Digital Sanskrit Buddhist Canon

Nyāyapraveśapravṛttiḥ

Technical Details
haribhadrasūrikṛtā

nyāyapraveśapravṛttiḥ|

śrīsarvajñāya namaḥ||

samyagjñānasya vaktāraṃ praṇipatya jineśvaram|

nyāyapraveśakavyākhyāṃ sphuṭārthāṃ racayāmyaham||



racitāmapi satprajñairvistareṇa samāsataḥ|

asatprajño'pi saṃkṣiptaruciḥ sattvānukampayā||



tatra ca-

sādhanaṃ dūṣaṇaṃ caiva sābhāsaṃ parasaṃvide|

pratyakṣamanumānaṃ ca sābhāsaṃ tvātmasaṃvide||



ityādāveva ślokaḥ| āhāsya kimādāvupanyāsa iti| ucyate| iha prekṣāpūrvakāriṇaḥ prayojanādiśūnye na kvacitpravartanta ityato'dhikṛtaśāstrasya prayojanādipradarśanena prekṣāvatāṃ pravṛttyarthamiti| śāstrārthakathanakālopasthitaparasaṃbhāvyamānānupanyāsahetunirākaraṇārthaṃ ca nyāyapraveśakākhyaṃ śāstramārabhyate ityukte saṃbhavatyevaṃvādī paraḥ- nārabdhavyamidaṃ prayojanarahitatvāt unmattakavākyavat| tathā nirabhidheyatvāt kākadantaparīkṣāvat| tathā asaṃbaddhatvāt daśa dāḍimāni ṣaḍapūpāḥ kuṇḍamajājinaṃ palalapiṇḍaṃ sara kīṭiketyādivākyavat| tadamīṣāṃ hetūnāmasiddhatodbhāvayiṣayā prayojanādipratipādanārthamādau ślokopanyāsa| ayaṃ cābhidheyaprayojane eva darśayati sākṣāt saṃbandhaṃ tu sāmarthyena| yathā caitadevaṃ tathā sukhapratipattyarthamevameva leśato vyākhyāya darśayiṣyāmaḥ|| vyākhyā ca padavākyasaṃgateti| uktaṃ ca-



śāsraprakaraṇādīnāṃ yathārthāvagamaḥ kutaḥ|

vyākhyāṃ vihāya tattvajñaiḥ sā coktā padavākyayoḥ||



tatrāpi padasamudāyātmakatvādvākyasyādau padārthagamanikā nyāyyā|

sā ca padavibhāgapūrvetyataḥ padavibhāgaḥ|

sādhanam dūṣaṇam ca eva sābhāsam parasaṃvide pratyakṣam anumānam ca sābhāsam tu ātmasaṃvide iti padāni||

adhunā padārtha ucyate| sādhyate aneneti siddhirvā sādhayatīti vā sādhanam| tacca pakṣādivacanajātam|

vakṣyati ca| pakṣādivacanāni sādhanam| viṣayaścāsya dharmaviśiṣṭo dharmī|

tathā dūṣyate'nena dūṣayatīti vā dūṣaṇam|

tacca sādhanadoṣodbhāvanaṃ vacanajātameva|

vakṣyati ca sādhanadoṣodbhāvanāni dūṣaṇāni| viṣayaścāsya sādhanābhāsaḥ na samyaksādhanam| tasya duṣayitumaśakyatvāt|

nanu vakṣyati sādhanadoṣodbhāvanāni dūṣaṇānīti tadetatkatham| ucyate|

sādhanābhāsa eva kiṃcitsāmyena sādhanopacārādadoṣaḥ ityetacca tatraiva nirloṭhayiṣyāmaḥ| caśabdaḥ samuccaye| evakāro'vadhāraṇe| sa cānyayogavyavacchedārtha ityetaddarśayiṣyāmaḥ| tathā ābhāsanamābhāsaḥ| saha ābhāsena vartate sābhāsam| sābhāsaśabdaḥ pratyekamabhisaṃbadhyate|



sādhanaṃ sābhāsaṃ dūṣaṇaṃ sābhāsam| tatra sādhanābhāsaṃ pakṣābhāsādi| vakṣyati ca| sādhayitumiṣṭo'pi pratyakṣādiviruddhaḥ pakṣābhāsa ityādi| dūṣaṇābhāsaṃ cābhūtasādhanadoṣodbhāvanāni|



vakṣyati ca abhūtasādhanadoṣodbhāvanāni dūṣaṇābhāsānīti|| parasaṃvide ityatra pare prāśnikāḥ saṃvedanaṃ saṃvid avabodha ityarthaḥ| pareṣāṃ saṃvit parasaṃvit tasyai parasaṃvide parāvabodhāya| iyaṃ tādarthye caturthī| yathā yūpāya dāruḥ| iti padārthaḥ|| vākyarthastvayam| sādhanadūṣaṇe eva sābhāse parasaṃvide parāvabodhāya na pratyakṣānumāne|



parasaṃvitphalatvāttayoḥ| yathā pārtha eva dhanurdharaḥ pārthe dhanurdhārayati sati ko'nyo dhanurdhārayati iti|| pratyakṣam ityatra akṣamindriyaṃ tataśca pratigatamakṣaṃ pratyakṣaṃ kāryatvenendriyaṃ prati gatamityarthaḥ| idaṃ ca vakṣyati pratyakṣaṃ kalpanāpoḍham ityādi| tathā mīyate aneneti mānaṃ paricchedyata ityarthaḥ| anuśabdaḥ paścādarthe| paścānmānaṃ anumānam|



pakṣadharmagrahaṇasaṃbandhasmaraṇapūrvakamityarthaḥ| vakṣyati ca trirūpālliṅgālliṅgini jñānamanumānam| caśabdaḥ pūrvavat| sābhāsam ityādi| vakṣyati ca kalpanājñānamarthāntare pratyakṣābhāsam ityādi| tathā hetvābhāsapūrvakaṃ jñānamanumānābhāsam ityādi ca| tu śabdastvevakārārthaḥ| sa cāvadhāraṇa iti darśayiṣyāmaḥ|| ātmasaṃvide iti| atatītyātmā jīvaḥ| saṃvedanaṃ saṃvit| ātmanaḥ saṃvit ātmasaṃvit| tasyai ātmasaṃvide ātmāvabodhāya| ātmā ceha cittacaittasaṃtānarūpaḥ parigṛhyate na tu paraparikalpito nittyatvādidharmā|



tatpratipādakapramāṇābhāvāt| iti padārthaḥ|| vākyārthastvayam| pratyakṣānumāne eva sābhāse ātmasaṃvide ātmāvabodhāya na sādhanadūṣaṇe ātmasaṃvitphalatvāt tayoḥ| āha nanu sādhanamapi vastuto'numānameva tataścānumānamityādyukte sādhanābhidhānaṃ na yujyate asminvā prāgukte anumānābhidhānamiti| naiṣa doṣaḥ| svārthaparārthabhedanābhidhānāt| tatra sādhanaṃ parārthamanumānamidaṃ punaḥ svārtham| aparastvāha| ādau sādhanadūṣaṇābhidhānamayuktaṃ pratyakṣānumānapuraḥsarattvāttatprayogasya| ucyate| satyapi tatpuraḥsaratve śāstrārambhasya parasaṃvitpradhānatvātsādhanadūṣaṇayorapi tatphalatvātpratyāsatterādāvupanyāsaḥ| parārthanibandhanaḥ svārtha iti nyāyapradarśanārthamanye||



kṛtaṃ prasaṅgena| prakṛtaṃ prastumaḥ|| iha ca sādhanādayo'ṣṭau padārthāḥ abhidheyatayā uktāḥ| parasaṃvittyātmasaṃvittyoratra prayojanatvena saṃbandhaśca sāmarthyagamya eva| sa ca kāryakāraṇalakṣaṇaḥ| kāraṇaṃ vacanarūpāpannaprakaraṇameva| kāryaṃ tu prakaraṇārthaparijñānam| tathāhīdamasya kāryamiti saṃbandhalakṣaṇā ṣaṣṭhī| āha-yadyevaṃ parasaṃvittyātmasaṃvittyoḥ prakaraṇārthaparijñānena vyavahitatvādaprayojanatvamiti| na| vyavahitasyaiva vivakṣitatvāt| kimarthaṃ vyavahitameva vivakṣitamiti| ucyate| uttarottaraprayojanānāṃ prādhānyakhyāpanārtham| tathā cehānuttaraprayojanaṃ paramagatiprāptireva| tathā coktam|



samyaṅnyāyaparijñānāddheyopādeyavedinaḥ|

upādeyamupādāya gacchanti paramāṃ gatim||



āha-yadyevamihānuttaramevedaṃ kasmānnopanyastamiti| ucyate| avyutpannaṃ vineyagaṇamadhikṛtya tatprathamatayaiva tasyāprayojakatvāt|| aparastvāha| idamiha śrotaṇāṃ prayojanamuktaṃ kartustarhi kiṃ prayojanamiti vācyam| ucyate| tasyāpyanantaraparabhedabhinnamidameva| anantaraṃ tāvatsattvānugrahaḥ| paraṃparaṃ tu paramagatiprāptireva| tathā coktam|



samyaṅnyāyopadeśena yaḥ sattvānāmanugraham|

karoti nyāyabāhyānāṃ sa prāpnotyacirācchivam||



alaṃ vistareṇa||



iti śāstrasaṃgrahaḥ| itiśabdaḥ parisamāptivācakaḥ| etāvāneva| śiṣyate'nena tattvamiti śāstramadhikṛtameva; arya(rthya)ta ityarthaḥ| śāstrasyārthaḥ śāstrārthaḥ| tasya sagrahaḥ śāstrārthasaṃgrahaḥ| saṃgrahaṇaṃ saṃgrahaḥ| etāvānevādhikṛtaśāstrārthasaṃkṣepa ityarthaḥ| śāstrato cāsyālpagranthasyāpi viśvavyāpakanyāyānuśāsanāditi vṛddhavādaḥ||



tatra yathoddeśastathā nirdeśa iti kṛtvā sādhanasvarūpāvadhāraṇāyāha|| tatra pakṣādivacanāni sādhanam| tatraśabdo nirdhāraṇārthaḥ| tatra teṣu sādhanādiṣu sādhanaṃ tāvannirdhāryate iti| nirdhāraṇaṃ ca jātiguṇakriyānimittamiti| atra guṇanimittaṃ sādhanatvena guṇena nirdhāryate iti| gomaṇḍalādiva gauḥ kṣīrasaṃpannatvena guṇena|| pacyate iti pakṣaḥ| paca vyaktīkaraṇe| pacyate vyaktīkriyate yo'rthaḥ sa pakṣaḥ| sādhya ityarthaḥ| sa ca dharmaviśiṣṭo dharmī| pakṣa ādiryeṣāṃ te pakṣādayaḥ| ayaṃ bahubrīhiḥ samāsaḥ|



ayaṃ ca tadguṇasaṃvijñānaśca bhavati| tatra tadguṇasaṃvijñāno yathā lambakarṇa ityādi| lambau karṇau yasyāsau lambakarṇaḥ| lambakarṇatvaṃ ca tasyaiva guṇa ityarthaḥ| atadguṇasaṃvijñāno yathā parvatādikaṃ kṣetramityādi| parvata ādiryasya tatparvatādikaṃ kṣetram| na parvataḥ kṣetraguṇaḥ| kiṃ tarhi| upalakṣaṇamātramiti bhāvanā|



ayamiha tadguṇasaṃvijñāno bahuvrīhirveditavyaḥ| yathā parvatādikaṃ kṣetraṃ nadyādikaṃ vanamiti| na punaryathā lambakarṇaḥ brāhmaṇādayo varṇā iti| pakṣādivacanāni sādhanamityādiśabda upalakṣaṇārthaḥ| asya cāyamarthaḥ| ādīyate'smādityādiḥ yathā parvatādikaṃ kṣetramityādau| na punarādīyate ityādiḥ yathā brāhmaṇādayo varṇā ityadāviti| tataḥ susthitamidaṃ pakṣaḥ ādiryeṣāṃ te pakṣādayaḥ|| te ca pakṣopalakṣitā hetudṛṣṭāntāḥ| teṣāṃ vacanānyuktayaḥ|| kiṃ sādhanamiti|



iha ca yadā sādhyate'neneti sādhanaṃ karaṇābhidhānārthaḥ sādhanaśabdastadā pakṣopalakṣitāni hetutvādivacanāni sādhanam| yatastaiḥ karaṇabhūtairvivakṣito'rthaḥ parasaṃtāne pratipādyate| yadā punarbhāvasādhanaḥ siddhiḥ sādhanamiti tadā pakṣādivacanajanyaṃ pratipādyagataṃ jñānameva sādhanam| tatphalatvātpakṣādivacanānām| kārye kāraṇopacārāt| yathedaṃ me śarīraṃ paurāṇāṃ karmeti| yadā tu kartṛsādhanaḥ sādhayatīti sādhanaṃ tadā pakṣādivacanānyeva kartṛtvena vivakṣyante pratipādyasaṃtāne jñānotpādakatvāt iti| tadevaṃ pakṣādivacanāni sādhanam| tadyathā vṛkṣā vanaṃ hastyādayaḥ senā| āha| ekavacananirdeśaḥ kimarthamucyate| samuditānāmeva pakṣādivacanānāṃ sādhanatvakhyāpanārtham| uktaṃ ca diṅnāgācāryeṇa sādhanamiti caikavacananirdeśaḥ samastasādhanatvakhyāpanārthaḥ| ityalaṃ vistareṇa||



evaṃ tāvatsāmānyena sādhanamuktam| idaṃ ca na jñāyate kiṃ kārakamuta vyañjakam| sādhanasya dvaividhyadarśanāt| tatra kārakaṃ vījādyaṅkurādeḥ| vyañjakaṃ pradīpādi tamasi ghaṭādīnām| ato vyañjakatvapratipādanāyāha| pakṣahetudṛṣṭāntavacanairhi prāśnikānāmapratīto'rthaḥ pratipādyate iti|| asya gamanikā| pacyate iti pakṣaḥ| hinotīti hetuḥ| hi gatau| sarve gatyarthāḥ jñānārthāḥ| tathā dṛṣṭamarthamantaṃ nayatīti dṛṣṭāntaḥ| sa ca dvidhā sādharmyevaidharmyabhedāt| tataścaivaṃ samāsaḥ| dṛṣṭāntaśca dṛṣṭāntaśca dṛṣṭāntau| hetuśca dṛṣṭāntau ca hetudṛṣṭāntāḥ| pakṣasya hetudṛṣṭāntāḥ pakṣahetudṛṣṭāntāḥ| teṣāṃ vacanāni pakṣahetudṛṣṭāntavacanāni| taiḥ pakṣahetudṛṣṭāntavacanaiḥ| hiśabdo yasmādarthe| praśneniyuktāḥ prāśnikā vidvāṃsaḥ| svasamayaparasamayavedinaḥ| uktaṃ ca-



svasamayaparasamayajñāḥ kulajāḥ pakṣadvayasthitāḥ kṣamiṇaḥ|

vādapatheṣvabhiyuktāstulāsamāḥ prāśnikāḥ proktāḥ||



teṣāṃ prāśnikānāmapratīto'navagato'navabuddho'rthaḥ pratipādyate| āha| ye yathoktāḥ prāśnikāḥ kathaṃ teṣāṃ kaścidapratīto'rtha iti| ucyate| na tatparijñānamaṅgīkṛtyāpratītaḥ| kiṃtu vādiprativādipakṣaparigrahasamarthanāsahastadantargata ityato'pratīto'rthaḥ pratipādyate| nanu cātra cāturthyā kriyayā ceti vaktavyalakṣaṇayā bhavitavyaṃ tatkimartha ṣaṣṭhyatrocyate| kārakāṇāmavivakṣā śeṣa iti śeṣalakṣaṇā ṣaṣṭhī| keṣāṃ pratipādyate| sāmarthyādyeṣāmapratītaḥ anyeṣāmaśrutatvātteṣāmeva pratipādyate|



itiśabdastasmādarthe| yasmādevaṃ tasmādvyañjakamidaṃ sādhanamapratītārthapratipādakatvāt pradīpavat| vyatireke bījādi|| tatra pakṣādivacanāni sādhanam ityuiktam|| adhunā yathoddeśaṃ nirdeśa itinyāyamāśritya pakṣalakṣaṇapratipādanāyāha| tatra pakṣaḥ prasiddho dharmī| asya gamanikā| tatraśabdo nirdhāraṇārthaḥ| nirdhāraṇaṃ ca prasiddhadharmitvādiguṇato'vaseyamiti| pakṣa iti lakṣyanirdeśaḥ| dharmīti| dharmāḥ kṛtakatvādayaste'sya vidyante iti dharmī śabdādiḥ| kathaṃ prasiddha ityata āha| prasiddhaviśeṣaṇaviśiṣṭatayā svayaṃ sādhyatvenepsitaḥ| tatra prasiddhaṃ vādiprativādibhyāṃ pramāṇabalena pratipannam| viśiṣyate'neneti viśeṣaṇam| tena viśiṣṭaḥ prasiddhaviśeṣaṇaviśiṣṭaḥ|



tadbhāvaḥ prasiddhaviśeṣaṇaviśiṣṭatatā| tayā prasiddhaviśeṣaṇaviśiṣṭatayā hetubhūtayā prasiddhaḥ| atrāha| iha dharmiṇastāvatprasiddhatā yuktā viśeṣaṇasya tvanityatvāderna yujyate| sādhyatvāt| anyathā vivādābhāvena sādhanaprayogānupapatteḥ| naitadevam| samyagarthānavabodhāt| iha prasiddhatā viśeṣaṇasya na tasminneva dharmiṇi samāśrīyate kiṃtu dharmyantare ghaṭādau| tataśca yathoktadoṣānupapattiḥ| tathā svayamityanenābhyupagamasiddhāntaparigrahaḥ|| sādhyatvenepsita iti| sādhanīyaḥ sādhayitavyaḥ sādhanamarhatīti vā sādhyaḥ| tasya bhāvaḥ sādhyatvama| tena sādhyatvena| īpsitaḥ abhimataḥ iṣṭa icchāyā vyāpta ityarthaḥ| iha ca viśeṣaṇasya vyavacchedakatvātprasiddho dharmītyanenāprasiddhaviśeṣaṇasya pakṣābhāsasya vyavacchedo draṣṭavyaḥ| prasiddhaviśepaṇaviśiṣṭayetyanena tvaprasiddhaviśeṣaṇasya ubhayena cāprasiddhobhayasya svayamityanena cābhyupagamasiddhāntaparigraheṇa sarvatantrapratitantrādhikaraṇasiddhāntānāṃ vyavacchedo draṣṭavyaḥ| iha tu śastranirapekṣavādinorlokaprasiddhayordharmadharmiṇoḥ parigrahavacanamabhyupagamasiddhāntastaṃ svayamityanenāha| tataścayadapi svayamiti vādinā yastadā sādhanamāha| etena yadyapi kvacicchāstre sthtiaḥ sādhanamāha tacchāstrakāreṇa tasmindharmiṇyanekadharmābhyupagame'pi yastadā'nena vādinā dharmaḥ sādhayitumiṣṭaḥ sa eva sādhyo netara ityuktaṃ bhavatīti yaduktaṃ vādimukhyena tadapi saṃgatameva| sādhyatveneti sādhyatvenaiva na sādhanatvenāpi| anena ca sādhyahetudṛṣṭāntābhāsānāṃ pakṣatvavyudāsaḥ| īpsita ityanena ca noktamātrasyaivetyuktaṃ bhavati| icchayā'pi vyāptaḥ pakṣaḥ| ityetacca parārthāścakṣurādaya ityatra darśayiṣyāmaḥ| ityanena dharmaviśiṣṭo dharmī pakṣa ityāveditaṃ bhavati| tataśca na dharmamātraṃ na dharmī kevalaḥ na svatantramubhayaṃ na ca tayoḥ saṃbandhaḥ kiṃtu dharmadharmiṇorviśeṣaṇaviśeṣyabhāva iti bhāvārthaḥ||



iha coktalakṣaṇayoge satyapyaśrāvaṇaḥ śabda ityevamādīnāmapi pratyakṣāviruddhānāṃ pakṣatvaprāptyātivyāptirnāma lakṣaṇadoṣaḥ prāpnotītyastannivṛttyarthamāha| pratyakṣādyaviruddha iti vākyaśeṣaḥ| pratyakṣādibhiraviruddhaḥ| ādiśabdādanuktānumānādiparigrahaḥ| ityayaṃ vākyaśeṣo vākyādhyāhāro draṣṭavya iti| udāharaṇopadarśanāyāha tadyathā| anityaḥ śabdo nityo veti| tadyathetyudāharaṇopanyāsārtham| tatra bauddhāderanityaḥ śabdo vaiyākaraṇādernitya iti| ukta sodāharaṇaḥ pakṣaḥ|



sāṃprataṃ hetumabhidhitsurāha hetustrirūpaḥ| tatra hinoti gamayati jijñāsitadharmaviśiṣṭānarthāniti hetuḥ| sa ca trirūpaḥ| trīṇi rūpāṇi yasyāsau trirūpaḥ trisvabhāva ityarthaḥ| ekasya vastuno nānātvamapaśyan pṛcchaka āha kiṃ punastrirūpyam| kimiti paripraśne| punariti vitarke| trirūpasya bhāvastrairūpyam| evaṃ pṛcchakena pṛṣṭaḥ sannāhācāryaḥ pakṣadharmatvaṃ sapakṣe sattvaṃ vipakṣe cāsattvameva| asya gamanikā| uktalakṣaṇaḥ pakṣatasya dharmaḥ pakṣadharmastadbhāvaḥ pakṣadharmatvam| pakṣaśabdena cātra kevalo dharmyeva'bhidhīyate| avayave samudāyopacārāt| idamekaṃ rūpam| tathā sapakṣe sattvam| sapakṣo vakṣyamāṇalakṣaṇaḥ| tasminsattvamastitvaṃ sāmānyena bhāva ityarthaḥ| idaṃ dvitīyaṃ rūpam| tathā vipakṣe cāsattvamiti tṛtīyaṃ rūpam| vipakṣo vakṣyamāṇalakṣaṇastasminpunarasattvamevāvidyamānataiva| caśabdaḥ punaḥśabdārthaḥ| sa ca viśeṣārtha iti darśitameva| āha ihaivāvadhāraṇe'bhidhānaṃ kimartham| ucyate| atraivaikāntāsattvapratipādanārtham|



sapakṣe tvekadeśe'pi sattvamaduṣṭameveti| tathā ca satyekāntato vipakṣavyāvṛttāḥ sapakṣaikadeśavyāpino'pi prayatnānantarīyakatvādayaḥ samyagghetava evetyāveditaṃ bhavati|| sapakṣe sattvamityādi yaduktaṃ tatra sapakṣavipakṣayoḥ svarūpamajānāno vineyaḥ pṛcchati| kaḥ punaḥ sapakṣaḥ ko vā vipakṣa iti| ayaṃ tu praśno nigadasiddha eva| nirvacanaṃ tvidaṃ sādhyadharmetyādi| asya gamanikā| ihopacāravṛttyā dharme sādhyatvamadhikṛtyocyate| sādhyaścāsau dharmaśca sādhyadharmaḥ| anityatvādiḥ| samānaḥ sadṛśastasya bhāvaḥ sāmānyaṃ tulyatā| sādhyadharmasya sādhyadharmeṇa vā sāmānyaṃ sādhyadharmasāmānyam| tena samāno'rthaḥ sapakṣa iti| samaṃ tulyaṃ mānamasyeti samānaḥ| tulyamānaparicchedya iti bhāvanā| artho ghaṭādiḥ| na tu vacanamātram| samānaḥ pakṣaṃ sapakṣa iti| athavā upacāravṛttyā dharmiṇi sādhyatvamadhikriyate|



tataśca| sādhyasya dharmaḥ sādhyadharmaḥ| śeṣaṃ pūrvavat| anupacaritaṃ tu sādhyam| dharmaviśiṣṭo dharmīti bhāvārthaḥ|| sāṃprataṃ sapakṣasyaiva udāharaṇamupadarśayannāha| tadyathā anitye śabde sādhye ityādi| tadyathetyudāharaṇopanyāsārthaḥ| anitye śabde sādhye kim ?| ghaṭādiranityaḥ padārthasaṃghātaḥ sapakṣaḥ| sādhyānityātvasamānatvāt|| adhunā vipalakṣaṇapratipādanāyāha| vipakṣo yatra sādhyaṃ nāsti| visadṛśaḥ pakṣo vipakṣaḥ| sa kīdṛgiti svarūpato darśayati| yatra yasminnarthe| sādhanīyaṃ sādhyam| nāsti na vidyate| iha ca sādhyapratibandhatvāt sādhanasya tadapi nāstīti gamyate| udāharaṇaṃ darśayati| yathā yannityamityādi| tatra yannityamiti kimuktaṃ bhavati ?| yadanityaṃ na bhavati tadakṛtakaṃ dṛṣṭamiti| tatkṛtakamapi na dṛṣṭam yathākāśamiti| tatra hi sādhyabhāvāt sādhanābhāvaḥ| sāṃprataṃ vicitratvādavadhāraṇavidheḥ vipakṣadharmatvādiṣu tamupadarśayannāha| tatra kṛtakatvamityādi| tatreti pūrvavat| kṛtakatvaṃ prayatnānantarīyakatvaṃ vā anityādau heturiti yogaḥ| tatra kriyate iti kṛtakaḥ| apekṣitaparavyāpāro hi bhāvaḥ svabhāvaniṣpattau kṛtaka iti| tadbhāvaḥ kṛtakatvam| prayatnāntarīyakatvaṃ vā iti| prayatnaścetanāvato vyāpāraḥ| tasya prayatnānantaraṃ tatra bhāvo jāta iti vā prayatnānantarīyaḥ| sa eva prayatnānantarīyakaḥ| tadbhāvaḥ prayatnānantarīyakatvam|



vāśabdaḥ caśabdārthaḥ| sa ca samuccaye| dvitīyahetvabhidhānaṃ vipakṣavyāvṛttaḥ| sapakṣaikadeśavṛttirapi samyaggheturyathā| yameveti darśanārthatvādaduṣṭamiti| ayaṃ ca hetuḥ kiṃ pakṣadharma eva na tu pakṣasyaiva dharmaḥ| ayogavyavacchedamātraphalatvādavadhāraṇasya| yathā caitro dhanurdhara eva| anena cāsiddhānāṃ caturṇāmasādhāraṇasya ca vyāvṛttiḥ| tathā saphala evāstvanyayogavyavacchedaḥ yathā pārtha eva dhanurdharaḥ| anena tu sādhāraṇādīnāṃ navānāmapi hetvābhāsānāṃ vyāvṛttiḥ| āha| yadi sapakṣa evāsti tataśca tadvyatirekeṇānyatra pakṣe'pyabhāvāt dharmatvānupapattiḥ| na anavadhṛtāvadhāraṇāt| pakṣadharmatvasyāvadhāritvāt| āha| yadyevaṃ vipakṣe nāsti eveti tṛtīyamavadhāraṇaṃ kimartham ?| ucyate| prayogopadarśanārtham| uktaṃ ca| anvayavyatirekayorekamapi rūpamuktaṃ kathaṃ nu nāma dvitīyasyākṣepakaṃ syāditi| prabhūtamatra vaktavyaṃ tattu nocyate| granthavistarabhayāt| gamanikāmātnametat| anityādau heturityatrādigrahaṇāt duḥkhādiparigrahaḥ| ityukto hetuḥ|| sāṃprataṃ dṛṣṭāntamabhidhitsurāha| dṛṣṭānta ityādi| dṛṣṭaṃ tatrārthaṃ antaṃ nayatīti dṛṣṭāntaḥ| pramāṇopalabdhameva vipratipattau saṃvedananiṣṭhāṃ nayatītyarthaḥ| sa ca dvividhaḥ| dve vidhe yasya sa dvividhastadeva dvaividhyam| darśayati sādharmyeṇa vaidharmyeṇa ca| samāno dharmo yasyāsau sadharmā sadharmaṇo bhāvaḥ sādharmyaṃ tena| visadṛśo dharmo yasyāsau vidharmā vidharmaṇo bhāvaḥ vaidharmyaṃ tena| caśabdaḥ samuccaye| tatra sādharmyeṇa tāvaditi| tāvacchabdaḥ kramārthaḥ| yatreti| abhidheyahetoruktalakṣaṇasya sapakṣa evāstitvaṃ khyāpyate| sapakṣa uktalakṣaṇastasmiṃścāstitvaṃ vidyamānatvaṃ khyāpyate pratipādyate vacanena| taccedam| yatkṛtakaṃ tadanityaṃ yathā ghaṭādiḥ iti sugamam| anena sādhanadṛṣṭāntābhāsaḥ| vaidharmyeṇāpi| yatra sādhyābhāve hetorabhāva eva kathyate| yatretyabhidheye| sādhyaṃ anityatvādi tasyābhāve hetoḥ kṛtakatvādeḥ| kim ?| abhāva eva kathyate pratipādyate vacanena| taccedamudāharaṇaṃ darśayati| yannityaṃ tadakṛtakaṃ dṛṣṭaṃ yathākāśamiti sugamam| āha| na saugatānāṃ nityaṃ nāma kiṃcidasti| tadabhāvāt kathaṃ vaidharmyadṛṣṭānta ityucyate ?| nityaśabdenātranityatvasyābhāva ucyate| atreti prayoge dṛṣṭāntavākye vā| kiṃ nityaśabdena anityasvasyābhāva ucyate ?| anityo na bhavatīti nityaḥ| akṛtakaśabdenāpi kṛtakatvasyābhāvaḥ ucyate| iti ca vartate| kṛtakau na bhavatītyakṛtakaḥ| na tu vastu sannityamakṛtakaṃ vāsti| atraivodāharaṇamāha| yathā bhāvābhāvo'bhāvaḥ| yathetyaupamye| bhāvaḥ sattā tasyābhāvo bhāvābhāvaḥ| asāvabhāva ucyate| na tu bhāvādanyo'bhāvo nāma vastusvarūpo'sti evaṃ nityaśabdenātretyādi dārṣṭāntike'pi bhāvitameva|| uktāḥ pakṣādayaḥ||



saha pakṣeṇa viṣayabhūtena hetudṛṣṭāntā ityarthaḥ| eṣāṃ vacanāni| eṣāmiti pakṣopalakṣitānāṃ hetudṛṣṭāntānām| vacanāni ye vācakāḥ śabdāḥ| kim ?| parapratyāyanakāle prāsnikapratyāyanakāle sādhanam| yathā prayogato darśayati| yathā anityaḥ śabdaḥ iti pakṣavacanam| kṛtakatvāditi pakṣadharmavacanam| yat kṛtakaṃ tadanityaṃ dṛṣṭaṃ yathā ghaṭādiriti sapakṣānugamavacanam| yannityaṃ tadakṛtakaṃ dṛṣṭaṃ yathākāśamiti vyatirekavacanam| iti nigadasiddham| yāvat etānyeva trayo'vayavā ityucyante| etānyeva pakṣahetudṛṣṭāntānāṃ vacanāni| traya iti saṃkhyā| avayavā ityucyante| pūrvācāryāṇāṃ saṃjñāntarametat| yathoktaṃ sādhanamavayavāḥ||



uktaṃ sādhanam| adhunā tadābhāsa ucyate| tatrāpi pakṣādivacanāni sādhanamiti pakṣasyopalakṣaṇatvātprathamaṃ pakṣa uktaḥ| ihāpi pakṣābhāsa evocyate sādhayitumityadi| sādhayitumiṣṭo'pi pakṣādiviruddhaḥ pakṣābhāsaḥ| sisādhayiṣayā vāñchitaḥ apiśabdātprasiddho dharmītyādi tadanyalakṣaṇayukto'pi| kim ?| pratyakṣādiviruddhaḥ| virudhyate sa viruddhaḥ| pratyakṣādayo vakṣyamāṇalakṣaṇāstairviruddho nirākṛtaḥ pratyakṣādiviruddhaḥ| kim ?| pakṣābhāsaḥ| tasyātroktalakṣaṇaḥ pakṣaḥ ābhāsanamābhāsaḥ ākāramātram| pakṣasyevābhāso yasyāsau pakṣābhāsaḥ pakṣākāramātram| na tu samyak pakṣa ityarthaḥ| tadyathetyudāharaṇopanyāsārthaḥ| pratyakṣaviruddha ityādi| pratyakṣaṃ vakṣyamāṇalakṣaṇam| iha punaḥ pratyakṣaśabdena tatparicchinno dharmaḥ parigṛhyate śālikuḍavanyāyāt| tataśca prasiddharmadharmaśabdalopāt pratyakṣaprasiddhadharmaviruddhaḥ pratyakṣaviruddhaḥ| evamanumānaviruddhaḥ āgamalokasvavacanaviruddhāśceti bhāvanīyamiti|



aprasiddhiviśeṣaṇādiśabdārthamudāharaṇanirupaṇāyāmeva vakṣyāmaḥ| sāṃpratamudāharaṇāni darśayati| tatra pratyakṣaviruddhaḥ ityuddeśaḥ| yathā aśrāvaṇaḥ śabdaḥ ityudāharaṇam| atra śabdo dharmī| aśrāvaṇatvaṃ sādhyadharmaḥ| ayaṃ ca sādhyamānastatraiva dharmiṇi pratyakṣaprasiddhena śrāvaṇatvena virudhyate iti pratyakṣaviruddhaḥ| āha| śrāvaṇatvaṃ sāmānyalakṣaṇatvātpratyakṣagamyameva na bhavati kathaṃ pratyakṣaprasiddhadharmaviruddhaḥ ? iti| atrocyate| bhāvapratyayena svarūpamātrābhidhānātsāmānyalakṣaṇatvānupapatteradoṣa iti| atra ca bahu vaktavyaṃ tattu nocyate| akṣaragamanikāmāphalatvātprayāsasya|| anumānaviruddho yathā| nityo ghaṭa iti| atra ghaṭo dharmī| nityatvaṃ sādhyadharmaḥ| sa cānumānaprasiddhenānityatvena tatraiva dharmiṇi bādhyate| anumānaṃ cedam| anityo ghaṭaḥ kāraṇādhīnātmalābhatvāt pradipavat|| āgamaviruddho yathā| vaiśeṣikasya nityaḥ śabda iti sādhayataḥ| vaiśeṣiko'hamityevaṃ pakṣaparigrahaṃ kṛtvā yadā śabdasya nityatvaṃ pratijānite tadāgamavirūddhaḥ| yatastasyāgame śabdasyānityatvaṃ prasiddham| uktaṃ ca buddhimatpūrvā vākyakṛtirvede tadvacanādāmnāyasya prāmāṇyamityādi|| lokaviruddho yathā| śuci naraśiraḥkapālaṃ prāṇyaṅgatvāt śaṅkhaśuktivat iti| atra naraśiraḥkapālaṃ dharmitvenopādayite| śucitvaṃ sādhyadharmaḥ| sa ca sādhyamānastatraiva dharmiṇi lokaprasiddhaśucitvena nirākriyata iti| āha| iha hetudṛṣṭāntopādānaṃ kimarthamucyate ?| lokasthiterbalīyastvakhyāpanārtham| nānumānenāpi lokaprasiddhirbādhyata ityarthaḥ|| svavacanaviruddho yathā| mātā me vandhyā iti| iha ca mātā sādhyadharmitvenopāttā| vandhyeti ca sādhyadharmaḥ| sa ca sādhyamānastatraiva dharmiṇi svavacanaprasiddhena mātṛtvena viruddhyate| virodhaśca mātṛśabdena prasavadharmiṇī vanitocyate vandhyāśabdena tadviparītā| tataśca yadi mātā kathaṃ vandhyā ? vandhyā cetkathaṃ māteti ?|| tathā aprasiddhaviśeṣaṇo yathā| bauddhasya sāṃkhyaṃ prati vināśī śabde iti| na prasiddhamaprasiddham| viśiṣyate aneneti viśeṣaṇaṃ sādhyadharmalakṣaṇam| tataścāprasiddhaṃ viśeṣaṇaṃ yasmin sa tathāvidhaḥ| evaṃ śeṣepyakṣaragamanikā kāryeti| atra ca śabda iti nirdeśaḥ| vināśīti sādhyadharmaḥ| ayaṃ ca bauddhasya sāṃkhyaṃ prati aprasiddhiviśeṣaṇaḥ| na hi tasya siddhānte kiṃcidvinaśvaramasti| yata uktam-tadetatrailokyaṃ vyakterapaiti nityatvapratiṣedhāt| apetamapyasti vināśapratiṣedhādityādi [yāgasūtra-3, 13 vyāsabhāṣya]| āha| yadyevaṃ na kaścitpakṣābhāso nāmāsti| tathāhi-vipratipattau iṣṭārthasiddhye'numānaprayogaḥ| vipratipattireva caitaddoṣakartrīti kṛto'numānam| atrocyate| na vipratipattimātraṃ taddoṣakartṛ yuktiviruddhatvāt| tathāhi-upapattibhirdṛṣṭāntasādhane kṛte'numānaprayogaḥ iṣṭārthasiddhaye bhavati| nānyathā| punaḥ sādhanāpekṣatvāt| ato dṛṣṭāntaṃ prasādhya prayogaḥ kartavya iti| aprasādhite tu pakṣābhāsaḥ| iti kṛta prasaṅgena|| tathā aprasiddhaviśeṣyo yathā sāṃkhyasya bauddhaṃ prati cetana ātmeti| tatra viśeṣyo dharmītyanarthāntaram| iha cātmā dharmī| cetanatvaṃ sādhyadharmaḥ| iti pakṣaḥ sāṃkhyasya bauddhaṃ prati aprasiddhaviśeṣyaḥ| ātmano'prasiddhatvāt| sarve dharmā nirātmāna ityabhyupagamāt| ākṣepaparihārau pūrvavat|| tathā aprasiddhobhayo yathā| vaiśeṣikasya bauddhaṃ prati sukhādisamavāyikāraṇamātmā iti| ubhayaṃ dharmadharmiṇau| tatrātmā dharmī| sukhādisamavāyikāraṇatvaṃ sādhyadharmaḥ| vaiśeṣikasya hi kāraṇatrayātkāryaṃ bhavati| tadyathā-samavāyikāraṇāt asamavāyikāraṇāt nimittakāraṇācca| tathāhi-tantavaḥ paṭasya samacāyikāraṇaṃ tantusaṃyogo'samavāyikāraṇaṃ turīvemādayastu nimittakāraṇam| itthamātmā sukhaduḥkhecchādīnāṃ samavāyikāraṇam| ātmamanaḥsaṃyogo'samavāyikāraṇam| srakcandanādayo nimittakāraṇam| ityevaṃ vaiśeṣikasya bauddhaṃ prati aprasiddhobhayaḥ| na tasyātmā viśeṣyaḥ siddho nāpi samavāyikāraṇaṃ viśeṣaṇam| sāmagryā eva janakatvābhyupagamāt|



ākṣepaparihārau pūrvavat|| tathā prasiddhasaṃbandho yathā śrāvaṇaḥ śabda iti| prasiddho vādiprativādinoravipratipattyā sthitaḥ saṃbandho dharmadharmilakṣaṇo yasmin sa tathāvidhaḥ| iha śabdo dharmī śrāvaṇatvaṃ sādhyadharmaḥ| ubhayaṃ caitat vādiprativādinoḥ prasiddham| eṣāṃ vacanāni ityādi| eṣāmiti navānāmapi paramārśaḥ| vacanāni| pratijñādoṣā iti saṃbandhaḥ kāraṇamāha| dharmasvarūpanirākaraṇamukhena pañcānāmādyānām| svaṃ ca tadrūpaṃ ca svarūpamityarthaḥ| nirākriyate'neneti nirākarotīti vā nirākaraṇam| pratiṣedhanamityarthaḥ| dharmasvarūpasya nirākaraṇaṃ tattathā mukhamiva mukhaṃ dvāramiti bhāvaḥ| dharmasvarūpanirākaraṇameva mukhaṃ tena dharmasvarūpanirākaraṇamukhena dharmayāthātmyapratiṣedhadvāreṇetyarthaḥ| pratiṣidhyate cāśrāvaṇaḥ śabdaḥ| ityevamādiṣu pañcasu pratyakṣādiprasiddhaṃ dharmayāthātmyamiti bhāvanā| tathā pratipādanāsaṃbhavatastrayāṇām| tatra pratipādyate'nena pratipādayatīti vā pratipādanam| paramapratyāyanamiti hṛdayam| tasyāsaṃbhavaḥ pratipādanāsaṃbhavaḥ tasmāt pratipādanāsaṃbhavataḥ| na ca dṛṣṭāntādyapratipattau pratipādanaṃ saṃbhavati| tathā sādhanavaiphalyataścaikasya| viphalasya bhāvo vaiphalyaṃ sādhanasya vaiphalyaṃ sādhanavaiphalyaṃ tasmātsādhanavaiphalyataḥ| ca samuccaye| tataśca eṣāṃ vacanāni| pratijñādoṣāḥ| pratijñāpakṣa ityanarthāntaram| doṣābhāsa iti ca tulyam| ityabhihitāḥ pakṣābhāsāḥ||



sāṃprataṃ hetvābhāsānabhidhitsurāha| asiddhānaikāntikaviruddhā hetvābhāsāḥ| asiddhaśca anaikāntikaśca viruddhaśca asiddhānaikāntikaviruddhāḥ| hetuvadābhāsante iti hetvābhāsāḥ| yathoddeśaṃ nirdeśa iti nyāyamaṅgīkṛtyāsiddhapratipipādayiṣayāha| tatrāsiddhaścatuḥprakāraḥ| tatra eṣu asiddhādiṣu| asiddhaḥ sidhyati sa siddhaḥ pratītaḥ na siddhaḥ asiddhaḥ apratītaḥ| catuḥprakāraścaturbhedaḥ| prakārāndarśayati| tadyathā| ubhayāsiddha ityādi| tadyatheti pūrvavat| ubhayorvādiprativādinoḥ asiddha ubhayāsiddhaḥ|| anyatarasya vādinaḥ prativādino vā asiddha anyatarāsiddhaḥ|| saṃdihyate sa saṃdigdhaḥ| saṃdigdhatvādevāsiddhaḥ saṃdigdhasiddhaḥ|| āśrayo dharmī so'siddho yasyāsau āśrayāsiddhaḥ| ca samuccaye| itiśabdaḥ parisamāptyarthaḥ|| idānīmudāharaṇānyāha| tatra śabdānityatve ityādi| tatreti pūrvavat| śabdānityatve sādhye anityaḥ śabdaḥ ityetasmin cākṣuṣatvāditi|



cakṣurindriyagrāhyaścākṣuṣastadbhāvaścākṣuṣatvam| tasmādityayaṃ heturubhayāsiddhaḥ| tathāhi-cākṣuṣatvaṃ na vādinaḥ prasiddhaṃ nāpi prativādinaḥ| śrotrendriyagrāhyatvācchabdasya|| kṛtakatvāditi śabdābhivyaktivādinaṃ prati anyatarāsiddhaḥ| śabdanityatve sādhye iti| vartate kṛtakatvādityayaṃ hetuḥ śabdābhivyaktivādinaṃ mīmāṃsakaṃ kāpilaṃ vā pratyanyatarāsiddhaḥ| tathāhi-na tasya tālvoṣṭhapuṭādibhiḥ kriyate śabdaḥ kiṃtvabhivyajyata iti|| tathā bāṣpādibhāvenetyādi| bāṣpo jalādiprabhavaḥ sa ādiryasya reṇuvartyādeḥ sa bāṣpādistasya bhāvaḥ sattā tena bāṣpādibhāvena| saṃdihyamānaḥ kimayaṃ dhūma uta bāṣpa uta reṇuvartiriti saṃdehamāpadyamānaḥ| bhūtasaṃghātaḥ sūkṣmaḥ kṣityādisamūhaḥ| kim ?| agneḥ siddhiragnisiddhistasyāmagnisiddhau| agniratra thūmāditi upadiśyamānaḥ procyamānaḥ saṃdigdhāsiddhaḥ| niścito hi dhūmo dhūmatvena hutavahaṃ gamayati nāniścita iti| tathā dravyamākāśamityādi| ākāśa iti dharminirdeśaḥ| dravyamiti sādhyo dharmaḥ| guṇāścāsya ṣaṭ| tadyathā| saṃkhyā parimāṇaṃ pṛthaktvaṃ saṃyogo vibhāgaḥ śabdeśceti||



tatra guṇānāmāśrayaḥ guṇāśrayastadbhāvastattvaṃ tasmāt guṇāśrayatvāditi| ayaṃ heturākāśāsattvavādinaṃ bauddhaṃ pratyāśrayāsiddhaḥ| dharmiṇa evāsiddhatvāt| tathā ca tasyāyaṃ siddhāntaḥ| pañca imāni bhikṣavaḥ saṃjñāmātraṃ saṃvṛtimātraṃ pratijñāmātraṃ vyavahāramātraṃ kalpanāmātram| katamāni pañca| atītaḥ addhā anāgataḥ addhā pratisaṃkhyānirodhaḥ ākāśaṃ pugdala iti| nanu cānyo'pyasti asiddhaḥ sa ca dvidhā| pratijñārthaikadeśāsiddhaḥ| yathā anityaḥ śabdo'nityatvāt| avyāpakāsiddhaśceti| yathā sacetanāstaravaḥ svāpāt| sa kasmānnoktaḥ| ācārya āha| antarbhāvāt| kva punarantarbhāva iti cait ubhayāsiddhe| tasmādadoṣaḥ| āha| yadyevamasiddhabhedadvayamevāstu ubhayāsiddho'nyatarāsiddhaśceti| śeṣadvayasyātraivāntarbhāvāt| tathā cānyairapyuktam-



asiddhabhedau dvāveva dvayoranyatarasya vā||



ityādi| naitadevam| dharmyasiddhihetusaṃdehopādhidvāreṇa bhedaviśeṣasya siddheḥ| vineyavyutpattiphalatvācca śastrārambhasya| paryāptaṃ vistareṇokto'siddhaḥ|| sāṃpratam anaikāntikaḥ ucyate| sa ca ṣaṭprakāraḥ ṣaḍvidhaḥ| ekānte bhava aikāntikaḥ| na aikāntikau'naikāntikaḥ| ṣaṭ prakārā asyeti ṣaṭprakāraḥ ṣaḍ vidhaityarthaḥ|| bhedānevāha| sādhāraṇa ityādi| anvartham| ityudāharaṇameva vakṣyāmaḥ| tatra sādhāraṇaḥ prabheyatvānnitya iti| tatreti pūrvavat| dvayorbahūnāṃ vā yaḥ sāmānyaḥ sa sādhāraṇaḥ| pramīyate iti prameyo jñeya ityarthaḥ tadbhāvaḥ prameyatvaṃ tasmātprameyatvāt pramāṇaparicchedyatvāt| nitya ityatra śabdākhyo dharmī gamyate| idaṃ ca sapakṣetarākāśaghaṭādibhāvena sādhāraṇatvāt saṃśayanimittamiti| āha ca| taddhi nityānityetyādi| tat prameyatvaṃ dharmaḥ| hi rūpapradarśane| nityaścānityaśca nityānityau nityānityau ca tau pakṣau ca nityānityapakṣau| tayornityānityapakṣayorityarthaḥ| kim ?| sādhāraṇatvāt tulyavṛttitvādanaikāntikam| prayoga eva darśayati| kiṃ ghaṭavat prameyatvādanityaḥ śabdaḥ āhosvidākāśavat prameyatvānnitya iti prakaṭārthaṃ darśayati| aho nāyaṃ saṃśayahetuḥ| etatprayogamantareṇa prāgeva saṃśayasya bhāvāt| tadbhāvabhāvitvānupapatteḥ| uktaṃ ca|



anaikāntikabhedāśca naiva saṃśītikāraṇam|

saṃdehe sati hetūkte sadbhāvasyāviśeṣataḥ||



ityādi| naitadevam| saṃśayasyāvivakṣitatvāt| tamantareṇāpi prayogopapatteśca| kriyate ca viparyastamatiprabhṛtipratipattyarthamapi prayogaḥ| tatrāpi saṃśayahetutvādanaikāntikāmiti|| asādhāraṇaḥ śrāvaṇatvānnitya ityādi| sādhāraṇavilakṣaṇaḥ asādhāraṇaḥ asāmānyaḥ pakṣadharmaḥ san sapakṣavipakṣābhyāṃ vyāvṛtta ityarthaḥ| udāharaṇamāha| śrāvaṇatvānnitya iti| śravaṇendriyagrāhyaḥ śrāvaṇastadbhāvaḥ śrāvaṇatvaṃ tasmāt| nityaḥ avināśī| śabda iti gamyate| tatredaṃ śrāvaṇatvaṃ svadharmiṇaṃ vihāya na sapakṣe ākāśādau nāpi vipakṣe ghaṭādau vartata iti saṃśayanimittam| ata evāha| taddhītyādi| tat śrāvaṇatvam| hi rūpapradarśane nityānityapakṣābhyāṃ vyāvṛttatvāt| saṃśayaheturiti yogaḥ| anyatra vartiṣyata itīdamapi nirākurvannāha| nityānityavinirmuktasya cānyasya cāsaṃbhavāt| yadasti tena nityena vā bhavitavyamanityena vā nānyathā| virodhādatiprasaṃgācca| ataḥ saṃśayahetuḥ saṃśayakāraṇam| kathamityāha| kiṃbhūtasyetyādi| kiṃprakārasya kiṃ nityasyāhosvidanityasyāsyeti| prastutasya śabdasya śrāvaṇatvamityetaduktaṃ bhavati| yadi tadanyatra nitye vā'nitye vopalabdhaṃ bhavati tatastabdalenetaratrāpi niścayo yujyate nānyathā| viparyakalpanāyā apyanyanivāritaprasaratvāt| ityatra bahu vaktavyam| alaṃ prasaṅgena| ākṣepaparihārau pūrvavat| evaṃ śeṣeṣvapi bhāvanīyamiti|| sapakṣaikadeśavṛttirityādi| samānaḥ pakṣaḥ sapakṣaḥ tasyaikadeśaḥ sapakṣaikadeśaḥ tasminvṛttirasyeti sapakṣaikadeśavṛttiḥ| tathā visadṛśaḥ pakṣo vipakṣastaṃ vyāptuṃ śīlamasyeti vipakṣavyāpī| udāharaṇamāha| yathā| aprayatnānantarīyakaḥ śabdo nityatvāditi| śabdo dharmī| aprayatnānantarīyakatvaṃ sādhyo dharmaḥ| anityatvāditi hetuḥ| tatra aprayatnānantarīyakaḥ pakṣaḥ| aprayatnānantarīyako'rthaḥ| asya sādhyavidyudākāśādipadārthasaṃghātaḥ kim ?| sapakṣaḥ| tatraikadeśe vidyudādau vartate'nityatvaṃ nākāśādau| nityatvāttasya| tathā aprayatnānantarīyakaḥ pakṣo'sya ghaṭādirvipakṣaḥ| tatra sarvatra ghaṭādau vidyate'nityatvam| prayatnāntarīyakasyānityatvāt| yasmādevaṃ tasmādetadapi anityatvaṃ vidyudghatasādharmyeṇa vidyudghatulyatayā'nikāntikam| bhāvanikāmāha| kiṃ ghaṭavat anityatvāt prayatnānantarīyakaḥ| śabdaḥ āhosvidvidyudādivadanityatvādaprayatnānantarīyaka iti|



prakaṭārtham|| vipakṣaikadeśavṛtiḥ sapakṣavyāpī| samāsaḥ sukara eva| udāharaṇamāha| yathā prayatnānantarīyakaḥ śabdo'nityatvāt| prayatnānantarīyakaḥ pakṣo'sya ghaṭādiḥ sapakṣaḥ| tatra sarvatra ghaṭādau vidyate'nityatvam| prayatnānantarīyakaḥ pakṣo'sya vidyudākāśādirvipakṣaḥ| tatraikadeśe vidyudādau vidyate'nityatvam| nākāśādau| tasmādetadapi vidyudghaṭasādharmyeṇa pūrvavadanaikāntikam iti sūtrārthaḥ| uktavaiparītyena svadhiyā bhāvanīyamiti|| ubhayapakṣaikadeśavṛttiḥ| ubhayapakṣayoḥ sapakṣavipakṣayorekadeśavṛttirasyeti ubhayapakṣaikadeśavṛttiḥ| udāharaṇamāha| yathā nityaḥ śabdo'mūrtatvāditi|| nityaḥ pakṣo'syākāśaparamāṇvādiḥ sapakṣaḥ| tatraikadeśa ākāśārdo vidyate'mūrtatvaṃ na paramāṇvādau| anityaḥ pakṣo'sya ghaṭasukhādirvipakṣaḥ| tatraikadeśe sukhādau vidyate'mūrtatvaṃ na ghaṭādau| tasmādetadapi sukhākāśasādharmyeṇānaikāntikam| etadapi sūtraṃ nigadasiddham| tathā viruddhāvyabhicārī| adhikṛtahetvanumeyaviruddhārthasādhako viruddhaḥ| viruddhaṃ na vyabhicaratīti viruddhāvyabhicārī| upanyastaḥ san tathāvidhārthānirākṛteḥ pratiyoginaṃ na vyabhicaratīti bhāvaḥ| tataścānena pratiyogisādhyamapākṛtya hetuprayogaḥ kartavya ityetadāha| anye tu viruddhaścāsāvavyabhicārī ca viruddhāvyabhicārīti vyācakṣate| idaṃ punarayuktameva| virodhādanekāntavādāpatteśca| udāharaṇamāha| yathā'nityaḥ śabdaḥ kṛtakatvād ghaṭavat| nityaḥ śabdaḥ śrāvaṇatvāt śabdatvavat| ubhayoḥ saṃśayahetutvāt dvāvapyetāveko'naikāntikaḥ samuditāveva| anityaḥ śabdaḥ kṛtakatvādghaṭavaditi vaiśeṣikeṇokte mīmāṃsaka āha| nityaḥ śabdaḥ śrāvaṇatvāt śabdatvavat| śabdatvaṃ hi nāma veṇuvīṇāmṛdaṅgapaṇavādibhedabhinneṣu sarvaśabdeṣu śabda ityabhinnābhidhānapratyayanibandhanaṃ sāmānyaviśeṣasaṃjñitaṃ nityamiti| ubhayoḥ saṃśayahetutvāditi| ekatra dharmiṇi ubhayoḥ kṛtakatvaśrāvaṇatvayoḥ saṃśayahetutvāt saṃdehahetutvā| tathā caikatra dharmiṇi kṛtakatvaśrāvaṇatvākhyau hetu saṃdehaṃ kurutaḥ kiṃ kṛtakatvādghaṭavadanityaḥ āhosvicchrāvaṇatvācchabdatvavannityaḥ iti| evaṃ saṃdehahetutve pratipādite paraścodayati kiṃ samastayoḥ saṃdehahetutvam uta vyastayoḥ |



yadi samastayoḥ saṃdehahetutvaṃ tadā'sādhāraṇānna bhidyate| śrāvaṇatvaṃ cāsādhāraṇatvenoktam| atha vyastayostadapi na| vyastayoḥ samyagdhetutvāt| atrocyate| samastayoreva saṃdehahetutvam| nanūktam asādhāraṇānna bhidyate| tanna| yato bhidyata eva| parasparasāpekṣo viruddhāvyabhicārī ceti| ekakaḥ asahāyo'sādhāraṇaḥ| sa cānenāṃśenā''cāryeṇa bhinna upātta iti tasmādadoṣaḥ| uktaṃ ca mūlagranthe dvāvapyetāveko'naikāntikaḥ samuditāveva| anudbhāvite tu tadabhāva iti| atra bahu vaktavyam| tattu nocyate| saṃkṣeparucisattvānugrahārtho'yamārambhaḥ| ityukto'naikāntikaḥ|| sāṃprataṃ viruddhamāhaḥ viruddhaścatuḥprakāra ityādi| virudhyate sa viruddhaḥ| tathā hyayaṃ dharmasvarūpādiviparītasādhanārddharmeṇa dharmiṇā vā virudhyata eveti catuḥprakāraścaturbhedaḥ| tadyathā| dharmasvarūpaviparītasādhana ityādi| tadyatheti bhedopanyāsārthaḥ| śabdārthamudāharaṇādhikāra eva vakṣyāmaḥ| tatra dharmetyādi| tatra dharmasvarūpaviparītasādhano yathā nityeti pūrvavat| dharmaḥ paryāya ityanarthāntaram| tasya svarūpamasādhāraṇāmātmalakṣaṇa dharmasvarūpaṃ tasya viparītasādhana iti samāsaḥ| evaṃ śeṣeṣvapi draṣṭavyamiti| adhunodāharaṇamāha| yathā nitya śabdaḥ kṛtakatvāt prayatnānantarīyakatvādvā ityayaṃ heturvipakṣa eva bhāvadviruddhaḥ| atra dharmasvarūpanityatvam| ayaṃ ca hetuviparītamanityatvaṃ sādhayati| tenaivāvinābhūtatvāt| tathā cāha| vipakṣa eva bhāvādviruddhaḥ| āha ayamapakṣadharmatvādasiddhānna viśiṣyate kathaṃ viruddha iti ?| atrocyate| nāvaśyaṃ pakṣadharma eva viruddhatā anyathāpyācāryapravṛtteḥ| adhikṛtayogajñāpakāt| na cāyamasiddhānna viśiṣyate iti|



viparyayasādhakatvenāsiddheḥ| etatpradhānatvāccopanyāsasya| anyathā'naikāntikasyāpyasiddhatvaprasaṅgaḥ| nityatvādisādhanatvena prameyatvādīnāmapi asiddhatvāt| ityalaṃ prasaṅgena| gamanikāmātrametat| dharmaviśeṣaviparītasādhana ityasyodāharaṇaṃ yathā parārthāścakṣurādayaḥ saṃghātatvāt śayanāsanādyaṅgavat iti| kaḥ punarevamāha?| sāṃkhyo bauddhaṃ prati| iha cakṣurādayo dharmiṇaḥ| ādiśabdāt śeṣendiyamahadahaṃṅkārādiparigrahaḥ| pārārthyaṃ sādhyadharma| asya ca viśeṣo'saṃhataparārthatvamiṣṭam| anyathā siddhasādhyatāpattyā prayogavaikalyaprasaṅgaḥ| saṃghātatvāditi hetuḥ| tatra dvayorbahūnāṃ vā melakaḥ saṃghātastasya bhāvaḥ saṃghātatvaṃ tasmātsaṃghātatvāt| śayanāsanādyaṅgavaditi dṛṣṭāntaḥ| śayanaṃ palyaṅkādi| āsanamāsandakādi| tadaṅgāni pratītānyeva| yathaitadaṅgāni saṃghātatvāddevadattādiparārthāni vartante evaṃ cakṣurādayo'pīti bhāvārthaḥ| adhunā viruddhamāha|



ayamityādi| ayaṃ hetuḥ saṃghātatvalakṣano yathā yena prakāreṇa pārārthyaṃ parārthabhāvaṃ cakṣurādīnāṃ sādhayati tathā tenaiva prakāreṇa saṃhatatvamapi sāvayavatvamapi parasyātmanaḥ sādhayati| tenāpyavinābhūtatvāt| tathā cāha| ubhayatrāvyabhicārāt| ubhayatreti parārthe saṃhatatve ca avyabhicārād gamakatvādityarthaḥ| tathā caivamapi vaktuṃ śakyata eva saṃhataparārthāścakṣurādayaḥ saṃghātatvāt śayanāsanādyaṅgavaditi| śayanāsaṇādyaṅgāni hi saṃhatasya karacaraṇorugrīvādimata evārthaṃ kurvanti nānyasya| tathopalabdheriti| āha vipakṣa eva bhāvādviruddha iti sāmānyaṃ viruddhalakṣaṇaṃ tatkathamihopapadyate ? iti| ucyate| asaṃhataparavipakṣo hi saṃhata iti tatraiva vṛttidarśanāt| kiṃ nopapadyate ?| ākṣepaparihārau pūrvavat|| dharmisvarūpaviparītetyādi| dharmā asya vidyante iti dharmī| udāharaṇaṃ tu yathā na dravyamityādi| kaḥ punarevamāha ? | vaiśeṣiko bauddhānprati| kena punaḥ saṃbandhena ? iti| ucyate| tasya siddhānto dravyaguṇakarmasāmānyaviśeṣasamavāyāḥ ṣaṭpadārthāḥ|



tataḥ pṛthvyāpastejovāyurākāśaṃ kālo digātmā mana iti dravyāṇi| guṇāścaturviśatiḥ| rūparasagandhasparśasaṃkhyāparimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhiḥ sukhaduḥkhecchādveṣāḥ prayatnaśceti sūtroktāḥ| caśabdāt dravatvaṃ gurutvaṃ saṃskāraḥ sneho dharmādharmau śabdaśceti| evaṃ caturviśati rguṇāḥ| pañca karmāṇi| tadyathā utkṣepaṇamavakṣepaṇamākuñcanaṃ prasāraṇaṃ gamanamiti karmāṇi| gamanagrahaṇābhdramaṇarecanaspandanādyavarodhaḥ| sāmānyaṃ dvividhaṃ paramaparaṃ ceti| tatra paraṃ sattā bhāvo mahāsāmānyamiti cocyate| aparaṃ dravyatvādi| tatra sattā dravyaguṇakarmabhyo'rthāntaram| kathāpunaryuktyā ? ityatrāha| na dravyaṃ bhāvaḥ ekadravyavattvāditi hetuḥ| sāmānyaviśeṣavaditi dṛṣṭāntaḥ| adhunā bhāvārtha ucyate| na dravyaṃ bhāvaḥ| dravyādanya ityarthaḥ| ekadravyavattvādityatra ekaṃ ca taddravyaṃ ca ekadravyamasyāstīti āśrayabhūtamiti ekadravyavān|



samānādhikaraṇābdahuvrīhiḥ kadācitkarmadhārayaḥ sarvadhanādyartha iti vacanāt| tadbhāvastattvaṃ tasmādekadravyavattvāt| ekasmindravye vartamānatvādityarthaḥ| vaiśeṣikasya hi adravyaṃ dravyaṃ anekadravyaṃ ca dravyam| tatrādravyaṃ dravyamākāśakāladigātmanaḥ paramāṇavaḥ| anekadravyaṃ tu dvayaṇukādiskandhāḥ| ekadravyaṃ tu dravyameva nāsti| ekadravyavāṃśca bhāvaḥ| ityato dravyalakṣaṇavilakṣaṇatvāt na dravyaṃ bhāva iti| dṛṣṭāntaḥ sāmānyaviśeṣaḥ| sa ca dravyatvaguṇatvakarmatvalakṣaṇaḥ| dravyatvaṃ hi navasu dravyeṣu vartamānatvātsāmānyaṃ guṇakarmabhyo vyāvartamānatvādviśeṣaḥ| evaṃ guṇatvakarmatvayorapi bhāvanā kāryeti| tataśca sāmānyaṃ ca tadviśeṣaśca sa iti sāmānyaviśeṣastena tulyaṃ vartata iti sāmānyaviśeṣavat| dravyatvavadityarthaḥ| tataścaitadukte bhavati| yathā navasu dravyeṣu pratyekaṃ vartamānaṃ dravyaṃ na bhavati kiṃtu sāmānyaviśeṣalakṣaṇaṃ dravyatvameva evaṃ bhāvo'pītyabhiprāyaḥ| āha yadi nāma dravyaṃ na bhavati tathā'pi guṇobhaviṣyati karma ca ityetadapi nirācikīrṣurāha| guṇakarmasu ca bhāvāt| tataśca na guṇo bhāvaḥ guṇeṣu bhāvād guṇatvavat| yadi ca bhāvo guṇaḥ syānna tarhi guṇeṣu varteta nirguṇatvād guṇānām| vartate ca guṇeṣu bhāvaḥ| san guṇa iti pratīteḥ| tathā na karma bhāvaḥ karmasu bhāvātkarmatvavat| yadi ca bhāvaḥ karma syāt na tarhi karmasu varteta niṣkarmakatvātkarmaṇām| vartate ca karmasu bhāvaḥ| satkarmeti pratīteḥ| vyatyayopanyāsastu pratijñāhetvorvicitranyāyapradarśanārtham| ityevaṃ vaiśeṣikeṇokte bauddha āha| ayaṃ ca hetustriprakāro'pi yathā dravyādipratiṣedhaṃ sādhayati tathā bhāvasya dharmiṇo'bhāvatvamapi sādhayati|



tenāpyavinābhūtatvāt| tathā cāha| ubhayatrāvyabhicārāt| ubhayatra dravyādipratiṣedhe bhāvābhāve ca gamakatvāt| tathā ca| yatathaidbaktuṃ śakyate na dravyaṃ bhāvaḥ ekadravyatvāt dravyatvavat evamidamapi śakyate bhāvo bhāva eva na bhavati ekadravyatvāt dravyatvavat| na ca dravyatvaṃ bhāvaḥ sāmānyaviśeṣatvāt| evaṃ na guṇaḥ guṇeṣu bhāvāt guṇatvavat| atrāpi bhāvo bhāva eva na bhavati guṇeṣu bhāvāt guṇatvavat| na ca guṇatvaṃ bhāvaḥ sāmānyaviśeṣatvādeva| evaṃ na karma bhāvaḥ karmasu bhāvāt karmatvavat atrāpi bhāvo bhāva eva na bhavati karmasu bhāvāt karmatvavat| na ca karmatvaṃ bhāvaḥ sāmānyaviśeṣatvāt| sāmānyaviruddhalakṣaṇayojanā tu bhāvavipakṣatvātsāmānyaviśeṣasya sukaraiva| āha ayamasiddhānna viśiṣyate iti kathaṃ viruddhaḥ ?| tathāhi| na bhāvo nāma dravyādivyatiriktaḥ kaścidasti saugatānām| tadabhāvāccaśrayāsiddha eva heturiti| atrocyate satyametat| kiṃtu paraprasiddho'pi vipakṣamātravyāpī viruddha iti nidarśanārthatvāt| ekasminnapi cānekadoṣajātyupanipātanāt tadbhedadarśanārthatvānna doṣa iti| āha evamaviruddhabhāvaḥ sarvatra viśeṣaviruddhabhāvāditi| na| virodhino'dhikṛtahetvanvitadṛṣṭāntabalenaiva nivṛteḥ| tathāpyanityaḥ śabdaḥ pākyatvādghatavat pākyaḥ śabda iti viruddhapreraṇāyāṃ kṛtakatvānvitāpākyapaṭādidṛṣṭāntāntarasāmarthyāttannivṛttyā na viruddhatā| anivṛttau cābhyupagamyata eva|



aśakyā ceha tannivṛttirekadravyavatvasya tadvyatirekeṇānyatrāvṛtteriti| atra bahu vaktavyam| alaṃ prasaṅgena|| dharmiviśeṣaviparītasādhano yathā| dharmī bhāva eva tadviśeṣaḥ satpratyayakartṛtvam| yata uktaṃ saditi yato dravyaguṇakarmasu sā sattā| tadviparītasādhano yathā| ayameva heturekadravyavattvākhyaḥ asminneva pūrvapakṣe na dravyaṃ bhāva ityādilakṣaṇe asyaiva dharmiṇo bhāvākhyasya yo viśeṣo dharmaḥ satpratyayakartṛtvaṃ nāma tadviparitamasatpratyayakartṛtvamapi sādhayati| tenāpi vyāpyatvāt| tathā hyetadapi vaktuṃ śakyata eva bhāvaḥ satpratyayakartā na bhavati ekadravyavattvādravyatvat| na ca dravyatvaṃ satpratyayakartṛ dravyapratyayakartṛtvāt| evaṃ guṇakarmabhāvahetvorapi vācyam| ata evamuktam-ubhayatrāvyabhicārāditi| bhāvitārthameva| ākṣepaparihārau pūrvavat||



uktā hetvābhāsāḥ| sāṃprataṃ dṛṣṭāntābhāsānāmavasaraḥ| te ucyante| tatra yathā dṛṣṭānto dvividhaḥ evaṃ mūlabhedavyapekṣayā tadābhāso'pi tathā| āha| dṛṣṭāntābhaso dvividhaḥ| sādharmyeṇa vaidharmyeṇa ca| dṛṣṭānta uktalakṣaṇaḥ| dṛṣṭāntavadābhāsa iti dṛṣṭāntābhāsaḥ| dṛṣṭāntapratirūpaka ityarthaḥ| tatra sādharmyeṇa tāvaddṛṣṭāntābhāsaḥ pañcaprakāraḥ pañcabhedaḥ tadyathā| sādhanadharmāsiddha ityādi| tadyatheti bhedopadarśanārthaḥ| sādhanadharmo heturasiddho nāstītyucyate| tataśca sādhanadharmo'siddho'smin so'yaṃ sādhanadharmāsiddhaḥ| na tu bahubrīhau niṣṭhāntaṃ pūrvaṃ nipatatīti kṛtvā'siddhasādhanadharmā iti| na vā'hitāgnyādiṣu vacanāt| āhitāgnyādeścākṛtigaṇatvādvikalpavṛtteriti| anye tu sādhanadharmeṇa rahitatvādasiddhaḥ sādhanadharmāsiddhaḥ iti vyācakṣate| na caitadatiśobhanam| evaṃ sādhyobhayadharmāsiddhayorapi bhāvanīyam| anvayādiśabdārthaṃ tūdāharaṇādhikāre vakṣyāmaḥ| sa cāvasaraḥ prāpta eveti yathākramaṃ nirdiśyate| tatra sādhanadharmāsiddho yathā| nityaḥ śabdo'mūrtatvāt| yathetyudāharaṇopanyasārthaḥ| nityaḥ śabda iti pratijñā pakṣaḥ| amūrtatvāditi hetuḥ| anvayamāha|



yadamūrtaṃ vastu tannityaṃ dṛṣṭaṃ yathā paramāṇuriti sādharmyadṛṣṭāntatvam| etadābhāsānāmeva prakrāntatvāt| nārtho vaidharmyeṇeti na pradarśitaḥ| ayaṃ ca sādhyasādhanadharmānugata iṣyate| iha tu sādhyadharmo'sti na sādhanadharmaḥ| tathā cāha| paramāṇau hi sādhyaṃ nityatvamasti| antyakāraṇatvena nityatvāt| sādhanadharmo'mūrtatvaṃ nāsti| kutaḥ| mūrtatvāt paramāṇunām| mūrtatvaṃ ca mūrtimatkāryaghaṭādyupalabdheḥ siddhamiti|| sādhyadharmāsiddho yathā| nityaḥ śabdo'mūrtatvād buddhivaditi| yadamūrtaṃ vastu tannityaṃ dṛṣṭaṃ yathā buddhiḥ| buddhau hi sādhanadharmo'mūrtatvasti sādhyadharmo nityatvaṃ nāsti anityatvādbuddhoriti sūtraprayogaḥ sugama eva| vyāptiṃ darśayati| yadamūrtaṃ vastu tannityaṃ dṛṣṭaṃ yathā buddhiḥ| āha kathamayaṃ sādhyadharmāsiddha ? iti| atrāha| buddhau hi sādhanadharmo'mūrtatvamasti| tadamūrtatvapratīteḥ| sādhyadharmo nityatvaṃ nāsti| kutaḥ ?| anityatvādbuddheriti|| ubhayāsiddho dvividhaḥ| katham ? ityatrāha| sannasaṃśceti| sanniti vidyamānobhayāsiddhaḥ| tataśca asanniti avidyamānobhayāsiddhaḥ| prayogo maula eva draṣṭavyaḥ| yata āha| tatra ghaṭavadīti vidyamānobhayāsiddhaḥ| tataśca nityaḥ śabdo'mūrtatvādghaṭavadityatra na sādhyadharmo nityatvalakṣaṇaḥ nāpi sādhanadharmo'mūrtatvalakṣaṇo'sti anityatvānmūrtatvādghaṭasyeti| tathā'ākāśavadityavidyamānobhayāsiddhaḥ| tataśca nityaḥ śabdo'mūrtatvādākāśavaditi|



nanvayamubhayasabhdāvātkathamubhayāsiddha ityāśaṅkayāha| tadasattvavādinaṃ prati| ākāśāsattvavādinaṃ bauddhaṃ prati| sāṃkhyasyetyarthaḥ| sati hi tasminnityatvādidharmacintā nānyatheti|| ananvaya ityādi| avidyamāno'nvayo'nanvayaḥ| apradarśitānvaya ityarthaḥ| anvayo'nugamo vyāptiriti anarthāntaram| lakṣaṇamāha| yatretyādi| yatretyabhidheyamāha| vinānvayena vinā vyāptidarśanena sādhyasādhanayoḥ sādhyahetvorityarthaḥ| sahabhāva ekavṛttimātram| pradarśyate kathyate ākhyāyate| na vīpsayā sādhyānugateṣu heturiti| udāharaṇamāha| yathā ghaṭe kṛtakatvamanityaṃ ca dṛṣṭamiti| ghaṭaḥ kṛtakatvānityatvayorāśraya iti| evaṃ sati āśrayāśrayibhāvamātrābhidhānādanyatra vyabhicārasaṃbhavādiṣṭārthasādhakatvānupapattiḥ| viparītānvaya ityādi| viparīto viparyayavṛttiranvayo'nugamo yasmin tathāvidhaḥ| udāharaṇamāha| yatkṛtakaṃ tadanityaṃ dṛṣṭamiti vaktavye yadanityaṃ tatkṛtakaṃ dṛṣṭamiti bravīti| evaṃ prāksādhanadharmamanuccārya sādhyadharmamuccārayati|āha| evamapi ko doṣaḥ ? iti| ucyate| nyāyamudrāvyatikramaḥ| anyatra vyāptivyabhicārāt| yathā hyanityaḥ śabdaḥ prayatnāntarīyakatvādiyatra yadyadanityaṃ tattatprayatnāntarīyakam| anityānāmapi vidyudādīnāmaprayatnānantarīyakatvāt| ityalaṃ prasaṅgena| ayaṃ sādharmyadṛṣṭāntābhāsaḥ samāptaḥ|| vaidharmyeṇāpi| na kevalaṃ sādharmyeṇaiva| kim ?| dṛṣṭāntābhāsaḥ| prāṅnirūpitaśabdārthaḥ| pañcaprakāraḥ| tadyathā sādhyāvyāvṛtta ityādi| tatra sādhyaṃ pratītaṃ tadavyāvṛttasmāditi sādhyāvyāvṛttaḥ| ākṣepaparihārau pūrvavat| evaṃ sādhanobhayāvyāvṛttayorapi vaktavyam| avyatirekādiśabdārthaṃ tūdāharaṇādhikāra eva vakṣyāmaḥ| sa cāvasaraḥ prāpta eva|| tatra sādhyāvyāvṛttaḥ yathā nityaḥ śabdo'mūrtatvātparamāṇuvat| yathetyudāharaṇopanyāsārthaḥ| nityaḥ śabda iti pratijñā| amūrtatvāditi hetuḥ| vaidharmyadṛṣṭāntābhāsasya prakrāntatvātsādharmyadṛṣṭānto noktaḥ| abhyūhyaścākāśādiḥ|



vaidharmyadṛṣṭāntastu paramāṇuḥ| ayaṃ ca sādhyasādhanobhayadharmavikalaḥ samyagiṣyate| yata uktam| sādhyābhāve hetorabhāva eva kathyate ityādi| na cāyaṃ tathetyāha ca| paramāṇorhi sakāśāt| sādhanadharmo hetuḥ| tameva darśayati amūrtatvamiti| vyāvṛttaṃ nivṛttam| kutaḥ ?| mūrtatvātparamāṇunām| sādhyadharmo nityatvaṃ tanna vyāvṛttam| kutaḥ ?| nityatvātparamāṇūnām| āha| sādharmyadṛṣṭāntābhāseṣvādau sādhanadharmāsiddha uktaḥ iha sādhyāvyāvṛtta iti kimarthamucyate?| tasyānvayapradhānatvāt| anvayasya ca sādhanadharmapuraḥsarasādhyadharmoccāraṇarūpatvāt| vyatirekastu ubhayavyāvṛttirūpaḥ sādhyābhāve ca hetorabhāva iti| ataḥ sādhyāvyāvṛttaḥ|| tathā sādhanāvyāvṛttaḥ karmavat| prayogaḥ pūrvavadeva|



vaidharmyadṛṣṭāntastu karma| tacca utkṣepaṇādi gṛhyate| tatra karmaṇaḥ sādhyaṃ nityatvaṃ vyāvṛttam| anityatvātkarmaṇaḥ| sādhanadharmo hetuḥ| tameva darśayati amūrtatvamiti| tanna vyāvṛttam| amūrtatvātkarmaṇa iti|| ubhayāvyāvṛttaḥākāśavaditi| nityatvasādhakaḥ prayogaḥ paramāṇvādisādharmyadṛṣṭāntayuktaḥ pūrvavat|vaidharmyadṛṣṭāntastvākāśamiti| tato hi ākāśāt| na nityatvaṃ vyāvṛttaṃ nāpyamūrtatvam| kutaḥ?| nityatvādamūrtatvādākāśasyeti|| avyatireka ityādi| avidyamānavyātirekaḥ avyatirekaḥ anidarśitavyatireka ityarthaḥ| lakṣaṇamāha| yatra vinā sādhyasādhananivṛttyā tadvipakṣabhāvo nidarśyate| yatretyabhidheyamāha| vinā sādhyasādhananivṛttyā prastutaprayoge yadanityaṃ tanmūrtaṃ dṛṣṭamityādilakṣaṇayā| tadvipakṣabhāvaḥ sādhyasādhanavipakṣabhāvamātram| nidarśyate pratipādyate iti yāvat| dṛṣṭāntamāha| yathā ghaṭe'nityatvaṃ ca murtatvaṃ ca dṛṣṭamiti| itthaṃ hyekatrābhidheyamātrābhidhānādvaidharmyāpratipādanādarthāpattyāpi gamyate



pratipattigauravādiṣṭārthasādhakatvamiti|| viparitavyatireka ityādi| viparīto viparyasto vyatireka uktalakṣaṇo yasmin sa tathāvidhaḥ| tameva darśayati| yadanityamityādi| prastutaprayoga eva tathāvidhasādharmyadṛṣṭāntayukte vyatirekamupadeśayan yadanityaṃ tanmūrtaṃ dṛṣṭa miti vaktavye yanmūrta tadanityaṃ dṛṣṭamiti bravīti| āha| evamapi ko doṣaḥ ? iti| ucyate| anyatra vyabhicāraḥ| tathā hyanityaḥ śabdaḥ prayatnānantarīyakatvādityatra yadaprayatnānantarīyakaṃ tannityamiti| vyatireko vidyutā vyabhicāraḥ|| nigamayannāha| eṣāmityādi| yathoktarūpāṇāṃ pakṣahetudṛṣṭāntābhāsānāṃ vacanāni| kiṃ na sādhanam ?| ābhāsatvādeva| kiṃ tarhi ?| sādhanābhāsamiti|| uktaṃ sādhanābhāsam||



adhunā dūṣaṇasyāvasaraḥ| taccātikramya bahutaravaktavyatvātpratyakṣānumāne tāvadāha| ātmapratyāyanārthaṃ punaḥ pratyakṣamanumānaṃ ca dve eva pramāṇe| pratyakṣaṃ vakṣyamāṇalakṣaṇaṃ anumānaṃ ca| asamāsakaraṇaṃ vibhinnaviṣayajñāpanārtham| svalakṣaṇaviṣayameva pratyakṣam| sāmānyalakṣaṇaviṣayamevānumānam| ca samuccaye| dve eva pramāṇe ityanena saṃkhyāniyamamāha| tathāhi bauddhānāṃ dve eva pramāṇe pratyakṣānumāne| śeṣapramāṇānāmatraivāntarbhāvāt| antarbhāvaśca pramāṇasamuccayādiṣu carcitatvānneha pratanyate| adhunā pratyakṣaṇirūpaṇāyāha| tatra pratyakṣamityādi| tatreti nirdhāraṇārthaḥ| pratyakṣamiti lakṣyanirdeśaḥ| kalpanāpoḍhamiti lakṣaṇam| ayaṃ lakṣyalakṣaṇapravibhāgaḥ| tatra pratigatamakṣaṃ pratyakṣam| kalpanāpoḍhamiti| kalpanā vakṣyamāṇalakṣaṇā sā apoḍhā apetā yasmāt tat kalpanāpoḍham| samāsākṣepaparihārau pūrvavat| kalpanayā'poḍhaṃ kalpanāyā vā'poḍhaṃ kalpanāpoḍham| yat iti tatsvarūpanirdeśaḥ| evaṃbhūtaṃ cārthe svalakṣaṇamapi bhavati| āha| jñānaṃ saṃvedanam| tacca nirviṣayamapi bhavati ata āha arthe viṣaye| sa ca dvidhā svalakṣaṇasāmānyalakṣaṇabhedāt| ata āha| rūpādau svalakṣaṇe ityarthaḥ| iha yaduktaṃ kalpanāpoḍhamiti tatsvarūpābhidhānata eva vyācaṣṭe nāmajātyādikalpanārahitam| tadakṣamakṣaṃ prati vartate iti pratyakṣam| tatra nāmakalpanā yathā ḍitthā iti| jātikalpanā yathā gauriti| ādiśabdena guṇakriyādravyaparigrahaḥ| tatra guṇakalpanā śukla iti| kriyākalpanā pācaka iti| dravyakalpanā daṇḍīti| ābhiḥ kalpanābhī rahitaṃ śabdarahitam| svalakṣaṇahetutvāt| uktaṃ ca| na hyarthe śabdāḥ anti tadātmāno vā yena tasminpratibhāsamāne te'pi pratibhāserannityādi| tadakṣamityādi| tadityanena yannirdiṣṭasya parāmarśaḥ| akṣāṇīndriyāṇi|



tataścākṣamakṣaṃ pratīndriyamindriyaṃ prativartata iti pratyakṣam| āha| yathendriyasāmarthyājjñānamutpadyate tathā viṣayasāmarthyādapi tatkasmādindriyeṇaiva vyapadeśo na viṣayeṇeti ?| atrocyate| asādhāraṇatvādindriyasya sādharaṇatvāccārthasyeti| tathā hi| indriyamindriyavijñānasyaiva heturityasādharaṇam| arthastu manovijñānasyāpīti sādhāraṇaḥ| asādhāraṇena ca loke vyapadeśapravṛttiryathā bherīśabdo yavāṅkura iti| uktaṃ ca bhadantena|



asādhāraṇahetutvādakṣaistadyapariśyate ityādi| āha| manovijñānādyapi pratyakṣamityuktaṃ na ca tadanena saṃgṛhītamiti kathaṃ vyāpitā lakṣaṇasya| ucyate| kalpanāpoḍhaṃ yattajjñānarthe rūpādau ityanenārthasākṣātkāritvagrahaṇānmanovijñānaderapi tadavyabhicārātsaṃgṛhītameva tanmānasam| laukikaṃ tu pratyakṣamadhikṛtyāvyayībhāvaḥ| iti kṛtaṃ prasaṅgeṇa| gamanikāmātrametat|| anumānamityādi| anumitiramumānam| tacca liṅgādarthadarśanamāliṅgaṃ punastrirūpamuktam| pakṣadharmatvādi| tasmātrirūpālliṅgādyadanumeye'rthe dharmaviśiṣṭe dharmiṇi jñānamutpadyate kiṃviśiṣṭam ? agniratra dhūmāt anityaḥ śabdaḥ kṛtakatvāt tadanumānamiti| udāharaṇadvayaṃ tu vastusādhanakāryasvabhāvākhyahetudvayakhyāpanārtham| adhunā phalamāha| ubhayatretyādi| ubhatra pratyekṣe'numāne ca| tadeva jñānaṃ pratyakṣanumānalakṣaṇam| phalaṃ kāryam| kutaḥ ?| adhigamarūpatvāt| adhigamaḥ paricchedastadrūpatvāt| tathāhi paricchedarūpameva jñānamutpadyate| na ca paricchedādṛte anyajjñānaṃ phalam| bhinnādhikaraṇatvāt| ityatra bahu vaktavyam alaṃ prasaṅgena| sarvathā na pratyakṣānumānābhyāmanyadvibhinnaṃ phalamastīti| āha| yadyevaṃ pramāṇābhāvaprasaṅgaḥ| tabhdāvābhimatayoḥ pratyakṣānumānayoḥ phalatvāt| pramāṇābhāve ca tatphalasyāpyabhāvaḥ iti|



tatra pramāṇābhāvanirācikīrṣayā''ha| savyāpāravatkhyāteḥ pramāṇatvamiti saha vyāpāreṇa viṣayagrahaṇalakṣaṇena vartate iti savyāpāram| pramāṇamiti gamyate| savyāpāramasyā vidyata iti savyāpāravatī| khyātiriti gamyate| savyāpāravatī cāsau khyātiśca savyāpāravatkhyātiḥ pratītiḥ| tasyāḥ savyāpāravattyāḥ khyāteḥ pramāṇatvamiti| etaduktaṃ bhavati| viṣayākāraṃ jñānamutpadyamānaṃ viṣayaṃ gṛṇhadevotpadyate iti pratīteḥ grāhakākārasya pramāṇateti| anye tu saṃścāsau vyāpāraḥ sadvyāpāraḥ pramāṇavyavasthākāritvātsannityucyate| so'syā vidyata iti sadyāpāravatī śeṣaṃ pūrvavat vyācakṣate| ityukte pratyakṣānumāne|| adhunā pratyekṣābhāsamāha| kalpanājñānamarthāntare pratyakṣābhāsam| etadeva grahaṇavākyaṃ vyācikhyāsurāha| yajjñānaṃ ghaṭaḥ paṭa iti vā vikalpayataḥ śabdāropitamutpadyate| arthāntare sāmānyalakṣaṇe| tadarthasvalakṣaṇāviṣayatvāt| sāmānyalakṣaṇaviṣayatvādityarthaḥ| uktaṃ pratyakṣābhāsam||



sāṃpratamanumānābhāsamāha| hetvābhāsapūrvakaṃ hetvābhāsanimittaṃ jñānamanumānābhāsam| vyabhicārāt| etadeva vyācaṣṭe| hetvābhāso hi bahuprakāra uktaḥ asti vādibhedena| tasmāt hetvābhāsāt yadanumeye'rthe dharmaviśiṣṭe dharmiṇi jñānam avyutpannasya asiddhādisvarūpānabhijñasya bhavati tadanumānābhāsam| ityuktaṃ pratyakṣādicatuṣṭayam|| idānīmuktaśeṣaṃ duṣaṇamabhidhātukāma āha| sādhanadoṣodbhāvanāni dūṣaṇāni| pramāṇadoṣaprakaṭanānītyarthaḥ| bahuvacananirdeśaḥ pratyekamapi pratijñādidoṣāṇāṃ dūṣaṇatvāt| etānyeva daśayīrta| sādhanadoṣo nyūnatvam| sāmānyena viśeṣamāha| pakṣadoṣaḥ pratyakṣadiviruddhatvam| pratyakṣādiviruddhā pratijñetyevamādi| hetudoṣaḥ asiddhānaikāntikaviruddhatvam| asiddho heturityevamādi| evaṃ dṛṣṭāntadoṣāḥ sādhanadharmādyasiddhatvam| tasyodbhāvanamiti| tasya pratyakṣaviruddhahetvādeḥ prakāśanaṃ prāśnikapratyāyanaṃ na tubhdāvanamātrameva| dūṣaṇamiti sāmānyena dūṣaṇajātyanatikramādekavacanamiti| uktaṃ dūṣaṇam|| adhunā dūṣāṇābhāsamāha| abhūtasādhanadoṣodbhāvanāni dūṣaṇābhāsāni| abhūtamavidyamānameva tadyataḥ sādhanadoṣaṃ sāmānyanodbhāvayanti prakāśayanti yāni tāni jātidūṣaṇābhāsāni| etadeva darśayati| saṃpūrṇe sādhane avayave nyūnatvavacanam| nyūnamidamityevaṃbhūtam| aduṣṭapakṣe pakṣa doṣavacanam ityādi nigadasiddham| yāvad etāni duṣaṇābhāsāni kim ?| ityata āha| nahyebhiḥ parapakṣo dūṣyate| kutaḥ ?| niravadyatvātparapakṣasya| ityuparamyate śāstrakaraṇāt||



śāstraparisamāptau tatsvarūpapratipādanāyaivāha| padārthamātramityādi| padārthamātramiti sādhanādipadoddeśamātrama| ākhyātaṃ kathitam| ādau prathamam| diṅmātrasiddhaye nyāyadiṅmātrasiddhayartham| yātra yuktiranvayavyatirekalakṣaṇā| ayuktirvā asiddhādibhedā| sānyatra pramāṇasamuccayādau| suvicāritā prapañcena nirūpitetyarthaḥ||



nyāyapraveśakaṃ yadyākhyāyāvāptamiha mayā puṇyam|

nyāyādigamasukhadaṃ saṃlabhatā bhavyo janastena||



samāptā ceyaṃ śiṣyahitā nāma nyāyapraveśakaṭīkā||

kṛtiriyaṃ haribhadrasūreḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project