Digital Sanskrit Buddhist Canon

Kṣaṇabhaṅgasidviḥ vyatirekātmikā

Technical Details
kṣaṇabhaṅgasidviḥ vyatirekātmikā|



vyatirekātmikā vyāptirākṣiptānvayarūpiṇī|

baidhamyaivati dṛṣṭānte sattve hetorihocyate||



yatsattat kṣaṇikaṃ yathā ghaṭaḥ santaścāmīvivādāspadībhūtāḥ padārthā iti svabhāvo hetuḥ| na tāvadasyāsidviḥ sambhavati| yathāyogaṃ pratyakṣānumāṇapramāṇapratīte dharmmiṇi sattvaśabdenābhipretasyārthakriyākāritvalakṣaṇasya sādhanasya pramāṇasamadhigatatvāt| na ca virudvānaikāntikate| vyāpakānupalambhātmanā viparyyayabādhakapramāṇena vyāpteḥ prasādhanāt| byāpakañcārthakriyākāritvasya kramākramikāryyaviṣayatvameva| na punaḥ kāraṇagatau kāryyagatau vā kramākramāvasya vyāpakau| kṛtvā karaṇalakṣaṇasya kramasya kṣaṇike'sambhavāt| kāryyagatābhyāṃ kramākramābhyāṃ kāraṇaśaktervyāptayogāt| tasmāt kāraṇagatayā kramākramikāryyaviṣayatayā vyāpyamānā kāraṇaśaktiḥ kramākramavyāptetyucyate| viṣayeṇa viṣayinirddeśāt| vyavahāralāghavārthaṃ| tataśca yadyapi sarvvatra kramākramau sattvasya vyāpakāvityādyucyate| tathāpi kramākramikāryyaviṣayatvameva vyāpakaṃ bodvavyaṃ| nanu yadaikameva kāryyamaṅkurādikamutpadyate, tadā kathaṃ kāryyagatakramākramavyavastheti cet|



ucyate| yadyapyekameva kāryyaṃ bhinnakālakāryyamapekṣyakramastadabhāvāccākrama statkāritvameva kramākramakāritvaṃ| tathāpyapekṣaṇīyaviṣayabhedāt kramākramayorasāṅkaryyameva| pitṛputratvavat| kaḥ punarasau vyāptiprasādhako vyāpakānupalambha iti cet| ucyate| yasya kramākramikāryyaviṣayatvannāsti, na tat śaktaṃ, yathā śaśaviṣāṇaṃ| nāsti ca nityābhimatasya bhāvasya kramākramikāryyaviṣayatvamiti vyāpakānupalambhaḥ| na tāvadayamasidvo vaktavyaḥ| nityasya dharmmiṇaḥ kramākramikāryyaviṣayatvena vyāpakena saha virodhasadbhāvāt, tathā hi pūrvvāparakālayorekatve nityatvaṃ kṣaṇadvayepi bhede kramākramitvaṃ| tataśca nityatvaṃ kramākramitvañcetyabhinnatvaṃ bhinnatvañcetyuktaṃ bhavati| etayośca parasparaparihārasthitilakṣaṇatayā virodhaḥ| tat kathaṃ nitye kramākramasambhavaḥ| nāpi virudvaḥ sapakṣe bhāvāt| nacānaikāntikaḥ| kramākramābhāvasyārthakriyāsāmarthyābhāvena vyāptatvāt| tathā hi na tāvat kramākramābhyāmanyaḥ prakārosti, yenārthakriyāsambhāvanāyāṃ kāramākramābhyāmarthakriyāvyāptirna syāt| tasmādarthakriyāmātrānubadvatayā tayoranyataraprakārasya| ubhayorabhāve cābhāvādarthakriyāmātrasyeti tābhyāṃ tasya vyāptisidviḥ| pakṣīkṛte ca tayorabhāvenārthakriyāśaktyabhāvasidvau kathamanekāntaḥ| na hi byāpyavyāpakayorvyāpyavyāpakabhāvasidvimudvūyabyāpyābhāvena vyāpakābhāvasya vyāptisidvau, upāyāntaramastīti niravadyo vyāpakānupalambhaḥ| sattvasya kṣaṇikatvena vyāptiṃ sādhayatyeva| nanu vyāpakānupalambhataḥ sattvasya kathaṃ svasādhyaprativandhasidviḥ, asyāpyanekadoṣaduṣṭatvāt| tathāhi na tāvadayaṃ prasaṅgo hetuḥ sādhyadharmmiṇi pramāṇasidvatvāt, parābhyupagamasidvatvābhāvāt, viparyyayaparyyavasānābhāvācca| atha svatantraḥ, tadāśrayāsidvaḥ| akṣaṇikasyāśrayasyāsambhavādapratītatvādvā| pratīti rhi pratyakṣeṇānumānena vikalpamātreṇa vā syāt| prathamapakṣadvaye sākṣātpāramparyyeṇa vā svapratītilakṣaṇārthakāritve maulaḥ sādhāraṇo hetuḥ| vyāpakānupalambhaśca svarūpāsidvaḥ syāt| arthakriyākāritve kramākramayoranyatarasyāvaśyambhāvāt| antimapakṣe tu na kaścidveturanāśrayaḥ syāt vikalpamātrasidvasya dharmmiṇaḥ sarvvatra sulabhatvāt| api ca tat kalpanājñānaṃ pratyakṣapṛṣṭhabhāvi vā syāt, liṅgajanma vā, saṃskārajaṃ vā, sandigdhavastukaṃ vā, avastukaṃ vā| tatrādyapakṣadvaye 'kṣaṇikasya sattaivābyāhatā kathaṃ vādhakāvatāraḥ| tṛtīye tu na sarvvadā 'kṣaṇikasattāniṣedhaḥ| tadarpitasaṃskārābhāve tat smaraṇāyogāt| caturthe tu sandigdhāśrayatvaṃ hetudoṣaḥ| pañcame ca tadviṣayasyābhāvo na tāvat pratyakṣataḥ sidhyati| akṣaṇikātmanaḥ sarvvadaiva tvanmate 'pratyakṣatvāt| na cānumānatastadabhāvaḥ pratibadvaliṅgānupalambhādityāśrayāsidvistāvadudvatā| evaṃ dṛṣṭāntopi pratihantavyaḥ||



svarūpāsidvopyayaṃ hetuḥ sthirasyāpi kramākramisahakāryyapekṣayā kramākramābhyāmarthakriyopapatteḥ| nāpi kramayaugapadyapakṣoktadoṣaprasaṅgaḥ| tathāhi kramisahakāryyapekṣayā kramikāryyakāritvantāvadavirudvaṃ|



tathāca śaṅkarasya saṃkṣipto'yamabhiprāyaḥ| sahakārisākalyaṃ hi sāmarthyaṃ| tadvaikalyañcāsāmarthyaṃ| na ca tayorāvirbhāvatirobhāvābhyāntadvataḥ kācit kṣatiḥ, tasya tābhyāmanyatvāt| tatkathaṃ sahakāriṇo'napekṣyakāryyakaraṇaprasaṅga iti|



trilocanasyāpyayaṃ saṃkṣiptārthaḥ| kāryyameva hi sahakāriṇamapekṣate| na kāryyotpattihetuḥ| yasmāddvividhaṃ sāmarthyannijamāgantukañca sahakāryyantaraṃ| tato 'kṣaṇikasyāpi kramavatsahakārinānātvādapi kramavatkāryyanānātvopapatteraśakyaṃ bhāvānāṃ pratikṣaṇamanyānyatvamupapādayitumiti||



nyāyabhūṣaṇo'pi lapati| prathamakāryyotpādanakāle hyuttarakāryyotpādanasvabhāvaḥ| ataḥ prathamakāla evāśe ṣāṇi kāryyāṇi kuryyāditi cet| tadidaṃ mātā me vandhyetyādivat svavacanavirodhādayuktaṃ| yohyuttarakāryyajananasvabhāvaḥ sa kathamādau tatkāryyaṃ kuryyāt| na tarhi tatkāryyakaraṇasvabhāvaḥ| nahi nīlotpādanasvabhāvaḥ pītādikamapi karotīti||



vācaspatirapi paṭhati| nanvayamakṣaṇikaḥ svarūpeṇa kāryyañjanayati| taccāsya svarūpaṃ tṛtīyādiṣviva kṣaṇeṣu dvitīye'pi kṣaṇe saditi tadāpi janayet| akurvvan vā tṛtīyādiṣvapi na kurvvīta| tasya tādavasthyāt| atādavasthye vā tadevāsya kṣaṇikatvaṃ|



atrocyate| satyaṃ svarūpeṇa kāryyañjanayati na tu tenaiva| sahakārisahitādeva tataḥ kāryyotpattidarśanāt| tasmāt vyāptivatkāryyakāraṇabhāvo'pyekatrānyayogavyavacchedenāmyatrāyogavyavacchedenāvabodvavyaḥ| tathaiva lokikaparīkṣakāṇāṃ sampratipatteriti na kramikāryyakāritvapakṣoktadoṣāvasaraḥ||



nāpyakṣaṇike yaugapadyapakṣoktadoṣāvakāśaḥ| ye hi kāryyamutpāditavanto dravyaviśeṣāsteṣāṃ vyāpārasya niyatakāryyotpādanasamarthasya niṣpādite kāryye 'nuvarttamāneṣvapi teṣu dravyeṣu nivṛttārthādūnā sāmagrī jāyate| tatkathaṃ niṣpāditaṃ niṣpādayiṣyati| na hi daṇḍādayaḥ svabhāvenaiva karttāro yenāmī niṣpatterārabhya kāryyaṃ vidadyuḥ| kintarhi vyāpārāveśinaḥ| na ceyatā svarūpeṇa na karttāraḥ svarūpakārakatvanirvvāhaparatayā vyāpārasamāveśāditi||



kiñca kramākramābhāvaśca bhaviṣyati na ca satvābhāva iti sandigdhavyatirekopyayaṃ vyāpakānupalambhaḥ| na hi kramākramābhyāmanyaprakārasyābhāvaḥ sidvaḥ| viśeṣaniṣedhasya śeṣābhyanujñāviṣayatvāt| kiñca prakārāntarasya dṛśyatvenātyantaniṣedhaḥ| adṛśyatve tu nāsattāniścayo viprakarṣiṇāmiti na kramākramābhyāmarthakriyāsāmarthyasya vyāptisidviḥ| ataḥ sandigdhavyatireko 'pi vyāpakānupalambhaḥ| kiñca dṛśyādṛśyasahakāripratyayasākalyavataḥ kramayaugapadyasyātyantaparokṣatvāt tena vyāptaṃ sattvamapi parokṣameveti na tāvatpratibandhaḥ pratyakṣataḥ sidhyati nāpyanumānataḥ, tatpratibadvaliṅgābhāvāditi| api ca kramākramābhyāmarthakriyākāritvaṃ vyāptamityatisubhāṣitaṃ|

yadi krameṇa vyāptaṃ kathamakrameṇa| athākrameṇa na tarhi krameṇa; kramākramābhyāṃ vyāptamiti tu brūvata vyāpterevābhāvaḥ pradarśito bhavati| nahi bhavati| agnirdhūmabhāvābhāvābhyāṃ vyāpta iti| ato vyāpteranaikāntikatvam| api ca kimidaṃ vādhakamakṣaṇikānāmasattāṃ sādha yati, utasvit, akṣaṇikāt sattvasya vyatirekaṃ, atha sattvakṣaṇikatvayoḥ prativandhaṃ| na pūrvvo vikalpaḥ| uktakrameṇa hetorāśrayāsidvatvāt| na ca dvitīyaḥ| yato vyāpakanivṛttisahitā vyāpyanivṛttirvyatirekaśabdasyārthaḥ| sā ca yadi pratyakṣeṇa pratīyate tadā tadvetuḥ syāditi sattvamanaikāntikaṃ| vyāpakānupalambhaḥ svarūpāsidvaḥ| atha sā vikalpyate| tadā pūrvvoktakrameṇa pañcadhā vikalpya vikalpyo dūṣaṇīyaḥ| ata eva na tṛtiyo 'pi vikalpaḥ| vyatirekāsidvau sambandhāsidveḥ| kiñca na bhūtalavadatrākṣaṇiko dharmmī dṛśyate| na ca svabhāvānupalambhe vyāpakānupalambhaḥ kasyacit dṛśyasya pratipattimantareṇāntarbhāvayituṃ śakya iti| kiñcāsyābhāvadharmmatve| āśrayā sidvatvamitaretarāśrayatvañca| bhāvadharmmatve virudvatvañca| ubhayadharmmatve cānaikāntikatvamiti na trayīndoṣajātimatipatati||



yatpunaruktamakṣaṇikatve karmayaugapadyābhyāmarthakriyāvirodhāditi| tatra virodhasidvimanusaratā virodhyapi pratipattabyaḥ| tatpratītināntarīyakatvāt virodhasidveḥ| yathā tuhinadahanayoḥ sāpekṣadhruvabhāvayośca pratiyogī cākṣaṇikaḥ pratīyamānaḥ pratītikāritvāt sanneva syāt ajanakasyāprameyatvāt| saṃvṛttisidvenākṣaṇikatvena virodhasidviriti cet| saṃvṛtisidvamapi vāstavaṃ kālpanikaṃ vā syāt| yadi vāstavaṃ kathantasyāsattvaṃ kathañcārthakriyāvirodhaḥ| arthakriyāṃ kurvvadvi vāstavamucyate|



atha kālpanikaṃ| tatra kiṃ virodho vāstavaḥ kālpaniko vā| na tāvadvāstavaḥ kalpitavirodhivirodhatvāt| bandhyāputravirodhavat| atha virodho'pi kālpanikaḥ| na tarhi sattvasya vyatirekaḥ pāramārthika iti kṣaṇabhaṅgo dattajalāñjaliriti| ayameva codyaprabandho'smad gurubhiḥ saṃgṛhītaḥ||



nityannāsti na vā pratītiviṣayastenāśrayāsiddhatā| hetoḥ svānubhavasya cākṣatirataḥ kṣiptaḥ sapakṣo'pi ca| śūnyaśca dvitīyena sidhyati na cāsattāpi sattā yathā no nityena virodhasidvirasatā śakyā kramāderapīti||



atrocyate| iha vastunyapi dharmmidharmmavyavahāro dṛṣṭoyathā gavi gotvaṃ, paṭe śuklatvaṃ turage gamanamityādi| avastunyapi dharmmidharmmavyavahāro dṛṣṭo yathā śaśaviṣāṇe tīkṣṇatvābhāvo bandhyāputre vakratvābhāvo gagaṇāravinde gandhābhāva ityādi| tatrāvastuni dharmmittvannāstīti kimbastudharmmeṇa dharmmitvannāsti| āhosvidavastudharmmeṇāpi| prathamapakṣe sidvasādhanaṃ dvitīyapakṣe tu svavacanavirodhaḥ| yadāhu rguravaḥ|



dharmmasya kasyacida vastuni mānasidvā

bādhāvidhivyavahṛtiḥ kimihāsti no vā|

kvāpyasti cet kathamiyanti na dūṣaṇāni

nāstyeva cet svavacanapratirodhasidviḥ||



avastuno dharmmitvasvīkārapūrvvakatvasya vyāpakasyābhāve āśrayāsidvidūṣaṇasyānupanyāsaprasaṅgaityarthaḥ| yenaiva hi vacanenāvastuno dharmmitvābhāvena dharmmeṇa dharmmatvamabhyupagataṃ| parastu pratiṣidhyata iti vyaktamdimīśvaraceṣṭitaṃ| tathāhyavastuno dharmmitvannāstīti vacanena dharmmitvābhāvaḥ kimavastu vidhīyate, anyatra vā, na vā kvacidapīti trayaḥ pakṣāḥ|



prathamapakṣe'vastuno na dharmmitvaniṣedhaḥ| dharmmitvābhāvasya dharmmasya tatraiva vidhānāt| dvitīye'vastuni kimāyātaṃ| anyatra dharmmitvābhāvavidhānāt| tṛtīyastu pakṣo vyartha eva nirāśrayatvāt iti kathamavastuno dharmmitvaniṣedhaḥ| tasmādyathā pramāṇopanyāsaḥ prameyasvīkārapūrvvakatvena vyāptaḥ| vācakaśabdopanyāso vā vācyasvīkārapūrvvakatvena vyāptaḥ| tathā'vastuno dharmmitvaṃ nāstīti vacanopanyāso'vastuno dharmmitvasvīkārapūrvvatvena vyāptaḥ| anyathā tadvacanopanyāsasya vyarthatvāt| tadyadi vacanopanyāso vyāpyadharmmaḥ| tadā'vastuno dharmmitvasvīkāropi vyāpakadharmmo durbbāraḥ| atha na vyāpakadharmmaḥ| tadā vyāpyasyāpi vacanopanyāsasyāsambhava iti mūkataivātra balādāyāteti kathaṃ na svavacanavirodhasidviḥ| nahyabrūvan parambodhayitumīśaḥ| bruvan vā doṣamimaṃ pariharttumiti mahati saṅkaṭe praveśaḥ| avastuprastāve sahṛdayāṇāṃ mūkataiva yujyata iti cet| aho mahadvaidagdhyaṃ| avastuprastāve svayameva yathāśakti valgitvā bhagno mūkataiva nyāyaprāpteti paribhāṣayā niḥsarttumicchati| nacāvastuprastāvo rājadaṇḍena vinā caraṇamarddanādināniṣṭimātreṇa vā pratiṣedvuṃ śakyate| tataścātrāpi kramākramābhāvasya sādhanatve sattvābhāvasya ca sādhyatve sandigdhavastubhāvasyāvastyātmano vā kṣaṇikasya dharmmitvaṃ kena pratihanyate| trividho hi dharmmo dṛṣṭaḥ kaścidvastuniyato nīlādiḥ| kaścidavastuniyato yathā sarvvopākhyāvirahaḥ| kaścidubhayasādhāraṇo yathānupalabdhimātraṃ| tatra vastudharmmeṇāvastuno dharmmitvaniṣedha iti yuktaṃ| natvavastudharmmeṇa| vastvavastudharmmeṇa vā| svavacanasyānuyanyāsaprasaṅgādityarkṣāṇakasyābhāve sandehe vā'vastudharmmeṇa dharmmitvamavyāhatamiti nāyamāśrayāsidvo vyāpakānupalambhaḥ||



akṣaṇikāpratītā vayamā śrayāsidvoheturiti tu yuktamuktaṃ| tadapratītau tadvyavahārāyogāt| kevalamasau vyavahārāṅgabhūtā pratīti rvastvavastunorekarūpā na bhavati| sākṣātpāramparyyeṇa vastusāmarthyabhāvinī hi vastupratītiḥ| yathā pratyakṣamanumānaṃ pratyakṣapṛṣṭhabhāvī ca vikalpaḥ| avastunastu sāmarthyābhāvāt vikalpamātrameva pratītiḥ| vastuno hi vastubalabhāvinī pratīti ryathāsākṣātpratyakṣaṃ paramparayā tatpṛṣṭhabhāvī vikalpo'numānañca| avastunastu na vastubalabhāvinī pratītistatkārakatvenāvastutvahāniprasaṅgāt| tasmādvikalpamātramevāvastunaḥ pratītiḥ| nahyabhāvaḥ kaścidvigrahavān yaḥ sākṣātkarttavyo'pi tu vyavaharttavyaḥ| sa ca vyavahāro vikalpādapi sidhyatyeva| anyathā sarbbajanaprasidvo'vastuvyavahāro na syāt| iṣyate ca tadvarmitvapratiṣedhānuvandhādityakārakenāpi vikalpamātrasidvo'kṣaṇikaḥ svīkarttavya iti nāyamapratītatvādapyāśrayāsidvoheturvaktavyaḥ| tataścākṣaṇikasya vikalpamātrasidvatve yaduktaṃ na kaścidveturanāśrayaḥ syadvikalpamātrasidvasya dharmmiṇaḥ sarvvatra sulabhatvāditi tatasaṅgataṃ| vikalpamātrasidvasya dharmmiṇaḥ sarvvatra sambhave'pi vastudharmmeṇa dharmmitvāyogāt| vastudharmmahetutvāpekṣayā āśrayāsidvasyāpi hetoḥ sambhavāt| yathā ātmano vibhutvasādhanārthamupanyastaṃ sarvvatropalabhyamānaguṇatvāditi sādhanaṃ| vikalpaścāyaṃ hetūpanyāsāt| pūrvvaṃ sandigdhavastukaḥ, samarthite tu hetāvavastuka iti brūmaḥ| na cātra sandigdhāśrayatvaṃ nāma hetudoṣaḥ| āstāntāvat| sandigdhasyāvastunopi vikalpamātrasidvasyāvastudharmmāpekṣayā dharmmitvaprasādhanāt| vastudharmmahetutvāpekṣayaiva sandigdhāśrayasya hetvābhāsasya vyavasthāpanāt| yatheha nikuñje mayūraḥ kekāyitāditi| avastukavikalpaviṣayasyāsattvantu vyāpakānupalambhādeva prasādhitaṃ| evaṃ dṛṣṭāntasyāpi vyomāderdvarmmitvaṃ vikalpamātreṇa pratītiścāvagantavyā| tadevamavastudharmmāpekṣayā'vastunodharmmitvasya vikalpamātreṇa pratīteścāpanhotumaśakyatvānnāyamāśrayāsidvo hetuḥ| na dṛṣṭāntakṣatiḥ||



na caiṣa svarūpāsidvaḥ| akṣaṇike dharmmiṇi kramākramayo rvyāpakayorayogāt| tathā hi yadi tasya prathame kṣaṇe dvitīyādikṣaṇabhāvikāryyakāraṇasāmarthyamasti tadā prathamakṣaṇabhāvikāryyavat dvitīyādikṣaṇabhāvyapi kāryyaṃ kuryyāt| samarthasya kṣepāyogāt| atha tadā sahakārisākalyalakṣaṇasāmarthyaṃ nāsti| tadvaikalyalakṣaṇasyāsāmarthyasya sambhavāt| na hi bhāvaḥ svarūpeṇa karotīti svarūpeṇaiva karoti| sahakārisahitādeva tataḥ kāryyotpattidarśanāt iti cet| yadā tāvadamī mīlitāḥ santaḥ kāryyaṃ kurvvate tadaikārthakaraṇalakṣaṇaṃ sahakāritvameṣāmastu ko ni ṣedvā| militaireva tu tatkāryyaṅkarttavyamiti kuto labhyate| pūrvvāparakālayorekasvabhāvatvāt bhāvasya| sarvvadā jananājananayoranyataraniyamaprasaṅgasya durvvāratvāt| tasmāt sāmagrījanikā naikaṃ janakamiti sthiravādināmmanorājyasyāpyaviṣayaḥ|



kiṃ kurmmo dṛśyate tāvadevamiti cet| dṛśyatāṃ kintu pūrvvasthitādeva paścāt sāmagrīmadhyapraviṣṭādbhāvāt kāryyotpattiranyasmādeva viśiṣṭasāmagrīsamutpannāt kṣaṇāditi vivādapadametat| tatra prāgapi sambhave sarvvadaiva kāryyotpatte rnavā kadācidapīti virodhamasamādhāya tata eva kāryyotpattiriti sādhyānuvādamātrapravṛttaḥ kṛpāmarhati|



na ca pratyabhijñānādevaikatvasidviḥ| tat pauruṣasya lūna punarjjātakeśakuśakadalīstambādau nirddalanāt| vistareṇa ca pratyabhijñānadūṣaṇamasmābhiḥ sthirasidvidūṣaṇe pratipāditamiti tata evāvadhāryyaṃ|



nanu kāryyameva sahakāriṇamapekṣate| na tu kāryyotpattihetuḥ| yasmāddvividhaṃ sāmarthyaṃ nijamāgantukañcasahakāryyantaraṃ| tato'kṣaṇikasyāpi kramavat sahakārinānātvādapi kramavatkāryyanānātvamiti cet, bhavatu tāvannijāgantukabhedena dvividhaṃ sāmarthyaṃ tathāpi tatprātisvikaṃ vastusvalakṣaṇaṃ sadyaḥ kriyādharmmakamavaśyābhyupagantavyam| tadyadi prāgapi, prāgapi kāryyaprasaṅgaḥ| atha paścādeva na tadā śthirobhāvaḥ||



na ca kāryyaṃ sahakāriṇo'pekṣata iti yuktaṃ| tasyāsattvāt| hetuśca sannapi yadi svakāryyannakaroti tadā tatkāryyameva tanna syāt, svātantryāt| yaccoktaṃ| yo'hyuttarakāryyajananasvabhāvaḥ sa kathamādau kāryyaṃ kuryyāt| na tarhi tatkāryyakaraṇasvabhāvaḥ| na hi nīlotpādanasvabhāvaḥ pītādikamapi karotīti| tadasaṅgataṃ| sthirasvabhāvatve bhāvasyottarakālamevedaṃ kāryyannapūrvvakālamiti kuta etat| tadabhāvācca kāraṇamapyuttarakāryyakaraṇasvabhāvamityapi kutaḥ| kiṃ kurmma uttarakālameva tasya janmeti cet| sthiratve tadanupapadyamānamasthiratāmādiśatu| śthiratve'pyeṣa eva svabhāvastasya yaduttarakṣaṇa eva kāryyaṃ karotīti cet| na| pramāṇavādhite svabhāvābhyupagamāyogāditi na tāvadakṣaṇikasya kramikāryyakāritvamasti| nāpyakramikāryyakāritvasambhavaḥ| dvitīye'pi kṣaṇe kārakasvarūpasadbhāve punarapi kāryyakaraṇaprasaṅgāt| kāryye niṣpanne tadviṣayavyāpārābhāvādūnā sāmagrī na niṣpāditaṃ niṣpādayediti cet| na| sāmagrīsambhavāsambhavayorapi sadyaḥ kriyākārakasvarūpasambhave janakatvamavāryyamiti prāgeva pratipādanāt| kāryyasya hi niṣpāditatvāt punaḥ karttumaśakyatvameva kāraṇamasamarthamāvedayati| tadayamakṣaṇike kramākramikāryyakāritvābhāvo na sidvaḥ| na ca kramākramābhyāmaparaprakārasambhavo yena tābhyāmavyāptau sandigdhavyatireko hetuḥ syāt| prakārāntaraśaṅkāyāṃ tasyāpi dṛśyādṛśyatvaprakāradvayadūṣaṇe'pi svapakṣepyanāśvāsaprasaṅgāt| tasmādanyo'nyavyavacchedasthitayornāparaḥ prakāraḥ sambhavati| svarūpāpraviṣṭasya vastuno'vastunovā'nyatvāt| prakārā ntarasyāpi kramasvarūpāpraviṣṭatvāt| tathātīndriyasya sahakāriṇo'dṛśyatvepyayogavyavacchedena dṛśyasahakārisahitasya dṛśyasyaiva sattvasya dṛśyakramākramābhyāṃ vyāptiḥ pratyakṣādeva sidhyati| evaṃ kramākramābhyāmarthakriyākāritvaṃ byāptamiti kramākramayoranyo'nyavyavacchedena sthitatvādetatprakāradvayaparihāreṇārthakriyākāritvamanyatra na gatamityarthaḥ| ata evaitayorvinivṛttau nivartteta|



trilocanasyāpi vikalpatraye prathamadūṣaṇamāśrayāsidvidoṣaparihārato nirastaṃ| dvitīyañcāsaṅgataṃ vikalpajñānena vyatirekasya pratītatvāt| nahyabhāvaḥ kaścit vigrahavān yaḥ sākṣātkarttavyo'pi tu vikalpādeva vyavaharttavyaḥ| na hyabhāvasya vikalpādanyāpratipattirapratipattirvā sarvvathobhayathāpi tadvyavahārahāniprasaṅgāt| evaṃ vaidharmmyadṛṣṭāntasya hetuvyatirekasya ca vikalpādeva pratītiḥ| tṛtīyamapi dūṣaṇamasaṅgataṃ| vyāpakānupalambhe nirddoṣatvasya kṣaṇikatvena vyāpteravyāhatatvāt|



tadayaṃ vyāpakānupalambho'kṣaṇikasyāsattvaṃ, sattvasya tato vyatirekaṃ kṣaṇikatvena vyāptiñca sādhayatyekavyāpārātmakatvāt iti sthitaṃ|



nanu vyāpakānupalabdhiriti yadyanupalabdhimātrantadā na tasya sādhyabudvijanakatvamavastutvāt| na cānyopalabdhirvyāpakānupalabdhirabhidhātuṃ śakyā bhūtalādivat anyasya kasyacidanupalabdheriti cet tadasaṅgataṃ| dharmmyupalabdherevānyatrāpyanupalabdhitayā vyavasthāpanāt| yathā neha śiṃśapā vṛkṣābhāvādityatra vṛkṣāpekṣayā kevalapradeśasya dharmmiṇa upalabdhirdṛśyānupalabdhiḥ| śiṃśapāpekṣayā ca kevalapradeśasya dharmmiṇa upalabdhireva śiṃśapābhāvopalabdhiriti svabhāvahetuparyyavasāyivyāpāro vyāpakānupalambhaḥ| tathā hi nityasya dharmmiṇo vikalpabudvyadhyavasi tasya kramikāritvākramikāritvāpekṣayā kevalagrahaṇameva kramikāritvā kramikāritvānupalambha arthakriyāpekṣayā ca| kevalapratītirevārthakriyāviyogapratītiriti vyāpakānupalambhāntarādasya na kaścidviśeṣaḥ|



adhyavasāyāpekṣayā ca vāhye'kṣaṇike'vastuni vyāpakābhāvāt vyāpyābhāvasidvivyavahāraḥ| adhyavasāyaśca samanantarapratyayavalāyātākāraviśeṣayogādagṛhīte'pi pravarttanaśaktirvodvavyaḥ| īdṛśaścādhyavasāyo'rtho'smaccitrādvaitasidvau nirvvāhitaḥ| sa cāvisambādī vyavahāraḥ pariharttumaśakyaḥ; yadvyāpakaśūnyaṃ; tadvāpyaśūnyamiti| etasyaivārthasyānenāpi krameṇa pratipādanāt| ayañca nyāyo yathā vastubhūte dharmmiṇi tathā'vastubhūte'pīti ko viśeṣaḥ| tathāhyekajñānamātravikalpa eva| yathā ca, hariṇaśirasi tenaikajñānasaṃsargiśṛṅgamupalabdhaṃ| śaśaśirasyapi tena sahaikajñānasaṃsargitvasambhāvanayaiva śṛṅgaṃ niṣidhyate| tathā nīlādāvapariniṣṭhitanityānityabhāve kramākramau svadharmmiṇā sārdvaṃ ekajñānasaṃsargiṇau dṛṣṭau nitye'pi yadi bhavataḥ| nityagrāhiṇā jñānena svadharmmiṇā nityena sahaiva gṛhyeyātāmiti sambhāvanayā| ekajñānasaṃsargidvārakameva pratiṣidhyate| kathaṃ punaretannityajñāne kramākramayorasphuraṇamiti| yāvatā kramākramakroḍīkṛtameva nityaṃ vikalpayāma iti cet| ataeva vādhakāvatāro viparītarūpāropamantareṇa tasya vaiyarthyāt| kālāntareṇaikarūpatayā nityatvaṃ| kramākramau ca kṣaṇadvaye bhinnarūpatayā| tato nityatvasya kramākramikāryyaśakteśca parasparaparihārasthitalakṣaṇatayā durvvāro virodha iti kathaṃ nitye kramākramayorantarbhāvaḥ| anantarbhāvācca śuḍvanityavikalpena dūrīkṛtakramākramasamāropeṇa kathamullekhaḥ| tataśca pratiyogini nitye'pi kalpyamāne, ekajñānasaṃsargilakṣaṇaprāpte nityopalabdhireva nityavirudvasyānupalabhyamānasya kramākramasyānupalabdhiḥ| tataeva vārthakriyāśakteranupalabdheḥ| tasmādvyāpakavivekidharmmyupalabdhitayā na vyāpakānupalambhāntarādasya viśeṣaḥ|



nanvetadavastudharmmikopayogikastvadhiṣṭhānatvāt pramāṇavyavasthāyā iti cet| kimidambastvadhiṣṭhānatvannāma| kimparamparayā'pi vastunaḥ sakāśādāgatatvam, atha vastuni kenacidākāreṇa vyavahārakāraṇatvaṃ, vastubhūtadharmmiprativadvatvambā|



yadyādyaḥ pakṣastadā kramākramasyārthakriyāyāśca vyāptigrahaṇagocaravastuprativadvatvamapi na kṣīṇaṃ| na ca dvitīye'pi pakṣe doṣaḥ sambhavati| kṣaṇabhaṅgivastusādhanopāyatvādasya| na cāntimo'pi vikalpaḥ kalpyate| tasyaiva nityavikalpasya vastuno dharmmibhūtasya kramākramavadvāhyanityopādānaśūnyatvenārthakriyāvadvāhyanityopādānaśūnyatvaprasādhanāt| paryyudāsavṛttyā budvisvabhāva bhūtā kṣaṇikākāre vastubhūte dharmmiṇi prativadvatvasambhavāt|



ayameva nyāyo na vaktā bandhyāsutaścaitanyābhāvādityādau yojyaḥ| etena yathā vṛkṣābhāvādityādyantarbhāvayituṃ śakyo na tathāyamiti trilocano'pi nirastaḥ|



na ca kramādyabhāvastrayīṃ doṣajātinnātikrāmati| abhāvadharmmatve'pyāśrayāsidvidoṣaparihārāt| yattvanena pramāṇāntarānnityānāmasattvasidvau kramādivirahasyābhāvadharmmatā na sidhyatītyuktaṃ| tadvālasyāpi durabhidhānaṃ| nityo hi dharmmī| asattvaṃ sādhyaṃ| kramikāryyakāritvākramikāryyakāritvaviraho hetuḥ| asya cābhāvadharmmatvannāma| asattvalakṣaṇasvasādhyāvinābhāvitvamucyate| tacca kramākrameṇa sattvasya vyāptisidvau sattvasya vyāpyasyābhāvena kramākramasya vyāpakasya viraho vyāptaḥ sidhyatītyabhāvadharmmatvaṃ prāgeva vidhyorvyāptisādhakāt pratyakṣādanumānātmakādvā pramāṇāntarāt sidva miti netaretarāśrayatvadoṣaḥ|



na ca sattāyāmivāsattāyāmapi tulyaprasaṅgo bhinna nyāyatvāt| vastubhūtaṃ hi tatra sādhyaṃ sādhanañca| tayodharmmyaipi vastubhūta eva yujyate||



vastunastu pratyakṣānumānābhyāmeva sidviḥ| tayorabhāve niyamenāśrayāsidviriti yuktaṃ| asattāsādhane tvavastudharmmā heturavastuni vikalpamātrasidve dharmmiṇi nāśrayāsidvidoṣeṇa dūṣayituṃ śakyaḥ| tathā'kṣaṇikasya kramayogapadyābhyāmarthakriyāvirodhaḥ sidhyatyeva|



tathā vikalpādevākṣaṇiko virodhī sidvaḥ| vikalpollikhitaścāsya svabhāvo nāpara ityapi vyavaharttavyaṃ| anyathā tadanuvādena kramākramādirahitatvādiniṣedhādikamayuktaṃ| tat svarūpasyānullekhādityakṣaṇikaśaśaviṣāṇādiśabdānuccāraṇaprasaṅgaḥ| asti ca| ato yathā pramāṇābhāve'pi vikalpasatvasya bandhyāsutādeḥsaundaryyādiniṣedho'nurūpaḥ, tathā vikalpopanītasyaivākṣaṇika svarūpasya tat pratyanīkākāreṇa saha virodhavyavasthāyāṃ kīdṛśo doṣaḥ syāt| yadi cākṣaṇikānubhavābhāvāt virodhapratiṣedhaḥ, tarhi bandhyāputrādyananubhavādeva saundaryyādiniṣedho'pi mābhūta|



nanvevaṃ virodhasyāpāramārthikatvaṃ| taddvāreṇa kṣaṇabhaṅgasidvirapyapāramārthikī syāditi cet| na hi virodhonāma vastvantaraṃ kiñcit ubhayakoṭidattapādaṃ sambadvābhidhānamiṣyate'smābhirupapadyate vā| yenaikasambandhino vastutvābhāve'paramārthikaḥ syāt| yathā tviṣyate tathā pāramārthika eva| virudvābhimatayoranyo'nyasvarūpaparihāramātraṃ virodhārthaḥ| tacca bhāvābhāvayoḥ pāramārthikameva na bhāvo'bhāvarūpamāviśati| nāpyabhāvo bhāvarūpaṃ praviśatīti yo'yamanayorasaṅkaraniyamaḥ sa eva pāramārthiko virodhaḥ| kālāntaraikarūpatayā hi nityatvaṃ| kramākramau kṣaṇadvaye'pi bhinnarūpatayā tato nityatvakramākramikāryyakārakatvayorbhāvābhāvavat virodho'styeva| nanu nityatvakramayaugapadyavattvañca virudvau vidhūya nāparo virodhonāma| kasya vāstavatvamiti cet| na| na hi dharmmāntarasya sambhavena virodhasya pāramārthikatvaṃ brūmaḥ| kintu virudvayordharmmayoḥ sadbhāve'nyathā virodhanāmadharmmāntarasambhave'pi yadi na virudvau dharmmau kva pāramārthikavirodhasadbhāvaḥ| virudvau ca dharmmau tāvataiva tāttviko virodhavyavahāraḥ| kimapareṇa pratijñāmātrasidvena virodhanāmnā vastvantareṇa| tadayaṃ pūrvvapakṣasaṃkṣepaḥ|



nityannāsti na vā pratītiviṣayastenāśrayāsidvatā

hetoḥ svānubhavasya ca kṣatirataḥ kṣiptaḥ sapakṣo'pi ca|

śūnyaśca dvitayena sidhyati na vā sattāpi sattāyathā

nonityena virodhasidvirasatā śakyā kramāderapīti||



atra sidvāntasaṃkṣepaḥ|

dharmmasya kasyacivadastuni mānasidvā

bādhāvidhivyavakṛtiḥ kimihāsti no vā|

kāpyasti cet kathamiyanti na dūṣaṇāni|

nāstyeva cet svavacanapratirodhasidviriti||



tadevaṃ nityaṃ na kramikāryyakāritvākramikāryyakāritvayogiparamārthaḥ| tataśca sattāyuktamapi naiva paramārthataḥ| tataśca kṣaṇikākṣaṇikaparihāreṇa rāśyantarābhāvādakṣaṇikādvinivarttamānamidaṃ sattvaṃ kṣaṇikatva eva viśrāmyante na vyāptaṃ sidhyatīti sattvāt kṣaṇabhaṅgasidviṃravirodhinī||



prakṛteḥ sarvvadharmmāṇāṃ yadvodhānmuktiriṣyate|

sa eva tīrthyanirmmāthī kṣaṇabhaṅgaḥ prasādhitaḥ||

vipakṣe vādhanādvetoḥ sādhyātmatvaṃ prasidhyati|

tat sidvau dvividhā vyāptisidviratrābhidhīyate||



iti vaidharmmyadṛṣṭānte vyatirekarūpavyāptyā kṣaṇabhaṅgasidviḥ samāptā||0||



kṛtiriyaṃ mahāpaṇḍitaratnakīrttipādānām||0||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project