Digital Sanskrit Buddhist Canon

Jātinirākṛti

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2013
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanagari version जातिनिराकृति

jātinirākṛti

namo mañjuśriye ||

mugdhāṅgulīkisalayāṅghrisuvarṇakumbhād
vāntena kāntipayasā ghusṛṇāruṇena |
yo vandamānamabhisiñcati dharmarājye
jāgartu yo hitasukhāya sa mañjunāthaḥ ||
suhṛdāmanurodhena yathāmati yathāsmṛti |
hriyaṃ vihāya likhyante vādasthānāni kānicit ||

tatra tāvadādau jātivāda eva nirākriyate | iha yadvastuno bhedābhedābhyāmabhidheyaṃ na bhavati tadvastu na bhavati | yathā vyomakamalam | na ca vastuno bhedābhedābhyāmabhidheyaṃ sāmānyamiti | vyāpakānupalabdhiḥ | na tāvadayamasiddho hetuḥ | na hi vyaktibhyo bhinnamabhinnaṃ vā sāmānyaṃ śakyamabhidhātum | ubhayathāpyasāmānyātmatāsvabhāvaprasaṅgāt | tathā hi yadi tāvadvyaktibhyo'rthāntarameva sāmānyābhimataṃ vastu tadā kathaṃ tattāsāṃ sāmānyaṃ nāma | yat khalu yato'rthāntaraṃ na tattasya sāmānyam | yathā goraśvaḥ | arthāntaraṃ ca gorgotvamiti | viruddhavyāptopalambhaḥ | nanu ca vyaktibhyo'rthāntaraṃ ca syāt sāmānyaṃ ca tāsāmiti | na virodhamiha paśyāmaḥ | na caitanmantavyam | arthāntaraṃ cedarthāntarasya sāmānyaṃ sarvaṃ sarvasya sāmānyaṃ syādviśeṣābhāvāditi | yaddhi khalvekaṃ vastvanekatra samavetaṃ tattadīyaṃ sāmānyam | goṣu cāśvo na samaveta iti kathamasau gavāṃ sāmānyaṃ syāditi kuto viśeṣābhāvaḥ | tadayamanaikāntiko hetuḥ kathamiṣṭasiddhaye paryāpnuyāt | tadetadapi bālapralāpamanuharati | sa hi viśeṣo buddhimatā vaktavyo yaḥ sāmānyābhimatapadārthamātrabhāvī sannasaṃkareṇa vyavasthāmupapādayet | ayaṃ cānekārthasamavāyaḥ saṃkhyāsaṃyogakāyadravyādiṣvapyastīti tānyapi sāṃkhyādisaṃmatāni sāmānyāni syuḥ | athaivaṃ manyethāḥ | satyapyanekārthasamavāye yadeva samānajñānābhidhānapravṛttinimittaṃ tadeva sāmānyaṃ nānyat | samānānāṃ hi bhāvaḥ sāmānyam | bhavato'smādabhidhānapratyayāvitibhāvaḥ | tadāha | ...........( ) samānajñānābhidhānaprasavātmikā jātiriti ( ) | etadapi svaprakriyāmātrapradīpanam | tathā hyatra vikalpadvayamudayate | kiṃ te svarūpeṇa samānāḥ [ 2b ] .......( ) torutpannāyeṣu tatsāmānyaṃ tathāvidhabodhābhidhānapravaṇam | āhosvidasamānā eveti | tatra yadi te svata eva samānāḥ saṃmāne jñānābhidhāna .....( ) meva pravartayiṣyanti | kiṃ tatra sāmānyenārthāntareṇa | tathā ca tadasāmānyameva | tadbalena samānayorjñānābhidhānayorapravṛtteḥ || athasamānāḥ, na tarhiī teṣāṃ sāmānyamasti samānānāṃ bhāvaḥ sāmānyamityuktavānasi | asamānāṃ ca bhāvaḥ sāmānyamiti bruvāṇaḥ ślāghanīyaprajño devānāṃpriyaḥ | svayamasamānasvabhāvā api te naiva samānāsta iti cet | kiṃ te kriyante | athā'dhyavasīyante | tatra na tāvatkriyante | teṣāṃ svahetubhireva kṛtatvāt | kṛtasya ca punaḥ karaṇāyogāt | abhūtaprādurbhāvalakṣaṇatvātkaraṇasya samānātmanā kriyanta iti cet | nanu yaiṣāṃ niṣpannatayā kṛñaḥ karmatā nāsti kathaṃ te kriyante nāma | syādetat, yena dharmirūpeṇa te niṣpannā na tena karoteḥ karmabhāvamanubhavanti | samānena punā rūpeṇa [ 3 a ] niṣpannāstena kriyanta iti na kiṃcidatrānupapannam | evaṃ tarhi tadeva samānaṃ rūpaṃ sāmānyena kiyata iti syāt tasya ca bhāvaniṣpattāvaniṣpannasya kāraṇāntarataḥ paśvādupajāyamānasya tadbhāvatā brahmaṇāpyaśaktā sādhayitum | arthāntarameva tadbhavatu, na kiṃcidaniṣṭamāpadyata iti cet | sāmānyāntarameva tarhi tannetyasāmānyajanmamabhyupetaṃ syāt | tathā ca tadapi bhedānāmasamānānāṃ kathaṃ sāmānyamiti paryanuyoge tenāpi tadvyatiriktasamānarūpakaraṇopagame satyaparāparakarmasāmānyaparikalpanātmakamanavasthānamapratividhānamāsajyate na ca bhedānāmasamānarūpaṃ pracyavate | nāpi dvitīyapakṣaśrayaṇaṃ śreyaḥ | na hyanyenānye samānā nāma pratīyante tadvanto nāma pratīyeran | bhūtavatkaṇṭhe guṇena | anyathā hi yena kenacidapyanyena ye kecana samānāḥ pratīyeran pratiniyamanibandhanābhāvāt | ekenānekasamavāyenānyenānye samānāḥ pratīyante, tato nātiprasaṅga iti cet | vārtametat [ 3 b ] na hyavayavidravyadvitvādisaṃkhyānāmapyekatvānekasamavāyitve na staḥ | yena tebhyo'vayavādayo na gamyeran | atha teṣāṃ svāśrayeṣu samānajñānābhidhānasāmarthyābhāvādadoṣa eṣaḥ nanu sāmānyamapi bhedeṣvekatvānekasamavāyābhyāmeva samapratyayahetutayā parikalpitam | tau vā'vayavyādīnāmapi yuṣmābhirabhyupetāviti teṣāmapi tathābhāvaḥ kathamapākiyeta | asāmānyasvabhāvatvānna te samānajñānahetava iti cet | nanu samānajñānāhetutve satyasamānasvabhāvatā | tasyāṃ ca satyāṃ samānajñānāhetutvamiti sphuṭamitaretarāśrayatvam | tathā hyekatvādeḥ samānatvātsāmānyābhimatabhāvavadārabhya dravyāderapi kiṃ na sāmānyarūpateti paryanuyoge samānapratyayāpratyayatvādityuttaramuktavānasi | tatastadapi samānapratītinimittasya samānatvātsamānamavayavyāderapi kiṃ na syādityasmadīye punaḥ paryanuyoge sanyasāmānyarūpatvāditi bruvāṇaḥ ............ ( ) nekaṃ ca brūyāt | tasya ca sākṣādekatvanityatve pratijñāya punarupadeśāntareṇa tata eva prativahatīti kathaṃ nonmataḥ | tasmādbhedāmedābhyāṃ .... [4 a] ( ) sāmānyamiti siddham | nanvayamanaikāntiko hetuḥ | yadyapi hi sāmānyaṃ bhedābhedābhyāṃ kevalābhyāṃ vācyaṃ na tathāpyavastu prakārāntarasyāpyubhayātmanā lakṣaṇasya saṃbhavādbhinnābhinnameva hi sāmānyaṃ jainajaiminīyāḥ pratijānate || yadāhuḥ ||

ghaṭamaulisuvarṇārthī nāśotpādasthitiṣvayam |
śokapramodamādhyasthyaṃ jano yāti sahetukam || 1 ||

na sāmānyātmanodeti na vyeti vyaktamanvayāt |
vyetudeti viśeṣeṇa sahaikatrodayādi sat || 2 ||
yathā kalmāṣavarṇasya yatheṣṭavarṇavigrahaḥ |
citratvādvastuno'pyevaṃ bhedābhedāvadhāraṇā || 3 ||
yadā tu śabalaṃ vastu yugavatpratipadyate |
tadānyānanyabhedādi sarvameva pratīyate || 4 ||
ekātmakaṃ bhavedekamiti neśvarabhāṣitam |
tathā hi tadupetavyaṃ yadyathaivopalabhyate ( ) || 5 || iti ||

atra pratividhīyate [4 b | bhedābhedayoranyonyapratiṣedharūpatvādekavidheraparaniṣedhanāntarīyakatvātkathamanayorekādhikaraṇatvaṃ mattonmattetaraḥ pratipadyeta | tathāhi | tannāma tasmādabhinnaṃ yadeva yat | bhinnaṃ ca tattasmādyadyanna bhavati | ataśva vyaktibhyaḥ sāmānyaṃ bhinnamabhinnaṃ ceti bruvāṇo vyaktayaḥ sāmānyaṃ na ca vyaktayaḥ sāmānyamiti brūte | kathaṃ ca svasthacetanaśvetasyapi tadetadāropayet | prayogaḥ | yadyadevaṃ na tadatadbhavati yathoṣṇaṃ vahrirūpaṃ nānuṣṇam | vyaktaya eva sāmānyamiti svabhāvaviruddhopalabdhiprasaṅgaḥ | ubhayathā pratīterubhayopagama iti cet | nanu pratītirapratīterbādhikā na tu mithyāpratīteḥ | vitathasyāpi pratītidarśanāt | anyathā hi pratītiyathānusāriṇā bhavatā dvicandrādayo ... ... ... vaśātte nihnūyansa iti cet | ihāpyetadanumānamasiddhyādidoṣatrayarahitaliṅgajaṃ kiṃ na paśyati devānāṃpriyaḥ | [ 5 a] na saṃvido yuktibhirasti bādheti cet | nanu kimiyaṃ rājñāmājñā yenāvicārya gṛhyeta pratyakṣasvabhāvā saṃvit | tacca jyeṣṭhapramāṇamato na bādhyata iti cet | na tarhi tadanumānaṃ pramāṇaṃ syāt | lakṣaṇayukte bādhāsaṃbhave tallakṣaṇameva dūṣitaṃ syāditi sarvatrānāśvāsaḥ | yathānumānābhāso bādhyate pratyakṣābhāso'pi kiṃ na bādhyate | bādhyatāmadhyakṣābhāsaḥ | pratyakṣaiva punariyaṃ saṃvittistatkathaṃ na bādhyata iti cet | nanviyamapi pratyakṣābhāsavānumānena bādhyamānatvāt | atha pratyakṣameva pratyakṣasya tadābhāsatāṃ bādhyatvātsādhayati na tvanumānamityabhiniveśaḥ | kathaṃ tarhi jvālādiviṣayāyāḥ pratyabhijñāyā vyaktyapekṣayā pratyakṣābhāsatā vyavasthāpyate | na khalu jvālādīnāmakṣaṇikatvamadhyakṣamavadhārayet | tasmādanumānameva jvālādīnāṃ kṣaṇikatāṃ sādhayet | bādhakametasyā ityakāmakenāpi kumārilenābhyupetavyam [6 a] | na śakyaṃ vaktuṃ sāmānyameva kevalaṃ tayā viṣayīkriyata iti tathābhāve hi tadevedaṃ buddhijvālātvamiti syāt na tu saiveyaṃ jvāleti | tasmānnānaikāntiko heturityalaṃ bahubhāṣitayeti || || jātinirākṛtiriyaṃ jitāripādānām ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project