Digital Sanskrit Buddhist Canon

Tṛtīyaḥ svārthānumānaparicchedaḥ

Technical Details
tṛtīyaḥ svārthānumānaparicchedaḥ

svopajñavṛttisahitaḥ



pakṣadharmastadaṃśena vyāpto hetustridhaiva saḥ |

avinābhāvaniyamāddhetvābhāsāstato'pare ||1||

kārya svabhāvairyāvadbhiravinābhāvi kāraṇe

hetuḥ svabhāve bhāvo'pi bhāvamātrānurodhini ||2||

apravṛttiḥ pramāṇānām apravṛttifalā'sati |

asajjñānafalā kācid hetubhedavyapekṣayā ||3||

viruddhakāryoḥ siddhirasiddhirhetubhāvayoḥ |

dṛśyātmanorabhāvārthānupalabdhiścaturvidhā ||4||

tadviruddhinimittasya yopalabdhiḥ prayujyate |

nimittayorviruddhatvābhāve sā vyabhicāriṇī ||5||

iṣṭaṃ viruddhakārye'pi deśakālāadyapekṣaṇam |

anyathā vyabhicāri syāt bhasmevāśītasādhane ||6||

hetunā yaḥ samagreṇa kāyātpādo'numīyate |

arthāntarānapekṣatvāt sa svabhāvo'nuvarnitaḥ ||7||

sāmagrīfalaśaktīnāṃ pariṇāmānubandhini |

anaikāntikatā kārye pratibandhasya sambhavāt ||8||

ekasāmagryadhīnasya rūpāde rasato gatiḥ |

hetudharmānumānena dhūmendhanavikāravat ||9||

śaktipravṛttyā na vinā rasaḥ saivānyakāraṇam |

ityatītaikakālānāṃ gatistastatkāryaliṅgajā ||10||

hetunā yo'samagreṇa kāryotpādo'numīyate |

taccheṣavadasāmarthyād dehād rāgānumānavat ||11||

vipakṣe'dṛṣṭimātreṇa kāryasāmānyadarśanāt |

hetujñānaṃ pramāṇābhaṃ vacanād rāgitādivat ||12||

na cādarśanamātreṇa vipakṣe'vyabhicāritā |

sambhāvyavyabhicāritvāt sthālītaṇḍulapākavat ||13||

yasyādarśanamātreṇa vyatirekaḥ pradarśyate |

tasya saṃśayahetutvāccheṣavat tadudāhṛtam ||14||

hetostriṣvapi rūpeṣu niścayastena varṇitaḥ |

asiddhaviparītārthavyabhicārivipakṣataḥ ||15||

vyabhicārivipakṣeṇa vadharmyavacanaṃ ca yat |

yadyadṛṣṭifalaṃ tacca tadanukte'pi gamyate ||16||

na ca nāstīti vacanāt tannāstyeva yathā yadi |

nāsti sa khyāpyate nyāyastadā nāstīti gamyate ||17||

yadyadṛṣṭau nivṛttiḥ syāccheṣavad vyabhicāri kim |

vyatirekyapi hetuḥ syānna vācyāasiddhiyojanā ||18||

viśeṣasya vyavacchedahetutā syādadarśanāt |

pramāṇāntarabādhā cennedānīṃ nāstitā'dṛśaḥ ||19||

tathā'nyatrāpi sambhāvyaṃ pramāṇāntarabādhanam |

dṛṣṭā'yuktiradṛṣṭeśca syāt sparśasyavirodhinī ||20||

deśādibhedād dṛśyante bhinnā dravyeṣu śaktayaḥ |

tatraikadṛṣṭyā nānyatra yuktastadbhāvaniścayaḥ ||21||

ātmamṛccetanādīnāṃ yo'bhāvasyāprasādhakaḥ |

sa evānupalambhaḥ kiṃ hetvabhāvasya sādhakaḥ ||22||

tasmāt tanmātrasambaddhaḥ svabhāvo bhāvameva vā |

nirvatayet kāraṇaṃ vā kāyamavyabhicārataḥ ||23||

anyathakanivṛttayā'nyavinivṛttiḥ kathaṃ bhavet |

nāścavāniti martyena na bhāvyaṃ gomatā'pi kim ||24||

sannidhānāt tathaikasya kathamanyasya sannidhiḥ |

gomānityeva martyena bhāvyamaśvavatā'pi kim ||25||

tasmād vaidharmyadṛṣṭānte neṣṭo'vaśyamihāśrayaḥ |

tadabhāve ca tanneti vacanādapi tadgatiḥ ||26||

tadbhāvahetubhāvau hi dṛṣṭānte tadavedinaḥ |

khyāpyete viduṣāṃ vācyo hetureva hi kevalaḥ ||27||

tenaiva jñātasambandhe dvayoranyataroktitaḥ |

arthāpattyā dvitīye'pi smṛtiḥ samupajāyate ||28||

hetusvabhāvābhāvo'taḥ pratiṣedhe ca kasyacit |

hetuḥ, yuktopalambhasya tasya cānupalambhanam ||29||

itīyaṃ trividhokta'pyanupalabdhiranekadhā |

tattadviriddhādyagatibhedaprayogataḥ ||30||

kāryakāraṇabhāvād vā svabhāvād vā niyāmakāt |

avinābhāvaniyamo'darśanānna na darśanāt ||31||

avaśyaṃbhāvaniyamaḥ kaḥ parasyānyathā paraiḥ |

arthāntaranimitte vā dharme vāsasi rāgavat ||32||

arthāntaranimitto hi dharmaḥ syādanya eva saḥ |

paśyād bhāvānna hetutvaṃ fale'pyekāntatā kutaḥ ||33||

kārya dhūmo hutabhujaḥ kāyadharmānuvṛttitaḥ |

tasyābhāve tu sa bhavan hetumatāṃ vilaṅghayet ||34||

nityaṃ sattvamasattvaṃ vā'hetoranyānapekṣaṇāt |

apekṣātaśca bhāvānāṃ kādācitkasya sambhavaḥ ||35||

agnisvabhāvaḥ śakramya mūrdhā yadyagnireva saḥ |

athānagnisvabhāvo'sau dhūmastatra kathaṃ bhavet ||36||

dhūmahetusvabhāvo hi vahnistacchaktibhedavān |

adhūmahetordhūmasya bhāve sa syādahetukaḥ ||37||

anvayavyatirekād yo yasya dṛṣṭo'nuvartakaḥ |

svabhāvastasya taddheturato bhinnānna sambhavaḥ ||38||

svabhāve'pyavinābhāvo bhāvamātrānurodhini |

tadbhāve svayambhāvasyābhāvaḥ syādabhedataḥ ||39||

sarve bhāvāḥ svabhāvena svasvabhāvavyavasthiteḥ |

svabhāvaparabhāvābhyāṃ yasmād vyāvṛttibhāginaḥ ||40||

tasmād yato yato'rthānāṃ vyāvṛttistannibandhanāḥ |

jātibhedāḥ prakalpyante tadviśeṣāvagāhinaḥ ||41||

tasmād viśeṣo yo yena dharmeṇa sampratīyate |

na da śakyastato'nyena tena bhinnā vyavasthitiḥ ||42||

ekasyārthasvabhāvasya pratyakṣasya sataḥ svayam |

ko'nyo bhāgo na dṛṣṭaḥ syād yaḥ pramāṇaiḥ parīkṣyate ||43||

no ced bhrāntinimittena saṃyojyeta guṇāntaram |

śuktau vā rajatākāro rūpasādharmyadarśanāt ||44||

tasmād dṛṣṭasya bhāvasya dṛṣṭa evākhilo guṇaḥ |

bhrānterniścīyate neti sādhanaṃ sampravartate ||45||

vastugrahe'manumānācca dharmasyaikasya niścaye |

sarvagraho hyapohe tu nāyaṃ doṣaḥ prasajyate ||46||

tasmādapohaviṣayamiti liṅgaṃ prakīrtitam |

anyathā dharmiṇaḥ siddhavasiddhaṃ kimataḥ param ||47||

kvacit sāmānyaviṣayaṃ dṛṣṭe jñānamaliṅgajam |

kathamanyopohaviṣayaṃ tanmātrāpohagocaram ||48||

niścayāropamanasirbādhyabādhakabhāvataḥ |

samāropaviveke'sya pravṛttiriti gamyate ||49||

yāvantoṃ'śasamāropāstannirāse viniścayāḥ |

tāvanta eva śabdāśca tena te bhinnagocarāḥ ||50||

anyathaikena śabdena vyāpta ekatra vastuni |

buddh yā vā nānyavisaya iti paryāyatā bhavet ||51||

yasyāpi nānopādherdhīrgrāhikā'rthasya bhedinaḥ |

nānopādhyupakārāṅgaśaktyabhinnātmano grahe ||52||

sarvātmanopakāryasya ko bhedaḥ syādaniścitaḥ |

tayorātmani sambandhādekajñāne dvayagrahaḥ ||53||

dharmopakāraśaktīnāṃ bhede tāstasya kiṃ yadi |

nopakārastatastāsāṃ tadā syādanavasthitiḥ ||54||

ekopakārake grāhye nopakārāstato'pare |

dṛṣṭe tasminnadṛṣṭāśca tadgrahe sakalagrahaḥ ||55||

yadi bhrāntinivṛttyartha gṛhīte'pyanyadiṣyate |

tadvyavacchedaviṣayaṃ siddhaṃ tadvat tato'param ||56||

asamāropaviṣaye vṛtte rapi ca niścayaiḥ |

yanna niścīyate rūpaṃ tat teṣāṃ viṣayaḥ katham ||57||

pratyakṣeṇa gṛhīte'pi viśerṣe'śavibarjite |

yadviśeṣāvasāye'sti pratyayaḥ sa pratīyate ||58||

tatrāpi cānyavyāvṛttiranyavyāvṛtta ityapi |

śabdāśca niścayāścaiva nimittamanurindhate ||59||

dvayorekābhidhāne'pi bibhaktirvyatirekiṇī |

bhinnamarthamivānveti vācyaleśaviśeṣataḥ ||60||

bhedāntarapratikṣe pāpratikṣepau tayordvayoḥ |

padaṃ saṃketabhedasya jñātṛvāñchā'nuridhinaḥ ||61||

bhedo'yameva sarvatra dravyabhāvābhidhāyinoḥ |

śabdayoorna tayorvācye viśeṣastena kaścana ||62||

jijñāpayiṣurartha taṃ taddhitena taṃ taddhitena kṛtā'pi vā |

antena vā yadi brū yāt bhedo nāsti tataḥ paraḥ ||63||

tenānyāpohaviṣaye tadvatpakṣopavarṇanam |

pratyākhyātaṃ pṛthaktve hi syād doṣo jātitadvatoḥ ||64||

yeṣāṃ vastuvaśā vāco na voivakṣāparāśrayāḥ |

ṣaṣṭhīvacanabhedādi codyaṃ tān prati yuktimat ||65||

yad yathā vācakatvena vaktṛbhirviniyamyate |

anapekṣitavāhyārtha tat tathā vācakaṃ vacaḥ ||66||

dārāḥ ṣaṇṇagarītyādau bhedābhedavyavasthiteḥ |

khasya svabhāvaḥ khatvaṃ cetyatra vā kiṃ nibandhanam ||67||

pararūpaṃ svarūpeṇa yayā saṃvriyate dhiyā |

ekārthapratibhāsinyā bhāvānāśritya bhedinaḥ ||68||

tayā saṃvṛtanānātvāḥ saṃvṛtyā bhedinaḥ svayam |

abhedina ivābhānti bhāvā rūpeṇa kenacit ||69||

tasyā abhiprāyavaśāt sāmānyaṃ sat prakīrtitam |

tadasat paramārthena yathā saṅkalpitaṃ tayā ||70||

vyaktayo nānuyantyanyasanuyāyi na bhāsate |

jñānādavyatiriktaṃ vā kathamarthāntaraṃ vrajet ||71||

tasmānmithyāvikalpo'yamartheṣvekātmatāgrahaḥ |

itaretarabhedo'sya bījaṃ saṃjñā yadarthikā ||72||

ekapratyavamarśārthajñānādye kāthasādhane |

bhede'pi niyatāḥ kecit svabhāvenendriyādivat ||73||

jvarādiśamane kāścit saha pratyekameva vā |

dṛṣṭā yathā vauṣadhayo nānātve'pi na cāparāḥ ||74||

aviśeṣānna sāmānyamaviśeṣaprasaṅgataḥ |

tāsāṃ kṣetrādibhede'pi dhrauvyāccānupakārataḥ ||75||

tatsvabhāvagrahād yā dhīstadarthe vā'pyanarthikā |

vikalpikā'tatkāryārthabhedaniṣṭhā prajāyate||76||

tasyāṃ yadrū pamābhāti bāhyamekamivānyataḥ |

vyāvṛttamiva nistattvaṃ parīkṣānaṅgabhāvataḥ ||77||

arthā jñānaniviṣṭāsta evaṃ vyāvṛttarūpakāḥ |

abhinnā iva cābhānti vyāvṛttāḥ punaranyataḥ ||78||

ta eva teṣāṃ sāmānyasamānādhāragocaraiḥ |

jñānābhidhānairmithyārtho vyavahāraḥ pratanyate ||79||

sa ca sarvaḥ padārthānāmanyonyābhāvasaṃśrayaḥ |

tenānyāpohaviṣayo vastumābhasya cāśrayaḥ ||80||

yatrāsti vastusambandho yathoktānumitau yathā |

nānyatra bhrāntisāmye'pi dīpatejo maṇau yathā ||81||

tatraikakāryo'neko'pi tadakāryānyatāśrayaḥ |

ekatvenābhidhājñānairvyavahāraḥ pratāryate ||82||

tato'nekakṛdeko'pi tadbhāvaparidīpane |

atatkāryārthabhedena nānādharmā pratīyate ||83||

yathāpratīti kathitaḥ śabdārtho'sāvasannapi |

samānādhikaraṇyaṃ ca vastunyasya na sambhavaḥ ||84||

dharmadharmivyasthānaṃ bhedo'bhedaśca yādṛśaḥ |

asamīkṣitatattvārtho yathā loke pratīyate ||85||

taṃ tathaiva samāśritya sādhyasādhanaṃsaṃsthitiḥ |

paramārthāvatārāya vidvadbhiravakalpyate ||86||

saṃsṛjyante na bhidyante svato'rthāḥ pāramārthikāḥ |

rūpamekamanekaṃ ca teṣu buddherupaplavaḥ ||87||

bhedastato'yaṃ bauddhe'rthe sāmānyaṃ bheda ityapi |

tasyaiva cānyavyāvṛttyā dharmabhedaḥ prakalpyate ||88||

sādhyasādhanasaṃkalpe vastudarśanahānitaḥ |

bhedaḥ sāmānyasaṃsṛṣṭo grāhyo nātra svalakṣaṇam ||89||

samānabhinnādyākārairna tad grāhyaṃ kathaṃcana |

bhedānāṃ bahubhedānāṃ tatraikasminnayogataḥ ||90||

tadrū paṃ sarvato bhinnaṃ tathā tatpratipādikā |

na śrutiḥ kalpanā vā'sti samānyenaiva vṛttitaḥ ||91||

śabdāḥ saṃketitaṃ prāhurvyavahārāya sa smṛtaḥ |

tadā svalakṣaṇaṃ nāsti saṃketastena tatra na ||92||

api pravartteta pumān vijñāyārthakriyākṣamān |

tatsādhanāyetyartheṣu saṃyojyante'bhidhākriyāḥ ||93||

tatrānarthakriyāyogyā jātistadvānalaṃ sa ca |

sākṣānna yojyate kasmādānantyāccedidaṃ samam ||94||

tatkāriṇāmatatkāribhedasāmye na kiṃ kṛtaḥ |

tadvaddoṣasya sāmyāccedastu jātiralaṃ parā ||95||

tadanyaparihāreṇa pravarteteti ca dhvaniḥ |

ucyate tena tebhyo'syāvyavacchede kathaṃ ca saḥ ||96||

vyavacchedo'sti cedasya nanvetāvat prayojanam |

śabdānāmiti kiṃ tatra sāmānyenāpareṇa vaḥ ||97||

jñānādyarthakriyāṃ tāṃ tāṃ dṛṣṭvā bhede'pi kuvataḥ |

arthāṃ stadanyaviśleṣaviṣayairdhvanibhiḥ saha ||98||

saṃyojya pratyabhijñānaṃ kuryādapyanyadarśane |

parasyāpi na sā buddhiḥ sāmānyādeva kevalāt ||99||

nityaṃ tanmātravijñāne vyaktyajñānaprasaṅgataḥ |

tadā kadācit sambaddhasyāgṛhītasya tadvataḥ ||100||

tadvattāniścayo na syād vyavahārastataḥ katham |

ekavastusahāyāśced vyaktayo jñānakāraṇam |101||

tadekaṃ vastu kiṃ tāsāṃ nānātvaṃ samapohati |

nānātvāccaikavijñānahetutā tāsu neṣyate ||102||

anekamapi yadye kamapekṣyābhinnabuddhikṛt |

tābhirvināpi pratyakaṃ kriyamāṇāṃ dhiyaṃ prati ||103||

tenaikenāpi sāmarthya tāsāṃ netyagraho dhiyā |

nīlādernetravijñāne pṛthak sāmarthyadarśanāt ||104||

śaktisiddhiḥ samūhe'pi naivaṃ vyakteḥ kathañcana |

tāsāmanyatāmāpekṣyaṃ taccecchaktaṃ na kevalam ||105||

tadekamupakuryustāḥ kathamekāṃ dhiyaṃ ca na |

kārya ca tāsāṃ prāpto'sau jananaṃ yadupakriyā ||106||

abhinnapratibhāsā dhīrna bhinneṣviti cenmatam |

pratibhāso dhiyā bhinnaḥ samānā iti tadgrahāt ||107||

kathaṃ tā bhinnadhīgrāhyāḥ samāścedekakāryatā |

sādṛśyaṃ nanu dhīḥ kārya tāsāṃ sā ca vibhidyate ||108||

ekapratyavamarśasya hetutvād dhīrabhedinī |

ekadhīhetubhāvena vyaktīnāmapyabhinnatā ||109||

sā cātatkāryaviśleṣastadanyasyānuvartinaḥ |

adṛṣṭeḥ pratiṣedhācca saṃketastadvidarthikaḥ ||110||

atatkārivivekena pravṛttyarthatayā śrutiḥ |

akāryakṛti tatkāritulyarūpāvabhāsinīm ||111||

dhiyaṃ vastupṛthagbhāvamātrabījāmanarthikām |

janayantyapyatatkāriparihārāṅgabhāvataḥ ||112||

vastubhedāśrayāccārthe na visaṃvādikā matā |

tato'nyāpohaviṣayā tatkartrāśritabhāvataḥ ||113||

avṛkṣavyatirekeṇa vṛkṣārthagrahaṇe dvayam |

anyonyāśrayamityekagrahābhāve dvayāgrahaḥ ||114||

saṅketāsambhavastasmāditi kecit pracakṣate |

teṣāmavṛkṣāḥ saṃṅkete vyavacchinnā na vā yadi ||115||

vyavacchinnāḥ kathaṃ jñātāḥ prāgvṛkṣagrahaṇādṛte |

anirākaraṇe teṣāṃ saṃkete vyavahāriṇām ||116||

na syāt tatparihāreṇa pravṛttirvṛ kṣabhedavat |

avidhāya niṣidhyānyat pradarśyaikaṃ puraḥ sthitam ||117||

vṛkṣo'yamiti saṃketaḥ kriyate tat prapadyate |

vyavahāre'pi tenāyamadoṣa iti cet taruḥ ||118||

ayamapyayameveti prasaṅgo na nivartate |

ekapratyavamarśākhye jñāne ekatra hi sthitaḥ ||119||

prapattā tadataddhetūnarthān vibhajate svayam |

tadbuddhivartino bhāvān bhāto hetutayā dhiyaḥ ||120||

aheturūpavikalānekarūpāniva svayam |

bhedena pratipadyetetyuktirbhede niyujyate ||121||

taṃ tasyā pratiyatī dhīḥ bhrāntyaikaṃ vastvivekṣate |

kvacinniveśanāyārthe vinivartya kutaścana ||122||

buddheḥ prayujyate śabdastadarthasyāvadhāraṇāt |

vyartho'nyathā prayogaḥ syāt tajjñeyādipadeṣvapi ||123||

vyavahāropanīteṣu vyavacchedyo'sti kaścana |

niveśanaṃ ca yo yasmād bhidyate vinivartya tam ||124||

tadbhede bhidyamānānāṃ samānākārabhāsini |

sa cāyamanyavyāvṛttyā gamyate tasya vastunaḥ ||125||

kaścid bhāga iti prokto rūpaṃ nāsyāpi kiñcina |

tadgatāveva śabdebhyo gamyate'nyanivartanam ||126||

na tatra gamyate kaścid viśiṣṭaḥ kenacit paraḥ |

na cāpi śabdo dvayakṛdanyonyābhāva ityasau ||127||

arūpo rūpattvena darśanaṃ buddhiviplavaḥ |

tenaivāparamārtho'sāvanyathā na hi vastunaḥ ||128||

vyāvṛttirvastu bhavati bhedo'syāsmāditiraṇāt |

ekārthaśleṣaviccheda eko vyāpriyate dhvaniḥ ||129||

liṅgaṃ vā tatra vicchinnaṃ vācyaṃ vastu na kiñcana |

yasyābhidhānato vastusāmarthyādakhile gatiḥ ||130||

bhavennānāfalaḥ śabda ekādhāro bhavatyataḥ |

vicchedaṃ sūcayannekamapratikṣipya vartate ||131||

yadānyat tena sa vyāpta ekatvena ca bhāsate |

sāmānadhikaraṇyaṃ syāt tadā buddhayanurodhataḥ ||132||

vastudharmasya saṃsparśo vicchedakaraṇe dhvaneḥ |

syāt satyaṃ sa hi tatreti naikavastvabhidhāyini ||133||

buddhāvabhāsamānasya dṛśyasyābhāvaniścayāt |

tenānyāpohaviṣayāḥ proktāḥ sāmānyāgocarāḥ ||134||

śabdāśca buddhayaścaiva vastunyeṣāmasambhavāt |

ekatvād vasturūpasya bhinnarūpā matiḥ kutaḥ ||135||

anvayavyatirekau vā naikasyaikārthagocarau |

abhedavyavahārāśca bhede syuranibandhanāḥ ||136||

sarvatra bhāvad vyāvṛtternaite doṣāḥ prasaṅginaḥ |

ekākāryeṣu bhāveṣu tatkāryaparicodane ||137||

gauravāśaktivaifalyād bhedākhyāyāḥ samā śrutiḥ |

kṛtā bṛddhairatatkāryavyāvṛttivinibandhanā ||138||

na bhāve sarvabhāvānāṃ svasvabhāvavyavasthiteḥ |

yad rūpaṃ śābaleyasya bāhuleyasya nāsti tat ||139||

atatkāryaparāvṛttirdvayorapi ca vidyate |

arthābhedena ca vinā śabdābhedo na yujyate ||140||

tasmāt tatkāryatāpīṣṭā tatkāryādeva bhinnatā |

cakṣu rādau yathā rūpavijñānaikafale kvacit ||141||

aviśeṣereṇa tatkāryacodanasambhave sati |

sakṛt sarvapratītyartha kaścit sāṃketikīṃ śrutim ||142||

kuryādṛte'pi tadrū pasāmānyād vyatirekiṇaḥ |

ekavṛtteraneko'pi yadyekaśrutimān bhavet ||143||

vṛttirādheyatā vyaktiriti tasminna yujyate |

nityasyānupakāryasvānnādhāraḥ pravisarpataḥ ||144||

śaktistaddeśajananaṃ kuṇḍāderbadarādiṣu |

na sambhavati sā'pyatra tadabhāve'pyavasthiteḥ ||145||

na sthitiḥ sāpyayuktaiva bhedābhedavivecane |

vijñānotpattiyogyatvāyātmanyanyānurodhi yat ||146||

tad vyaṅgyaṃ yogyatāyāśca kāraṇaṃ kārakaṃ matam |

prāgevāsya ca yogyatve tadapekṣā na yujyate ||147||

sāmānyasyāvikāryasya tatsāmānyavataḥ kutaḥ |

añjanāderiva vyakteḥ saṃskāro nendriyasya ca ||148||

pratipatterabhinnatvāt tadbhāvābhāvakālayoḥ |

vyañjakasya ca jātīnāṃ jātimattā yadīṣyate ||149||

prāpto gotvādinā tadvān pradīpādiḥ prakāśakaḥ |

vyakteranyātha vānanyā yeṣāṃ jātistu vidyate ||150||

teṣāṃ vyaktiṣvapūrvāsu kathaṃ sāmānyabuddhayaḥ |

ekatra tatsato'nyatra darśanāsambhavāt sataḥ ||151||

ananyatve'nvayābhāvādanyatve'pyanapāśrayāt |

na yāti na ca tatrāsīdasti paścānna cāṃśavat ||152||

jahāti pūrva nādhāramaho vyasanasantatiḥ |

anyatra varttamānasya tato'nyasthānajanmani ||153||

svasmādacalataḥ sthānād vṛttirityatiyuktimat |

yatrāsau varttate bhāvastena sambadhyate'pi na ||154||

taddeśinañca vyāpnoti kimapyetanmahādbhutam |

vyaktyaivaikatra sā vyaktāabhedāt sarvatragā yadi ||155||

sarvatra dṛśyetābhedāt sāpi na vyaktapekṣiṇī |

byañjakasyāpratītau na vyaṅgyaṃ samyak pratīyate ||156||

viparyayaḥ punaḥ kasmādiṣṭaḥ sāmānyatadvatoḥ |

pācakādiṣvabhinnena vināpyarthena vācakaḥ ||157||

bhedānna hetuḥ karmāsya na jātiḥ karmasaṃśrayāt |

śrutyantaranimittatvāt sthityabhāvāccakarmaṇaḥ ||158||

asambandhānna sāmānyaṃ nāyuktaṃ śabdakāraṇāt |

atiprasaṃgāt karmāpi nāsat jñānābhidhānayoḥ ||159||

anaimittikatāpatteḥ na ca śaktirananvayāt |

sāmānyaṃ pācakatvādi yadi prāgeva tad bhavet ||160||

vyaktaṃ sattadivanno cenna paścādaviśeṣataḥ |

kriyopakārāpekṣasya vyañjakatve'vikāriṇaḥ ||161||

nāpekṣātiśaye'pyasya kṣaṇikatvāt kriyā kutaḥ |

tulye bhede yayā jāti pratyāsattyā prasarpati ||162||

kvacinnānyatra saivāstu śabdajñānanibandhanam |

na nivṛttiṃ vihāyāsti yadi bhāvānvayo'paraḥ ||163||

ekasya kāryamanyasya na syādatyantabhedataḥ |

yadyekātmatayānekaḥ kāryasyaikasya kārakaḥ ||164||

ātmaikatrāpi vā so'stīti vyarthāḥ syuḥ sahakāriṇaḥ |

napaityabhinnaṃ tad rūpaṃ viśeṣāḥ khalvapāyinaḥ ||165||

ekāpāye falābhāvād viśeṣebhyastadudbhavaḥ |

sa pāramārthiko bhāvo ya evārthakriyākṣamaḥ ||166||

sa ca nānveti yonveti na tasmāt kāryasambhavaḥ |

tenātmanāpi bhede hi hetuḥ kaścinna cāparaḥ ||167||

svabhāvo'yamabhede tu syātāṃ nośodbhavau sakṛt |

bhedo'pi tena naivaṃ cet ya ekasmin vinaśyati ||168||

tiṣṭhatyātmā na tasyāto na syāt sāmānyabhedadhīḥ |

nivṛtterniḥsvabhāvatvāt nāsthānasthānakalpanā ||169||

upaplavaśca sāmānyadhiyastenāpyadūṣaṇā |

yat tasya janakaṃ rūpaṃ tato'nyo janakaḥ katham ||170||

bhinnā viśeṣā janakāḥ astyabhedo'pi teṣu cet |

tena te'janakāḥ proktāḥ pratibhāso'pi bhedakaḥ ||171||

ananyabhāk sa evārthastasya vyāvṛttayo'pare |

tat kāryakāraṇaṃ coktaṃ tat svalakṣaṇamiṣyate ||172||

tattyāgāptifalāḥ sarvāḥ puruṣāṇāṃ pravṛttayaḥ |

yathā bhedāviśeṣe'pi na sarva sarvasādhanam ||173||

tathā bhedāviśeṣe'pi na sarva sarvasādhanam |

bhede hi kārakaṃ kiñcid vastudharmatayā bhavet ||174||

abhede tu virudhyate tasyaikasya kriyākriye |

bhedo'pyastyakriyātaśced na kuryuḥ sahakāriṇaḥ ||175||

paryāyeṇātha kartṛtvaṃ sa kiṃ tasyaiva vastunaḥ |

atyantabhedābhedau tu syātāṃ tadvati vastuni ||176||

anyonyaṃ vā tayorbhedḥ sadṛśāsadṛśātmanoḥ |

tayorapi bhaved bhedo yadi yenātmanā tayoḥ ||177||

bhedaḥ sāmānyamityetad yadi bhedastadātmanā |

bheda eva tathā ca syānniḥsāmānyaviśeṣatā ||178||

bhedasāmānyayoryadvad ghaṭādīnāṃ parasparam |

yamātmānaṃ puraskṛtya puruṣo'yaṃ pravartate ||179||

tatsādhyafalavāñchāvān bhedābhedau tadāśrayau |

cintyete svātmanā bhedo vyāvṛttyā ca samānatā ||180||

astyeva vastu nānveti pravṛttyādiprasaṅgataḥ |

etenaiva yadahrīkāḥ kimapyaślīlamākulam ||181||

pralapanti pratikṣiptaṃ tadapyekāntasambhavāt |

sarvasyobhayarūpatve tadviśeṣanirākṛteḥ ||182||

codito dadhi khādeti kimuṣṭraṃ nābhidhāvati |

athāstyatiśayaḥ kaścid yena bhedena varttate ||183||

sa eva dadhi so'nyatra nāstītyanubhayaṃ param |

sarvātmatve ca sarveṣāṃ bhinnau syātāṃ na dhīdhvanī ||184||

bhedasaṃhāravādasya tadabhedādasambhavaḥ |

rūpābhāvādabhāvasya śabdā rūpābhidhāyinaḥ ||185||

nāśaṃkyā eva siddhāste'to vyavacchedavācakāḥ |

upādhibhedāpekṣo vā svabhāvaḥ kevalo'tha vā ||186||

ucyate sādhyasiddh yartha nāśe kāryatvasattvavat |

sattāsvabhāvo hetuścet sā sattā sādhyate katham ||187||

ananvayo hi bhedānāṃ vyāhato hetusādhyayoḥḥ |

bhāvopādānamātre tu sādhye sāmānyadharmiṇi ||188||

na kaścidarthaḥ siddhaḥ syādaniṣiddhaṃ ca tādṛśam |

upāttabhede sādhye'smin bhaveddheturananvayaḥ ||189||

sattāyāṃ tena sādhyāyāṃ viśeṣaḥ sādhito bhavet |

aparāmṛṣṭatadbhede vastumātre tu sādhane ||190||

tanmātravyāpinaḥ sādhyasyānvayo na vihanyate |

nāsiddhe bhāvadharmo'sti vyabhicāryubhayāśrayaḥ ||191||

dharmo viruddho'bhāvasya sā sattā sādhyate katham |

siddhaḥ svabhāvo gamako vyāpakastasya niścitaḥ ||192||

gamyaḥ svabhāvastasyāyaṃ nivṛttau vā nivartakaḥ |

anityatve yathā kāryamakārya vā'vināśini ||193||

ahetutvād vināśasya svabhāvādanubandhitā |

sāpekṣāṇāṃ hi bhāvānāṃ nāvaśyambhāvitekṣyate ||194||

bāhulye 'pi hi taddhetorbhavet kvacidasambhavaḥ |

etena vyabhicāritvamuktaṃ kāryāvyavasthiteḥ ||195||

sarveṣāṃ nāśahetūnāṃ hetumannāśavādinām |

asāmarthyācca taddhetorbhavatyeva svabhāvataḥ ||196||

yatra nāma bhavatyasmādanyatrāpi svabhāvataḥ |

yā kācid bhāvaviṣayā'numitirdvividhaiva sā ||197||

svasādhye kāryabhāvābhyāṃ sambandhaniyamāt tayoḥ |

pravṛtterbuddhipūrvatvāt tadbhāvānupalambhane ||198||

pravarttitavyaṃ netyuktā'nupalabdheḥ pramāṇatā |

śāstrādhikāre'sambaddhā bahavo'rthā atīndriyāḥ ||199||

aliṅgāśca kathaṃ teṣāmabhāvo'nupalabdhitaḥ |

sadasanniścayafalā neti syād vā'pramāṇatā ||200||

pramāṇamapi kācit syād liṅgātiśayabhāvinī |

svabhāvajñāpakājñānasyāyaṃ nyāya udāhṛtaḥ ||201||

kārye tu kārakājñānambhāvasyaiva sādhakam |

svabhāvānupalambhaśca svabhāve'rthasya liṅgini ||202||

tadabhāvaḥ pratīyeta hetunā yadi kenacit |

dṛśyasya darśanābhāvakāraṇāsambhave sati ||203||

bhāvasyānupalabdhasya bhāvābhāvaḥ pratīyate |

viruddhasya ca bhāvasya bhāve tadbhāvabādhanāt ||204||

tadviruddhopalabdhau syādasattāyā viniścayaḥ |

anādivāsanodbhūtavikalpapariniṣṭhitaḥ ||205||

śabdārthastrividho dharmī bhāvābhāvobhayāśrayaḥ |

tasmin bhāvānupādāne sādhye'syānupalambhanam ||206||

tathā heturna tasyavābhāvaḥ śabdaprayogataḥ |

paramārthaikatānatve śabdānāmanibandhanā ||207||

na syāt pravṛttirartheṣu darśanāntarabhediṣu |

atītājātayorvāpi na ca syādanṛtārthatā ||208||

vācaḥ kasyāścidityeṣā baiddhārthaviṣayā matā |

śabdārthāpahnave sādhye dharmādhāranirākṛteḥ ||209||

na sādhyaḥ samudāyaḥ syāt siddhau dharmaśca kevalaḥ |

sadasatpakṣabhedena śabdārthānapavādibhiḥ ||210||

vastveva cityate h yatra pratibaddhaḥ falodayaḥ |

arthakriyā'samarthasya vicāraiḥ kiṃ parīkṣayā ||211||

ṣaṇḍhasya rūpe vairūpye kāminyāḥ kiṃ parīkṣayā |

śabdārthaḥ kalpanājñānaviṣayatvena kalpitaḥ ||212||

dharmo vastvāśrayāsiddhirasyokto nyāyavādinā |

nāntarīyakatā'bhāvācchabdānāṃ vastubhissaha ||213||

nārthasiddhistataste hi vaktrabhiprāyasūcakāḥ |

āptavādāvisaṃvādasāmānyādanumānatā ||214||

sambaddhānuguṇopāyaṃ puruṣārthābhidhāyakam |

parīkṣādhikṛtaṃ vākyamato'nadhikṛtaṃ param ||215||

pratakṣeṇānumānena dvividhenāpyabādhanam |

dṛṣṭādṛṣṭāthairorasyāvisaṃvādastadarthayoḥ ||216||

āptavādāvisaṃvādasāmānyādanumānatā |

buddheragatyābhihitā niṣiddhāpyasya gocare ||217||

heyopādeyatattvasya sopāyasya prasiddhitaḥ |

pradhānārthāvisaṃvādādanumānaṃ paratra vā ||218||

puruṣātiśayāpekṣaṃ yathārthamapare biduḥ |

iṣṭo'yamarthaḥ pratyetuṃ śakyaḥ so'tiśayo yadi ||219||

ayamevaṃ na vetyanyadoṣā nirdoṣatāpi vā |

durlabhatvāt pramāṇānāṃ durbodhetyapare viduḥ ||220||

sarveṣāṃ savipakṣatvānnirhrāsātiśayaśritām |

sātmībhāvāt tadabhyāsād dīyerannāsravāḥ kvacit ||221||

nirupadravabhūtāthasvabhāvasya viparyayaiḥ |

na bādhā yatnavapve'pi buddhestaspakṣapātataḥ ||222||

sarvāsāṃ doṣajātīnāṃ jātiḥ satkāyadarśanāt |

sā'vidyā tatra tatsnehastasmād dveṣādisambhavaḥ ||223||

moho nidānaṃ doṣāṇāmata evābhidhīyate |

satkāyadṛṣṭiranyatra tatprahāṇe prahāṇataḥ ||224||

girāṃ mithyātvahetūnāṃ doṣāṇāṃ puruṣāśrayāt |

apauruṣeyaṃ satyārthamiti kecit pracakṣate ||225||

girāṃ satyatvahetūnāṃ guṇānāṃ puruṣāśrayāt |

apauruṣeyaṃ mithyārtha kiṃ netyanye pracakṣate ||226||

arthajñānapanaheturhi saṃketaḥ puruṣāśrayaḥ |

girāmapauruṣeyatve'pyato mithyātvasambhavaḥ ||227||

sambandhāpauruṣeyatve syāt pratītirasaṃvidaḥ |

saṃketāt tadabhivyaktāvasamarthānyakalpanā ||228||

girāmekārthaniyame na syādarthāntare gatiḥ |

anekārthābhisambandhe viruddhavyaktisambhavaḥ ||229||

apauruṣeyatāyāśca vyarthā syāt parikalpanā |

vācyaśca heturbhinnānāṃ sambandhasya vyavasthiteḥ ||230||

asaṃskāryatayā pumbhiḥ sarvathā syānnirarthatā |

saṃskāropagame mukhyaṃ gajasnānamidaṃ bhavet ||231||

sambandhināmanityatvānna sambandhe'sti nityatā |

nityasyānupakāryatvādakurvāṇaśca nāśrayaḥ ||232||

artherataḥ sa śabdānāṃ saṃskāryaḥ puruṣairdhiyā |

arthaireva sahotpāde na svabhāvaviparyayaḥ ||233||

śabdeṣu yuktaḥ sambandhe nāyaṃ doṣo vikalpite |

nityatvādāśrayāpāye'pyanāśo yadi jātivat ||234||

nityeṣvāśrayasāmathrya kiṃ yeneṣṭaḥ sa cāśrayaḥ |

jñānotpādanahetūnāṃ sambandhāt sahakāriṇām ||235||

tadutpādanayogyatvenotpattirvyaktiriṣyate |

ghaṭādiṣvapi yuktijñaiḥ aviśeṣe'vikāriṇām ||236||

vyañjakaiḥ svaiḥ kṛtaḥ ko'rtho vyaktāstaiste yato matāḥ |

sambandhasya ca vastutve syād bhedād buddhicitratā ||237||

tābhyāmabhede tāveva nāto'nyā vastuno gatiḥ |

bhinnātvād vasturūpasya sabandhaḥ kalpanākṛtaḥ ||238||

sad dravyaṃ syāt parādhīnaṃ sambandho'nyasya vā katham |

varṇā nirarthakāḥ santaḥ padādi parikalpitam ||239||

avastuni kathaṃ vṛttiḥ sambandhasyāsya vastunaḥ |

apauruṣeyatāpīṣṭā kartṛṇāmasmṛteḥ kila ||240||

santyasyāpyanuvaktāra iti dhig vyāpakaṃ tamaḥ |

yathāyamanyato'śrutvā nemaṃ varṇapadakramam ||241||

vastuṃ samarthaḥ puruṣastathānyo'pīti kaścana |

anyo vā racito granthaḥ sampradāyād ṛte paraiḥ ||242||

dṛṣṭaḥ ko'bhihito yena so'pyevaṃ nānumīyate |

yajjātīyo yataḥ siddhaḥ so'viśiṣṭo'gnikāṣṭhavat ||243||

adṛṣṭaheturapyanyastadbhavaḥ sampratīyate |

tatrāpradarśya ye bhedaṃ kāryasāmānyadarśanāt ||244||

hetavaḥ pravitanyante sarve te vyabhicāriṇaḥ |

sarvathā'nāditā sidhyedevaṃ nāpuruṣāśrayaḥ ||245||

tasmādapauruṣeyatve syādanyo'pyanarāśrayaḥ |

mlecchadivyavahārāṇāṃ nāstikyavacasāmapi ||246||

anāditvād tathābhāvaḥ pūrvasaṃskārasantateḥ |

tādṛśe'pauruṣeyatve kaḥ siddhe'pi guṇo bhavet ||247||

arthasaṃskārabhedānāṃ darśanāt saṃśayaḥ punaḥ |

anyāviśeṣād varṇānāṃ sādhane ki falaṃ bhavet ||248||

vākyaṃ bhinnaṃ na varṇebhyo vidyate'nupalambhataḥ |

anekāvayavātmatve pṛthak teṣāṃ nirarthatā ||249||

atadrūpe ca tādrūpyaṃ kalpitaṃ siṃhatādivat |

pratyekaṃ sārthakatve'pi mithyānekatvakalpanā ||250||

ekāvayavagatyā ca vākyārthapratipad bhavet |

sakṛcchrutau ca sarveṣā kālabhedo na yujyate ||251||

ekatve'pi hyabhinnasya kramaśo gatyasambhavāt |

anityaṃ yatnasambhūtaṃ pauruṣeyaṃ kathaṃ na tat ||252||

nityopalabdhirnityatve'pyanāvaraṇasambhavāt |

aśrutirvikalatvāccet kasyacit sahakāriṇaḥ ||253||

kāmamanyapratīkṣā'stu niyamastu virudhyate |

sarvatrānupalambhaḥ syāt teṣāmavyāpitā yadi ||254||

sarveṣāmupalambhaḥ syāt yugapad vyāpitā yadi |

saṃskṛtasyopalambhe ca kaḥ saṃskarttā'vikāriṇaḥ ||255||

indriyasya syāt saṃskāraḥ śrṛṇuyānnikhilaṃ ca tat |

saṃskārabhedabhinnatvādekārthaniyamo yadi ||256||

anekaśabdasaṃdhāte śrutiḥ kalakale katham |

dhvanathaḥ kevalaṃ tatra śrū yante cenna vācakāḥ ||257||

dhvanibhyo bhinnamastīti śraddheyamatibahvidam |

sthiteṣvanyeṣu śabdeṣu śrūyate vācakaḥ katham ||258||

kathaṃ vā śaktiniyamād bhinnadhvanigatirbhavet |

dhvanayaḥ sammatā yaiste doṣaiḥ kairapyavācakāḥ ||259||

dhvanibhirvyajyamāne'smin vācake'pi kathaṃ na te |

varṇānupūrvī vākyaṃ cenna varṇānāmabhedataḥ ||260||

teṣāṃ ca na vyavasthānaṃ kramāntaravirodhataḥ |

deśakālakramābhāvo vyāptinityatvavarṇanāt ||261||

anityāvyāpitāyāṃ ca doṣaḥ prāgeva kīrtitaḥ |

vyaktikramo'pi vākyaṃ na nityavyaktinirākṛteḥ ||262||

vyāpāradeva tatsiddhe kāraṇānāṃ ca kāryatā |

svajñānenānyadhīhetuḥ siddhe'rthe vyañjako mataḥ ||263||

yathā dīpo'nyathā vāpi ko viśeṣo'sya kārakāt |

karaṇānāṃ samagrāṇāṃ vyāpārādupalabdhitaḥ ||264||

niyamena ca kāryatvaṃ vyañjake tadasambhavāt |

tadrū pāvaraṇānāṃ ca vyaktiste vigamo yadi ||265||

abhāve karaṇagrāmasāmarthya kiṃ nu tadbhavet |

śabdaviśeṣādanyeṣāmapi vyaktiḥ prasajyate ||266||

tathāmyupagame sarvakāraṇānāṃ nirarthatā |

sādhanaṃ pratyabhijñānaṃ satprayogādi yanmatam ||267||

anudāharaṇaṃ sarvabhāvānāṃ kṣaṇabhaṅgataḥ |

dūṣyaḥ kuheturanyo'pi buddherapuruṣāśraye ||268||

bādhābhyupetapratyakṣapratītānumitaiḥ samam

ānupūrvyāśca varṇebhyo bhedaḥ sfoṭena cintitaḥ ||269||

kalpanāropitā sā syāt kathaṃ vā'puruṣāśrayā |

sattāmātrānubandhitvāt nāśasyānityatā dhvaneḥ ||270||

agnerarthāntarotpattau bhavet kāṣṭhasya darśanam |

avināśāt sa evāsya vināśa iti cet katham ||271||

anyo'nyasya vināśo'stu kāṣṭhaṃ kasmānna dṛśyate |

tatparigrahataścenna tenānāvaraṇaṃ yataḥ ||272||

vināśasya vināśitvam syādutpattestataḥ punaḥ |

kāṣṭhasya darśanam hantṛghāte caitrāpunarbhavaḥ ||273||

yathātrāpyevamiti cet hanturnāmaraṇatvataḥ |

ananyatve vināśasya syānnāśaḥ kāṣṭhameva tu ||274||

tasya tattvādahetutvaṃ nāto'nyā vidyate gatiḥ |

ahetutve'pi nāśasya nityatvād bhāvanāśayoḥ ||275||

sahabhāvaprasaṅgaścedasato nityatā kutaḥ |

asattve'bhāvanāśitvaprasaṅgo'pi na yujyate ||276||

nāśena yasmād bhāvasya na vināśanamiṣyate |

naśyan bhāvo'parāpekṣa iti tajjñāpanāya sā ||277||

avasthā heturuktāsyā bhedamāropya cetasā |

svato'pi bhāve'bhāvasya vikalpaścedayaṃ samaḥ ||278||

na tasya kiñcid bhavati na bhavatyeva kevalam |

bhāve hyeṣa vikalpaḥ syād vidyervastvanuridhataḥ ||279||

na bhāvo bhavatītyuktamabhāvo bhavatīti na |

apekṣyeta paraḥ kārya yadi vidyeta kiñcana ||280||

yadakiñcitkaraṃ vastu kiṃ kenacidapekṣyate |

etenāhetukatve'pi hyabhūtvā nāśabhāvataḥ ||281||

sattānāaśitvadoṣasya pratyākhyātaṃ prasañjanam |

yathā keṣāñcideveṣṭaḥ pratigho janmināṃ yathā ||282||

nāśaḥ svabhāvo bhāvānāṃ nānutpattimatāṃ yadi |

svabhāvaniyamāddhetoḥ svabhāvaniyamaḥ fale ||283||

nānitye rūpabhedo'sti bhedakānāmabhāvataḥ |

pratyākhyeyā'ta evaiṣāṃ sambandhasyāpi nityatā ||284||

sambandhadoṣaiḥ prāguktaiḥ śabdaśaktiśca dūṣitā |

nā'pauruṣeyamityeva yathārthajñānasādhanam ||285||

dṛṣṭo'nyathāpi vahnyādiraduṣṭaḥ puruṣāgasā |

na jñānahetutaiva syāt tasminnakṛtake mate ||286||

nityebhyo vastusāmarthyāt na hi janmāsti kasyacit |

vikalpavāsanodbhūtāḥ samāropitagocarāḥ ||287||

jāyante buddhayastatra kevalaṃ nārthagocarāḥ |

mithyātvaṃ kṛtakeṣveva dṛṣṭamityakṛtaṃ vacaḥ ||288||

satyārtha vyatirekasya virodhivyāpanād yadi |

hetāvasambhave'nukte bhāvastasyāpi śaṅkyate ||289||

viruddhānāṃ padārthānāmapi vyāpakadarśanāt |

nāsattāsiddhirityuktaṃ sarvato'nupalambhanāt ||290||

asiddhāyāmasattāyāṃ sandigdhā vyatirekitā |

anvayo vyatireko vā sattvaṃ vā sādhyadharmiṇi ||291||

tanniścayafalairjānaiḥ siddhyanti yadi sādhanam |

yatra sādhyavipakṣasya varṇyate vyatirekitā ||292||

sa evāsya sapakṣaḥ syāt sarvo heturatonvayī |

samayatve hi mantrāṇāṃ kasyacit kāryasādhanam ||293||

athāpi bhāvaśaktiḥ syādanyathāpyaviśeṣataḥ |

kramasyārthāntaratvaṃ ca pūrvameva nirākṛtam ||294||

nityaṃ tadarthasiddhiḥ syādasāmarthyamapekṣaṇe |

sarvasya sādhanaṃ te syurbhāvaśaktiryadīdṛśī ||295||

prayoktṛbhedāpekṣā ca nāsaṃskāryasya yujyate |

saṃskāryasyāpi bhāvasya vastubhedo hi bhedakaḥ ||296||

prayoktṛbhedānniyamaḥ śaktau na samaye bhavet |

anādheyaviśeṣāṇāṃ ki kurvāṇaḥ prayojakaḥ ||297||

prayogo yadyabhivyaktiḥ sā prāgeva nirākṛtā |

vyaktiśca buddhiḥ sā yasmāt sa falairyadi yujjate ||298||

syācchrotuḥ falasambandho vaktā hi vyaktikāraṇam |

anabhivyaktaśabdānāṃ karaṇānāṃ prayojanam ||299||

manojapo vā vyarthaḥ syācchabdo hi śrotragocaraḥ |

pāramparyeṇa tajjatvāt tadv yaktiḥ sāpi cenmatiḥ ||300||

te'pi tathā syustadarthā cedasiddhaṃ kalpanānvayāt |

svasāmānyasvabhāvānāmekabhāvavivakṣayā ||301||

ukteḥ samayakārāṇāmavirodho na vastuni |

ānupūrvyāmasatyāṃ syāt saro rasa iti śruto ||302||

na kāryabheda iti ced asti sā puruṣāśrayā |

yo yadvarṇasamutthānajñānajājjñānato dhvaniḥ ||303||

jāyate tadupādhiḥ sa śru tyā samavasīyate |

tajjñānajanitajñānaḥ sa śru tāvapaṭuśrutiḥ ||304||

apekṣya tasmṛtiṃ paścāt smṛtimādhatta ātmani |

ityeṣā pauruṣeyyeva taddhetugrāhicetasām ||305||

kāryakāraṇatā varṇeṣvānupūrvīti kathyate |

anyadeva tato rūpaṃ tadvarṇānāṃ pade pade ||306||

kartṛ saṃskārato bhinnaṃ sahitaṃ kāryabhedakṛt |

sā cānupūrvī varṇānāṃ pravṛttā racanākṛtaḥ ||307||

icchāviruddhasiddhīnāṃ sthitakramavirodhataḥ |

kāryakāraṇatāsiddheḥ pumbhyo varṇakramasya ca ||308||

sarvo varṇakramaḥ pubhyo dahanendhanayuktivat |

asādhāraṇatā siddhā mantrākhyakramakāriṇām ||309||

puṃsāṃ jñānaprabhāvābhyāmanyeṣāṃ tadabhāvataḥ |

ye'pi tantravidaḥ kecid mantrān kāṃścana kuvaṃte ||310||

prabhoḥ prabhāvasteṣāṃ sa taduktanyāyavṛttitaḥ |

kṛtakāḥ pauruṣeyāśca mantrā vācyāḥ falepsunā ||311||

aśaktisādhanaṃ puṃsāmanenaiva nirākṛtam |

buddhīndriyoktipuṃ stvādisādhanaṃ yattu varṇyate ||312||

pramāṇābhaṃ yathārthāsti na hi śeṣavato gatiḥ |

artho'yaṃ nāyamartho na iti śabdā vadanti na ||313||

kalpyo'yamarthaḥ puruṣaiste ca rāgādisaṃyutāḥ |

tatraikastattvavinnānya iti bhedaśca kiṃkṛtaḥ ||314||

tadvt puṃstve kathamapi jñānī kaścit katha na vaḥ |

yasya pramāṇamavisaṃvādi vacanaṃ so'rthavid yadi ||315||

na hyatyantaparokṣeṣu prāmāṇasyāsti sambhavaḥ |

yasya prāmāṇasaṃvādi vacanaṃ tatkṛtaṃ vacaḥ ||316||

sa āgam iti prāptaṃ nirarthā'pauruṣeyatā |

yadyatyantaparokṣe'rthe'nāgamajñānasambhavaḥ ||317||

atīndriyārthavit kaścidastītyabhimataṃ bhavet |

svayaṃ rāgādimānnārtha vetti vedasya nānyataḥ ||318||

na vedayati vado'pi vedārthasya kuto gatiḥ |

tenāgnihotraṃ juhuyāt svargakāma iti śrutau ||319||

khādet śvamāṃsamityeṣa nārtha ityatra kā pramā |

prasiddho lokavādaścet tatra ko'tīndriyārthadṛk ||320||

anekārtheṣu śabdeṣu yenārtho'yaṃ vivecitaḥ |

svargorvaśyādiśabdaśca dṛṣṭo'rūḍhārthavācakaḥ ||321||

śabdāntareṣu tādṛkṣu tādṛśyevāstu kalpanā |

prasiddhiśca nṛṇāṃ vādaḥ pramāṇaṃ sa ca neṣyate ||322||

tataśca bhūyo'rthagatiḥ kimetad dviṣṭhakāmitam |

atha prasiddhimullaṃdhya kalpane na nibandhanam ||323||

prasiddherapramāṇatvāt tadgrahe kiṃ nibandhanam |

utpāditā prasiddhyaiva śaṃkā śabdārthaniścaye ||324||

yasmānnānārthavṛttitvaṃ śabdānāṃ tatra dṛśyate |

anyathāsambhavābhavāt nānāśakteḥ svayaṃ dhvaneḥ ||325||

avaśyaṃ śaṃkayā bhāvyaṃ niyāmakamapaśyatām |

eṣa sthāṇurayaṃ mārga iti vaktīti kaścana ||326||

anyaḥ svayaṃ bravīmīti tayorbhedaḥ parīkṣyatām |

sarvatra yogyasyaikārthadyotane niyamaḥ kutaḥ ||327||

jñātā vātīndriyāḥ kena vivakṣāvacanād ṛte |

vivakṣāniyame hetuḥ saṃketastatprakāśanaḥ ||328||

apauruṣeyai sā nāsti tasya saikārthatā kutaḥ |

svabhāvaniyame'nyatra na yojyeta tayā punaḥ ||329||

saṃketaśca nirarthaḥ syād vyaktau ca niyamaḥ kutaḥ |

yatra svātantryamicchāyā niyamo nāma tatra kaḥ ||330||

dyotayet tena saṃketo neṣṭāmevāsya yogyatām |

yasmāt kiledṛśaṃ satyaṃ yathāgniḥ śītanodanaḥ ||331||

vākyaṃ vedaikadeśatvādanyadapyaparo bravīt |

rasavat tulyarūpatvādekabhāṇḍe ca pākavat ||332||

śeṣavad vyabhicāritvāt kṣiptaṃ nyāyavidedṛśam |

nityasya puṃsaḥ kartṛtvaṃ nityān bhāvānatīndriyān ||333||

ebnriyān viṣamaṃ hetuṃ bhāvānāṃ viṣamāṃ sthitim |

nivṛttiṃ ca pramāṇābhyāmanyad vā vyastagocaram ||334||

viruddhamāgamāpekṣeṇānumānena vā vadat |

virodhamasamādhāya śāstrārtha cāpradarśya saḥ ||335||

satyārtha pratijānāno jayed dhārṣṭyena bandhakīm |

sidhyet pramāṇaṃ yadyevam apramāṇamatheha kim ||336||

na hyokaṃ nāsti satyārtha puruṣe bahubhāṣīṇi |

nāyaṃ svabhāvaḥ kārya vā vastūnāṃ vaktari dhvaniḥ ||337||

na ca tadvyatiriktasya vidyate'vyabhicāritā |

pravṛttirvācakānāṃ ca vācyadṛṣṭikṛteti cet ||338||

parasparaviruddhārthā kathamekatra sā bhavet |

vastubhirnāgamāstena karthāñcānnāntarīyakāḥ ||339||

pratipatturna sidhyanti kutastebhyo'rthaniścayaḥ |

tasmānna tannivṛttyāpi bhāvābhāvaḥ prasidhyati ||340||

tenāsanniścayafalā'nupalabdhirnasidhyati |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project