Digital Sanskrit Buddhist Canon

Āryasāgaranāgarājaparipṛcchā nāma mahāyānasūtram|

Technical Details
Caturdharmoddānasūtram

(kha) saṃskṛte punaruddhṛtam



bhāratīyabhāṣāyām-

āryasāgaranāgarājaparipṛcchā nāma mahāyānasūtram|

bhoṭabhāṣāyām-phag-pā-klu-yi-gyala-po-gya-chos-yuspā-yes-

jā-vā-thek-pā-chen-poī-mdo|



namaḥ sarvabuddhabodhisattvebhyaḥ|



evaṃ mayā śrutam|ekasmin samaye bhagavān buddhaḥ sāgaranāgarājāvasathe viharati sma sārddhaṃ sārdhadvādaśaśatabhikṣūṇāṃ mahāsaṃghena bahubhiśca bodhisattvamahāsattvaiḥ| tasmin samaye bhagavān buddhaḥ sāgaranāgarājamavocat-nāgādhipate, caturṇāṃ dharmoddānānāmabhidhāne kriyamāṇe tadabhidhānena caturaśītidharmaskandhasahasrāṇāmabhidhānaṃ kṛtaṃ bhavati| katamāni catvāri ? tathāhi-



sarveṣāṃ saṃskārāṇām anityatāyāṃ bodhisattvānaṃ mahāsattvānāṃ nirdiṣṭamakṣayajñānaṃ pravartate|

sarveṣāṃ sāsravāṇāṃ dharmāṇāṃ duḥkhatāyāṃ bodhisattvānaṃ mahāsattvānāṃ rnirdiṣṭamakṣayajñānaṃ pravartate|

sarveṣāṃ dharmāṇām anātmatāyāṃ bodhisattvānāṃ mahāsattvānāṃ nirdiṣṭamakṣayajñānaṃ pravartate|

nirvāṇasya śāntatāyāṃ bodhisattvairmahāsattvairnirdiṣṭamakṣayajñānaṃ pravartate|



nāgādhipate, eteṣāṃ caturṇāṃ dharmoddānānāmabhidhāne kriyamāṇe tadabhidhānena caturaśītidharmaskandhasahasrāṇāmabhidhānaṃ kṛtaṃ bhavati|



idamavocat bhagavān| āttamanaso bhikṣavaḥ sarve ca bodhisattvā bhagavato bhāṣitamabhyanandanniti|



||āryasāgaranāgarājaparipṛcchānāma mahāyānasūtraṃ samāptam||



bhāratīyopādhyāyena surendrabodhinā mahālocāvā-vandejñānasenena cedamanūditaṃ vyavasthāpitaṃ ca|



||bhavatu sarvamaṅgalam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project