḥ ||



etena yadāha vācaspatiḥ - na ca śābdapratyakṣayorvastugocaratve pratyayābhedaḥ kāraṇabhedena pārokṣyāpārokṣyabhedopapatteriti, tannopayogi | parokṣapratyayasya vastugocaratvāsamarthatāt | parokṣatāśrayastu kāraṇabheda indriyagocaragrahaṇaviraheṇaiva kṛtārthaḥ | tanna | śābde pratyaye svalakṣaṇaṃ parisphurati | kiṃ ca svalakṣaṇātmani vastuni vācye sarvātmanā pratipatteḥ vidhiniṣedhayorayogaḥ | tasya hi sadbhāve'stīti vyartham, nāstītyasamartham | asadbhāve tu nāstīti vyartham, astītyasamartham | asti cāstyādipadaprayogaḥ | tasmāt śābdapratibhāsasya bāhyārthabhāvābhāvasādhāraṇyaṃ na tadviṣayatāṃ kṣamate ||



yacca vācaspatinā jātimadvyaktivācyatāṃ svavācaiva prastutyāntarameva na ca śabdārthasya jāterbhāvābhāvasādhāraṇyaṃ nopapadyate | sā hi svarūpato nityāpi deśakālaviprakīrṇānekavyaktyāśrayatayā bhāvābhāvasādhāraṇībhavantyastināstisaṃbandhayogyā | vartamānavyaktisaṃbandhitā hi jāterastitā | atītānāgatavyaktisaṃbandhitā ca nāstiteti sandigdhavyatirekitvādanaikāntikaṃ bhāvābhāvasādhāraṇyam, anyathāsiddhaṃ veti vikalpitam | tadaprastutam | tāvatā tāvanna prakṛtakṣatiḥ | jātau bharaṃ nyasyatā svalakṣaṇavācyatvasya svayaṃ svīkārāt | kiṃ ca sarvatra padārthasyasvalakṣaṇasvarūpeṇaivāstitvādikaṃ cintyate | jātestu vartamānādivyaktisaṃvadhī'stitvādikamiti tu bālapratāraṇam | evaṃ jātimadvyaktivacane'pi doṣaḥ | vyakteścet pratītisiddhiḥ jātiradhikā pratīyatāṃ mā vā, na tu vyaktipratītidoṣānmuktiḥ |



etena yaducyate kaumārilaiḥ sabhāgatvādeva vastuno na sādhāraṇyadoṣaḥ | vṛkṣatvaṃ hyanirdhāritabhāvābhāvaṃ śabdādavagamyate | tayoranyatareṇa śabdāntarāvagatena saṃbadhyata iti | tadapyasaṅgatam | sāmānyasya nityasya pratipattābanirdhāritabhāvābhāvatvāyogāt |



yaccedam - na ca pratyakṣasyeva śabdānāmarthapratyāyanaprakāro yena taddṛṣṭa ivāstyādiśabdāpekṣā na syāt, vicitraśaktitvāt pramāṇānāmiti | tadapyaindriyakaśābdapratibhāsayorekasvarūpagrāhitve bhinnāvabhāsadūṣaṇena dūṣitam | vicitraśaktitvaṃ ca pramāṇānāṃ sākṣātkārādhyavasāyābhyāmapi caritārtham | tato yadi pratyakṣārthapratipādanaṃ śābdena tadvadevāvabhāsaḥ syāt | abhavaṃśva na tadviṣayakhyāpanaṃ kṣamate ||



nanu vṛkṣaśabdena vṛkṣatvāṃśe codite sattvādyaṃśaniścayanārthamastyādipadaprayoga iti cet |



niraṃśatvena pratyakṣasamadhigatasya svalakṣaṇasya ko'vakāśaḥ padāntareṇa | dharmāntaravidhiniṣedhayoḥ pramāṇāntareṇa vā | pratyakṣe'pi pramāṇāntarāpekṣā dṛṣṭeti cet | bhavatu tasyāniścayātmakatvādanabhyastasvarūpaviṣaye | vikalpastu svayaṃ niścayātmako yatra grāhī tatra kimapareṇa | asti ca śabdaliṅgāntarāpekṣā | tato na vastusvarūpagrahaḥ ||



nanu bhinnā jātyādayo dharmāḥ parasparaṃ dharmiṇaśceti jātilakṣaṇaikadharmadvāreṇa pratīte'pi śākhini dharmāntaravattayā na pratītiriti kiṃ na bhinnābhidhānādhīno dharmāntarasya nīlacaloccaistaratvāderavabodhaḥ | tadetadasaṅgatam | akhaṇḍātmanaḥ svalakṣaṇasya pratyakṣe'pi pratibhāsāt | dṛśyasya dharmadharmibhedasya pratyakṣapratikṣiptatvāt | anyathā sarvaṃ sarvatra syādityatiprasaṅgaḥ | kālpanikabhedāśrayastu dharmadharmivyavahāra iti prasādhitaṃ śāstre |



bhavatu vā pāramārthiko'pi dharmadharmibhedaḥ | tathāpyanayoḥ samavāyāderdūṣitatvādupakāralakṣaṇaiva pratyāsattireṣitavyā | evaṃ ca yathendriyapratyāsattyā pratyakṣeṇa dharmipratipattau sakalataddharmapratipattistathā śabdaliṅgābhyāmapi vācyavācakādisaṃbandhapratibaddhābhyāṃ dharmipratipattau niravaśeṣataddharmapratipattirbhavet | pratyāsatimātrasyāviśeṣāt ||



yacca vācaspati, na caikopādhinā sattvena viśiṣṭe tasmin gṛhīte upādhyantaraviśiṣṭastadgrahaḥ | svabhāvo hi dravyasyopādhibhirviśiṣyate | na tūpādhayo vā viśeṣyatvaṃ vā tasya svabhāva iti | tadapi plavata eva | na hyabhedādupādhyantaragrahaṇamāsañjitam | bhedaṃ puraskṛtyaivopakārakagrahaṇe upakāryagrahaṇaprasañjanāt | na cāgnidhūmayoḥ kāryakāraṇabhāva iva svabhāvata eva dharmadharmiṇoḥ pratipattiniyamakalpanamucitam | tayorapi pramāṇāsiddhatvāt | pramāṇasiddhe ca svabhāvopavarṇanamiti nyāyaḥ ||



yaccātra nyāyabhūṣaṇena sūryādigrahaṇe tadupakāryāśeṣavasturāśigrahaṇaprasañjanamuktam, tadabhiprāyānavagāhanaphalam | tathā hi tvanmate dharmadharmiṇorbhedaḥ, upakāralakṣaṇaiva ca pratyāsattistadopakārakagrahaṇe samānadeśasyaiva dharmarūpasyaiva copakāryasya grahaṇamāsañjitam | tatkathaṃ sūryopakāryasya bhinnadeśasya dravyāntarasya vā dṛṣṭavyabhicārasya grahaṇaprasaṅgaḥ saṅgataḥ | tasmādekadharmadvāreṇāpi vastusvarūpapratipattau sarvātmapratīteḥ kva śabdāntareṇa vidhiniṣedhāvakāśaḥ | asti ca | tasmānna svalakṣaṇasya śabdavikalpaliṅgapratibhāsitvamiti sthitam ||



nāpi sāmānyaṃ śābdapratyayapratibhāsi | saritaḥ pāre gāvaścarantīti gavādiśabdāt sāsnāśṛṅgalāṅgūlādayo'kṣarākāraparikaritāḥ sajātīyabhedāparāmarśanāt sampiṇḍitaprāyāḥ pratibhāsante | na ca tadeva sāmānyam |



varṇākṛtyakṣarākāraśūnyaṃ gotvaṃ hi kathyate |



tadeva ca sāsnāśṛṅgādimātramakhilavyaktāvatyantavilakṣaṇamapi svalakṣaṇenaikīkriyamāṇaṃ sāmānyamityucyate tādṛśasya bāhyasyāprāpterbhrāntirevāsau keśapratibhāsavat | tasmād vāsanāvaśād buddhereva tadātmanā vivarto'yamastu | asadeva vā tadrupaṃ khyātu | vyaktaya eva vā svajātīyabhedatiraskāreṇānyathā bhāsantāmanubhavavyavadhānāt smṛtipramoṣo vābhidhīyatām | sarvathā nirviṣayaḥ khalvayaṃ sāmānyapratyayaḥ | kva sāmānyavārtā |



yat punaḥ sāmānyābhāve sāmānyapratyayasyākasmikatvamuktaṃ tadayuktam | yataḥ pūrvapiṇḍadarśanasmaraṇasahakāriṇātiricyamānaviśeṣapratyayajanikā sāmagrī nirviṣayaṃ sāmānyavikalpamutpādayati | tadevaṃ na śābde pratyaye jātiḥ pratibhāti | nāpi pratyakṣe | na cānumānato'pi siddhiḥ | adṛśyatve pratibaddhaliṅgādarśanāt | nāpondriyavadasyāḥ siddhiḥ jñānakāryataḥ kādācitkasyaiva nimittāntarasya siddheḥ | yadā piṇḍāntare antarāle vā gobuddherabhāvaṃ darśayet tadā śāvaleyādisakalagopiṇḍānāmevābhāvādabhāvo gobuddherupapadyamānaḥ kathamarthāntaramākṣipet | atha gotvādeva gopiṇḍaḥ | anyathā turago'pi gopiṇḍaḥ syāt | yadyevaṃ gopiṇḍādeva gotvamanyathā turagatvamapi gotvaṃ syāt | tasmāt kāraṇaparamparāta eva gopiṇḍo gotvaṃ tu bhavatu mā vā | nanu sāmānyapratyayajananasāmarthyaṃ yadyekasmāt piṇḍādabhinnaṃ tadā vijātīyavyāvṝttaṃ piṇḍāntaramasamartham | atha bhinnam, tadā tadeva sāmānyam, nāmni paraṃ vivāda iti cet | abhinnaiva sā śaktiḥ prativastu | yathā tvekaḥ śaktasvabhāvo bhāvastathānyo'pi bhavan kīdṛśaṃ doṣamāvahati | yathā bhavatāṃ jātirekāpi samānadhvaniprasavahetuḥ , anyāpi svarūpeṇaiva jātyantaranirapekṣā, tathāsmākaṃ vyaktirapi jātinirapekṣā svarūpeṇaiva bhinnā hetuḥ ||



yattu trilocanaḥ -aśvatvagotvādīnāṃ sāmānyaviśeṣāṇāṃ svāśraye samavāyaḥ sāmānyaṃ sāmānyamityabhidhānapratyayayornimittamiti | yadyevaṃ

vyaktiṣvapyayameva tathābhidhānapratyayaheturastu, kiṃ sāmānyasvīkārapramādena | na ca samavāyaḥ saṃbhavī |



iheti buddheḥ samavāyasiddhi-

riheti dhīśca dvayadarśanena |

na ca kvacit tadviṣaye tvapekṣā

svakalpanāmātramato'bhyupāyaḥ ||



etena seyaṃ pratyayānuvṛttiranuvṛttavastvanuyāyinī kathamatyantabhedinīṣu vyaktiṣu vyāvṛttaviṣayapratyayabhāvānupātinīṣu bhavitumarhatītyūhāpravartanamasya pratyākhyātam | jātiṣveva parasparavyāvṛttatayā vyaktīyamānāsvanuvṛttapratyayena vyabhicārāt |



yat punaranena viparyaye bādhakamuktam, abhidhānapratyayānuvṛttiḥ kutaścinnivṛttya kvacideva bhavantī nimittavatī, na cānyannimittamityādi | tanna samyak | anuvṛttamantareṇāpyabhidhānapratyayānuvṛtteratadrūpaparāvṛttasvarūpaviśeṣādavaśyaṃ svīkārasya sādhitatvāt | tasmāt -



tulye bhede yayā jātiḥ pratyāsattyā prasarpati |

kvacinnānyatra saivāstu śabdajñānanibandhanam ||



yat punaratra nyāyabhūṣaṇoktaṃ na hyevaṃ bhavati, yayā pratyāsattyā daṇḍasūtrādikaṃ prasarpati kvacinnānyatra saiva pratyāsattiḥ puruṣasphaṭikādiṣu daṇḍisūtritvādivyavahāranibandhanamastu, kiṃ daṇḍasūtrādineti | tadasaṅgatam | daṇḍasūtrayorhi puruṣasphaṭikapratyāsannayoḥ dṛṣṭayo daṇḍisūtritva pratyayahetutvaṃ nāpalapyate |sāmānyaṃ tu svapne'pi na dṛṣṭam | tad yadīdaṃ parikalpanīyaṃ tadā varaṃ pratyāsattireva sāmānyapratyayahetuḥ parikalpyatām, kiṃ gurvyā parikalpanayetyabhiprāyāparijñānāt |



athedaṃ jātiprasādhakamanumānamabhidhīyate | yadviśiṣṭajñānaṃ tadviśeṣaṇagrahaṇanāntarīyakam | yathā daṇḍijñānam | viśiṣṭajñānaṃ cedaṃ gaurayamityarthataḥ kāryahetuḥ | viśeṣaṇānubhavakāryaṃ hi dṛṣṭānte viśiṣṭabuddhiḥ siddheti | atrānuyogaḥ | viśiṣṭabuddherbhinnaviśeṣaṇagrahaṇanāntarīyakatvaṃ vā sādhyaṃ viśeṣaṇamātrānubhavanāntarīyakatvaṃ vā |



prathamapakṣe pakṣasya pratyakṣabādhā sādhanāvadhānamanavakāśayati, vastugrāhiṇaḥ pratyakṣasyobhayapratibhāsābhāvāt | viśiṣṭabuddhitvaṃ ca sāmānyaheturanaikāntikaḥ, bhinnaviśeṣaṇagrahaṇamantareṇāpi darśanāt | yathā svarūpavān ghaṭaḥ, gotvaṃ sāmānyamiti vā |



dvitīyapakṣe tu siddhasādhanam | svarūpavān ghaṭa ityādivat gotvajātimān piṇḍa iti parikalpitaṃ bhedamupādāya viśeṣaṇaviśeṣyabhāvasyeṣṭatvādagovyāvṛttānubhavabhāvitvād gaurayamiti vyavahārasya | tadevaṃ na sāmānyasiddhiḥ | bādhakaṃ ca sāmānyaguṇakarmādyupādhicakrasya kevalavyaktigrāhakaṃ paṭupratyakṣaṃ dṛśyānupalambho vā prasiddhaḥ |



tadevaṃ vidhireva śabdārthaḥ | sa ca bāhyo'rtho buddhyākāraśca vivakṣitaḥ | tatra na buddhyākārasya tattvataḥ saṃvṛtyā vā vidhiniṣedhau, svasaṃvedanapratyakṣagamyatvāt | anadhyavasāyācca | nāpi tattvato bāhyasyāpi vidhiniṣedhau, tasya śābde pratyayepratibhāsanāt | ata eva sarvadharmāṇāṃ tattvato'nabhilāpyatvaṃ pratibhāsādhyavasāyābhāvāt | tasmād bāhyasyaiva sāṃvṛtau vidhiniṣedhau | anyathā saṃvyavahārahāniprasaṅgāt | tadevaṃ



nākārasya na bāhyasya tattvato vidhisādhanam |

bahireva hi saṃvṛtyā saṃvṛtyāpi tu nākṛteḥ ||



etena yad dharmottaraḥ āropitasya bāhyatvasya vidhiniṣedhāvityalaukikamanāgamamatārkikīyaṃ kathayati, tadapyapahastitam |



nanvavyavasāye yadyadhyavaseyaṃ vastu na sphurati tadā tadadhyavasitamiti ko'rthaḥ | apratibhāse'pi pravṛttiviṣayīkṛtamiti yo'rthaḥ | apratibhāsāviśeṣe viṣayāntaraparihāreṇa kathaṃ niyataviṣayā pravṛttiriti cet | ucyate | yadyapi viśvamagṛhītaṃ tathāpi vikalpasya niyatasāmagrīprasūtatvena niyatākāratayā, niyataśaktitvāt niyataiva jalādau pravṛttiḥ | dhūmasya parokṣāgnijñānajananavat |



niyataviṣayā hi bhāvāḥ pramāṇapariniṣṭhitasvabhāvā na śaktisāṃkaryaparyanuyogabhājaḥ | tasmāt tadadhyavasāyitva mākāraviśeṣayogāt tatpravṛttijanakatvam | na ca sādṛśyādāropeṇa pravṛttiṃ brūmaḥ, yenākāre bāhyasya bāhye vā ākārasyāropadvāreṇa dūṣaṇābakāśaḥ | kiṃ tarhi svavāsanāvipākavaśādupajāyamānaiva buddhirapaśyantyapi bāhyaṃ bāhye pravṛttimātanotīti viplutaiva | tadevamanyābhāvaviśiṣṭo vijātivyāvṛtto'rtho vidhiḥ | sa eva cāpohaśabdavācyaḥ śabdānāmarthaḥ pravṛttinivṛttiviṣayaśceti sthitam |



atra prayogaḥ | yad vācakaṃ tatsarvamadhyavasitātadrūpaparāvṛtavastumātragocaram | yatheha kūpe jalamiti vacanam | vācakaṃ cedaṃ gavādiśabdarūpamiti svabhāvahetuḥ | nāyamasiddhaḥ | pūrvoktena nyāyena pāramārthikavācyavācakabhāvasyābhāve'pyadhyavasāyakṛtasyaiva sarvavyavahāribhiravaśyaṃ svīkarttavyatvāt | anyathā sarvavyavahārocchedaprasaṅgāt | nāpi viruddhaḥ | sapakṣe bhāvāt | na cānaikāntikaḥ | tathā hi śabdānāmadhyavasitavijātivyāvṛttavastumātraviṣayatvamanicchadbhiḥ paraiḥ paramārthato



vācyaṃ svalakṣaṇamupādhirupādhiyogaḥ

sopādhirastu yadi vā kṛtirastu buddhaḥ |

gatyantarābhāvāt | aviṣayatve ca vācakatvāyogāt | tatra

ādyantayorna samayaḥ phalaśaktihāne -

rmadhye'pyupādhivirahāt tritayena yuktaḥ ||



tadevaṃ vācyāntarasyābhāvāt viṣayavattvalakṣaṇasya vyāpakasya nivṛttau vipakṣato nivarttamānaṃ vācakatvamadhyavasitabāhyaviṣayatvena vyāpyata iti vyāptisiddhiḥ |



mahāpaṇḍitaratnakīrtipādavira(ci) tamapohaprakaraṇaṃ



samāptam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project