Digital Sanskrit Buddhist Canon

Dvitīyaḥ parivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वितीयः परिवर्तः
dvitīyaḥ parivartaḥ |

yadbhūyasā rāṣṭrapāla bodhisattvayānīyānāṃ pudgalānāmime doṣā bhaviṣyanti-anabhiyuktā anabhiyuktān pūjayiṣyanti, śaṭhāḥ śaṭhān pūjayiṣyanti, ajñā ajñān satkartavyān manyante, āmiṣapriyāśca bhaviṣyanti| adhyavasāne bahulāḥ kulamatsarāḥ śaṭhā dhvāṅkṣā mukharāḥ kuhakāḥ kṣātragurukāḥ | anyonyavarṇabhāṣaṇatayā lābhaṃ niṣpādayiṣyanti | lābhaparyeṣṭyarthaṃ ca te grāmaṃ pravekṣyanti, na sattvaparipākārthaṃ na sattvānukampārtham | te ajñānino jñānanimittamātmānaṃ pratijñāsyanti-kathaṃ māṃ pare vijānīyuḥ ? bahuśrutaḥ kalyāṇadharma iti | agauravāśca bhaviṣyanti yathātrānabhiyuktāḥ | bhinnabhājanībhūtā bhaviṣyanti anyonyaskhalitagaveṣiṇaḥ | naṣṭaprayogā ajñāḥ kusīdājñānā navakalpanabahulāḥ | anyonyabhinnadharmasaṃgāyanatayā svacchandā dṛḍhavairā ākīrṇavyāpādā ayuktaparibhāṣāñjanasaṃjñaptyā iha śāsane cariṣyanti āparipṛcchanaśīlāḥ | dharmaśravaṇenānarthikāḥ | ayuktacaryayā daridrakuleṣūpapattiṃ parigṛhīṣyanti | te daridrakule pravrajitāḥ samānā lābhamātrakeneha śāsane tuṣṭimutpādayiṣyanti | teṣāmatyayadeśanāpi na bhaviṣyati kiṃ punarjñānābhisamayaḥ | te buddhaguṇān ricitvā jñātralābhamātrakena śrava(ma)ṇāḥ sma ityātmānaṃ pratijñāsyanti | nāhaṃ rāṣṭrapāla teṣāṃ tathārūpāṇāṃ pudgalānāmānulomikāmapi kṣāntiṃ vadāmi kutaḥ punarbuddhajñānam | sugatisteṣāṃ dūre, kiṃ punarbodhiḥ | teṣāṃ punā rāṣṭrapāla tathārūpāṇāṃ pudgalānāmaṣṭau bodheḥ paripanthakarān dharmān vadāmi | katamānaṣṭau ? apāyopapattiḥ daridrakulopapattiḥ pratyantajanapadopattiḥ nīcalukopapattirdurvarṇatāndhatvagatikāḥ pāpamitrasamavadhānaṃ bahumānyatā viṣamāparihāreṇa kālakriyāḥ | imān rāṣṭrapāla aṣṭau dharmān bodheḥ paripanthakarān vadāmi |tatkasya hetoḥ ? nāhaṃ rāṣṭrapāla vacanapratijñasya bodhimiti vadāmi | na kuhakasya caryāpariśuddhiṃ vadāmi | na śaṭhasya bodhicaryāṃ vadāmi | nāmiṣagurukasya buddhapūjāṃ vadāmi | nābhimāninaḥ prajñāpariśuddhiṃ vadāmi | nāhaṃ duṣprajñasamanvāgatasya saṃśayacchedanaṃ vadāmi | nāhaṃ matsariṇa āśayapariśuddhiṃ vadāmi | nāhamanadhimuktibahulasya dhāraṇīpratilābhaṃ vadāmi | nāhamasadguṇaparyeṣakasya sugatipratilābhaṃ vadāmi | na kulamatsarasya kāyapariśuddhiṃ vadāmi | nāhamakalpitāryapathasya buddhasamavadhānaṃ vadāmi | na kulādhyavasitasya vākpariśuddhiṃ vadāmi | na gauravasya cittapariśuddhiṃ vadāmi | nāhamamātrajñasya dharmakāmatāṃ vadāmi | na kāyajīvitasāpekṣasya dharmaveṣṭiṃ vadāmi | nāhaṃ rāṣṭrapāla ṣaṭaśāstṝṃstathā vigarhāmi yathā tān mohapuruṣān vigarhāmi | tatkasya hetoḥ ? anyathāvādinaste anyathākāriṇaḥ, visaṃvādakāḥ sadevakasya lokasya ||
atha khalu bhagavaṃstasyāṃ velāyāmimā gāthā abhāṣata -
asaṃyatā uddhata unnatāśca agauravā mānina lābhautsadā |
kleśābhibhūtāḥ sakhilāḥ sakiṃcanāḥ sudūra te tādṛśa agrabodhaye || 217 ||
lābhābhibhūtasya kusīda vardhate kusīdabhūtasya pranaṣṭa śraddhā |
śraddhāvipannasya pranaṣṭa śīla duḥśīlabhūtasya pranaṣṭa saṃgatiḥ || 218 ||
daridrabhūtāśca hi pravrajitvā dāridyramuktāṃ samavāpya pūjām |
taiḥ kāñcano bhāramivāpaviddhaḥ sa sasyabhāraḥ punarudgṛhītaḥ || 219 ||
lābhārthikoaraṇyamupaiti vastuṃ gaveṣate tatra gataśca jñātīn |
abhijñavidyāpratibhānasaṃpado vihāya gṛhṇāti sa cāpi jñātīn || 220 ||
apāyabhūmiṃ gatimakṣaṇeṣu daridratāṃ nīcakulopapattim |
jātyandhadaurbalyamathālpasthāmatāṃ gṛhṇanti te mānavaśena mūḍhāḥ || 221 ||
te vṛtticaryāparihīnabhāvāḥ pramādalābhena smṛtipranaṣṭāḥ |
ghoraṃ prayāsyanti mahāprapātaṃ yato na mokṣo'styapi kalpakoṭibhiḥ || 222 ||
yadīha lābhina bhaveta bodhistaddevadatto'pi labheta bodhim |
vairambhavātena yathaiva pakṣī kṣipyanti lābhena tathā ayuktāḥ || 223 ||
puṇyairvihīnāḥ paradāragṛddhā aśuddhaśīlāḥ kuśaleṣu boddaraḥ |
te śāsane'narthaśmaśānadāruvat ye bodhicittena alabdhajñānāḥ || 224 ||
bodhyarthiko'nveṣati buddhadharmān na tiṣṭhate cāpi yathā samokṣaḥ |
dṛḍhāḥ sa lepena kṛtaḥ kapirvā mānābhibhūtasya tathaiva bodhiḥ ||225 ||
bodhyarthikenāpi mayā svajīvaṃ tyaktaṃ priyaṃ dharmapadasya hetoḥ |
tyaktvā ca dharmāṃsta ayuktayogāḥ nirarthabhūtā nipatanti śāsanam || 226 ||
mahāprapātaṃ jvalitaṃ hutāśanaṃ subhāṣitārthe patito'smi pūrve |
śrutvā ca tasmin pratipattiye sthito vihāya sarvāṇi priyāpriyāṇi || 227 ||
śrutvā guṇāḍhyaṃ ca vicitraśāsanaṃ teṣāṃ spṛhā naikapade'pi jāyate |
adharmakāmasya kuto'sti bodhiḥ yathaiva cāndhasya pathi prakāśanam || 228 || iti ||
bhūtapūrvaṃ rāṣṭrapāla atīte'dhvanyasaṃkhyaeyaiḥ kalpairasaṃkhyeyatarairacintyairatulyairapramāṇairvipulairaprameyairyadāsīt | tena kālena tena samayena siddhārthabuddhirnāma tathāgato'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān | tena ca samayena arciṣmānnāma rājābhūt | arciṣmataḥ punā rāṣṭrapāla rājño jambūdvīpe rājyamabhūtṣoḍaśayojanasahasrāṇi | tena ca rāṣṭrapāla kālena tasmin jambūdvīpe viṃśatinagarasahasrāṇyabhūvan sarvāṇi kulakoṭisahasrikāṇi | tasya khalu punā rāṣṭrapāla rājño'rciṣmato ratnaprabhāsaṃ nāma nagaramabhūdrājadhānī yatra sa rājā arciṣmān prativasati dvādaśayojanānyāyāmena pūrveṇa paścimena ca, sapta yojanāni vistareṇa dakṣiṇenottareṇa ca, saptānāṃ ratnānāṃ ca saptaprākāramaṣṭāpadasukṛtam | tena ca samayena daśavarṣakoṭiniyutāni sattvānāmāyuḥpramāṇamabhūt | rājñaḥ punā rāṣṭrapāla arciṣmataḥ puṇyaraśmirnāma putro'bhūdabhirūpaḥ prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkalatayā samanvāgataḥ | tasya jātamātrasyaiva nidhānasahasraṃ prādurbhūtam | saptānāṃ ratnānāmekaṃ cātra nidhānaṃ rājñaḥ prāsāde prādurbhūtaṃ daśapauruṣapramāṇaṃ saptānāṃ ratnānām | tasya khalu punā rāṣṭrapāla puṇyaraśme rājakumārasya jātāmātrasyaiva sarve jāmbūdvīpakāḥ sattvā āttamanaso'bhūvan | ye ca sattvā bandhanagatāsteṣāṃ bandhanamokṣo'bhūt | tena khalu punā rāṣṭrapāla puṇyaraśminā rājakumāreṇa saptabhirdivasaiḥ sarvaśilpānyadhigatāni yāvanti laukikāni ||
atha khalu rāṣṭrapāla puṇyaraśme rājakumārasya śuddhāvāsakāyikā devatā ardharātrakālasamaye saṃcodayanti sma-apramattena te kumāra sadā bhavitavyam | anityatāpratyavekṣaṇakuśalena bhavitavyam | alpaṃ hi kumāra jīvitaṃ manuṣyāṇām | gamanīyaḥ saṃparāyaḥ | paralokabhayadarśinā ca te bhavitavyaṃ na sarmakriyoddhureṇa | tasyāṃ velāyāmimā gāthā abhāṣata-
mā kumāra bhava supramattako mā pramādavaśamabhyupeṣyase |
apramāda sugatena varṇito ninditā hi sugataiḥ pramattakāḥ || 229 ||
apramatta iha ye ca sūratā dānasaṃyamaratā amatsarāḥ |
sarvasattvakṛpamaitramānasā te bhavanti nacirānnarottamāḥ || 230 ||
ye'prameya sugatā atītāḥ sāṃprataṃ ca hi ye'pyanāgatāḥ |
sarvaeva kuśalaista udgatā apramādapatha eva susthitāḥ || 231 ||
annapānamatha vastrabhojanaṃ hemarūpyamaṇibhūṣaṇam |
dattaṃ tairapi ca kalpakoṭiyaḥ prārthayadbhiriha bodhimuttamām || 232 ||
hastapādamatha karṇanāsikā yācitā dadati saṃpraharṣitāḥ |
sarvabodhiguṇapūritāśayāḥ te bhavanti nacirānnarottamāḥ || 233 ||
rajyasaukhyavibhavāṃśca sarvaśo viprahāya dayitāḥ sriyo'pi ca |
raṅgamāyasadṛśaṃ hi saṃskṛtaṃ saṃśrayasva vanameva niḥspṛhaḥ || 234 ||
jīvitaṃ capalamadhruvaṃ sadā mṛttikāghaṭaka eva bhedi ca |
yācitopamamaśāśvataṃ sadā nātra nityamaśubhaṃ kumāraka || 235 ||
neha mātra na pitā na bāndhavā dhārayanti yatamāna durgatim |
yatkṛtaṃ hi śubhāśubhaṃ tatprāyantamanuyāti pṛṣṭhataḥ || 236 ||
kāmahetu bahukalpasāgarā anyamanyavadhitā nirarthakāḥ |
kasyacinna ca kṛtaṃ tvayā hitaṃ vyartha eva ca niveśitaḥ śramaḥ || 237 ||
adya te jagata eṣato hitaṃ bodhiśāntamatulaṃ padottamam |
majjamāṃsamapi carma śuṣyate yadyapi tvamapi mā kṛthā śramam || 238 ||
durlabho hi sugatasya saṃbhavaḥ śāntadharmaśravaṇaṃ sudurlabham |
mārapakṣamavadhūya yatnato buddhajñāna nacireṇa lapsyase || 239 ||
bhadramitraparisevakaḥ sadā pāpamitraparivarjako bhava |
satpathe upanayanti te sadā duṣpathā ca satataṃ nivārakāḥ || 240 ||
sādhu vīryamapi kṛtva susthiraṃ kāyajīvitaspṛhāṃ vihāya ca |
vajrakalpahṛdayā dṛḍhāśrayā buddhamārgamimameva suśrutam || 241 ||
durlabhaṃ padavaraṃ hyanuttaraṃ sarva eva purimā narottamā |
araṇyagocararatāḥ prabhaṃkarāḥ teṣa tvaṃ cara pathe'nuvartakaḥ || 242 ||
araṇyavāsanirataḥ sadā bhava mātṛputrapitṛbāndhavān priyān |
viprahāya sakalaṃ suhṛjjanaṃ kāyajīvitakṛtāmapi tṛṣṇām |
eṣatādya vipulaṃ sugatajñānasaṃcayam eṣatā padavaraṃ hyanuttaram || 243 ||
atha khalu rāṣṭrapāla puṇyaraśmī rājakumārastata upādāya daśabhirvarṣairna jātu styānamiddhamavakrāmitavān, na jātu hasitavān, na krīḍito na ramitaḥ, na paricārito na jātūdyānabhūmiṃ gato na jātu sakhāyān dṛṣṭvā vismitaḥ | na jātu gītābhilāṣyabhūt | na rājyadhanagṛhanagareṣu spṛhāmutpāditavān |evaṃ sarvavastuṣu anapekṣo'bhūt | ekaḥ pradhyāyamānaḥ sthito'bhūt pratisaṃlīnaḥ paramadaurbalyabhāvaṃ vicintayan | asāramitvaraṃ ca lokamanāśvasan | apriyasamavadhānaṃ priyavinābhāvaṃ bālollāpanaṃ saṃsāraratinirāsvādaṃ rājyasukhaṃ vimoghadharmaṃ bhavābhīṣṭaṃ śamatṛptaṃ pṛthagjanatvaṃ sadā viruddham | bālāyuktajanamadhyagato'smi yannvahaṃ tūṣṇībhāvenātināmadhyeyam | sa ekānte tūṣṇībhūtaḥ apramādaṃ vicintayan priyavinābhāvamekākī viharati sma ||

atha khalu rāṣṭrapāla rājñārciṣmatā anyatarasmin pṛthivīpradeśe ratipradhānaṃ nāma nagaraṃ māpitamabhūt kumārasya paribhogārtham | dakṣiṇenottareṇa ca sapta vīthīśatāni, saptabhiḥ prākāraiḥ samantato'nuparikṣiptamabhūtsaptaratnamayaiḥ kiṅkiṇījālasamucchritairmuktājālaratnayaṣṭivitānaiḥ | sarveṣu ca vīthīmukheṣu aśītiratnayaṣṭisahasrāṇi sthāpitānyabhūvan | sarvasyā ca ratnayaṣṭayāṃ yaṣṭiratnasūtrasahasrāṇi nibaddhānyabhūvan | sarvatra ca ratnasūtre caturdaśa tālapaṅktikoṭyo nibaddhānyabhūvan, yāsāṃ vāteneritānāṃ vātasaṃghaṭṭitānāṃ tadyathāpi nāma tūryaśatasahasrasya ghoṣaśabdaḥ syāt | sarveṣu ca vīthīmukheṣu pañca pañca kanyāśatāni sthāpitānyabhūvan gītakuśalāni nṛttakuśalāni prathamayauvanaprāptāni sarvajagatparibhogyāni | tāsāṃ ca rājñārciṣmatā ājñā dattābhūt-rātridivaṃ bhavantībhirnānyā kthā kāryāṃ anyatra nṛttagītavāditena | sarve rañjayitavyā ye keciccaturṣu dikṣvāgacchanti | apyevaṃ nāma kumārasya raticittamutpadyeta | na ca kasyacit sattvasyāpanāyaṃ vaktavyam | teṣu ca punaḥ sarvavīthīmukheṣu annamannārthikebhyo dīyate, pānaṃ pānārthikebhyaḥ, yānaṃ yānārthikebhyo yāvadvadvastragandhamālyavilepanaśayyopāśrayajīvitapariṣkāraṃ suvarṇarūpyamaṇimuktāvaiḍūrya śaṅkhaśilāpravālajātarūparajata hastyaśvaśodhanaṃ sarvābharaṇaṃ ratnarāśayaśca sthāpitā abhūvan sarvajanaparibhogārtham |

tena ca samayena madhye nagarasya samantato yojanaṃ gṛhaṃ kumārasya māpitamabhūtparibhogāya saptānāṃ ratnānāmaṣṭāpadanibaddhaṃ toraṇasaptapratimaṇḍitam | tatra caikaḥ prāsādaḥ kārito'bhūt, yatra catasraḥ śayanakoṭyaḥ prajñaptamabhūtkumārasya paribhogārtham | tatra ca madhye udyānaṃ māpitamabhūtsarvapuṣpavṛkṣasarvaphalavṛkṣasarvaratnavṛkṣapratisphuṭaṃ saṃchāditamabhūta | tasya khalu punā rāṣṭrapāla udyānasya madhye puṣkariṇi kāritābhūt saptaratnamayī catūratnasopānī, tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya | aṣṭottaraṃ ca siṃhamukhaśataṃ yena gandhodakaṃ praviśati tasyāḥ khalu punaḥ puṣkariṇyāḥ | aṣṭaśatameva siṃhamukhānāṃ yena punareva tadvāri nirvahati | utpalapadmakumudapuṇḍarīkaiḥ satatasamitaṃ saṃpuṣpitā samantataśca ratnavṛkṣaparivāritā sarvakālikaiśca puṣpaphalavṛkṣaiḥ parisphuṭā | tasyāḥ puṣkariṇyāḥ tīre aṣṭaśataṃ ratnavṛkṣāṇāṃ māpitamabhūt | sarvasmin ratnavṛkṣe ṣaṣṭiṣaṣṭi ratnasūtrāṇi nibaddhāni | sarvatra ca tālapaṅktikoṭyo nibaddhāḥ | tāsāṃ ca vāteneritānāṃ vātasaṃghaṭṭitānāṃ śabdo niścarati tadyathāpi nāma tūryaśatasahasrasya saṃpravāditasya | sā ca puṣkariṇi upariratnajālasaṃchāditābhūt, mā kumārasya rajo pāṃśurvā śarīre nipatiṣyatīti ||

tena ca samayena tasmin prāsāde catasra āsanakoṭyaḥ prajñaptā abhūvan saptaratnamayyaḥ | sarvasmiṃścāsane pañca pañca dūṣyaśatāni prajñptānyabhūvan | tatra ca madhye āsanaṃ prajñaptaṃ saptaratnamayaṃ saptapauruṣamuccatvena aśītidūṣyakoṭibhiḥ prajñaptam, yatra puṇyaraśmī rājakumāro niṣetsyata iti | sarvatra cāsanamūle agarugandhaghaṭikā dhūpyate | triṣkṛtvo divasasya triṣkṛtvo rātreḥ puṣpasaṃstaraḥ kriyate | suvarṇachadanācchāditaṃ suvarṇapadmapralambitaṃ muktājālavitataṃ maṇiratnaprabhāvabhāsitamaśītisahasrapralambitam | sarvatra ca ratnavṛkṣe patākāśatāni pralambitānyabhūvan | sarvatra codyāne navatirmaṇiratnaśatasahasrāṇi yojanaprabhāṇi sthāpitānyabhūvan, teṣāṃ ca prabhayā sarvaloko'vabhāsito'bhūt | tasmin punā rāṣṭrapāla udyāne śukasārikakroñcakokilamayūrahaṃsacakravākakunālakalaviṅkajīvaṃjīvakā manuṣyapralāpinaḥ pakṣiṇo'bhūvan | yeṣāṃ nikūjitāni nadatāṃ nandane devānāmiva madanīyaḥ śabdo niścarati | kumārasya ca paribhogārthaṃ pañcarasaśataprakārāṇi bhojanāni satatasamitamabhisaṃskṛtānyabhūvan sarvākārasaṃpannāni ||

tena ca punaḥ samayena viṃśavarṣāḥ samānāḥ ṣoḍaśavarṣātikrāntāḥ kumārakāḥ sarvanagarebhyaḥ samudānīya tatra ca nagare praveśitā abhūvan sarvaśilpasthānakarmasthānavidhijñāḥ | sarvaloikikaratyupakaraṇavidhijñānāmaśītikoṭyaḥ tasminnagare praveśitā abhūvan | tasya mātāpitṛbhyāṃ koṭiḥ kanyānāṃ dattā, jñātisaṃghena koṭiḥ, naigamajñānapadaiḥ koṭiḥ, sarvarājena koṭiḥ kanyānāṃ dattā abhūvan | tāśca sarvā abhurūpāḥ prāsādikā darśanīyāḥ sarvāḥ ṣoḍaśavarṣapramāṇā jātyā gītakuśalā vādyakuśalā nṛttakuśalā hasitakuśalāḥ puruṣopasaṃkramaṇakuśalā ārjavāḥ śiśavā madhurā vṛddhayaḥ pūrvābhilāpinyaḥ smitamukhāśopacārakuśalāḥ sarvakalāsu vidhijñā nātidīrghā nātihrasvā nātisthūlā nātigauryo nātiśyāmāḥ | yāsāmutpalagandho mudhāt pravāti, candanagandho gātrebhyaḥ pravāti | vyaktāṃ iva devakanyakāḥ, ekāntamanāmayacāroṇyaḥ | tāsāṃ madhyagataḥ puṇyaraśmī rājakumāraḥ saṃgītisaṃprabhāṇitena tatra ca saṃgītiśabde caivaṃ cittamutpādayati-mahānamitrasaṃgho batāyaṃ mama prādurbhutaḥ kuśaladharmaparimoṣakaḥ | hanta anapekṣo bhaviṣyāmi | sa tasmin samaye syādyathāpi nāma vadhyaḥ puruṣo dṛṣṭvā na vismayacitta mutpādayati, evameva puṇyaraśmī rājakumāraḥ tāṃ pramadāṃ dṛṣṭvā na viṣmayati, nāpi tatra nagare, na ca sakhībhiṃrvismayati sma | taiśca daśabhirvarṣairna jātu rūpanimittamudgṛhītavān | na śabdanimittaṃ na gandha nimittaṃ na rasanimittaṃ na sparśanimittamudgṛhītavān |
anyatraivaṃrūpaṃ cittaṃ pravartayate sma-kadā tāvadevaṃrūpādamitrasaṃghamadhyānmama mokṣo bhaviṣyati ? kadāhamapramādacaryāṃ cariṣyāmi yena me mokṣo bhaviṣyati ? atha khalu tāḥ kanyakāḥ rājño'rciṣmata ārocayanti sma-na deva kumāraḥ krīḍati, na ramate, na paricārayati ? atha khalu rāṣṭrapāla rājā arciṣmānaśītibhī rājasahasraiḥ sārdhaṃ yena puṇyaraśmī rājakumārastenopasaṃkrāmat | upasaṃkramyāśrumukhaḥ pravepamānena kāyena śocamāno dharaṇitale prapatitaḥ | sa utthāya dharaṇitalātpuṇyaraśmiṃ rājakumāraṃ gāthābhidhyabhāṣata -

prakṣasva putravararatna mama pralāpaṃ
śokārdito nipatito'smi bhuvi kṣapānte |
kenāpriyaṃ tava kṛtaṃ mam tadbravīhi
jyeṣṭhaṃ dadāmi yadihāsya kṣaṇena daṇḍam || 244 ||
prekṣasva me'dya nagaraṃ surasaṃgharamyaṃ
manasā mayābhiracittaṃ yadidaṃ tvadarthe |
kimihāṅgamadya vikalaṃ mama tadvadāśu
śakrasya vādya vibhavaṃ tava darśayāmi || 245 ||
śokārditaṃ kamalalocanacārunetraṃ
strīsaṃghamapsarasamaṃ vilapantamīkṣa |
etābhiranyaiśca ramasva vinīya śokaṃ
kiṃ śalyaviddha iva dhyāyasi dīnavakraḥ || 246 ||
etāḥ svaraṅgarucirāḥ suratervidhijñāḥ
saṃgītitālasamaye ca viniścayajñāḥ |
kālastavādya suratasya na śocitasya
mlānaṃ saroruhamivāsi kimadya dīnaḥ || 247 ||
udyānapuṣpaphalapatravikīrṇaśākhā |
udviddhacitramiva citrarathaṃ surāṇām |
saṃcintayasva prathamaṃ hi vayastavedaṃ
kālo rate rama ihādya suta prasīda || 248 ||
tulyā taveyamapi puṣkariṇī surāṇāṃ
snānārthamutpalasarojavanābhikīrṇā |
padmāni mattavaraṣaṭpadabhūṣitāni
saṃcintya tāṃ ka iha nābhirameta putra || 249 ||
haṃsā mayūraśukasārikakokilāśca
koṇālajīvakalaviṅka manojñaghoṣāḥ |
gandharvamādana ivā himavatsamīpe
śrutvā naraḥ ka iha nātra ratiṃ labheta || 250 ||
etā vimānamaṇicūḍasamuktajālā
vaiḍūryakāñcanacitā iva vaijayante |
ratnāsanāni ca varāṇi varāstṛtāni
cārusvarā kanakakaṅkaṇatālapaṅktyaḥ || 251 ||
gambhīradhīravaratūryaninādaghuṣṭā
vīthīṣu dānavisarāstava cāpi hetoḥ |
kanyāḥ sahasrabahugītarutāḥ kriyante
śrūyanti nandanavane'psarasāṃ yathaeva |
kasmān triviṣṭapasame bhavane manojñe
vikṣiptacitta iha kiṃ na ratiṃ karoṣi || 252 ||
ete kumāra tava devasamānagarbhāḥ
krīḍāsakhāya saha putra ramasva caibhiḥ |
mātā pitā ca tava saṃsthita sāśrukaṇṭhāḥ
kiṃ duḥkha nāsti karuṇā ca jane tavāsmin || 253 ||
so'thābravīdguṇacito bhavadoṣadarśī
nirviṇṇa saṃskṛtamanarthika kāmabhogaiḥ |
saṃsārapañcaragataṃ jagadīkṣyaṃ cedaṃ
mokṣārthikaḥ pitaramāha śṛṇuṣva deva || 254 ||
devāpriyaṃ mam kṛtaṃ na hi kenacinme
kiṃ tvasti me'dya na hi kāmaguṇeṣu chandaḥ |
sarve priyāṃ ripusamā hi nirānuraktā
ye kleśadurgatiprapāta prapātayanti || 255 ||
etāḥ striyo hyabudhabālajanābhirāmā
mārasya pāśaguṇabaddha mahāprapātāḥ |
nityaṃ tathā vigarhita āryajanena caitāḥ
sevāmi kiṃ narakadurgatiśokamūlāḥ || 256 ||
etāḥ striyo hi chavimātrakarūparabhyāḥ
snāyvasthiyantramaśucībhi nirarthako'ham |
prasrāviṇī rudhiramūtraśakṛnmalānāṃ
vyaktaṃ śmaśānasadṛśīṣu kathaṃ rameyam || 257 ||
gītaṃ na śroṣyamapi vādyarutaṃ na grāhyaṃ
svapnāya mābhiratayo'budhamohanāśca |
saṃkalpalālasa gatā abudhā tu nāśaṃ
kiṃ kleśadāsa iva bālajano bhaviṣye || 258 ||
sarve ime drumalatā śiśire pravṛtte
kāntāravṛkṣasadṛśā hi bhavantyaramyāḥ |
sarvaśriyo vidhamanī hi anityateyaṃ
mohātpramādamupayāmi cale tu jīve || 259 ||
cittaṃ samudra iva tarpayituṃ na śakyaṃ
tṛṣṇāpravṛttinirataḥ punareva kāṅkṣa |
anyonyaghāti jagadīkṣya hi kāmahetoḥ
meruryathaiva pavanairahamaprampyaḥ || 260 ||
na tvaṃ pitā na sahajā mama nāpi bhāryāḥ
trātā na bāndhavajanā nṛpate hmapāyāt |
sarve vayaṃ tṛṇagatā iva bindulekhā
mā tāta cittavaśagā bhavatāṃ pramattāḥ || 261 ||
dhigyauvanena manujeśvara yanna nityaṃ
dhigjīvitasya gamanaṃ giritoyaśīghram |
dhiksaṃskṛtaṃ kṣayamidaṃ taḍidabhralolaṃ
dhikkaṇḍitasya tribhave nṛpa kāmarāgaḥ || 262 ||
saṃcodito'smi vibudhairbhava apramatto
no bodhisattva bhavate viṣayābhilagnaḥ |
buddho bhaveyamiha lokahitānukampī
nāsti pramādacaritasya narendra bodhiḥ || 263 ||
kāmāturo bhavati yo nṛpa cittadāsaḥ
sa hi puṇyanāśanirato vinivṛttasvargaḥ |
hiṃsāsamiddhamapi nābhicareta jātu
pakṣīva pañjaragataḥ kathamāśvaseta || 264 ||
dhātūśca sarpasadṛśā vadhakāśca skandhāḥ
cittaṃ ca sāsravamanarthaka śūnya grāmaḥ |
viṣastambapuṣpita iveha narendra kāyaḥ
oghe'tiruhyati kathaṃ nu ratirmamātra || 265 ||
saṃprekṣase jagadidaṃ kugatiprapannaṃ
vyaktaṃ padaṃ gaganatulyamapi jvalantam |
teṣāṃ pramokṣaṇanimittamihādya rājan
śivadharmanāva samudānayitāsmi śīghram || 266 ||
suptān vibodhayitumātura jīvitārthaṃ
śalya nimūlayitumutpathagān vinetum |
prod ghuṣya bandhanabimokṣa mahāsahasre
saṃtarpayaṃściradaridra subhāṣitena || 267 ||
sīdanta durgatipathādapi coddhariṣye
andhe cakṣurapi tṛṣṇalatāviśoṣī |
prajñārciruttamavimuktikṛtapradīpo
drakṣanti yena tribhavaṃ naṭaraṅgakalpam || 268 ||
meghaṃ kṛpākaruṇapāramitābhrakūṭaṃ
sattvārthagarjita vipaśyanavidyumālī |
bodhyaṅgadhārasukhaśītalavṛṣṭijālaiḥ
śītīkaromi ca jagaccirakālataptam || 269 ||
etatsmarannahamiha kṣitiśopaviṣṭo
nāstīha me praṇidhi saṃskṛtasarvakāmaiḥ |
bodhyarthiko hi vicarāmiha sattvahetoḥ
ekāṃśiko na hi bhavābhiratau mamecchā || 270 ||
jānan vasetka iha pārthiva śatrumadhye
ko buddhimān sabhayamārgapathaṃ vrajeta |
ko vā sacakṣuriha tāta patetprapāte
ko bodhimārgamadhigamya bhavetpramattaḥ || 271 ||
anusrota sarvajagatī pratisrotā so'haṃ
vācā na śakyamiha pārthiva bodhi prāptum |
meruprayātamapi sāgaramutsaheyaṃ
na tveva me mana ihābhirameta kāmaiḥ || 272 ||
gacchāśu pārthiva varasvajanena sārdhaṃ
sarvāṃ hi rāṣṭraratimutsṛja sarvaloke |
ādāya gacchatu yathābhimataṃ hi yasya
gṛhyāpramāda mama tāta na rājyakoṭyā || 273 ||
śakyā na nārigaṇamadhyagatena bodhiḥ |
prāptuṃ śivaṃ padamanuttarayogakṣemam |
gacchāmyahaṃ girivanāntaramāśrayāmi
prāptā hyaraṇyaniratena jinena bodhiḥ || 274 ||

atha khalu rāṣṭrapāla puṇyaraśmī rājakumāraḥ prāsādatalagata eva tābhiḥ pramadābhiḥ sārdhaṃ caṃkramannudvignamanāḥ saṃstribhirīryāpathairviharati | katamaistribhiḥ ? sthānena caṃkrameṇa niṣadyayā | styānamiddhaparivarjitaḥ upariprāsādatalagato'ṣṭamyāṃ bhūmau sthitaḥ | so'rdharātrakālasamaye aśroṣīt-antarīkṣācchuddhāvāsakāyikā devatā buddhasya varṇaṃ bhāṣamāṇā gacchanti, vistareṇa dharmasya saṃghasya varṇaṃ bhāṣamāṇā gacchanti | śrutvā ca rāṣṭrapāla puṇyaraśmī rājakumāraḥ saṃhṛṣṭaromakūpajātaḥ aśru nipātayati | sa saṃvegajāto'ñjaliṃ kṛtvā tāṃ devatāṃ gāthābhiradhyabhāṣata -
mayi karuṇa janitvā devatā duḥkhite'smin
yadi na kuruta manyuṃ kiṃcidevābhipṛcche |
kasya guṇa vadanto gacchetātrāntarīkṣe
sukhitamiha mano me vākyametaṃ niśāmya || 275 ||
atha khalu rāṣṭrapāla tā devatāḥ puṇyaraśmirājakumāraṃ gāthābhiradhyabhāṣanta -
śravaṇamupagataste kiṃ na buddhaḥ kumāra
śaraṇamaśaraṇānāṃ nāma siddhārthabuddhiḥ |
paracarikuśalo'sau puṇyaprajñāguṇaḍhyo
daśaniyutasahasrādhyāyināṃ tasya saṃghaḥ || 276 ||
puṇyarasmirāha -
ahamapi jina dṛkṣye kīdṛśaṃ tasya rūpaṃ
vadata api ca sarve kīdṛśo cāsya varṇaḥ |
ahamapi paripṛcche kīdṛśī bodhicaryā
bhavati yatha caran vai sarvasattvaikanāthaḥ || 277 ||
atha khalu tā devatāḥ puṇyaraśmiṃ rājakumāraṃ gāthābhiradhyabhāṣanta -
snugdharucikeśā dakṣiṇāvartajātā
giritatamiva haima śobhate cāsya coṣṇi |
gagana iva ca śūnyo bhāsate cāsya ūrṇā
sphaṭikamaṇiviśuddhā dakṣiṇā nābhi jātā || 278 ||
bhramaragaṇaviśuddhā netra nīlotpalābhā
siṃhahanu narendrao bimba oṣṭhaḥ svayaṃbhūḥ |
sṛjati ca sahasraṃ vai raśmikoṭīranantān
sphurati ca trisahasrān durgatīḥ śoṣayaṃśca || 279 ||
samasahitasuvṛttā danta citra suśuklā
himarajataviśuddhā viṃśati dveguṇāsya |
jinavarapravarasya tasya daṃṣṭrāścatasraḥ
svakamukhapraticchādā tasya jihvā prabhūtā || 280 ||
giri varasahitārthā tasya pralhādanīyā
sahita akuṭilā ca bramhaghoṣā suyuktā |
tūryaśatasahasrairvāgjinasyārhatulyā
vimatiśamakarī sā toṣaṇī arthikānām || 281 ||
avikalaguṇacitrā bodhi aṅgānukūlā
hāraśatasahasrā gumphitā dharmamālā |
tūryarativighuṣṭā devatāgītaramyā
amararucisvarā vai hlādanī vāgjinasya || 282 ||
kīnnarakalaviṅkākokilācakravākā
barhiṇakalahaṃsāghoṣa konālakānām |
bramharutanirghoṣā kinnarāṇāṃ svarāṅgā
akhalitamanavadyā sarvārthānubodhā || 283 ||
citrasphaṭikaślakṣṇā paṇḍitānāṃ manāpā
codanī vinayanīyā bodhanī premaṇīyā |
paracarimanakūlā toṣaṇī pṛcchamānā
imaguṇa vacanā caitasya dharmeśvarasya || 284 ||
kamburucira grīvā śāntasaṃvṛttaskandhaḥ |
dīrghaparigha bāhū tasya saptotsadāṅgam |
kara rucirasuvṛttā dirghavṛttāṅgulīkāḥ
tapitakanakavarṇaṃ tasya gātraṃ jinasya || 285 ||
roma pariṇatāśca dakṣiṇo caikajātā
nābhi nikhila durgā guhyakośo hayo vā |
ūru gajakaro vā eṇajaṅghaḥ svayaṃbhūḥ
karatala suvicitrā svastikāścakracitrāḥ || 286 ||
gajapatigatigāmī siṃhavikrāntagāmī
vṛṣabhalalitagāmī indrayaṣṭipravṛddhaḥ |
gaganakusumavṛṣṭiḥ puṣpachatrā bhavanti
vrajatimanuvrajanti dharma ete'dbhutasya || 287 ||
lābha atha alābhe saukhyaduḥkhe jinasya
ayaśasi yaśa evaṃ nindaśaṃsāsu caivam |
jalaruhamiva toyaiḥ sarvato nopaliptaḥ
evamiha nṛsiṃho nāsti sattvaḥ samo'sya || 288 ||
atha khalu rāṣṭrapāla puṇyaraśmī rājakumāraḥ buddhasya varṇaṃ śrutvā, vistareṇa dharmasya saṃghasya varṇaṃ śrutvā, tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto'bhūt | atha khalu rāṣṭrapāla puṣparaśme rājakumārasyaitadabhavat-yādṛśaḥ saṃbudho bhagavān, yādṛśī cāsya saṃghasaṃpat, yādṛśaśca tena dharmaḥ sākṣātkṛtaḥ, yādṛśī cāsya śiṣyasaṃpat, yathā viṣayasamavadhānaśa saṃsāraḥ, yathākṛtajñaśca saṃsāraḥ, yathākṝtajñāśca bālapṛthagjanāḥ, yathā viṣamā ca satkāyadṛṣṭiḥ, yathā bahvādīnavaśca gṛhāvāsaḥ, yathā bahudoṣāśca kāmāḥ, yathā garhitaśca paṇḍitaiḥ pramādaḥ, yathā saṃmohaṃ cāvidyāndhakāram, yathā duḥprativedhāśca saṃskārāḥ, yathā durdamaṃ citram, yathā gambhīraṃ nāmarūpam, yathānāsvādaṃ ṣaḍāyatanam, yathā duḥkhavipākaścāparijñātaḥ sparśaḥ, yathā bahvādīnavā vedanāḥ, yathā gāḍhabandhanā tṛṣṇā, yathā duḥpratiniḥsaraṇaṃ copādānam, yathānāryā bhavatṛṣṇā, bhave sati yathā duḥkhasamucchedyā ca jātiḥ, yathā vikārakarī ca jarā, yathā vilopakārakaśca vyādhiḥ, yathā niruvuraktaṃ ca maraṇam, yathālpāsvādā ca pravṛttiḥ, yathā bahvādīnavā ca bhavābhinirvṛttiḥ, yathā ramaṇīyaṃ ca tathāgataśāsanam, nedaṃ śakyaṃ kāmadāsena kleśasaṃmohitena cittakhilena pramādābhiratena bālamadhyagatenāyoniśaścittena
saṃsāraraktacittena durjanamadhyagatena na śakyaṃ sugatipanthānamapi viśodhayituṃ kutaḥ punaranuttarāṃ samyaksaṃbodhimabhisaṃboddhum | tasyaitadabhūt-yannvahamita eva prāsādātprāṅbhukhaḥ prapateyam, mā me dvāreṇa niṣkramato jñātisaṃgho'ntarāyaṃ kuryāt ||

atha khalu rāṣṭrapāla puṇyaraśmī rājakumāro yena bhagavān siddhārthabuddhisthathāgatastanmukhastataḥ prāsādādātmānamutsṛṣṭavān, evaṃ ca bhāṣate sma-sacetsa tathāgataḥ sarvaṃ jānāti sarvaṃ paśyati, samanvāharatu māṃ tathāgataḥ | atha khalu rāṣṭrapāla siddhārthabuddhistathāgato'rhan samyaksaṃbuddho dakṣiṇapāṇiṃ prasārya prabhāṃ prāmuñcat, yayā puṇyaraśmi rājakumāraḥ spṛṣṭo'bhūt | tasyāśca prabhāyāḥ śatasahasrapatraṃ padmaṃ śakaṭacakrapramāṇamātraṃ prādurbhūtam | tasmācca padmāt raśmiśatasahasrāṇi niścaranti sma, mahāṃścāvabhāso'bhūt, yenāvabhāsena puṇyaraśmī rājakumāraḥ sphuṭo'bhūt | aht khalu rāṣṭrapāla puṇyaraśmī rājakumārastasmin padme sthitvā yena sa bhagavān siddhārdhabuddhistathāgato'rhan samyaksaṃbuddhaḥ, tenāñjaliṃ praṇamya namo buddhāyetyudānamudānayati sma ||
atha khalu rāṣṭrapāla tena siddhārthabuddhinā tathāgatena sā prabhā pratisaṃhṛtā | sa ca kumārastasya bhagavataḥ pādamūle chinnāpādapa iva prapatitaḥ śatasahasrakṛtvastathāgataṃ vandate sma ||
atha khalu rāṣṭrapāla puṇyaraśmī rājakumārastaṃ bhagavantaṃ gāthābhiradhyabhāṣata-
mayā cirādadya hi vaidyarājaḥ kṛcchrādavāpto'dya cirātureṇa |
ācakṣva me nātha kathaṃ sthito'haṃ lābhī bhaveyaṃ sugatasya śāsane || 289 ||
śruto mayā nāyaka apramādo niśāmya rātrau divi devatābhyaḥ |
śrutvā ca saṃvigna hi āgato'haṃ kathaṃ narāṇāṃ bhavate pramādaḥ || 290 ||
pranaṣṭamārgasya bhavādya deśiko jātyandhabhūtasya bhavādya cakṣuḥ |
mahāprapātādiha māṃ samuddhara śraddhākarā kāruṇikā cikitsakā || 291 ||
daridrabhūtasya kuruṣva saṃgrahaṃ baddhasya mokṣaṃ kuru me'dya nātha |
sasaṃśayebhyo vimatiṃ ca chinda caryāṃ ca me vyākuru bodhimārge || 292 ||
tīrthaṃ ca saṃdarśaya uhyato me dīpaṃ kuruṣvāpi mamāndhakāre |
vraṇīkṛtaṃ māṃ hi kuruṣva nirvraṇaṃ śalyaṃ ca me uddhara vaidyarāja || 293 ||
vimocya māṃ durgatisaṃkaṭāttvaṃ bhavopalambhagrahaṇaṃ nikṛnta |
saṃtāra māṃ śokamahaughapāram aṣṭāṅgamārgeṇa mahāpathena || 294 ||
parīttamāyuḥ kṣayadharmi jīvitaṃ bahvantarāyaṃ kuśalaṃ bhavatyapi |
puṇyasya sidhyatyacirādvipākaḥ labdhakṣaṇo me'dya vadaikaniścayam || 295 ||
etaddhi me vyākuru lokanātha syādbodhisattvo hi yathāpramattaḥ |
yathā carannuttamabodhicārikāṃ pramocayeyaṃ bhavabandhanājjagat || 296 ||
atha khalu rāṣṭrapāla siddhārthabuddhistathāgataḥ puṇyaraśme rājakumārasyādhyāśayaṃ viditvā vistareṇa bodhicaryāṃ saṃprakāśayati, yaṃ śrutvā puṇyaraśminā rājakumāreṇa vimokṣā nāma dhāraṇī praolabdhā, pañcābhijñāḥ pratilabdhāḥ | sa vaihāyase sthitvā puṣpāṇyabhinirmāya taṃ tathāgatamabhyavakirati sma, abhiprakirati sma ||
atha khalu rāṣṭrapāla puṇyaraśmi rājakumārastasmādantarīkṣādavatīrya taṃ bhagavantaṃ siddhārthabuddhiṃ tathāgataṃ gāthābhirabhyaṣṭāvīt -
vandāmi te kanakavarṇanibhā varalakṣaṇā vimalacandramukhā |
vandāmi te asamajñānadharā sadṛśo na te'sti tribhave virajaḥ || 297 ||
mṛdu cāru snigdha śubha keśa jinā girirājatulya tava coṣṇiriha |
noṣṇīṣamīkṣitu tavāsti samo vibhrājate bhruvi vare'pi tavorṇa mune || 298 ||
kundenduśaṅkhahimaśubhranibhā nīlotpalābhaśubhanetravarā |
kṛpayekṣase jagadidaṃ hi yayā vandāmi te vimalanetra jinā || 299 ||
jihvā prabhūta tanu tāmrani(bhā) vadanaṃ ca chādayasi yenasvakam |
dharmaṃ vadan vinayase ca jagat vandāmi te madhurasnugdhagiram || 300 ||
daśanā śubhāḥ sudṛḍha vajranibhāḥ triṃśaddaśāpyaviralāḥ sahitāḥ |
kurvan smitaṃ vinayase ca jagat vandāmi te madhurasatyakathā || 301 ||
rūpeṇa cāpratisamo'si jinā prabhayā ca bhāsayasi kṣetraśatān |
bramhendrapāla jagato bhagavan jimhībhavanti tava te prabhayā || 302 ||
eṇeyajaṅgha bhagavanna samā gajarājabarhimṛgarājagateḥ |
īkṣan vrajasyati yugaṃ bhagavan saṃkampayan dharaṇiśailataṭam || 303 ||
kāyaśca lakṣaṇacito bhagavan ślakṣṇa cchavī kanakavarṇaṃ tava |
nekṣan jagad vrajati tṛptimidaṃ rūpaṃ tavāpratimarūpadhara || 304 ||
tvaṃ pūrva kalpaśatacīrṇatapā tvaṃ sarvatyāgadamadānarataḥ |
tvaṃ sarvasattvakṛpamaitramanā vandāmi te paramakāruṇika || 305 ||
tvaṃ dānaśīlanirataḥ satataṃ tvaṃ kṣāntivīryanirataḥ sudṛḍham |
tvaṃ dhyānaprajñaprabhatejadharo vandāmi te asamajñānadhara || 306 ||
tva vādiśūra kugaṇipramathi tvaṃ siṃhavannadasi parṣadi ca |
tvaṃ vaidyarāja trimalāntakaro vandāmi te paramaprītikara || 307 ||
vākkāyamānasaviśuddha mune tribhaveṣvalipta jalapadmamiva |
tvaṃ bramhaghoṣa kalaviṅkaravā vandāmi te tribhavapāragatam || 308 ||
māyopamaṃ jagadidaṃ bhavatā naṭaraṅgasvapnasadṛśaṃ viditam |
nātmā na sattva na ca jīvagati dharmā marīcidakacandrasamāḥ || 309 ||
śūnyāśca śānta anutpādanaya avijānadeva jagadudbhramati |
teṣāmupāyanayayuktiśatairavatāratyasyapi kṛpālutayā || 310 ||
rāgādibhiśca bahurogaśataiḥ saṃtāpitaṃ satatamīkṣya jagad |
vaidyottamo vicarase'pratimaḥ parimocaya sugata sattvaśatān || 311 ||
jātījarāmaraṇaśokahataṃ priyaviprayogaparidevaśataiḥ |
satatāturaṃ ca jagadīkṣya mune parimocayan vicarase kṛpayā || 312 ||
rathacakravadbhramati sarvajagat tiryakṣu pretaniraye sugatau |
mūḍhā adeśika anāthagatāḥ teṣāṃ pradarśayasi mārgam || 313 ||
ye te babhūva purimāśca jinā dharmeśvarā jagati cārthakarāḥ |
ayameva taiḥ prakathito'ryapatho yaṃ deśayasyapi vibho'pratimaḥ || 314 ||
snigdhaṃ hyakarṣaya manojña varaṃ bramhādhikaṃ paramaprītikaram |
gandharvakinnaravarāpsarasāmabhibhūya tāṃ giramudāharase || 315 ||
satyārjavakṣayamupāyanayaiḥ pariśodhitāṃ giramanantaguṇām |
śrutvā hi yāṃ niyutasattvaśatā yānatrayeṇa jina yānti śamam || 316 ||
tava pūjayā sukhamanekavidhaṃ divyaṃ labhanti manujeṣu tathā |
āḍhyo mahādhana mahāvibhavo bhavate jagaddhitakaro nṛpatiḥ || 317 ||
valacakravartyapi ca dvīpapatiḥ jagadāvṛṇoti daśabhiḥ kuśalaiḥ |
ratnāni sapta labhate suśubhāṃ tvayi saṃprasādajanako'pratima || 318 ||
bramhāpi śakra api lokapatiḥ bhavate ca saṃtuṣitadevapatiḥ |
parinirmito'pi ca suyāmapatiḥ tvatpūjayā bhavati cāpi jinaḥ || 319 ||
evaṃ hyamogha tava pūja kṛtā saṃdarśanaṃ śravaṇamapyasamam |
bhavate jagadvividhaduḥkhaharaḥ spṛśate paraṃ padavaraṃ hyajaram || 320 ||
mārgajña mārgakuśalā bhagavan kupathānnivārayasi lokamimam |
kṣeme śive viraja āryapathe pratiṣṭhāpapyasyapi jagadbhagavan ||321 ||
puṇyādhikasya tava puṇyanidheḥ satatākṣayā bhavati puṇyakriyā |
bahukalpakoṭīṣu na yāti kṣayaṃ yāvanna saṃspṛśati bodhicarām || 322 ||
pariśuddha kṣetra labhate ruciraṃ paranirmitābha sada prītikaram |
śuddhāśca kāyavacasā manasā sattvā bhavantyapi ca kṣetravare || 323 ||
ityevamādiguṇa naikavidhān labhate jinārcanakṛtān manujaḥ |
svargāpavarga manujeṣu sukhaṃ bhavate ca puṇyanidhi sarvajage || 324 ||
kīrtiryaśaśca prasṛtaṃ vipulaṃ tava sarvadikṣu bahukṣetraśatān |
saṃkīrtayanti sugatāḥ satataṃ tava varṇamāla parṣatsu jinā || 325 ||
vigatajvarā jagati mokṣakarā priyadarśanā paramakāruṇikā |
śāntendriyā śamaratā bhagavan vandāmi te naravarapravarā || 326 ||
labdhā abhijña jina pañca mayā gagane sthitastava niśāmya giram |
bhavitāsmi vīra sugatau pratimaḥ vibhajiṣya dharmamamalaṃ jagataḥ || 327 ||
stutvādya sarvaguṇapāragataṃ naradevanāgamahitaṃ sugatam |
puṇyaṃ yadarjitamidaṃ vipulaṃ jagadāpnuyādapi ca buddhapadam || 328 ||
atha khalu rāṣṭrapāla rājā arciṣmāṃstasyā rātryā atyayenāśroṣītkumārasyāntaḥpure ruditaśabdam | śrutvā ca śīghraṃ tvaramāṇarūpo yena ratipradhānaṃ nagaraṃ tenopasaṃkrāmat | upasaṃkramyaitadavocat-kiṃ bhavantyo rudanti ? tā avocān-puṇyaraśmī rājakumāro na dṛśyate | atha khalu rāṣṭrapāla rājā arciṣmān kumārasyārthe chinnapādapa ina dharaṇītale prapatitaḥ | sa utthāya dharaṇitalāt sahasraśaśca tannagaraṃ paricarati rudamānaḥ | atha khalu rāṣṭrapāla yā tasminnagare nagaradevatā sā rājānamarciṣmantametadavocat-gato mahārāja kumāraḥ pūrvasmin digbhāge siddhārthabuddhiṃ tathāgataṃ darśanāya vandanāya paryupāsanāya ||

atha khalu rāṣṭrapāla rājā arciṣmān kumārasyāntaḥpureṇa sārdhaṃ caturaśītibhiḥ prāṇakoṭiniyutaśatasahasrairyena pūrvo digbhāgastenopajagāma | yena siddhārthabuddhistathāgato'rhan samyassaṃbuddhastenopasaṃkrāntaḥ | upasaṃkramya tasya bhagavataḥ pādau śirasābhivanditvā ekānte'tiṣṭhat | ekāntasthitaśca rājā arciṣmān bhagavantamābhirgāthābhirabhyaṣṭāvīt -
vandāmi guṇajñānasāgaraṃ naravīraṃ
yasya nāsti samaḥ kuto'dhikastribhave'smin |
devendrāsurarājasatkṛtaṃ varasattvaṃ
tṛptiṃ naiti jano nirīkṣatastava rūpam || 329 ||
dvātriṃśattava kāyalakṣaṇā suviśuddhā
merurvā vararatnacitritaḥ pariśuddhaḥ |
ślakṣṇaṃ kāñcanavarṇasaṃnibhaṃ jinakāntaṃ
vandāmi priyarūpadarśanaṃ munikāyam || 330 ||
kalpānacintya śatāśca koṭiyo
vrata cīrṇā buddhakoṭiśatāśca satkṛtā bahukalpān |
yaṣṭā yajñaśatā acintiyāparimāṇā
kāyastena tavābhirājate abhirūpaḥ || 331 ||
dānaśīlasamādhiprajñayāpi ca kṣāntyā
vīryadhyānamupāyaśodhitaṃ tava rūpam |
candrārkamaṇidyutiprabhā na virāji
śakrabramhaprabhā na bhāsate purataste || 332 ||
rūpaṃ darśayate manoramaṃ jagadarthe
pratibhāsodakacandrasaṃnibhaṃ yatha māyā |
sarvāsveva ca dikṣu dṛśyate jinakāyo
no cā rūpapramāṇu dṛśyate sugatānām || 333 ||
tuṣiteṣu kvacideva dṛśyase nivasaṃstvaṃ
vyūḍhamānaśca punaḥ supāṇḍaragajabhūtaḥ |
mātu kukṣigataśca dṛśyase'pi ca vīraḥ
sarvatrānugato mahāmune nabhatulyaḥ || 334 ||
jātiṃ saṃdarśayase kvacidbhavān diśatāsu
gacchan sapta padāni dṛśyase kvacidurvyām |
hyeṣṭho'haṃ sanarāmare jage atidevo
mociṣye jaga duḥkhasāgarādgira muñcan || 335 ||
dharmasaṃśayu nāsti te mune kvacideva
śikṣāṃ cāpi ca loka dṛśyate lipijñāne
śāntaṃ dhyānasamādhigocaramanuprāptaṃ
strīṇāṃ madhyagataśca dṛśyate kvacideva || 336 ||
tyaktvā mātāpitā mahītale pramadāśca
jñātīn śokahatān vimūrcchitān viruvantaḥ |
niṣkrānto vanavāsamīkṣyase padamekaṃ
devākoṭiśataiḥ parivṛto varasattvaḥ || 337 ||
mārāste caturo'pi nirjitāścirakālaṃ
mārān dharṣayamāṇa dṛśyate'pi ca kṣetre |
cakraṃ vartayase'pyacintiyaṃ purimeṇa
cakraṃ vartayamāna dṛśyase kṛpayā tvam || 338 ||
nityaṃ śāśvatadṛṣṭisaṃjñitaṃ jagadīkṣya
nirvāsya iti vāca bhāṣase pariṣatsu |
saṃsārābhirataṃ jagatsatatamīkṣya
śāntāṃ śītagatiṃ ca nirvṛtiṃ vadasi tvam || 339 ||
puṇyajñānamupāyaprajñato na samaste
sphurase kāyaprabhāya tvaṃ mune bahukṣetrān |
bhāṣante tava varṇa nāyakā diśatāsu
vande tvāmasamantagocaraṃ munirājam||340||
vandāmo'pi ca dharmatāmakhilaprāptaṃ
sarvasattvakriyāsu dṛśyase yatha māyā |
na ca te'styāgamanaṃ kvacidgamanaṃ vā
māyādharma sati pratiṣṭhitamabhivande || 341 ||
sādhu tvaṃ naravīra bhāṣase varamārgaṃ
bodhiryena varā hyavāpyate jagadarthe |
etāmapyahamāśu dharmatāmanubuddhā
deśeyaṃ naravīraṃ dhamatāṃ jagadarthe || 342 ||
sarvajñaṃ vigatajvaraṃ naravīraṃ
yasya nāsti samaḥ kuto'dhikastribhave'smin |
stutvā puṇyamupārjitaṃ mayā yadiha tena
śāntāṃ bodhivarāmanuttarāṃ spṛśatu lokaḥ || 343 ||
atha khalu rāṣṭrapāla sa tathāgataḥ siddhārthabuddhiḥ rājño'rciṣmato'dhyāśayaṃ viditvā tathā dharmaṃ deśayāmāsa yathā sarve avaivartikā abhūvannanuttarāyāṃ samyaksaṃbodhau ||
atha khalu rāṣṭrapāla puṇyaraśmī rājakumārastaṃ bhagavantaṃ siddhārthabuddhiṃ tathāgatametadavocat-adhivāsayatu bhagavānasmākāṃ nagare śvobhaktena | adhivāsayati ca bhagavān puṇyaraśme rājakumārasya tūṣṇībhāvenānukampāmupādāya ||
atha khalu puṇyaraśmī rājakumārastau mātāpitarau tāśva pramadā āmantrayati sma-anumodayantu bhavantaḥ sarve sahitāḥ sarve samagrāḥ | yathālaṃkṛtaṃ ratipradhānaṃ nagaraṃ tathāgatasya niryātayāmuanapekṣaḥ | tairekasvareṇānumoditam ||
atha khalu rāṣṭrapāla puṇyaraśmī rājakumāro yathālaṃkṛtaṃ ratipradhānaṃ nagaraṃ tathāgatāya niryātayati sma anapekṣaḥ | pañcarasaśatavyūhena ca bhojanena taṃ tathāgataṃ pratipādayati sma sārdhaṃ bhikṣusaṃghena | sarveṣāṃ teṣāṃ bhikṣūṇāṃ saptaratnacitān vihārān kārayāmāsa maṇicaṃkramān prajñaptānupari ca ratnajālavitānavitatān vāmadakṣiṇena puṣpavṛkṣasupariniṣṭhitān | puṇḍarīkapuṣkariṇyupaśibhitānyubhayato mukhanirmaladūṣyaśatasahasraprajñaptāni śayyāsanāni | ekaikasya ca bhikṣorabhivandya cīvaro dīyate sma ekaikaḥ | anyonyāni cīvarāṇyanipradīyante divase divase |

sa tribhirvarṣakoṭibhiḥ styānamiddhaṃ nāvakrāmitavān, nātmaprema kṛtavān, buddhapūjāṃ prati nānyamanasikāraḥ | etasminnantare na kāmavitarkaṃ vitarkitavān, na vyāpādavitarkaṃ na vihiṃsāvitarkaṃ na rājyatṛṣṇām | sarvathānapekṣo'bhūtkāye jīvite ca, prāgevānyatarasmin bāhyavastuni | etasminnantare yadbhagavatā bhāṣitaṃ tatsarvamavadhāritam, na ca dvirapi sa tathāgataḥ pṛṣṭaḥ | etasminnantare na snāto na sarpitailena vā gātraṃ mrakṣitam, na pādadhāvanaṃ kṛtam, na klāntasaṃjñotpāditā, na jātu niṣaṇṇo'nyatra bhaktaparibhogārthamuccāraprasrāvaṇārthaṃ ca | yasmiṃśca samaye sa tathāgataḥ parinirvṛtastasmin samaye lohitacandranasya citā kāritā | yatra sa tathāgato dhmāpitastasminneva ca pṛthivipradeśe varṣaśatasahasraṃ dhātūnāṃ pūjāṃ kṛtavān | sarvaṃ jambūdvīpaṃ sarvapuṣpaiḥ sarvamālyaiḥ sarvagandhaiḥ sarvavādyairyāvat sarvapūjāsatkārān kṛtvā pañcāccaturnavatiḥ stūpakoṭyaḥ pratiṣṭhāpitavān | te ca stūpāḥ saptaratnamayā ratnajālasaṃchannā muktājālavitānavitatāḥ | saptānāṃ ratnānāṃ pañca pañca chatraśatānyekaikasmin stūpe āropitavān | sarvatra ca stūpe tūryaśatasahasrāṇi niścāritavān | samantataśca jambūdvīpe puṣpavṛkṣān ropitavān | ekaikatra dīpyate sarvagandhatailasya | sarvagandhamālyavilepanaiśca pūjāmakarot | anenopāyena varṣakoṭiṃ pūjāṃ kṝtvāḥ tataḥ pravrajitaḥ | sa pravrajitā traicīvariko'bhavat | nityaṃ piṇḍapātacāriko'naiṣadyikaḥ | na jātu pārśvaṃ dattavān, na styānamiddhamavakrāmitavān | tena nirāmiṣacittena catako varṣakoṭyo dharmadānaṃ dattam | na cānenāntaśaḥ | sādhukāro'pi parasyāntikātpratikāṅkṣitaḥ, kutaḥ punarlābhasatkāraḥ | nāpi klānto'bhūddharmaśravaṇena dharmadeśanayā ca | tasya devatāḥ paricaryāṃ kurvanti sma | tasya cānuśikṣitvā sarvajanapado'ntaḥpuraṃ sarvapādamūlaṃ sarvasahāyāśca pravrajitāḥ ||

atha khalu rāṣṭrapāla śūddhāvāsakāyikānāṃ devaputrāṇāmetadabhavat-puṇyaraśmeranuśikṣamāṇaḥ sarvarājyajanakadaḥ pravrajitaḥ | asmābhistasyopasthānaparicaryā kartavyā | trayāṇāṃ ratnānāmupasthāna kṛtaṃ bhaviṣyati | tasya punastathāgatasya parinirvṛtasya catuḥṣaṣṭivarṣakoṭyaḥ saddharmastasthau | sarvasya puṇyaraśminā bhikṣuṇā buddhasahasrasya caivaṃrūpā pūjā kṛtābhūt ||

syātkhalu punaste rāṣṭrapāla etarhi kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayenārciṣmān nāma rājābhūt | na khalu punastvayaivaṃ draṣṭavyam | tatkasya hetoḥ ? amitāyuḥ sa tathāgatastena kālena tena samayenārciṣmānnāma rājābhūt | syātkhalu punaste rāṣṭrapāla-anyaḥ sa tena kālena tena samayena puṇyaraśmirnāma rājakumāro'bhūt | na khalu punastvayaivaṃ draṣṭavyam | tatkasya hetoḥ ? ahaṃ sa tena kālena tena samayena puṇyaraśmirnāma rājakumāro'bhūt | yāpi sā nagaradevatā, akṣobhyastathāgato'bhūt | tasmāttarhi rāṣṭrapāla bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena tasya puṇyaraśmirājakumārasyāniśikṣitavyamadhyāśayapratipattyā priyāpriyaparityāgitayā apramādacaryayā-evaṃ duḥkhābhisaṃskārapratilabdhā me'nuttarā samyaksaṃbodhiriti | tatte'nabhiyuktā lābhasatkāraślokagurukā jñātyadhyavasitā mānahatā lābhahatāstapasvino vihanyante, lābhahetoḥ śāsanāddūrībhavanti, nirarthakaṃ pravrajitāḥ śramaṇadūṣakā bodhisattvakhaṭukāḥ kāyavākcittavaṅkāḥ naimittikāḥ vitathapratijñāḥ svapratijñātaścyutāḥ cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkāranimittamadhyavasitāḥ | ahrīkā anapatrapā acāritrā asaddharmaprasṛtā gocaravirahitā buddhagocarāddūrībhūtā buddhajñānavirahitāḥ mokṣacittavirahitāḥ bodhicittavirahitāḥ | tasmāttarhi rāṣṭrapāla imamevaṃrūpaṃ dharmaṃ śrutvā boddhavyam-pāpamitrānyudyuktāni na sevitavyāni lābhārthikānām ||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata-
aprameye daśabalacalite lābhe jñātau parigatahṛdayā |
hitvā bodhiṃ guṇaśatanicitāṃ lābhārthaṃ te parakulanicatāḥ || 344 ||
dhvāṅkṣā duṣṭā hrīdhṛtirahitā kṣetrārthaṃ te namucivaśagatāḥ |
kleśādhīnā bhavagatipraṇatā bhāṣantyevaṃ vayamapi guṇinaḥ || 345 ||
kāyo'raṇye smṛtirapi nagare lābhārthaṃ te caritavikalpe |
dūre mokṣo nabha iva dharaṇi dūre jāhu bhujagavadetān || 346 ||
buddho dharmo na ca priyavadatāṃ tadvatsaṃgho guṇaśatabharitaḥ |
hitvā svargaṃ kupathaprayātā aṣṭavighātairbhavaśatavihatāḥ || 347 ||
śrutvaināṃ mama cārikāṃ samupadiṣṭāṃ
bhūtādhyāśayato'tra yujyathā pratipattyā |
duṣprāpyaṃ bahukalpakoṭibhiḥ kṣaṇaprāptā
tasmādatra yathoktadharmatāmabhiyujyet || 348 ||
yo hīcchedvarabodhi budhyituṃ varayāne
smāryāstena mahīpate guṇāstasya |
saṃcintya yathābhūta yoniśaḥ sthātavyamevaṃ
bodhi asaṅga ridhyate sugatānām || 349 ||
āryaṃ vaṃśaṃ niṣevate guṇaprekṣī
jñānaṃ tatra utpādayecchu ivātra |
mā evaṃ pravijahya śāsanaṃ guṇamaṇḍaṃ
sarvāsvetagatīṣu pañcasū yatha bālāḥ || 350 ||
śailāraṇyaguhānijāsino bhavateha
tatrasthāśca ma ātma manyathā paṭapaṃsī |
ātmānaṃ paribhāṣathā satatanitya-
manusmaranto buddhakoṭi virāgitā purimā ye || 351 ||
kāye jīvita tṛṣṇa utsṛha anapekṣā
dharme yujyata tīvra gauravaṃ janayitvā |
pratipattiśca mayāpi bhāṣitā iha sūtre
paścā bodhi na teṣu durlabhā iha sthitvā || 352 ||
ye yuktāśca ihāpi harṣitā jinayāne
śrutvā yukta sudurmanā bhavitāraḥ |
tasmādvai janayeta śāsane adhimuktiṃ
mā paścādanutāpa bheṣyathā vicaramāṇāḥ || 353 ||
yaśca punā rāṣṭrapāla bodhisattvaḥ pañcapāramitāsu caret, yaśceha dharmaparyāyapratipatyā saṃpādayet-ahamatra śikṣiṣye'hamatra saṃvare sthāsyāmi | eṣa puṇyaskandho'sya puṇyaskandhasya purataḥ śatatamāmapi kalāṃ nopaiti sahasratamāmapi śatasahasratamāmapi koṭiśatasahasratamāmapi, saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi dhṛtipadamapi nopaiti | asmin khalu punardharmaparyāye bhāsyamāṇe triṃśatāṃ niyutānāṃ sadevamānuṣāsurāyāśca prajāyā anutpadantapūrvāṇyanuttarasyāṃ samyaksaṃbodhau cittānyutpannāni | avaivartyāścābhūvannanuttarasyāḥ samyaksambodheḥ | saptānāṃ ca bhikṣusahasrāṇāmanupādāyāsravebhyaścittāni vimuktāni ||
atha khalu āyuṣmān rāṣṭrapālo bhagavantametadavocat-kiṃnāmāyaṃ bhagavan dharmaparyāyaḥ,kathaṃ cainaḥ dhārayāmi ? evamukte bhagavānāyuṣmantaṃ rāṣṭrapālametadavocat-amoghapratijñāviśuddhamiti nāma dhāraya | satpuruṣavikrīḍitaṃ bodhisattvacaryāviniścayaṃ nāma dhāraya | arthapāripūrī ca nāma dhāraya ||
idamavocadbhagavān | āttamanā āyuṣmān rāṣṭrapālaḥ sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan ||

iti puṇyaraśmeḥ satpuruṣasya pūrvayogasūtraratnarājaṃ samāptam ||

āryarāṣṭrapālaparipṛcchā nāma mahāyānasūtraṃ samāptam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project