Digital Sanskrit Buddhist Canon

Dvitīyaḥ paricchedaḥ

Technical Details
dvitīyaḥ paricchedaḥ

pratyakṣam



mānaṃ dvividhaṃ viṣayadvai vidhyāt śaktyaśaktitaḥ |

athaṃkriyāyām keśādirnārtho'narthādhimokṣataḥ ||1||

sadṛśāsadṛśatvācca viṣayāviṣayatvataḥ |

śabdasyānyanimittānāṃ bhāve dhīsadasattvataḥ ||2||

arthakriyāsamartha yat tadatra paramārthasat |

anyat saṃvṛtaisat proktam te svasāmānyalakṣaṇe ||3||

aśaktaṃ sarvamiti ced bījāderaṅkurādiṣu |

dṛṣṭā śaktiḥ matā sā cet saṃvṛtyā astu yathā tathā ||4||

sāsti sarvatra ced buddhernānvayavyatirekayoḥ |

sāmānyalakṣaṇe'dṛṣṭeḥ cakṣūrūpādibuddhivat ||5||

etena samayābhogādyantaraṅgānurodhataḥ |

ghaṭotkṣepaṇasamānyasaṃkhyādiṣu dhiyo gatāḥ ||6||

keśādayo na sāmānyamanarthābhiniveśataḥ |

jñeyatvena grahād doṣo nabhāveṣu prasajyate ||7||

teṣāmapi tathābhāve'pratiṣedhāt sfuṭābhatā |

jñānarūpatayārthatvāt keśādīti matiḥ punaḥ ||8||

sāmānyaviṣayā keśapratibhāsamanarthakam |

jñānarūpatayārthatve sāmānye cet prasajyate ||9||

tatheṣṭatvādadoṣaḥ artharupatvena samānatā |

sarvatra samarūpatvāt tadvyāvṛttisamāśrayāt ||10||

na tad vastvabhidyeyatvāt sāfalyādakṣasaṃhateḥ |

nāmādivacane vastṛśrotṛvācyānubandhini ||11||

asambandhini nāmādāvarthe syāsapravarttanam |

sārūpyād bhrāntito vṛttirarthecet syānna sarvadā ||12||

deśabhrāntiśca na jñāne tulyamutpattito dhiyaḥ |

tathāvidhāyā anyatra tatrānupasamād dhiyaḥ ||13||

bāhyārthapratibhāsāyā upāye vā'pramāṇatā |

vijñānavyatiriktasya vyatirekāprasiddhitaḥ ||14||

sarvajñānārthavatvāccet svapnādāvanyathekṣaṇāt |

ayuktam na ca saṃskārānnīlādipratibhāsataḥ ||15||

nīlādyapratighātānna jñānaṃ tad yogyadeśakaiḥ |

ajñātasya svayaṃ jñānāt nāmādyetena varṇitam ||16||

saiveṣṭārthavatī kena cakṣurādimatiḥ smṛtā |

arthasāmarthyadṛṣteścedanyat prāptamanarthakam ||17||

pravṛttiḥ syādasambandhe'pyarthasambandhavad yadi |

atītānāgataṃ vācyaṃ na syādarthena tatkṣayāt ||18||

sāmānyagrahaṇācchabdādaprasaṅgo mato yadi |

tanna kevalasāmānyāgrahaṇād grahaṇe'pi vā ||19||

atatsamānatāvyaktī tena nityopalambhanam |

nityatvācca yadi vyaktirvyakteḥ pratyakṣatāṃ prati ||20||

ātmani jñānajanane yacchaktaṃ śaktameva tat |

athāśaktaṃ kadāciccedaśaktaṃ sarvadaiva tat ||21||

tasya śaktiraśaktirvā yā svabhāvena saṃsthitā |

nityatvādapi kiṃ tasya kastāṃ kṣapayituṃ kṣamaḥ ||22||

tacca sāmānyavijñānamanurundhan vibhāvyate |

nīlādyākāraleśo yaḥ sa tasmin kena nirmitaḥ ||23||

pratyakṣapratyayārthatvānnākṣāṇāṃ vyarthateti cet |

saivaikarūpācchabdāderbhinnābhāsā matiḥ kutaḥ ||24||

na jātirjātimadvyaktirūpaṃ yenāparāśrayam |

siddham pṛthak cet kāryatvaṃ hyapekṣetyabhidhīyate ||25||

niṣpatteraparādhīnamapi kārya svahetutaḥ |

sambadhyate kalpanayā kimakārya kathañcana ||26||

anyatve tadasambaddhaṃ siddhā'to niḥsvabhāvatā |

jātiprasaṅgo'bhāvasya na apekṣābhāvatastayoḥ ||27||

tasmādarūpā rūpāṇāṃ nāśrayeṇopakalpitā |

tadviśeṣāvagāhārthairjātiḥ śabdaiḥ prakāśyate ||28||

tasyāṃ rūpāvabhāso yastattvenārthasya vā grahaḥ |

bhrāntiḥ sā 'nādikālīnadarśanābhyāsanirmitā ||29||

arthānāṃ yacca sāmānyamanyavyāvṛttilakṣaṇam |

yanniṣṭhāsta ime śabdā na rūpaṃ tasya kiñcana ||30||

sāmānyabuddhau sāmānyenārūpāyāmavīkṣaṇāt |

arthabhrāntirapīṣyeta sāmānyaṃ sāpi abhiplavāt ||31||

artharūpatayā tattvenābhāvācca na rūpiṇī |

niḥsvabhāvatayā'vācyaṃ kutaścid vacanānmatam ||32||

yadi vastuni vastūnāmavācyatvaṃ kathañcana |

naiva vācyamupādānabhedād bhedopacārataḥ ||33||

atītānāgate'pyarthe sāmānyavinivandhanāḥ |

śrutayo niviśante sadasaddharmaḥ kathaṃ bhavet ||34||

upacārāt tadiṣṭaṃ ced varttamānaghaṭasya kā |

pratyāsattirabhāvena yā paṭādau na vidyate ||35||

buddheraskhalitā vṛttirmukhyāropitayoḥ sadā |

siṃhe māṇavake tadvad ghoṣaṇāpyasti laukikī ||36||

yatra rūḍhyā'sadartho'pi janaiḥ śabdo niveśitaḥ |

sa mukhyastatra tatsāmyādū gauṇo'nyatra skhaladgatiḥ ||37||

yathā bhāve'pyabhāvākhyāṃ yathākalpanameva vā |

kuryādaśakte śakte vā pradhānādiśrutiṃ janaḥ ||38||

śabdobhyo yādṛśī buddhirnaṣṭe'naṣṭe'pi dṛśyate |

tādṛśyeva sadarthānāṃ naitacchrotrādicetasām ||39||

sāmānyamātragrahaṇāt sāmānyaṃ cetasorddhayoḥ |

tasyāpi kevalasya prāg grahaṇaṃ vinivāritam ||40||

parasparaviśiṣṭānāmaviśiṣṭaṃ kathaṃ bhavet |

tathā dvirūpatāyāṃ vā tad vastvekaṃ kathaṃ bhavet ||41||

tābhyāṃ tadanyadeva syād yadi rūpaṃ samaṃ tayoḥ |

tayoriti na sambandho vyāvṛttistu na duṣyati ||42||

tasmāt samānataivāsmin sāmānte'vastulakṣaṇam |

kārya cet tadanekaṃ syānnaścaraṃ ca na tanmatam ||43||

vastumātrānubandhitvād vināśasya na nityatā |

asambandhaśca jātīnāmakāryatvādarūpatā ||44||

yacca vastubalājjñānaṃ jāyate tasapekṣate |

na saṃketa sa sāmānyabuddhuṣvetad vibhāvyate ||45||

yāpyabhedānugā buddhiḥ kācid vastudvayekṣaṇe |

saṃketena vinā sārthapratyāsattinibandhanā ||46||

pratyasasattirvinā jātyā yatheṣtā cakṣurādiṣu |

jñānakāryeṣu jātirvā yathānveti vibhāgataḥ ||47||

karthāñcadapi vijñāne tadrupānavabhāsataḥ |

yadi nāmendriyāṇāṃ syād draṣṭā bhāseta tadvapuḥ ||48||

rūpavatvāt na jātīnāṃ kevalānāmadarśanāt |

vyaktigrahe ca tacchabdarupādanyanna dṛśyate ||49||

jñānamātrārthakaraṇe'pyayogyamata eva tat |

tadayogyatayā'rūpaṃ taddhyavastuṣu lakṣaṇam ||50||

yathoktaviparītaṃ yat tat svalakṣaṇamiṣyate |

sāmānyaṃ trividham tacca bhāvābhāvobhayāśrayāt ||51||

yadi bhāvāśrayaṃ jñānaṃ bhāve bhāvānubandhataḥ |

noktottaratvād dṛṣṭatvād atītādiṣu cānyathā ||52||

bhāvadharmatvahāniścet bhāvagrahaṇapūrvakam |

tajjñānamityadoṣo'yam meyaṃ tvekaṃ svalakṣaraṇam ||53||

tasmādarthakriyāsiddheḥ sadasattāvicāraṇāt |

tasya svapararūpābhyāṃ gatermeyadvayaṃ matam ||54||

ayathābhiniveśena dvitīyā bhrāntiriṣyate |

gatiścet pararūpeṇa na ca bhrānteḥ pramāṇatā ||55||

abhiprāyāvisaṃvādādapi bhrānteḥ pramāṇatā |

gatirapyanyathā dṛṣṭā pakṣaścāyaṃ kṛtottaraḥ ||56||

maṇipradīpaprabhayormaṇibuddhyābhidhāvatoḥ |

mithyājñānāviśeṣe'pi viśeṣo'rthakriyāṃ prati ||57||

yathā tathā'yathārthatve'pyanumānatadābhayoḥ |

arthakriyānurodhena pramāṇatvaṃ vyayasthitam ||58||

buddhiryatrārthasāmarthyādanvayavyatirekiṇī |

tasya svatabtraṃ grahaṇamato'nyad vastvatīndriyam ||59||

tasyādṛṣṭātmarūpasya gateranyo'rtha āśrayaḥ |

tadāśrayeṇa sambandhī yadi syād gamakastadā ||60||

gamakānugasāmānyarūpeṇaiva tadā gatiḥ |

tasmāt sarvaḥ parokṣo'rtho viśeṣeṇa na gamyate ||61||

yā ca sambandhino dharmād bhūtirdharmiṇi jñāyate |

sānumānaṃ parokṣāṇāmekāntenaiva sādhanam ||62||

na pratyakṣaraparikṣābhyāṃ meyasyānyasya sambhavaḥ |

tasmāt prameyadvitvena pramāṇadvitvamiṣyate ||63||

tryekasaṃkhyānirāso vā prameyadvayasarśanāt |

ekamevāprameyatvādasataścenmataṃ ca naḥ ||64||

anekānto'prameyatve'sadbhāvasya niścayaḥ |

tanniścyapramāraṇaṃ vā dvitīyam nākṣajā matiḥ ||65||

abhāve'rthabalājjāterarthaśaktyanapekṣaṇe |

vyavadhānādibhāve'pi jāyetendriyajā matiḥ ||66||

abhāve vinivṛttiścet pratyakṣasyaiva niścayaḥ |

viruddhaṃ saiva vā liṅgamanvayavyatirekiṇī ||67||

śiddhaṃ ca paracaitanyapratipatteḥ pramādvayam |

vyavahārādau pravṛttaśca siddhastadbhāvaniścaḥ ||68||

pramāṇamavisaṃvādāt tat kvacid vyabhicārataḥ |

nāśvāsa iti celliṅgadurdṛṣṭiretadīdṛśam ||69||

yataḥ kadācit siddhā'sya pratītirvastunaḥ kvacit |

tadvaśya tato jātaṃ tatsvabhāvo'pi vā bhavet ||70||

svanimittāt svabhāvād vā vinā nārthasya sambhavaḥ |

yacca rūpaṃ tayordṛṣṭaṃ tadevānyatra lakṣaṇam ||71||

svabhāve svanimitte vā dṛśye darśanahetuṣu |

anyeṣu satsvadṛśye ca satta vā tadvataḥ katham ||72||

aprāmāṇye ca sāmānyabuddhestallopa āgataḥ |

pretyabhāvavad akṣaistat paryāyeṇa pratīyate ||73||

tacca nendriyaśaktyādāvakṣabuddherasambhavāt |

abhāvapratipattau syād buddherjanmānittikam ||74||

svalakṣaṇe ca pratyakṣamavikalpatayā vinā |

vikalpena na sāmānyagrahastasmistato'numā ||75||

prameyaniyame varṇānityatā na pratīyate |

pramāṇamanyat tadbuddhurvinā liṅgena sambhavāt ||76||

viśeṣadṛṣṭe liṅgasya sambandhasyāprasiddhitaḥ |

tat pramāṇāntaraṃ meyabahutvād bahutāpi vā ||77||

pramāṇānāmanekasya vṛtterekatra vā tathā |

viśeṣadadṛṣṭerekatrisaṃkhyāpoho na vā bhavet ||78||

viṣayāniyamādanyaprameyasya ca sambhavāt |

yojanād varṇasāmānye nāyaṃ doṣaḥ prasajyate ||79||

nāvasturūpaṃ tasyaiva tathā siddheḥ prasādhanāt |

anyatra nānyasiddhiścenna tasyaiva prasiddhitaḥ ||80||

yo hi bhāvo yathābhūto sa tadṛgliṅ gacetasaḥ |

hetustajjā tathābhūte tasmād vastuni liṅigadhīḥ ||81||

liṅgaliṅgidhiyorevaṃ pāramparyeṇa vastuni |

prativabdhāt tadābhāsaśūnyayorapyavañcanam ||82||

tadrī pādhyavasāyācca tayostadrūpaśūnyayoḥ |

tadrūpāvañcakatve'pi kṛtā bhrāntivyavasthitiḥ ||83||

tasmād vastuni boddhavye vyāpakaṃ vyāpyacetasaḥ |

nimittaṃ tatsvabhāvo vā kāraṇam tacca taddhiyaḥ ||84||

pratiṣedhastu sarvatra sādhyate'nupalambhataḥ |

siddhiṃ pramāṇairvadatāmarthādeva viparyayāt ||85||

dṛṣṭā viriddhadharmoktistasya tatkāraṇasya vā |

niṣedhe yāpi tasyaiva sā'pramāṇatvasūcanā ||86||

anyathaikasya dharmasya svabhāvoktyā parasya tat |

nāstitvaṃ kena gamyeta virodhācced asāvapi ||87||

siddhaḥ kenāsahasthānāditi cet tat kuto matam |

dṛśyasya darśanābhāvāhiti cet sā'pramāṇatā ||88||

tasmāt svaśabdenoktāpi sā'bhāvasya prasādhikā |

yasyāpramāṇaṃ sā'vācyo niṣedhastena sarvathā ||89||

etena tadviruddhārthakāryoktirupavarṇatā |

prayogaḥ kevalaṃ bhinnaḥ sarvatrārtho na bhidyate ||90||

viruddhaṃ tacca sopāyamavidhāyāpidhāya ca |

pramāṇoktirniṣedhe yā na sāmnāyānusāriṇī ||91||

uktyādeḥ sarvavitpretyabhāvādipratiṣedhavat |

atīndriyāṇāmarthānāṃ virodhasyāprasiddhitaḥ ||92||

bādhyavādhakabhāvaḥ kaḥ syātāṃ yadyuktisaṃvidau |

tādṛśo'nupalabdheśced ucyatāṃ saiva sādhanam ||93||

aniścakaraṃ proktamīdṛk cānupalambhanam |

tannātyantaparokṣeṣu sadasattāviniścayau ||94||

bhinno'bhinno'pi vā dharmaḥ sa viruddhaḥ prayujjate |

yathā'gnirahime sādhye sattā vā janmabādhanī ||95||

yathā vastveva vastūnāṃ sādhane sādhanaṃ matam |

tathā vastveva vastūnāṃ svanivṛttau nivarttakam ||96||

etena kalpanānyasto yatra kvacana sambhavāt |

dharmaḥ pakṣasapakṣānyataratvādirapoditaḥ ||97||

tatrāpi vyāpako dharmo nivṛttergamako mataḥ |

vyāpakasvanivṛttiścet paricchinnā kathañcana ||98||

yadapramāṇatā'bhāve liṅgaṃ tasyaiva kathyate |

tadatyantavimūḍhārtham āgopālamasaṃvṛteḥ ||99||

etāvanniścayafalamabhāve'nupalambhanam |

tacca hetau svabhāve vā dṛśye dṛśyatā mate ||100||

anumānādanityādergrahaṇe'yaṃ kramo mataḥ |

prāmāṇyameva nānyatra gṛhītaghaṇānmatam ||101||

nānyāsyānityatā bhāvāt pūrva siddhaḥ sa cenidriyāt |

nānekarūpo vācyo'sau vācyo dharmo vikalpajaḥ ||102||

sāmānyāśrayasaṃsiddhau sāmānyaṃ siddhameva tat |

tadasiddhau tathāsyaiva hyanumānaṃ pravartate ||103||

kvacit tadaparijñānaṃ sadṛśāparasambhavāt |

bhrānterapaśyato bhedaṃ māyāgolakabhedavat ||104||

tathā hyaliṅgamābālamasaṃśliṣṭottarodayam |

paśyan paricchinattyeva dīpādi nāśinaṃ janaḥ ||105||

bhāvasvabhāvabhūtāyāmapi śaktau fale dṛśaḥ|

anānantaryato moho viniśceturapāṭavāt ||106||

tasyava vinivṛttyarthamanumānopavarṇanam |

vyasyantīkṣaṇādeva sarvākārān mahādhiyaḥ ||107||

vyāvṛtte sarvatastasmin vyāvṛttivinivbandhanāḥ |

buddhayo'rthe pravarttante bhinne bhinnāśrayā iva ||108||

yathācodanamākhyāśca so'sati bhrāntikāraṇe |

pratibhāḥ pratisandhatte svānurūpāḥ svabhāvataḥ ||109||

siddho'trāpyathavā dhvaṃso liṅgādanupalambhanāt |

prāgbhūtvā hyabhavan bhāvo'nitya ityabhidhīyate ||110||

yasyobhayāntavyavadhisattāsambandhavā cinī |

anityatāśrutistena tāvantāviti kau smṛtau ||111||

prākpaścādapyabhāvaścet sa evānityatā na kim |

ṣaṣṭhayādyayogāditi cedū antayoḥ sa kathaṃ bhavet ||112||

sattāsambandhayordhrauvyādantābhyāṃ na viśeṣaṇam |

aviśeṣaṇameva syādantau cet kāryakāraṇe ||113||

asambandhānna bhāvasya prāgabhāvaṃ sa vāñchati |

tadupādhisamākhyāne te'pyasya ca na sidhyataḥ ||114||

sattā svakāraṇāśleṣakaraṇāt kāraṇaṃ kila |

sā sattā sa ca sambandho nityau kāryamatheha kim ||115||

yasyābhāvaḥ kriyetāsau na bhāvaḥ prāgabhāvavān |

sambandhānabhyupagamānnityaṃ viśvamidaṃ tataḥ ||116||

tasmādanarthāskandinyo'bhinnārthābhimateṣvapi |

śabdeṣu vācyabhedinyo vyatirekāspadaṃ dhiyaḥ ||117||

viśeṣapratyabhijñānaṃ na pratikṣaṇabhedataḥ |

na vā viśeṣaviṣayaṃ dṝṣṭasāmyena tadgrahāt ||118||

nidarśanaṃ tadeveti sāmānyāgrahaṇaṃ yadi |

nidarśanatvāt siddhasya pramāṇenāsya kiṃ punaḥ ||119||

vismṛtatvādadoṣaścet tata evānidarśanam |

dṛṣṭe tadbhāvasiddhiścet pramāṇād anyavastuni ||120||

tattvārope viparyāsastatsiddherapramāṇatā |

pratyakṣetarayoraikyādekasiddhirdvayorapi ||121||

sandhīyamānaṃ cānyena vyavasāyaṃ smṛtiṃ viduḥ |

talliṅgāpekṣaṇānno cet smṛtirna vyabhicārataḥ ||122||

pratyakṣaṃ kalpanāpoḍhaṃ pratyakṣeṇaiva sidhyati |

pratyātmavedyaḥ sarveṣāṃ vikalpo nāmasaṃśrayaḥ ||123||

saṃhṛtya sarvatāścintāṃ stimitenāntarātmanā |

sthito'pi cakṣuṣā rūpamīkṣate sākṣajā matiḥ ||124||

punarvikalpayan kiñcidāsīnme kalpanedṛśī |

vetti ceti na pūrvoktāvasthāyāmindriyād gatau ||125||

ekatra dṛṣṭau bhedo hi kvacinnānyatra dṛśyate |

na tasmād bhinnamastyanyat sāmānyaṃ buddhyabhedataḥ ||126||

tasmād viśeṣaviṣayā sarvai vendriyajā matiḥ |

na viśeṣeṣu śabdānāṃ pravṛttāvasti sambhavaḥ ||127||

ananvayād viśeṣāṇāṃ saṅketasyāpravṛttitaḥ |

viṣayo yaśca śabdānāṃ saṃyojyeta sa eva taiḥ ||128||

asyedamiti sambandhe yāvarthau pratibhāsinau |

tayoreva hi sambandho na tadendriyagocaraḥ ||129||

viśadapratibhāsasya tadārthasyāvibhāvanāt |

vijñānābhāsabhedo hi padārthānāṃ viśeṣakaḥ ||130||

cakṣuṣā'rthāvabhāse'pi yaṃ paro'syeti śaṃsati |

sa eva yojyate śabdairna khalvindriyagocaraḥ ||131||

avyāpṛtendriyasyānyavāṅ mātreṇāvibhāvanāt |

na cānuditasambandhaḥ svayaṃ jñānaprasaṅgataḥ ||132||

manaso yugapadvṛtteḥ savikalpāvikalpayoḥ |

vimūḍho laghuvṛttervā tayoraikyaṃ vyavasyati ||133|

vikalpavyavadhānena vicchinnaṃ darśanaṃ bhavet |

iti ced bhinnajātīyavikalpe'nyasya vā katham ||134||

alātadṛṣṭivad bhāvapakṣaśced balavān mataḥ |

anyatrāpi samānaṃ tad varṇayorvā sakṛcchutiḥ ||135||

sakṛt saṅgatasarvārtheṣvindriyeṣviha satsvapi |

pañcabhirvyavadhāne'pi bhātyavyavahiteva yā ||136||

sā matirmāmaparyantakṣaṇikajñānamiśraṇāt |

vicchinnābheti taccitraṃ tasmāt santu sakṛddhiyaḥ ||137||

pratibhāsāviśeṣaśca sāntarānantare katham |

śuddhe manovikalpe ca na kramagrahaṇaṃ bhavet ||138||

yo'grahaḥ saṅgate'pyarthe kvacidāsaktacetasaḥ |

saktyānyotpattivaiguṇyāccodyaṃ vai tad dvayorapi ||139||

śīghravṛtteralātāderanvayapratighātinī |

cakrabhrāntiṃ dṛgādhatte na dṛśāṃ ghaṭanena sā ||140||

kecidindriyajatvāderbāladhīvadakalpanām |

āhurbālāvikalpe ca hetuṃ saṃketamandatām ||141||

teṣāṃ pratyakṣameva syād bālānāmavikalpanāt |

saṃketopāyavigamāt paścādapi bhavenna saḥ ||142||

mano vyutpannasaṃketamasti tena sa cenmataḥ |

evamindriyaje'pi syād śeṣavaccedamīdṛśam ||143||

yadeva sādhanaṃ bāle tadevātrāpi kathyatām |

sāmyādakṣadhiyāmuktamanenānubhavādikam ||144||

viśeṣaṇaṃ viśeṣyañca sambandhaṃ laukikīṃ sthitim |

gṛhītvā saṅkalayayaitat tathā pratyeti nānyathā ||145||

yathā daṇḍini jātyādervivekenānirūpaṇāt |

tadvatā yojanā nāsti kalpanāpyatra nāstyataḥ ||146||

yadapyanvayi vijñānaṃ śabdavyaktyavabhāsi tat |

varṇākṛtyakṣarākāraśūnyaṃ gotvaṃ hi varṇyate ||147||

samānatve'pi tasyaiva neaṇaṃ netragocare |

pratibhāsadvayābhāvāt buddherbhedaśca durlabhaḥ ||148||

samavāyāgrahādakṣaiḥ sambandhādarśanaṃ sthitam |

paṭastantuṣvihetyādiśabdāśceme svayaṃ kṛtāḥ ||149||

śṛṅgaṃ gavīti loke syāt śṛṃge gaurityalaukikam |

gavākhyapariśiṣṭāṅgavicchedānupalambhanāt ||150||

taistantubhiriyaṃ śāṭītyuttaraṃ kāryamucyate |

tantusaṃskārasambhūtaṃ naikakālaṃ kathañcana ||151||

kāraṇāropataḥ kaścid ekāpoddhārāro'pi vā |

tantvākhyāṃ vartayet kārye darśayan nāśrayaṃ śruteḥ ||152||

upakāryopakāritvaṃ vicchedād dṛṣṭireva vā |

mukhyaṃ yadaskhalajjñānamādisaṃketagocaraḥ ||153

anumānaṃ ca jātyādau vastuno nāsti bhedini |

sarvatra vyapadeśo hi daṇḍādernāpi sāṃvṛtāt ||154||

vastuprāsādamālādiśabdāścānyānapekṣiṇaḥ |

geho yadyapi saṃyogastanmālā kinnu tad bhavet ||155||

jātiśced geha ekā'pi māletyucyeta vṛkṣavat |

mālābahutve tacchabdaḥ kathaṃ jāterajātitaḥ ||156||

mālādau ca mahattvādiriṣṭo yaścaupacārikaḥ |

mukhyāviśiṣṭavijñānagrāhyatvānnaupacārikaḥ ||157

ananyahetutā tulyā sā mukhyābhimateṣvapi |

padārthaśabdaḥ kaṃ hetumanyaṃ ṣaṭsu samīkṣate ||158||

yo yathā rūḍhitaḥ siddhastatsāmyād yastathocyate |

mukhyo gauṇaśca bhāveṣvapyabhāvasyopacārataḥ ||159||

saṃketānvayinī rūḍhirvakturicchānvayī ca saḥ |

kriyate vyavahārārtha chandaḥśabdāṃśanāmavat ||160||

vastudharmatayaivārthāstādṛgvijñānakāraṇam |

bhede'pi yatra tajjñānaṃ tāṃstathā pratipadyate ||161||

jñānānyapi tathā bhede bhedapratyavamarśane |

ityatatkāryaviśleṣasyānbvayo naikavastunaḥ ||162||

vastūnāṃ vidyate tasmāt tanniṣṭhā vastuni śrutiḥ |

bahyaśaktivyavacchedaniṣṭhābhāve'pi tacchrutiḥ ||163||

vikalpapratibimbeṣu tanniṣṭheṣu nibadhyate |

tato'nyāpohaniṣṭhatvāduktānyāpohakṛt śrutiḥ ||164||

vyatirekīva yajjñāne bhātyarthapratibimbakam |

śabdāt tadapi nārthātmā bhrāntiḥ sā vāsanodbhavā ||165||

tasyābhidhāne śrutibhirarthe koṃ'śo'vagamyate |

tasyāgato ca saṃketakriyā vyarthā tadarthikā ||166||

śabdo'rthāṃśaṃ kamāheti tatrānyāpoha ucyate |

ākāraḥ sa ca nārthe'sti taṃ vadannarthabhāk katham ||167||

śabdasyānvayinaḥ kāryamarthenānvayinā sa ca |

ananvayī dhiyo'bhedād darśanābhyāsanirmitaḥ ||168||

tadrūpāropagatyānyavyāvṛttādhigateḥ punaḥ |

śabdārtho'rthaḥ sa eveti vacane na virudhyate ||169||

mithyāvabhāsino vaite pratyayāḥ śabdanirmitāḥ |

anuyāntīmamarthāśamiti cāpohakṛt śrutiḥ ||170||

tasmāt saṃketakāle'pi nirdiṣṭārthena saṃyutaḥ |

svapratītifalenānyāpohaḥ sambadhyate śrutau ||171||

anyatrādṛṣṭyapekṣatvāt kvacittaddṛṣṭyapekṣaṇāt |

śrutau sambadhyate'poho naitad vastuni yujyate ||172||

tasmād jātyāditadyogā nārthe teṣu ca na śrutiḥ |

saṃyujyate'nyavyāvṛttau śabdānāmeva yojanāt ||173||

saṃketasmaraṇopāyaṃ dṛṣṭasaṃkalanātmakam |

pūrvāparaparāmarśaśūnye taccākṣuṣe katham ||174||

anyatragatacitto'pi cakṣuṣā rūpamīkṣate |

tatsaṃketāgrahastatra spaṣṭastajjā ca kalpanā ||175||

jāyante kalpanāstatra yatra śabdo niveśitaḥ |

tenecchātaḥ pravartteran nekṣeran bāhyāmakṣajāḥ ||176||

rūpaṃ rūpamitīkṣeta taddhiyaṃ kimitīkṣate |

asti cānubhavastasyāḥ so'vikalpaḥ kathaṃ bhavet ||177||

tayaivānubhave dṛṣṭaṃ na viukalpadvayaṃ sakṛt |

etena tulyakālānyavijñānānubhavo gataḥ ||178||

smṛtirbhavedatīte ca sā'gṛhīte kathaṃ bhavet |

syāccānyadhīparicchedābhinnarūpā svabuddhidhīḥ ||179||

atītamapadṛṣṭābtamaliṅgañcārthavedanam |

siddhaṃ tatkena tasmin hi na pratyakṣaṃ na laiṅgikam ||180||

tatsvarūpāvabhāsinyā buddhayānantarayā yadi |

rūpādiriva gṛhyeta na syāt tatpūrvadhīgrahaḥ ||181||

so'vikalpaḥ svaviṣayo vijñānānubhavo yathā |

aśakyasamayaṃ tadvadanyadapyavikalpakam ||182||

sāmānyavācinaḥ śabdāstadekārthā ca kalpanā |

abhāve nirvikalpasya viśeṣādhigamaḥ katham ||183||

asti cennirvikalpaṃ ca kiñcit tattulyahetukam |

sarva tathaiva hetorhi bhedād bhedaḥ falātmanām ||184||

anapekṣitabāhyārthā yojanā samayasmṛteḥ |

tathānapekṣya samayaṃ vastuśaktyaiva netradhīḥ ||185||

saṃketasmaraṇāpekṣaṃ rūpaṃ yadyakṣacetasi |

anapekṣya na cecchaktaṃ syāt smṛtāveva liṃgavat ||186||

tasyāstatsaṃgamotpatterakṣadhīḥ syāt smṛterna vā |

tataḥ kālāntare'pi syāt kvacid vyākṣepasambhavāt ||187||

krameṇobhayahetuścet prāgeva syādabhedataḥ |

anyo'kṣabuddhihetuścet smṛtistatrāpyanarthikā ||188||

yathāsamitāsiddhyarthamiṣyate samayasmṛtiḥ |

bhedaścāsamito grāhyaḥ smṛtistatra kimarthikā ||189||

sāmānyamātragrahaṇe bhedāpekṣā na yujyate |

tasmāccakṣuśca rūpaṃ ca pratītyodeti netradhīḥ ||190||

sākṣācca jñānajanane samartho viṣayo'kṣavat |

atha kasmād dvayādhīnajanma tat tena nocyate ||191||

samīkṣya gamakatvaṃ hi vyapadeśo niyujyate |

taccākṣavyapadeśe'sti taddharmaśca niyojyatām ||192||

tato liṃgasvabhāvo'tra vyapadeśe niyojyatām |

nivarttate vyāpakasya svabhāvasya nivṛttitaḥ ||193||

sañcitaḥ samudāyaḥ sa sāmānyaṃ tatra cākṣadhīḥ |

sāmānyabuddhuścāvaśyaṃ vikalpenānubaddyate ||194||

arthāntarābhisambandhājjāyante ye'ṇavo'pare |

uktāste sañcitāste hi nimittaṃ jñānajanmanaḥ ||195||

aṇū nāṃ sa viśeṣaśca nāntareṇāparanaṇīn |

tadekāniyamajjñānamuktaṃ sāmānyagocaram ||196||

athaikāyatanatve'pi nānekaṃ dṛśyate sakṛt |

sakṛdgrahāvabhāsaḥ ki viyukteṣu tilādiṣu ||197||

prayuktaṃ lāghavañcātra teṣveva kramapātiṣu |

kiṃ nākramagrahastulyakālāḥ sarvāśya buddhayaḥ ||198||

kāścit tāsvakramābhāsāḥ kramavatyo'parāśca kim |

sarvārthagrahaṇe tasmāsakramo'yaṃ prasajyate ||199||

nai kaṃ citrapataṃgādi rūpaṃ vā dṛśyate katham |

citraṃ tadekāmiti cedidaṃ citrataraṃ tataḥ ||200||

naikasvabhāvaṃ citraṃ hi maṇirūpaṃ yathaiva tat |

nīlādipratibhāsaśca tulyaścitrapaṭādiṣu ||201||

tatrāvayavarūpaṃ cet kevalaṃ dṛśyate tathā |

nīlādīni nirasyānyaccitraṃ citraṃ yadīkṣase ||202||

tulyārthākārakālatvenopalakṣitayardvayoḥ |

nānārthā kramavatyekā kimekārthā'kramāparā ||203||

vaiśvarūpyād dhiyāmeva bhāvānāṃ viśvarūpatā |

taccedanaṅga keneyaṃ siddhā bhedavyavasthitiḥ ||204||

vijātīnāmanārambhādālekhyādau na citradhīḥ |

arūpatvānna saṃyogaścitro bhakteśca nāśrayaḥ ||205||

pratyekamavicitratvād gṛhīteṣu krameṇa ca |

na citradhīsaṅkalanamanekasyaikayā'grahāt ||206||

nānārthaikā bhavet tasmāt siddhā'to'pyavikalpikā |

vikalpayannekamartha yato'nyadapi paśyati ||207||

citrāvabhāseṣvathaṣu yadyekatvaṃ na yujyate |

saiva tāvat kathaṃ buddhirekā citrāvabhāsinī ||208||

idaṃ vastubalāyātaṃ yad vadanti vipaścitaḥ |

yathā yathārthāścintyante viśīryante tathā tathā ||209||

kiṃ syāt sā citrataikasyām na syāt tasyāṃ matāvapi |

yadīdaṃ svayamarthānāṃ rocate tatra ke vayam ||210||

tasmānnārtheṣu na jñāne sthūlābhāsastadātmanaḥ |

ekatra pratiṣiddhitvād bahuṣvapi na sambhavaḥ ||211||

paricchedo'ntaranyo'yaṃ bhāgo bahiriva sthitaḥ |

jñānasyābhedinau bhinnau pratibhāso h yupaplavaḥ ||212||

tatraikasyāpyabhāvena dvayamapyavahīyate |

tasmāt tadeva tasyāpi tattvaṃ yā dvayaśūnyatā ||213||

tadbhedāśrayiṇī ceyaṃ bhāvānāṃ bhedasaṃsthitiḥ |

tadupalpavabhāve ca teṣāṃ bhedo'pyupaplavaḥ ||214||

na grāhyagrāhakākārabāhyamasti ca lakṣaṇam |

ato lakṣaṇaśūnyatvānniḥsvabhāvāḥ prakāśitāḥ ||215||

vyāpāropadhikaṃ sarva skandhādīnāṃ viśeṣataḥ |

lakṣaṇaṃ sa ca tattvaṃ na tenāpyete vilakṣaṇāḥ ||216||

yathāsvampratyayāpekṣādavidyopaplutātmanām |

vijñaptirvitathākārā jāyate timiradivat ||217||

asaṃviditatatvā ca sā sarvāparadarśanaiḥ |

asambhavād vinā teṣāṃ grāhyagrāhakaviplavaiḥ ||218||

tadupekṣitatattvārthaiḥ kṛtvā gajanimīlanam |

kevalaṃ lokabuddhyaiva bāhyacintā pratanyate ||219||

nīlādiścitravijñāne jñānopādhirananyabhāk |

aśakyadarśanaḥ taṃ hi patatyarthe vivecayan ||220||

yad yathā bhāsate jñānaṃ tat tathaiva prakāśate |

iti nāmaikabhāvaḥ syāccitrākārasya cetasi ||221||

paṭādirūpasyaikatve tathā syādavivekitā |

vivekīni nirasyānyadā viveki ca nekṣate ||222||

ko vā virodho bahavaḥ sañjātātiśayāḥ pṛthak |

bhaveyuḥ kāraṇaṃ buddheryadi nātmendriyādivat ||223||

hetubhāvād ṛte nānyā grāhyatā nāma kācana |

tatra buddhiryadākārā tasyāstad grāhyamucyate ||224||

kathaṃ vā'vayavī grāhyā sakṛt svāvayavaiḥ saha |

na hi gopratyayo dṛṣṭaḥ sāsnādīnāmadarśane ||225||

guṇapradhānādhigamaḥ sahāpyabhimato yadi |

sampūrṇāṅgo na gṛhyeta sakṛnnāpi guṇādimān ||226||

vivakṣāparatantratvād viśeṣaṇaviśeṣayayoḥ |

yadṅgabhāvenopāttaṃ tat tenaiva hi gṛhyate ||227||

svato vastvantarābhedād guṇāderbhedakasya ca |

agrahādekabuddhiḥ syāt paśyato'pi parāparam ||228||

guṇādibhedagraṇānnānātvapratipad yadi |

astu nāma tathāpyeṣāṃ bhavet sambandhisaṅkaraḥ ||229||

śabdādīnāmanekatvāt siddho'nekagrahaḥ sakṛt |

sanniveśagrahāyogādagrahe sanniveśinām ||230||

sarvato vinivṛttasya vinivṛttiryato yataḥ |

tadbhedonnītabhedā sā dharmiṇo'nekarūpatā ||231||

te kalpitā rūpabhedād nirvikalpasya cetasaḥ |

na vicitrasya citrābhāḥ kādācitkasya gocaraḥ ||232||

yadyapyasti sitatvādi yādṛgindriyagocaraḥ |

na so'bhidhīyate śabdairjānayo rūpabhedataḥ ||233||

ekārthatve'pi buddhīnāṃ nānāśrayatayā sa cet |

śrotrādicittānīdānīṃ bhinnārthānīti tat kutaḥ ||234||

jāto nāmāśrayonyo'nyaḥ cetasāṃ tasya vastunaḥ |

ekasyaiva kuto rūpaṃ bhinnākārāvabhāsi tat ||235||

vṛtterdṛ śyaparāmarśenābhidhānavikalpayoḥ |

darśanāt pratyabhijñānaṃ gavādīnāṃ nivāritam ||236||

anvayāccānumānaṃ yadabhidhānavikalpayoḥ |

dṛśye gavādau jātyādestadapyetena dūṣitam ||237||

darśanānyeva bhinnānyapyekāṃ kurvanti kalpanām |

pratyabhijñānasaṃkhyātāṃ svabhāveneti varṇitam ||238||

pūrvānubhūtagrahaṇe mānasasyāpramāṇatā |

adṛṣṭagrahaṇe'ndhāderapi syādarthadarśanam ||239||

kṣaṇakatvādatītasya darśanasya na sambhavaḥ |

vācyamakṣaṇikatve syāllakṣaṇaṃ saviśeṣaṇam ||240||

niṣpāditakriye kañcid viśeṣamasamādadhat |

karmaṇyaindriyamanyad vā sādhanaṃ kimitīṣyate ||241||

sakṛd bhāvaśca sarvāsāṃ dhiyāṃ tadbhāvajanmanām |

anyairakāryabhedasya tadapekṣāvirodhataḥ ||242||

tasmādindriyavijñānānantarapratyayodbhavam |

mano'nyameva gṛhṇāti viṣayaṃ nāndhadṛk tataḥ ||243||

svārthānvayārthāpekṣaiva heturindriyajā matiḥ |

tato'nyagrahaṇesya niyatagrāhyatā matā ||244||

tadatulyakriyākālaḥ kathaṃ svajñānakālikaḥ |

sahakārī bhavedartha iti cedakṣacetasaḥ ||245||

asataḥ prāgasāmarthyāt paścāccānupayogataḥ |

prāgbhāvaḥ sarvahetūnāṃ nāti'rtha svadhiyā saha ||246||

bhinnakālaṃ kathaṃ grāhyamiti ced grāhyātāṃ viduḥ |

hetutvameva yuktijñā jñānākārārpaṇakṣamam ||247||

kārya hyanekahetutve'pyanukurvadudeti yat |

tat tenāpyatra tadrūpaṃ gṛhītamiti cocyate ||248||

aśakyasamayo hyātmā rāgādīnāmannanyabhāk |

teṣāmataḥ svasaṃvittirnnābhijalpānuṣaṅgiṇī ||249||

avedakāḥ parasyāpi te svarūpaṃ kathaṃ viduḥ |

ekārthāśrayiṇā vedyā vijñāneneti kecana ||250||

tadatadrū piṇo bhāvāstadatadrū pahetujāḥ |

tatsukhādi kimajñānaṃ vijñānābhinnahetujam ||251||

sārthe satīndriye yogye yathāsvamapi cetasi |

dṛṣṭaṃ janma sukhādīnāṃ tat tulyaṃ manasāmapi ||252||

asatsu satsu caiteṣu na janmājanma vā kvacit |

dṛṣṭaṃ sukhāderbuddhervā tat tato nānyaśca te ||253||

sukhaduḥkhādibhedaśca tesāmeva viśeṣataḥ |

tasyā eva yathā buddhermāndyapāṭavasaṃśrayāḥ ||254||

yasyārthasya nipātena te jātā dhīsukhādayaḥ |

multvā taṃ pratipadyeta sukhādīneva sā kathan ||255||

avicchinnā na bhāseta tatsaṃvittiḥ kramagrahe |

tallāghavāccet tattulyamityasaṃvedanaṃ na kim ||256||

na caikayā dvayajñānaṃ niyamādakṣacetasaḥ |

sukhādyabhāve'pyarthācca jātestacchaktyasiddhitaḥ ||257||

pṛthak pṛthak ca sāmarthye dvayornīlādivat sukham |

gṛhyeta kevalaṃ tasya taddhetvarthamagṛhṇataḥ ||258||

na hi saṃvedanaṃ yuktam arthenaiva saha grahe |

kiṃ sāmarthya sukhādīnāṃ neṣṭā dhīryat tadudbhavā ||259||

vinārthena sukhādīnāṃ vedane cakṣurādibhiḥ |

rūpādiḥ stryādibhedo'kṣraṇā na gṛhyeta kadācana ||260||

na hi satyantaraṅge'rthe śakte dhīrbāhyadarśanī |

arthagrahe sukhādīnāṃ tajjānāṃ syādavedanam ||261||

dhiyoryu gapadutpattau tattadviṣayasambhavāt |

sukhaduḥkhavidau syātāṃ sakṛdarthasya sambhave ||262||

satyāntare'pyupādāne jñāne duḥkhādisambhavaḥ |

nopādānaṃ viruddhasya taccaikamiti cenmatam ||263||

tadajñānasya vijñānaṃ kenopādānakāraṇam |

ādhipatyaṃ tu kurvīta tadvirudve'pi dṛśyate ||264||

akṣraṇoryathaika āloko naktañcaratadanyayoḥ |

rūpadarśanavaiguṇyāvaiguṇye kurute sakṛt ||265||

tasmāt sukhādayo'rthānāṃ svasaṃkrāntāvabhāsinām |

vedakāḥ svātmanaścaiṣāmarthebhyo janma kevalam ||266||

arthātmā svātmabhūto hi teṣāṃ tairanubhūyate |

tenārthānubhavakhyātirālambastu tadābhatā ||267||

kaścid bahiḥsthitāneva sukhādīnapracetanān

grāhyānāha na tasyāpi sakṛd yukto dvayagrahaḥ ||268||

sukhādyabhinnarūpatvānnīlādeścet sakṛd grahaḥ |

bhinnāvabhāsinorgrāhyaṃ cetasostadabhedi kim ||269||

tasyāviśeṣe bāhyasya bhāvanātāratamyataḥ |

tāratamyañca buddhau syānna prītiparitāpayoḥ ||270||

sukhādyātmatayā buddherapi yadyavirodhitā |

sa idānīṃ kathaṃ bāhyāḥ sukhādyātmeti gamyate ||271||

agrāhyagrāhakatvācced bhinnajātīyayoḥ pumān |

agrāhakaḥ syāt sarvasya tato hīyeta bhoktṛtā ||272||

kāryakāraṇatānena pratyuktā'kāryakāraṇe |

grāhyagrāhakatābhāvād bhāve'nyatrāpi sā bhavet ||273||

tasmāt ta āntarā eva saṃvedyatvācca cetanāḥ |

saṃvedanaṃ na yad rūpaṃ na hi tat tasya vedanam ||274||

atatsvabhāvo'nubhavo baiddhāṃstān sannavaiti cet |

muktvā'dhyakṣasmṛtākārāṃ saṃvitiṃ buddhiratra kā ||275||

tāṃstānarthānupādāya sukhaduḥkhādivedanam |

ekamāvirbhavad dṛṣṭaṃ na dṛṣṭaṃ tvanyadantarā ||276||

saṃsargādavibhāgaścedayogolakavah nivat |

bhedābhedavyavasthaivamucchinnā sarvavastuṣu ||277||

abhinnavedanasyaikyaṃ yannaivaṃ tad vibhedavat |

sidhyedasādhanatve'sya na siddhaṃ bhedasādhanam ||278||

bhinnābhaḥ sitaduḥkhādirabhinno bhuddhivedane |

abhinnābhe vibhinne ced bhedābhedau kimāśrayau ||279||

tiraskṛtānāṃ paṭunā'pyekadā'bhedadarśanāt |

pravāhe vittibhedānāṃ siddhā bhedavyavasthitiḥ ||280||

prāguktaṃ yogināṃ jñānaṃ teṣāṃ tad bhāvanāmayam |

vidhūtakalpanājālaṃ spaṣṭamevāvabhāsate ||281||

kāmaśokabhayonmādacaurasvapnādyupaplutāḥ |

abhūtānapi paśyanti purato'vasthitāniva ||282||

na vikalpānubaddhasyāsti syuṭārthāvabhāsitā |

svapne'pi smaryate smārta na ca tat tādṛgarthavat ||283||

aśubhā pṛthivīkṛtsnādyabhūtamapi varṇyate |

spaṣṭābhaṃ nirvikalpañca bhāvānābalanirmitam ||284||

tasmād bhūtamabhūtaṃ vā yad yadevātibhāvyate |

bhāvanāpariniṣpattau tat sfuṭākalpadhīfalam ||285||

tatra pramāṇaṃ saṃvādi yat prāṅ nirṇītavastuvat |

tad bhāvānājaṃ pratyakṣamiṣṭam śeṣā upaplavāḥ ||286||

śabdārthagrāhi yad yatra tajjñānaṃ tatra kalpanā |

svarūpaṃ ca na śabdārthastatrādhyakṣamato'khilam ||287||

trividhaṃ kalpamājñānamāśrayopaplavodbhavam |

avikalpalamekaṃ ca pratyakṣābhaṃ caturvidham ||288||

anakṣajatvasiddhyarthamukte dve bhrāntidarśanāt |

siddhānumādivacanaṃ sādhanāyaiva pūrvayoḥ ||289||

saṃketasaṃśrayānyārthasamāropavikalpe |

na pratyakṣānuvṛttitvāt kadācid bhrāntikāraṇam ||290||

yathaiveyaṃ parokṣārthakalpanā smaraṇātmikā |

samayāpekṣīṇī nārtha pratyakṣamadhyavasyapi ||291||

tathānubhūtasmaraṇamantareṇa ghaṭādiṣu |

na pratyayo'nuyaṃstacca pratyakṣāt parihīyate ||292||

apavādaścaturtho'tra tenoktamupaghātajam |

kevalaṃ tatra timiramupaghātopalakṣaṇam ||293||

mānasaṃ tadapītyeke teṣāṃ grantho virudhyate |

nīladvicandrādidhiyāṃ heturakṣāṇyapītyayam 294||

pāramparyeṇa hetuścedindriyajñānagocare |

vicāryamāṇe prastāvo mānasasyeha kīdṛśaḥ ||295||

ki vaindriyaṃ yadakṣāṇāṃ bhāvābhāvānurodhi cet |

tat tulyaṃ vikriyāvaccet saiveyaṃ kiṃ niṣidhyate ||296||

sarpādibhrāntivaccāsyāḥ syādakṣavikṛtāvapi |

nivṛttirna nivarteta nivṛtte'pyakṣaviplave ||297||

kadācidanyasantāne tathaivārpyeta vācakaiḥ |

dṛṣṭasmṛtimapekṣeta na bhāseta parisfuṭam ||298||

suptasya jāgrato vāpi yaiva dhīḥ sfuṭabhāsinī |

sā nirvikalpobhayathā'pyanyathaiva vikalpikā ||299||

tasmāt tasyāvikalpe'pi prāmāṇyaṃ pratiṣidhyate |

visaṃvādāt tadartha ca pratyakṣābhaṃ dvidhoditam ||300||

kriyāsādhanamityeva sarva sarvasya karmaṇaḥ |

sādhanaṃ na hi tasya sādhanaṃ yā kriyā yataḥ ||301||

tatrānubhavamātreṇa jñānasya sadṛśātmanaḥ |

bhāvyaṃ tenātnamā yena pratikarma vibhajyate ||302||

anātmabhūto bhedo'sya vidyamāno'pi hetuṣu |

bhinne karmaṇyabhinnasya na bhedena niyāmakaḥ ||303||

tasmād yato'syātmabhedādasyādhigatirityayam |

kriyāyāḥ karmaniyamaḥ siddhā sā tatprasādhanā ||304||

arthena ghaṭayatyenāṃ na hi muktvārtharūpatām |

anyaḥ svabhedājjñānasya bhedako'pi kathañcana ||305||

tasmāt prameyādhigateḥ sādhanaṃ meyarūpatā |

sādhane'nyatra tatkarmasambandho na prasiddhayati ||306||

sā ca tasyātmabhūtaiva tena nārthāntaraṃ falam |

dadhānaṃ tacca tāmātmanyarthādhigamanātmanā ||307||

savyāpāramivābhāti vyāpāreṇa svakarmaṇi |

tadvaśāt tadavyavasthānādakārakamapi svayam ||308||

yathā falasya hetūnāṃ sadṛśātmatayodbhavāt |

heturūpagraho loke'kriyāvattve'pi kathyate ||309||

ālocanākṣasambandhaviśeṣaṇadhiyāmataḥ |

neṣṭaṃ prāmāṇyameteṣāṃ vyavadhānāt kriyāṃ prati ||310||

sarveṣāmupayoge'pi kārakāṇāṃ kriyāṃ prati |

yadantyaṃ bhedakaṃ tasyāstat sādhakatamaṃ matam ||311||

sarvasāmānyahetutvāsakṣāṇāmasti nedṛśam |

tadbhede'pi hyatadrūpasyāsyedamiti tat kutaḥ ||312||

etena śeṣaṃ vyākhyātaṃ viśeṣaṇadhiyāṃ punaḥ |

atādrū pye na bhedo'pi tadvadanyadhiyo'pi vā ||313||

neṣṭo viṣayabhedo'pi kriyāsādhanayordvayoḥ |

ekārthatve dvayaṃ vyartha na ca syāt kramabhāvitā ||314||

sādhyasādhanatābhāvaḥ sakṛdbhāve dhiyoṃ'śayoḥ |

tadvyavasthāśrayatvena sādhyasādhanasaṃsthitiḥ ||315||

sarvātmanāpi sambaddhaṃ kaiścidevāvagamyate |

dharmeḥ sa niyamo na syāt sambandhasyāviśeṣataḥ ||316||

tadabhede'pi bhedo'yaṃ yasmāt tasya pramāṇatā |

saṃskārāccedatādrū pye na tasyāpyavyavasthiteḥ ||317||

kriyākaraṇayoraikyavirodha iti ced asat |

dharmabhedābhyupagamād vastvabhinnamitīṣyate ||318||

evamprakārā sarvaiva kriyākārakasaṃsthitiḥ |

bhāvasya bhinnānabhimateṣvapyāropeṇa vṛttitaḥ ||319||

kā'rthasaṃvid yadevedaṃ pratyekṣaṃ prativedanam |

tadarthavedanaṃ kena tādrū pyād vyabhicāri tat ||320||

atha so'nubhavaḥ kvāsya tadevedaṃ vicāryate |

sarūpayanti tat kena sthūlābhāsaṃ ca te'ṇavaḥ ||321||

tannārtharūpatā tasya satyāṃ sā vyabhicāriṇī |

tatsaṃvedanabhāvasya na samarthā prasādhane ||322||

tatsārūpyatadutpattī yadi saṃvedyalakṣaṇam |

saṃvedya syāt samānārtha vijñānaṃ samanantaram ||323||

idaṃ dṛṣṭaṃ śrutaṃ vedam iti yatrāvasāyadhīḥ |

na tasyānubhavaḥ saiva pratyāsattirvicāryate ||324||

dṛśyadarśanayoryena tasya tad darśanaṃ matam |

tayoḥ sambandhamāśritya draṣṭureṣa viniścayaḥ ||325||

ātmā sa tasyānubhavaḥ s ca nānyasya kasyacit |

pratyakṣaprativedyatvamapi tasya tadātmatā ||326||

nānyo'nubhāvyastenāsti tasya nānubhavo'paraḥ |

tasyāpi tulyacodyatvāt svayaṃ saiva prakāśate ||327||

nīlādirūpastasyāsau svabhāvo'nubhavaśca saḥ |

nīlādyanubhavāt khyātaḥ svarūpānubhavo'pi san ||328||

prakāśamānastādātmyāt svarūpasya prakāśakaḥ |

yathā prakāśo'bhimatastathā dhīrātmavedinī ||329||

tasyāścārthāntare vedye durghaṭau vedyavedakau |

avedyavedakākārā yathā bhrāntairnirīkṣyate ||330||

vibhaktalakṣaṇagrāhyagrāhakākāraviplavā |

tathā kṛtavyavastheyaṃ keśādijñānabhedavat ||331||

yadā tadā na sañcodyagrāhyagrāhakalakṣaṇā |

tadānyasaṃvido'bhāvāt svasaṃvit falamiṣyate ||332||

yadi bahyo'nubhūyeta ko doṣo naiva kaścana |

idameva kimuktaṃ syāt sa bāhyo'rtho'nubhūyate ||333||

yadi buddhistadākārā sā'styākāraviśeṣiṇī |

sā bāhyādanyato veti vicāramidamarhati ||334||

darśanopādhirahitasyāgrahāta tadgrahe grahāt |

darśanaṃ nīlanirbhāsaṃ nārtho bāhyo'sti kevalam ||335||

kasyacit kiñcidevāntarvāsanāyāḥ prabodhakam |

tato dhiyāṃ viniyamo na bāhyārthavyapekṣayā ||336||

tasmād dvirūpamastyekaṃ yadevamanubhūyate |

smaryate cobhayākārasyāsya saṃvedanaṃ falam ||337||

yadā nuṣpannatdbhāva iṣṭo'niṣṭo'pi vā paraḥ |

vijñaptiheturviṣayastasyāścānubhavastathā ||338||

yadā saviṣayaṃ jñānaṃ jñānāṃśe'rthavyavasthiteḥ |

tadā ya ātmānubhavaḥ sa evārthaviniścayaḥ ||339||

yadīṣṭākāra ātmā syādanyathā vānubhūyate |

iṣṭo'niṣṭo'pi vā tena bhavatyarthaḥ praveditaḥ ||340||

vidyamāne'pi bāhye 'rthe yathānubhavameva saḥ |

niścitātmā svarūpeṇa nānekātmatvadoṣataḥ ||341||

yadi bāhyaṃ na vidyeta ksya saṃvedanaṃ bhavet |

yadyagatyā svarūpasya bāhyasyaiva na kiṃ matam ||342||

abhyupāye'pi bhedena na syādanubhavo dvayoḥ |

adṛṣṭāvaraṇāt syāt cenna nāmārthāvaśo gatiḥ ||343||

tamanekātmakaṃ bhāvamekātmatvena darśayat |

tadadṛṣṭaṃ kathaṃ nāma bhavedarthasya darśakam ||344||

iṣṭāniṣṭāvabhāsinyaḥ kalpanā nākṣadhīryadi |

aniṣṭādāvasandhānaṃ dṛṣṭaṃ tatrāpi cetasām ||345||

tasmāt prameye bāhye 'pi yuktaṃ svānubhavaḥ falam |

yataḥ svabhāvo'sya yathā tathaivārthaviniścayaḥ ||346||

tadarthābhāsataivāsya pramāṇaṃ na tu sannapi |

grāhakātmā'parārthatvād bāhyeṣvartheṣapekṣate ||347||

yasmād yathā niviṣṭo'sāvarthātmā pratyaye tathā |

niścīyate niviṣṭo'sāvevamityātmasaṃvidaḥ ||348||

ityarthasaṃvit saiveṣṭā yato'rthātmā na dṛśyate |

tasmād buddhiniveśyārthaḥ sādhanaṃ tasya sā kriyā ||349||

yathā niviśate so'rtho yataḥ sā prathate tathā |

arthasthitestadātmatvāt svavidapyarthavinmatā ||350||

tasmād viṣayabhedo'pi na svasaṃvedanaṃ falam |

uktaṃ svabhāvacintāyāṃ tādātmyādarthasaṃvidaḥ ||351||

tathāvabhāsamānasya tādṛśo'nyādṛśo'pi vā |

jñānasya heturartho'pītyarthasyeṣṭā prameyatā ||352||

yathākathañcit tasyārtharūpaṃ muktvāvabhāsinaḥ |

arthagrahaḥ katham satyaṃ na jāne'hamapīdṛśam ||353||

avibhāgo'pi buddh yātmaviparyāsitadarśanaiḥ |

grāhyagrāhakasaṃvittibhedavāniva lakṣyate ||354||

mantrādyu paplutākṣāṇāṃ yathā mṛcchakalādayaḥ |

anyathaivāvabhāsante tadrūparahitā api ||355||

tathaiva darśanāt teṣāmanupaplutacakṣuṣā |

dūre yathā vā maruṣu mahānalpo'pi dṛśyate ||356||

yathānudarhsanaṃ ceyaṃ meyamānafalasthitiḥ |

kriyate'vidyamānāpi grāhyagrāhakasaṃvidām ||357||

anyathaikasya bhāvasya nānārūpāvabhāsinaḥ |

satyaṃ kathaṃ syurākārāstadekatvasya hānitaḥ ||358||

anyasyānyatvahāneśca nābhedo rūpadarśanāt |

rūpābhedaṃ ca paśyanto dhīrabhedaṃ vyavasyati ||359||

bhāvā yena nirūpyante tadrūpaṃ nāsti tattvataḥ |

yasmādekamanekaṃ ca rūpaṃ teṣāṃ na vidyate ||360||

sādharmyadarśanālloke bhrāntirnāmopajāyate |

atadātmani tādātmyavyavasāyena neha tat ||361||

adarśanājjagatyasminnekasyāpi tadātmanaḥ |

astīyamapi yā tvantarupaplavasamudbhavā ||362||

doṣodbhavā prakṛtyā sā vitathapratibhāsinī |

anapekṣitasādharmyadṛgādistaimirādivat ||363||

tatra buddheḥ paricchedo grāhakākārasammataḥ |

tādātmyādātmavit tasya sa tasya sādhanaṃ tataḥ ||364||

tatrātmaviṣaye māne yathārāgādi vedanam |

iyaṃ sarvatra saṃyojyā mānameyafalasthitiḥ ||365||

tatrāpyanubhavātmatvāt te yogyā svātmasaṃvidi |

iti sā yogyatā mānamātmā meyaḥ falaṃ svavit ||366||

grāhakākārasaṃkhyātā paricchedātmatātmani |

sā yogyateti ca proktaṃ pramāṇaṃ svātmavedanam ||367||

sarvameva hi vijñānaṃ viṣayebhyaḥ samudbhavad |

tadanyāsyāpi hetutve kathañcid viṣayākṛti ||368||

yathaivāhārakālāderhetutve'patyajanmani |

pitrostadekasyākāraṃ dhatte nānyasya kasyacit ||369||

taddhetutvena tulye'pi tadanyairviṣaye matam |

viṣayatvaṃ tadaṃśena tadabhāve na tad bhavet ||370||

anarthākāraśaṅkā syādapyarthavati cetasi |

atītārthagrahe siddhe dvirūpatvātmavedane ||371||

nīlādyābhāsabheditvānnartho jātirādvatī |

sā cānityā na jātiḥ syānnityā cā janikā katham ||372||

nāmādikaṃ niṣiddhaṃ prāṅ nāyamarthavatāṃ kramaḥ |

icchamātrānurodhitvādarthaśaktirna sidhyati ||373||

smṛtiścedṛgvidhaṃ jñānaṃ tasyāścānubhavād bhavaḥ |

sa cārthākārarahitaḥ sedānīṃ tadvatī katham ||374||

nārthād bhāvastadābhāvāt syāttathānubhave'pi saḥ |

ākāraḥ sa ca nārthasya spaṣṭakāravivekataḥ ||375||

vyatiriktaṃ tadākāraṃ pratīyādaparastadā |

nityamātmani sambandhe pratīyāt kathitaṃ ca na ||376||

ekaikenābhisambandhe pratisandhirna yujyate |

ekārthābhiniveśātmā pravaktṛśrotṛcetasoḥ ||377||

tadekavyavahāraścet sādṛśyādatadābhayoḥ |

bhinnātmārtha kathaṃ grāhyastadā syāddhīranarthikā ||378||

taccānubhavavijñānenobhayāṃśāvalambinā |

ekākāraviśeṣeṇa tajjñānenānubadhyate ||379||

anyathā hyatathārūpaṃ kathaṃ jñāne'dhirohati |

ekākārottaraṃ jñānaṃ tathā h yuktaramuktaram ||380||

tasyārtharūpeṇākārāvātmākāraśca kaścana |

dvitīyasya tṛtīyena jñānena hi vivicyate ||381||

arthakāryatayā jñānasmṛtāvarthasmṛteryadi |

bhrāntyā saṅkalanaṃ jyotirmanaskāre ca sā bhavet ||382||

sarveṣāmapi kāryāṇāṃ kāraṇaiḥ syāt tathā grahaḥ |

kulālādivivekena na smaryeta ghaṭastataḥ ||383||

yasmādatiśayāj jñānamarthasaṃsargabhājanam |

sārūpyāttat kimanyat syād dṛṣṭeśca yamalādiṣu ||384||

ādyānubhayarūpatve hye karūpe vyavasthitam |

dvitīyaṃ vyatiricyet na parāmarśacetasā ||385||

arthasaṃkalanāśleṣā ṃdhīrdvitīyāvalambate |

nīlādirūpeṇa dhiyaṃ bhāsamānāṃ purastataḥ ||386||

anyathā yādyamevaikaṃ saṃyojyetārthasambhavāt |

jñānaṃ nadṛṣṭasambandhaṃ pūrvārthenottarottaram ||387||

sakṛt saṃvedyamānasya niyamena dhiyā saha |

viṣayasya tato'nyatvaṃ kenākāreṇa sidhyati ||388||

bhedaśca bhrāntavijñānairdṛ śyetendāvivādvaye |

saṃvittiniyamo nāsti bhinnayornīlapītayoḥ ||389||

nārthā'saṃvedanaḥ kaścidanartha vāpi vedanam |

dṛṣṭaṃ saṃvedyamānaṃ tat tayornāsti vivekitā ||390||

tasmādarthasya durvāraṃ jñānakālāvabhāsinaḥ |

jñānadavyatirekitvam hetubhedānumā bhavet ||391||

abhāvādkṣabuddhīnāṃ satsvapyanyeṣu hetuṣu |

niyamaṃ yadi na bru yāt pratyayāt samanantarāt ||392||

bījādaṅkurajanmāgnerdhūmāt siddhiritīdṛśī |

bahyārthāśrayiṇī yapi kārakajñāpakasthitiḥ ||393||

sāpi tadru panirbhāsā tathā niyatasaṅgamāḥ |

buddhīrāśritya kalpyeta yadi kiṃ vā virudhyate ||394||

anagnijanyo dhūmaḥ syāt tatkāryāt kāraṇe gatiḥ |

na syāt kāraṇatāyāṃ vā kuta ekāntato gatiḥ ||395||

tatrāpi dhūmābhāsā dhīḥ prabodhapaṭuvāsanām |

gamayedagninirbhāsāṃ dhiyameva na pāvakam ||396||

tadyogyavāsanāgarbha eva dhūmāvabhāsinīm |

vyanakti cittasantāni dhiyaṃ dhūmo'nitastataḥ ||397||

astyeṣa viduṣāṃ vādo bāhyāṃ tvāśritya varṇyate |

dvairūpyaṃ sahasaṃvittiniyamāt tacca sidhyati ||398||

jñānamindriyabhedena paṭumandāvilādikām |

pratibhāsabhidāmarthe bibhradekatra dṛśyate ||399||

arthasyābhinnarūpatvādekarūpaṃ bhavenmanaḥ |

sarvai tadarthamarthāccet tasya nāsti tadābhatā ||400||

arthāśrayeṇodbhavatastadrūpamanukurvataḥ |

tasya kenacidaṃśena parato'pi bhidā bhavet ||401||

tathā hyāśritya pitaraṃ tadrūpo'pi sutaḥ pituḥ |

bhedaṃ kenacidaṃśena kutaścidavalambate ||402||

mayūracandrakākāraṃ nīlalohitabhāsvaram |

sampaśyanti pradīpādermaṇḍalaṃ mandacakṣuṣaḥ ||403||

tasya tadbāhyārūpatve kā prasannekṣaṇe'kṣamā |

bhūtaṃ paśyaṃśca taddarśī kathaṃ copahatendriyaḥ ||404||

śodhitaṃ timireṇāsya vyaktaṃ cakṣuratīndriyam |

paśyato'nyākṣadṛśye'rthe tadavyaktaṃ kathaṃ punaḥ ||405||

ālokākṣamanaskārādanyasyaikasya gamyate |

śaktirhetustato nānyo'hetuśca viṣayaḥ katham ||406||

sa eva yadi dhīhetuḥ ki pradīpamapekṣate |

dīpamātreṇa dhībhāvādubhayaṃ nāpi kāraṇam ||407||

dūrāsannādibhedena vyaktāvyaktaṃ na yujyate |

tat syādālokabhedāccet taptidhānāpidhānayoḥ ||408||

tulyā dṛṣṭiradṛṣṭirvā sūkṣmoṃ'śastasya kaścan |

ālokana na mandena dṛśyate'to bhidā yadi ||409||

ekatve'rthasya bāhyasya dṛśyādṛśyabhidā kutaḥ |

anekatve'ṇuśo bhinne dṛśyādṛśyābhidā kutaḥ ||410||

māndyapāṭavabhedena bhāso buddhabhidā yadi |

bhinne'nyasminnabhinnasya kuto bhedena bhāsanam ||411||

mandaṃ tadapi tejaḥ kimāvṛteriha sā na kim |

tanutvaṃ tejaso'pyetadastyanyatrāpyatānavam ||412||

atyāsanne ca suvyaktaṃ tejastat syādtisfuṭam |

tatrāpyadṛṣṭamāśritya bhaved rūpāntaraṃ yadi ||413||

anyonyāvaraṇāt teṣāṃ syāt tejovihatistataḥ |

tatraikameva dṛśyet tasyānāvaraṇe sakṛt ||414||

paśyet sfuṭāsfuṭaṃ rūpameko'dṛṣṭena vāraṇe |

arthānarthau na yena stastadadṛṣṭaṃ karoti kim ||415||

tasmāt saṃvid yathāhetu jāyamānārthasaṃśrayāt |

pratibhāsabhidāṃ dhatte śeṣāḥ kumatidurnayāḥ ||416||

jñānaśabdapradīpānāṃ pratyakṣasyetarasya vā |

janakatvena pūrveṣāṃ kṣaṇikānāṃ vināśataḥ ||417||

vyaktiḥ kuto'satā jñānādanyasyānupakāriṇaḥ |

vyaktau vyajyeta sarvo'rthastaddhetorniyamo yadi ||418||

naṣāpi kalpanā jñāne jñānaṃ tvarthāvabhāsataḥ |

taṃ vyanaktīti kathyeta tadabhāve'pi tatkṛtam ||419||

nākārayati cānyo'rtho'nupakārāt sahoditaḥ |

vyakto'nākārayan jñānaṃ svākāreṇa kathaṃ bhavet ||420||

vajropalādirapyarthaḥ sthiraḥ so'nyānapekṣaṇāt |

sakṛt sarvasya janayejjñānāni jagataḥ samam ||421||

kramād bhavanti tānyasya sahakāryu pakāryataḥ |

āhuḥ pratikṣaṇaṃ bhedaṃ sa doṣo'trāpi pūrvavat ||422||

saṃvedanasya tādātmye na vivādo'sti kasyacit |

tasyārtharūpatā'siddhā sā'pi sidhyati saṃsmṛteḥ ||423||

bhedenānanubhūte'sminnavibhakte svagocaraiḥ |

evametanna khalvevamiti sā syānna bhedinī ||424||

na cānubhavamātreṇa kaścid bhedo vivecakaḥ |

vivekinī na cāspaṣṭabhede dhīryamalādivat ||425||

dvairūpyasādhanenāpi prāyaḥ siddhaṃ svavedanam |

svarūpabhūtābhāsasya tadā saṃvedanekṣaṇāt ||426||

dhiyā'tadrū payā jñāne niruddhe'nubhavaḥ katham |

svaṃ ca rūpaṃ na sā vettītyutsanno'nubhavo'khilaḥ ||427||

bahirmu khaṃ ca tajjñānaṃ bhātyarthapratibhāsavat |

buddheśca grāhikā vittirnityamantarmukhātmani ||428||

yo yasya viṣayābhāsastaṃ vetti na tadipyapi |

prāptaṃ saṃvedanaṃ sarvasadṛśānāṃ parasparam |

buddhiḥ sarūpā tadviccet nedānīṃ vit sarūpikā ||430||

svayaṃ so'nubhavastasyā na sa sārūpyakāraṇaḥ |

kriyākarmavyavasthāyāstalloke syānnibandhanam ||431||

svabhāvabhūtatadru pasaṃvidāropaviplavāt |

nīladeranubhūtākhyā nānubhūteḥ parātmanaḥ ||432||

dhiyo nīlādirūpatve bādyo'rthaḥ kimpramāṇakaḥ |

dhiyo'nīlādirūpatve sa tasyānubhavaḥ katham ||433||

yadā saṃvedanātmatvaṃ na sārūpyanibandhanam |

siddhaṃ tat svat evāsya kimarthenopanīyate ||434||

na ca sarvātmanā sāmyamajñānatvaprasaṅgataḥ |

na ca kenacidaṃśena sarva sarvasya vedanam ||435||

yathā nīlādirūpatvānnīlādyanubhavo mataḥ |

tathānubhavarūpatvāt tasyāpyanubhavo bhavet ||436||

nānubhūto'nubhava ityarthavaddhi viniścayaḥ |

tasmādadoṣa iti cet nārthe'pyastyeṣa sarvadā ||437||

kasmād vā'nubhave nāsti sati sattānibandhane |

api cedaṃ yadābhāti dṛśyamāne sitādike ||438||

puṃ saḥ sitādyabhivyaktirūpaṃ saṃvedanaṃ sfuṭam |

tat ki sitādyabhivayakteḥ pararūpamathātmanaḥ ||439||

pararūpe'prakāśāyāṃ vyaktau vyaktaṃ kathaṃ sitam |

jñānaṃ vyaktirna sā vyaktetyavyaktamakhilaṃ jagat ||440||

vyaktervyaktyantaravyaktāvapi doṣaprasaṅgataḥ |

dṛṣṭyā vājñātasambandhaṃ viśinaṣṭi tayā katham ||441||

yasmād dvayorekagatau na dvitīyasya darśanam |

dvayoḥ saṃsṛṣṭayordṛṣṭau syād dṛṣṭamiti niścayaḥ ||442||

sarūpaṃ darśanaṃ yasya dṛśyate'nyena cetasā |

dṛṣṭākhyā tatra cet siddhaṃ sārūpyesya svavedanam ||443||

athātmarūpaṃ no vetti pararūpasya vit katham |

sārūpyād vedanākhyā ca prāgeva prativarṇitā ||444||

dṛṣṭayoreva sārūpyagraho'rtha ca na dṛṣṭavān |

prāk kathaṃ darśanenāsya sārūpyaṃ so'dhyavasyati ||445||

sārūpyamapi necched yastasya nobhayadarśanam |

tadārtho jñānamiti ca jñāte ceti gatā kathā ||446||

atha svarūpam sā tarhi svayameva prakāśate |

yat tasyāmaprakāśāyāmarthaḥ syādaprakāśitaḥ ||447||

etenānātmavitpakṣe sarvārthādarśanena ye |

apratyakṣāṃ dhiyaṃ prāhuste'pi nirvarṇitottarāḥ ||448||

āśrayālambanābhyāsabhedād bhinnapravṛttayaḥ |

sukhaduḥkhābhilāṣādibhedā buddhaya eva tāḥ ||449||

pratyakṣāḥ tadviviktaṃ ca nānyat kiñcidvibhāvyate |

yattajjñānaṃ paro'pyetān bhuñjītānyena vid yadi ||450||

tajjā tatpratibhāsā va yadi dhīrvetti nāparā |

ālambamānasyānyasyāpyastyavaśyamidaṃ dvayaṃ ||451||

atha notpadyate tasmānna ca tatpratibhāsinī |

sā dhīrnirviṣayā prāptā sāmānyaṃ ca tadagrahe ||452||

na gṛhyat iti proktam na ca tadvastu kiñcana |

tasmādarthāvabhāso'sau nānyastasyā dhiyastataḥ ||453||

siddhe pratyakṣabhāvātmavidau gṛhṇāti tān punaḥ |

nādhyakṣamiti cedeṣa kuto bhedaḥ samārthayoḥ ||454||

adṛṣṭaikārthayogādeḥ saṃvido niyamo yadi |

sarvathānyo na gṛhṇīyāt saṃvidbhedo'pyapoditaḥ ||455||

yeṣāṃ ca yogino'nyasya pratyakṣeṇa sukhādikam |

vidanti tulyānubhavāstadvat te'pi syurāturāḥ ||456||

viṣayemdriyasampātābhāvāt teṣāṃ tadudbhavam |

nodeti duḥkhamiti cet na vai duḥkhasamudbhavaḥ ||457||

duḥkhasya vedanaṃ kintu duḥkhajñānasamudbhavaḥ |

na hi duḥkhādyasaṃvedyaṃ pīḍānugrahakāraṇam ||458||

bhāsamānaṃ svarūpeṇa pīḍā duḥkhaṃ svayaṃ yadā |

na tadālambanaṃ jñānaṃ na tadaivaṃ prayujyate ||459||

bhinne jñānasya sarvasya tenālambanavedane |

arthasārūpyamālamba ātmā vittiḥ svayaṃ sfuṭā ||460||

api cādhyakṣatā'bhāve dhiyaḥ syālliṅgato gatiḥ |

taccākṣamartho dhīḥ pūrvo manaskāro'pi vā bhavet ||461||

kāryakāraṇasāmagr yāmasyāṃ sambandhi nāparam |

sāmarthyādarśanāt tatra nendriyaṃ vyabhicārataḥ ||462||

tathārtho dhīmanaskārau jñānaṃ tau ca na sidhyataḥ |

nāprasiddhasya liṅgatvaṃ vyaktirarthasya cinmatā ||463||

liṅgaṃ saiva nanu jñānaṃ vyakto'rtho'nena varṇitaḥ |

vyaktāvananubhūtāyāṃ tadvyaktatvāviniścayāt ||464||

athārthasyaiva kaścit sa viśeṣo vyaktiriṣyate |

nānutpādavyayavato viśeṣo'rthasya kaścana ||465||

tadiṣṭau vā pratijñānaṃ kṣaṇabhaṅgaḥ prasajyate |

sa ca jñāto'tha vā'jñāto bhavejjñātasya liṅgatā ||466||

yadi jñāne'paricchinne jñāto'sāviti tat kutaḥ |

jñātatvenāparicchinnamapi tad gamakaṃ katham ||467||

adṛṣṭadṛṣṭayo'nyena draṣṭrā dṛṣṭā na hi kvacit |

viśeṣaḥ so'nyadṛṣṭāvapyastīti syāt svadhīgatiḥ ||468||

tasmādanumitirbuddheḥ svadharmanirapekṣiṇaḥ |

kevalānnārthadharmāt kaḥ svadharmaḥ svadhiyo'paraḥ ||469||

pratyakṣādhigato hetuḥ tulyāraṇajanmanaḥ |

tasya bhedaḥ kuto buddhe rvyabhicāryanyajaśca saḥ ||470||

rūpādīn pañca viṣayānindriyāṇyupalambhanam |

muktvā na kāryamaparaṃ tasyāḥ samupalabhyate ||471||

tatrātyakṣaṃ dvayaṃ pañcasvartheṣveko'pi nekṣyate |

rūpadarśanato jāto yo'nyathā vyastasambhavaḥ ||472||

yadevamapratītaṃ talliṅgamityatilaukikam |

vidyamāne'pi liṅge tāṃ tena sārdhamapaśyataḥ ||473||

kathaṃ pratītirliṅgaṃ hi nādṛṣṭasya prakāśakam |

tata evāsya liṅgāt prāk prasiddherupavarṇane ||474||

dṛṣṭāntāntarasādhyatvaṃ tasyāpītyanavasthitiḥ |

ityarthasya dhiyaḥ siddhiḥ nārthāt tasyāḥ kathañcana ||475||

tadaprasiddhāvarthasya svayamevāprasiddhitaḥ |

pratyakṣāṃ ca dhiyaṃ dṛṣṭvā tasyāśceṣṭābhidhādikam ||476||

paracittānumānaṃ ca na syādātmanyadarśanāt |

sambandhasy manobuddhavarthaliṅgāprasiddhitaḥ ||477||

prakāśitā kathaṃ vā syāt buddhirbuddh yantareṇa vaḥ |

aprakāśātmanoḥ sāmyād vyaṅgyavyañjakatā kutaḥ ||478||

viṣayasya kathaṃ vyaktiḥ prakāśe rūpasaṃkramāt |

sa ca prakāśastadrūpaḥ svayameva prakāśate ||479||

tathābhyupagame buddherbuddhau buddhiḥ svavedikā |

siddhānyathā tulyadharmā viṣayo'pi dhiyā saha ||480||

iti prakāśarūpā naḥ svayaṃ dhīḥ samprakāśate |

anyo'syāṃ rūpasaṃkrāntyā prakāśaḥ san prakāśate ||481||

sādṛśye'pi hi dhīranyā prakāśyā na tayā matā |

svayaṃ prakāśamānā'rthastadrū peṇa prakāśate ||482||

yathā pradīpayordīpaghaṭayośca tadāśrayaḥ |

vyaṅ gyavyañjakabhedena vyavahāraḥ pratanyate ||483||

viṣayendriyamātreṇa na dṛṣṭamiti niścayaḥ |

tasmād yato'yaṃ tasyāpi vācyamanyasya daśanam ||484||

smṛterapyātmavit siddhā jñānasyā'nyena vedane |

dīrghādigrahaṇaṃ na syād bahumātrānavasthiteḥ ||485||

avasthitāvakramāyāṃ sakṛdābhāsanānmatau |

varṇaḥ syādkramo'dīrghaḥ kramavānakramāṃ katham ||486||

upakuryādasaṃśliṣyan varṇabhāgaḥ parasparam |

āntyaṃ pūrvasthitādūrdhva vardhamāno dhvanirbhavet ||487||

akrameṇa grahādante kramavaddhīśca no bhavet |

dhiyaḥ svayaṃ ca na sthānaṃ tadūrdhvaviṣayāsthiteḥ ||488||

sthāne svayaṃ na naśyet sā paścādapyaviśeṣataḥ |

doṣo'yaṃ sakṛdutpannākramavarṇasthitāvapi ||489||

sakṛdyatnodbhavād vyarthaḥ syād yatnaścottarottaraḥ |

vyaktāvapyeṣa varṇānāṃ doṣaḥ samanuṣajyate ||490||

anekayā tadgrahaṇe yāntyā dhīḥ sānubhūyate |

na dīrghagrāhikā sā ca tanna syād dīrghadhīsmṛtiḥ ||491||

pṛthak pṛthak ca buddhīnāṃ saṃvittau taddhvaniśruteḥ |

avicchinnābhatā na syād ghaṭanaṃ ca nirākṛtam ||492||

vicchinnaṃ śṛṇvato'pyasya yadyavicchinnavibhramaḥ |

hrasvadvayoccāraṇe'pi syādavicchinnavibhramaḥ ||493||

vicchinne darśane cākṣādavicchinnādhiropaṇam |

nākṣāt sarvākṣabuddhīnāṃ vitathatvaprasaṅgataḥ ||494||

sarvāntyo'pi hi varṇātmā nimeṣatulitasthitiḥ |

sa ca kramādanekāṇusambandhena nitiṣṭhati ||495||

ekāṇvatyayakālaśca kālo'lpīyān kṣaṇo mataḥ |

buddhiśca kṣaṇikā tasmāt kramād varṇān prapadyate ||496||

iti varṇe'pi rupādāvavicchinnāvabhāsinī |

vicchinnāpyanyathā buddhiḥ sarvā syād vitathārthikā ||497||

ghaṭanaṃ yacca bhāvānāmanyatrendriyavibhramāt |

bhedālakṣaṇavibhrāntaṃ smaraṇaṃ tad vikalpakam ||498||

tasya spaṣṭāvabhāsitvaṃ jalpasaṃsargiṇaḥ kutaḥ |

nākṣagrāhye'sti śabdānāṃ yojaneti vivecitam ||499||

vicchinnaṃ paśyato'pyakṣairghaṭayed yadi kalpanā |

arthasya tatsaṃvitteśca satataṃ bhāsamānayoḥ ||500||

bādhake sati sannyāye vicchinna iti tat kutaḥ |

buddhīnāṃ śaktiniyamāditi cet sa kuto bhataḥ ||501||

yugapad buddhyadṛṣṭeścet tadevedaṃ vicāryate |

tāsāṃ samānajātīye sāmarthyaniyamo bhavet ||502||

tathā hi samyaglakṣyante vikalpāḥ kramabhāvinaḥ |

etena yaḥ samakṣe'rthe pratyabhiġyānakalpanām ||503||

spaṣṭāvabhāsāṃ pratyakṣāṃ kalpayet so'pi vāritaḥ |

keśagolakadīpādāvapi spaṣṭāvabhāsanāt ||504||

pratītabhede'pyadhyakṣā dhīḥ kathaṃ tādṛśī bhavet |

tasmānna pratyabhijñānād varṇādyekatvaniścayaḥ ||505||

pūrvānubhūtasmaraṇāt taddharmāropaṇād vinā |

sa evāyamiti jñānaṃ nāsti tacchakṣaje kutaḥ ||506||

na cārthajñānasaṃvittyoryugapat sambhavo yataḥ |

lakṣyete pratibhāso dau nārthārthajñānayoḥ pṛthak ||507||

na hyarthābhāsi ca jñānamartho bāhyaśca kevalaḥ |

ekākāramatigrāhye bhedabhāvaprasaṅgataḥ ||508||

sūpalakṣeṇa bhedena yau saṃvittau na lakṣitau |

arthārthapratyayo paścāt smaryete tau pṛthak katham ||509||

krameṇānubhavotpāde'pyarthārthamanasorayam |

pratibhāsasya nānātvacodyadoṣo duruddharaḥ ||510||

arthasaṃvedanaṃ tāvat tato'rthābhāsavedanam |

na hi saṃvedanaṃ śuddhaṃ bhavedarthasya vedanam ||511||

tathā hi nīlādyākāra eka ekaṃ ca vedanam |

lakṣyate na tu nīlābhe vedane vedanaṃ param ||512||

jñānāntareṇānubhavo bhavet tatrāpi hi smṛtiḥ |

dṛṣṭā tadvedanaṃ kena tasyāpyanyena ced imām ||513||

mālāṃ jñānavidāṃ ko'yaṃ janayatyanubandhinīm |

pūrvā dhīḥ saiva cenna syāt sañcāro viṣayāntare ||514||

tāṃ grāhyalakṣaṇaprāptāmāsannāṃ janikāṃ dhiyam |

agṛhītvottaraṃ jñānaṃ gṛhṇīyādaparaṃ katham ||515||

ātmani jñānajanane svabhāve niyatāṃ ca tām |

ko nāmānyo vibadhnīyād bahiraṃge'ntaraṅgikām ||516||

bāhyāḥ sannihito'pyarthastāṃ vibadhnan hi na prabhuḥ |

dhiyaṃ nānubhavet kaścidanyathārthasya sannidhau ||517||

na cāsannihitārthāsti daśā kācidato dhiyaḥ |

utkhātamūlā smṛtirapyutsannetyujjvalaṃ matam ||518||

atītādivikalpānāṃ yeṣāṃ nārthasya sannidhiḥ |

sañcārakaraṇābhāvād utsīdedathacintanam ||519||

ātmavijñānajanane śaktisaṃkṣayataḥ śanaiḥ |

viṣayāntarasañcāro yadi saivārthadhīḥ kutaḥ ||520||

śaktikṣaye pūrvādhiyo na hi dhīḥ prāgdhiyā vinā |

anyārthāsaktiviguṇe jñāne jñānodayāgateḥ ||521||

sakṛdvijātīyajātāvapyekena paṭīyasā |

cittenāhitavaiguṇyādālāyānnānyasambhavaḥ ||522||

nāpekṣetānyathā sāmyaṃ manovṛttermano'ntaram |

manojñānakramotpattirapyapekṣā prasādhanī ||523||

ekatvānmanaso'nyammin saktasyānyāgateryadi |

jñānāntarasyānudayo na kadācit sahodayāt ||524||

samavṛttau ca tulyatvāt sarvadānyāgatirbhavet |

janma vātmamanoyogamātrajānāṃ sakṛd bhavet ||525||

ekaiva cet kriyaikaḥ syāt kiṃ dīpo'nekadarśanaḥ |

krameṇāpi na śaktaṃ syāt paścādapyaviśeṣataḥ ||526||

anena dehapuruṣābuktau saṃskārato yadi |

niyamaḥ sa kutaḥ paścāt buddheścedastu sammatam ||527||

na grāhyatānyā jananājjananaṃ grāhyalakṣaṇam |

agrāhyaṃ na hi tejo'sti na ca saukṣamyādyanaṃśake ||528||

grāhyatāśaktihāniī syāt nānyasya jananātmanaḥ |

grāhyātāyā na khalvanyajjananaṃ grāhyalakṣaṇe ||529||

sākṣānna hyanyathā buddhe rūpādirupakārakaḥ |

grāhyātālakṣanādanyastabhāvaniyamo'sya kaḥ ||530||

buddherapi tadastīti sāpi sattve vyavsthitā |

grāhyupādānasaṃvittī cetaso grāhyalakṣaṇam ||531||

rūpādeścetasaścaivamviśuddhadhiyaṃ prati |

grāhyalakṣaṇacinteyamacintyā yogināṃ gatiḥ ||532||

tatra sūkṣmādibhāvena grāhyamagrāhyatāṃ vrajet |

rūpādi buddheḥ kiṃ jātaṃ paścād yat prāṅ na vidyate ||533||

sati svadhīgrahe tasmād yaivānantarahetutā |

cetaso grāhyatā saiva tato nārthāntare gatiḥ ||534||

nānekaśaktyabhāve'pi bhāvo nānekakāryakṛt |

prakṛtyaiveti gaditam nānekasmānna ced bhavet ||535||

na kiñcidekasmāt sāmagrayāḥ sarvasambhavaḥ |

ekaṃ syādapi sāmagryorityuktaṃ tadanekakṛt ||536||

artha pūrvañca vijñānaṃ gṛhṇīyad yadi dhīḥ parā |

abhilāpadvayaṃ nityaṃ syād dṛṣṭakramamakramam ||537||

pūrvāparārthabhāsitvāccintādāvekacetasi |

dvirdvirekaṃ ca bhāseta bhāsanādātmataddhiyoḥ ||538||

viṣayāntarasañcāre yadyantyaṃ nānubhūyate |

parānubhūtavat sarvānanubhūtiḥ prasajyate ||539||

ātmānubhūta pratyakṣaṃ nānubhūtaṃ parairyadi |

ātmānubhūtiḥ sā siddhā kuto yenaivamucyate ||540||

vyaktihetvaprasiddhiḥ syāt na vyaktervyaktamicchataḥ |

vyaktyasiddhavapi vyaktaṃ yadi vyaktamidaṃ jagat ||541||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project