Digital Sanskrit Buddhist Canon

Nidānaparivartaḥ prathamaḥ

Technical Details
āryarāṣṭrapālaparipṛcchā nāma mahāyānasūtraṃ



namaḥ sarvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyaḥ ||

nidānaparivartaḥ prathamaḥ |



evaṃ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatābhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ pañcabhiśca bodhisattvasahasraiḥ, sarvairasaṅgapratibhānaiḥ kṣāntipratilabdhairnihatamārapratyarthikaiḥ sarvabuddhadharmātyāsannībhūtairekahātipratibaddhairdharaṇīpratilabdhaiḥ samādhipratilabdhairanantapratibhānapratilabdhairasaṅgavaiśāradyapratirṛddhivaśitāparamapāramiprāptairyā

vatsarvaguṇavarṇaparyādattaiḥ | tadyathā-samantabhadreṇa ca nāma bodhisattvena mahāsattvena, samantanetreṇa ca bodhisattvena mahāsattvena, samantāvalokitena ca samantaraśminā ca samantaprabheṇa ca uttaramatinā ca vardhamānamatinā ca anantamatinā ca vipulamatinā ca akṣayamatinā ca dharaṇīdhareṇa ca jagatīṃdhareṇa ca jayamatinā ca viśeṣamatinā ca dhāraṇīśvararājena ca bodhisattvena mahāsattvena | mañjuśrīpramukhaiśca ṣaṣṭibhiranupamacittaiḥ bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥsatpuruṣaiḥ bramhaṇā ca sahāṃpatinā śakreṇa ca devānāmindreṇa caturbhiśca lokapālaiḥ susīmena ca devaputreṇa susthitamatinā ca devaputreṇa sarvaiśca devendrairnāgendaiḥ kinnarendrairgandharvendrairyakṣendrairasurendrairgaruḍendraiḥ sarvairanekajātiśatasahasraparivāraistatraiva parṣadi saṃnipatitaiḥ saṃniṣaṇṇaiḥ ||

atha khalu bhagavān śrīgarbhasiṃhāsane saṃniṣaṇṇo merurivābhyudgataḥ sarvaparṣanmaṇḍalāt, sūrya iva sarvalokamavabhāsayan, candra iva sarvajagadavabhāsayan, bramheva praśāntavihārī, śakra iva durāsadakāyaḥ, cakravartīva saptabodhyaṅgaratnasamanvāgataḥ, siṃha ivānātmaśūnyasarvadharmavādī, agniskandha iva sarvajagadavabhāsakaraḥ, sarvadevaprabhāsamaṇiratnasamuccayamaṇirājavaddedīpyamānaḥ, sarvaṃ trisāhasramahāsāhasraṃ lokadhātumābhayā sphuritvā bramhasvararutaravitena sarvasattvavijñāpanānugatena ghoṣeṇāśuviniścitārthaḥ sarvadharmaparamapāramiprāptaḥ parṣadgato dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam, svarthaṃsuvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ bramhacaryaṃ saṃprakāśayati sma ||

atha khalu prāmodyarājo nāma bodhisattvo mahāsattvastasyāmeva parṣadi saṃnipatito'bhūt saṃniṣaṇṇaḥ | sa bhagavantaṃ siṃhāsanasthaṃ sūryasahasrātirekayā prabhayā sarvaparṣanmaṇḍalaṃ jihmīkurvantamatīva virocamānaṃ dṛṣṭvā hṛṣṭatuṣṭaḥ prasādāvarjirahṛdaya utthāyāsanātkṛtakarapuṭo bhagavantamābhirgāthābhirabhyaṣṭāvīt-



abhibhūya jino jagadetān devagaṇāsurakinnaranāgān |

śrāvakabuddhasutān merutejā bhāsati hemagiriḥ sa yathaiva || 1 ||

merurivāmarasaṃghanivāsaḥ sāgaramadhyagato'pi virājan |

kṛpasāgaramadhyagato'sau muñcati raśmisahasraśatāni || 2 ||

bramhavihāragataḥ sa ca bramha bramhapurastha ivābhirarāja |

dhyānavimokṣasamādhivihārī bhāsati sarvajage varasattvaḥ || 3 ||

śakra iva tridaśeṣu virājan devatamadhyagataḥ pṛthutejāḥ |

bhāsati sarvajage munirājā lakṣaṇacitrita jñānaguṇāḍhyaḥ || 4 ||

dvīpacaturnṛpatirhyavabhāsī śobhati lokamimaṃ tvanubhāsan |

āryapathe ca neyojayamānaḥ śobhati eṣa kṛpāśayabuddhiḥ || 5 ||

agnimaṇiprabhadhyāmakaro'sau bhāsati khe pratiyanniva sūryaḥ |

sūryasahasraviśiṣṭaprabhāso bhāsati buddharavirjagatīha || 6 ||

candra ivāmala bhāti niśīthe bhāsati sarvajageṣu viśuddhaḥ |

pūrṇaśaśāṅkanibhaṃ jinavaktraṃ sarvaprabhāmabhibhūya vibhāti || 7 ||

parvatamūrdhani agniryathaiva rātripraśānta prabhāsati sattvān |

mohatamo nikhitaṃ vinihatya bhāsati jñānaprabhāsu maharṣiḥ || 8 ||

parvatakandaradhīraninādī trāsayatīha mṛgān bhuvi siṃhaḥ |

śūnyanirātmaninādi narendraḥ bhāsayate hi tathāparatīrthyān || 9 ||

sanmaṇirāja ivojjvalatejā bhāsati sarvamaṇīnabhibhūya |

kāñcanavarṇanibho jinakāyo bhāsati sarvajagatyabhibhūya || 10 ||

na ca te'sti samaḥ kvaci loke uttari nāpi ca vidyati sattvaḥ |

puṇyatu jñānatu vīryaupāyaiḥ sarvaguṇaiśca samo na tavāsti || 11 ||

bhāsayate hi jagannaravīro dṛṣṭu mayā guṇasāgara nāthaḥ |

gauravajātavivardhitaprītiḥ pādatale patito'smi jināya || 12 ||

stutya mayā rūpasāgarabuddhiṃ sarvaguṇākara lokapradīpam |

puṇyamupārjitamatra tena sarvajagatspṛśatāṃ varabodhim || 13 ||



atha khalu prāmodyarājo bodhisattvo mahāsattvo bhagavantamābhirgāthābhirabhiṣṭutya kṛtāñjalipuṭo'nimiṣābhyāṃ nayanābhyāṃ tathāgatakāyamavalokayan dharmadhātumeva vicārayamāṇo gambhīraṃ duravagāhaṃ durdṛśaṃ duranubodhamatarkyaṃ tarkāpagataṃ śāntaṃ sūkṣmaṃ cānupraviśan, acintyaṃ buddhagocaramanuvicārayamāṇaḥ, sarvadharmaprasṛtaṃ tathāgatajñānamanucintayamānaḥ, asamasamaṃ buddhaviṣayaṃ saṃpaśyamānaḥ, acintyaṃ tathāgatopāyaviṣayagocaramavataran, dahrmadhātunayasvabhāvāvatāratāṃ ca buddhānāṃ bhagavatāmavakalpayamānaḥ, anālayagaganagocarā hi buddhā bhagavanta iti saṃpaśyan, bhūtakoṭyakoṭisvabhāvāvatāraṃ sarvadharmāṇāmityadhimucyamānaḥ, anāvaraṇaṃ ca buddhavimokṣamabhilaṣamāṇaḥ, dhruvaṃ śivaṃ śāśvataṃ ca buddhānāṃ bhagavatāṃ kāyamityavataramāṇaḥ, sarvabuddhakṣetraprasarānugatāṃ sarvasattvābhimukhatā ca tathāgatakāyasyāvataran, aparāntakalpakoṭibhirapi nāsti buddhānāṃ bhagavatāṃ guṇaparyantaṃ ityanusmaran, prāmodyarājo bodhisattvo mahāsattvastūṣṇīvyavasthito'bhūt dharmadhātumeva vicārayamāṇaḥ ||

tena khalu punaḥ samayena āyuṣmān rāṣṭrapālaḥ śrāvastyāṃ traimāsyaṃ varṣamupagataḥ | traimāsyātyayena kṛtacīvaro niṣṭhitacīvaraḥ sa pātracīvaramādāya bhikṣusaṃghena sārdhaṃ navakairādikarmikairacirapravrajitairanupūrveṇa janapadacārikāṃ caran yena rājagṛhaṃ mahānagaraṃ yena ca gṛdhrakūṭaḥ parvatarājastenopasaṃkrāntaḥ ||

atha khalvāyuṣmān rāṣṭrapālo yena bhagavāṃstenopasaṃkrāmat | upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇikṛtyaikānte'tiṣṭhat | ekāntasthitaścāyuṣmān rāṣṭrapālaḥ kṛtāñjalipuṭo bhagavantamābhirgāthābhirabhyaṣṭavīt-

vandamo naravaraṃ prabhaṃkaraṃ vandamo gaganatulyamānasam || 14 ||

kīrtayanti tava varṇa nāyakāḥ kṣetrakoṭiprasarātsamantataḥ |

śrutva buddhasuta enti harṣitāḥ pūjanāya guṇasāgaraṃ munim || 15 ||

pūja kṛtva sugatānurūpato dharma śrutva virajaṃ mahāmuneḥ |

yānti kṣetra svaka hṛṣṭamānasā varṇamāla tava tāṃ prabhāṣataḥ || 16 ||

kalpakoṭinayutānacintiyān sattvakāraṇamacāracārikām |

no ca asti tava khinna mānasaṃ eṣamāṇa varabodhimuttamām || 17 ||

dānaśīlacarito'si nāyakā kṣāntivīrya api dhyānaśikṣitaḥ |

prajñupāya sada pāramiṃ gatā tena vandasi mahāvināyakam || 18 ||

ṛddhipādavarabhijñakovidam indriyairbalavimokṣaśikṣitam |

sarvasattvacarite gatiṃ gataṃ vandamo asamajñānapāragam || 19 ||

cittadhāra jagataḥ prajānase yā cariryatha ca karmasaṃbhavaḥ |

yena vā nayamukhena mucyate taṃ ca vetsi bhagavannarottamā || 20 ||

rāgadveṣa jahi mohasaṃbhavaṃ yena sattva trirapāyagāminaḥ |

yena yānti sugatiṃ ca karmaṇā jānase sukṛtaduṣkṛtaṃ jage || 21 ||

ye jagaddhitakarā atītakāḥ sāṃprataṃ ca naradevapūjitāḥ |

ye anāgata guṇāgrapāragāstāṃ ca sarvasugatān prajānase || 22 ||

kṣetraśuddhirapi cāpi saṃbhavo bodhisattvagaṇāḥ śrāvakāstathā |

yāvadāyuratha vā maharṣiṇāṃ sarvathā hyakhilato vijānasi || 23 ||

nirvṛtau ca sthiti dharma yādṛśī yādṛśī ca jinadhātupūjanā |

dharmakośadhara tatra yādṛśā tān prajānasi narottamākhilān || 24 ||

jñāna daśabalasya viditaṃ hyanāvṛtaṃ vartate satatamadhvasu triṣu |

sarvadharmanayayuktamānasā jñānasāgara jinā namo'stu te || 25 ||

nāsti te samasamaḥ kutottaro lakṣaṇaiśca pratimaṇḍitāśrayaḥ |

tārakābhiriva khaṃ vicitritaṃ vandamo munivaraṃ narottamam || 26 ||

rūpamapyasamakaṃ manoramaṃ jimha kurvati jagatsadevakam |

bramha śakra akaniṣṭhadevatā agratastava na te virājite || 27 ||

kāñcanācala ivāsi nirmalaḥ snigdha keśa mṛdu dakṣiṇotthitā |

merurāja iva uṣṇiṣodgato bhāsate vipulapuṇyasaṃbhavaḥ || 28 ||

raśmikoṭiniyutān pramuñcato rājatorṇa tava ca bhruvostaṭe |

netra utpalanibhaṃ manoramaṃ yena vīkṣyasi jagatkṛpāśayaḥ || 29 ||

pūrṇacandra iva nirmale nabhe bhāsate tava mukhaṃ vināyaka |

tṛpyate na hi nirīkṣako jano vandamo suvadanaṃ narottamam || 30 ||

haṃsabarhimṛgarājavikramā mattavāraṇavilambagāminaḥ |

kampayan vrajasi medinītalaṃ vandamo daśabalaṃ dṛḍhavratam || 31 ||

dīrghavṛttarucirā karāṅgulī śuddhatāmra nakhajālacitritam |

utthitaḥ spṛśati jānumaṇḍale vandamo kanakavarṇasaṃnibham || 32 ||

citrayan vrajasi midinītalaṃ cakrajālacitapādavikramaiḥ |

pādaraśmiparipācitāścyutā devalokamupayānti mānavāḥ || 33 ||

dharmarāja dhanasaptadāyakā dharmadānapati dāntamānasā |

śāsamānu jaga dharmacaryayā dharmasvāmi praṇamāmi nāyakam || 34 ||

maitra varma smṛti khaḍgamuttamaṃ śīla cāpamiṣu prajñupāyataḥ |

yena kleśaripavo vighātitāṃ jātimṛtyubhavatṛṣṇavardhakāḥ || 35 ||

tīrṇa tārayasi sattvakoṭiyo mukta mocayasi bandhanājjagat |

mārga darśayasi kṣema nirjvaraṃ yena yānti sugatāḥ śivaṃ padam || 36 ||

yatra jātimaraṇā na vidyate viprayoga na ca duḥkhasaṃbhavaḥ |

taṃ śivaṃ padavaraṃ hyasaṃskṛtaṃ deśitāsi karuṇāmupetya hi || 37 ||

stutya lokapravaraṃ mahāmuniṃ sarvadharmavaśipāragaṃ jinam |

puṇyamatra yadupārjitaṃ mayā tena bodhimabhibudhyatāṃ jagat || 38 ||

atha khalvāyuṣmān rāṣṭrapālo bhagavantamābhirgāthābhirabhiṣṭutya kṛtāñjalipuṭa utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavecat-pṛccheyamahaṃ bhagavantaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ kaṃcideva pradeśam, sacenme bhagavānavakāśaṃ kuryātpṛṣṭaḥ praśnavyākaraṇāya | evamukte bhagavānāyuṣmāntaṃ rāṣṭrapālametadavocat-pṛccha tvaṃ rāṣṭrapāla yadyadevākāṅkṣasi | ahaṃ te tasyaiva praśnasya pṛṣṭasya vyākaraṇena cittamārādhayiṣyāmi ||

evamukte āyuṣmān rāṣṭrapālo bhagavantametadavocat-katamairbhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sattvadharmaguṇaviśeṣatāmanuprāpnoti, aparādhīnajñānatāṃ ca pratilabhate, āśuprajñatāṃ cānuprāpnoti, viniścayapratibhānatāṃ ca pratilabhate, ālokatāṃ ca pratilabhate, sarvajñatāpraveśaṃ sattvaparipākaṃ vimatiprahāṇaṃ kāṅkṣaprahāṇaṃ sarvajñatāviniścayaṃ pratilabhate, sattvāvatārakauśalyaṃ yathā vāditathākāritāṃ ca bhūtasaṃdhāyavacanaṃ sattvakauśalyatāṃ ca, buddhānusmṛtipratilābhaṃ sarvapraśnaparipṛcchanatāṃ ca, sarvadharmadhāraṇatāṃ ca kṣipraṃ ca sarvajñatā manuprāpnoti ? atha khalvāyuṣmān rāṣṭrapālastasyāṃ velāyāmimā gāthā abhāṣata-

bodhisattvacaryā suniścitā tattvato bhavati yo'sya saṃbhavaḥ |

jñāgasāgarakathāviniścayaṃ bhāṣatāṃ mama jino narottamā || 39 ||

uttaptacāmikaravigrahopamā agrasattvavara puṇyasaṃcayā |

tvaṃ hi trāṇa layanaṃ parāyaṇa agracaryamamalaṃ vadādya me || 40 ||

jñānalotu(pu ?) bhavate kṣayaḥ kathaṃ dhāraṇī amṛta bodhi udgatam |

prajñāsāgara kathaṃ viśudhyate yena chindati jane'sya saṃśayam || 41 ||

saṃsaran subahukalpakoṭiyaḥ khedabuddhi na ca jātu jāyate |

vīkṣya lokamapi duḥkhapīḍitaṃ teṣamarthakuśalaṃ niṣevate || 42 ||

kṣetraśuddhiparivārasaṃpadaṃ āyuragryamatha kṣetrasaṃpadam |

sattvakāraṇakathā niruttarā bodhicaryamamalāṃ prakāśaya || 43 ||

mārabhañjana kudṛṣṭiśodhanā tṛṣṇaśoṣaṇa vimuktisparśanā |

dharmanetri rayina pramuhyata sattvaratna nigadottamāṃ carim || 44 ||

rūpa bhoga pratibhānasaṃpadaṃ snigdhavākparṣadaśca toṣaṇī |

meghavatsugata tarpayañjagat deśayasyapi ca buddhagocaram || 45 ||

mañjughoṣa kalaviṅkususvarā kumatipraṇāśanā |

dharmakāma parṣatsamāgatā tarpayāmṛtarasena tāṃ prabho || 46 ||

asti chanda pravarāgrabodhaye dharmachanda vihito na yujyate |

deśanāsamaya eṣa nāyakā kāla eṣa vararatnaśrāvaṇe || 47 ||

bodhikāṅkṣu mama vidyate mune āśayaṃ mama jina prajānase |

prārthayāmi na jinasya heṭhanāṃ sādhu uttamacariṃ prakāśaya || 48 ||

evamukte bhagavānāyuṣmāntaṃ rāṣṭrapālametadavocat-sādhu sādhu rāṣṭrapāla | sādhu sādhu punastvaṃ rāṣṭrapāla yastvaṃ tathāgatametamarthaṃ paripraṣṭavyaṃ manyase |bahujanahitāya tvaṃ rāṣṭrapāla pratipanno bahujanasukhāya arthāya hitāya devānāṃ ca manuṣyāṇāṃ ca, etarhi cānāgatānāṃ ca bodhisattvānāṃ mahāsattvānāṃ saṃparigrahāya | tena hi rāṣṭrapāla śṝṇu, sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye | sādhu bhagavannityāyuṣmān rāṣṭrapālo bhagavataḥ pratyaśroṣīt | bhagavāṃstasyaitadavocat-

caturbhī rāṣṭrapāla dharmaiḥ samanvāgato bodhisattvo mahāsattva etāṃ pariśuddhiṃ pratilabhate | katamaiścaturbhiḥ ? yaduta ārāgādhyāśayapratipattyā sarvasattvasamacittatayā śūnyatābhāvanatayā yathāvāditathākāritayā | ebhī rāṣṭrapāla catirbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva etāṃ pariśuddhiṃ pratilabhate | iyamatra dharmatā ||

tatredamucyate -

āśayena hi sadābhiyuktakā bodhimārga avivartyamānasāḥ |

no ca śāṭhya na khilaṃ na māyatā teṣu vidyati anantajñāninām || 49 ||

dṛṣṭva sattva dukhitānanāyakān jātivyādhijaramṛtyumarditān |

tāraṇārtha bhavato * * jagat dharmanāva samudānayanti te || 50 ||

sarvasattvasamacitta sūratā ekaputrakavadīkṣate jagat |

sarvametadapi mocayāmyaham evamāśaya tathāgrapudgalāḥ || 51 ||

śūnyatāsu satataṃ gatiṃ gata naiva cātma na ca sattva vidyate |

svapnamāyasadṛśaṃ hi saṃskṛtam atra bāla abudho vimohitā || 52 ||

vācayā yatha vadanti te budhāstatra caiva pratipattiyā sthitāḥ |

dānta śānta sada doṣavarjitā bodhisattvamārganiratā jinātmajāḥ || 53 ||

catvāra ime rāṣṭrapāla bodhisattvānāmāśvāsapratilābhā dharmāḥ | katame catvāraḥ ? dhāraṇī pratilābhaḥ kalyāṇamitrapratilābhaḥ gambhīradharmakṣāntipratilābhaḥ pariśuddhaśīlasamācāratā | ime rāṣṭrapāla catvāri bodhisattvānāmāśvāsapratilābhā dharmāḥ | iyamatra dharmatā ||

tatredamucyate -

lābhino bhavanti dhāraṇīṣu te sadā mahāyaśā

dhārayanti yena dharma śreṣṭha sarvabuddhabhāṣitam |

na ca praṇāśayanti jātu bhūyu vardhate rati

asaṅgameva teṣu jñāna sarvadharmapāragāḥ || 54 ||

kalyāṇamitramāpnuvanti bodhi aṅgavardhakā

deśayanti śreṣṭha mārga tasya yena yānti nāyakāḥ |

na kvacicca te bhavanti pāpamitrasevakā

dūrato vivarjayanti te'gnivacca dāhanātmakān || 55 ||

gambhīra dharma śrutva dhīra śūnyatopasaṃhitaṃ

na cātmasattvajīvadṛṣṭi teṣu bhonti sarvaśaḥ |

acchidraśīla te bhavanti śāntadāntamānasā

anuttare ca buddhaśīli sa tva tāṃ niyojayet || 56 ||

catvāra ime rāṣṭrapāla bodhisattvānāṃ saṃsāraprāptānāṃ prītikaraṇā dharmāḥ | katame catvāraḥ ? buddhadarśanaṃ rāṣṭrapāla bodhisattvānāṃ prītikaraṇo dharmaḥ | anulomadharmaśravaṇaṃ rāṣṭrapāla bodhisattvānāṃ prītikaraṇo dharmaḥ | sarvasvaparityāgaḥ | anupalambhadharmakṣāntiḥ | ime rāṣṭrapāla bodhisattvānāṃ saṃsāraprāptānāṃ catvāraḥ prītikaraṇā dharmāḥ | iyamatra dharmatā ||

tatredamucyate -

paśyanti te narottamaṃ saṃbuddhaṃ sarvajātiṣu

sarvaloka bhāsayanta tejasā samantataḥ |

pūjayaṃstathā narendrarāja premagauravasthitā

varāgrabodhimeṣamāṇa sattvamokṣakāraṇāt || 57 ||

śṛṇoti dharma nāyakāna śāntamānulomikam

āśayena śrutva dhīra yoniśaḥ prayujyate |

anopalambhadharma śrutva kāṅkṣa nāsya jāyate

niḥsattva iti sattvadharma nātra ātma vidyate || 58 ||

sarvasvaparityāgi so bhaveta ityamagraho

prahṛṣṭacitta dṛṣṭva caiva yācakamupāgatam |

grāmarāṣṭramedinīṃ ca putra dāra jīvitaṃ

saṃtyajanti sarva nāsya jāyate ca cittaiñjanā || 59 ||

caturṣu rāṣṭrapāla dharmeṣu bodhisattvenānapekṣeṇa bhavitavyam | katameṣu caturṣu ? gṛhavāsādrāṣṭrapāla bodhisattvenānapekṣeṇa bhavitavyam | pravrajitvā rāṣṭrapāla bodhisattvena lābhasatkārādanapekṣeṇa bhavitavyam | kulasaṃstavādrāṣṭrapāla bodhisattvenānapekṣeṇa bhavitavyam | kāyajīvitādrāṣṭrapāla bodhisattvenānapekṣeṇa bhavitavyam | eṣu caturṣu rāṣṭrapāla dharmeṣu bodhisattvenānapekṣeṇa bhavitavyam | iyamatra dharmatā ||

tatredamucyate -

tyaktvā gehamanantadoṣagahanaṃ cintānapekṣā sadā

te'raṇye ratimāpnuvanti guṇinaḥ śāntendriyāḥ sūratāḥ |

na strīsaṃstavu naiva cāpi purusaisteṣāṃ kvacidvidyate

ekākī viharanti khaḍgavimalāḥ śuddāśayā nirmalāḥ || 60 ||

lābhairnāpi ca teṣu harṣita mano līyantyalārbhairna ca

alpecchā itaretarairabhiratā māyākuhāvarjitāḥ |

sattvārthāya ca vīryayuktamanaso dāne dame'vasthitā

dhyāne vīryaguṇe ca pāramigatāḥ saṃbuddhajñānārthinaḥ || 61 ||

kāye cāpyanapekṣya jīvita tathā tyaktvā priyān bāndhavām

yujyante sada bodhimārga sudṛḍhā vajropamādhyāśayāḥ |

kāyaśchidyati khaṇḍaśaśca na bhavetteṣāṃ ca citteñjanā

bhūyo vīryamihārabhanti sudṛḍhaṃ sarvajñatākāṅkṣiṇaḥ || 62 ||



catvāra ime rāṣṭrapāla bodhisattvānāmananutāpakaraṇā dharmāḥ | katame catvāraḥ ? śīlākhaṇḍanatā rāṣṭrapāla bodhisattvānāmananutāpakaraṇo dharmaḥ, araṇyavāsākutsyajanatā, catuṇāmāryavaṃśānāmanuvartanatā, bāhuśrutyapratilābho rāṣṭrapāla bodhisattvānāmananutāpakaraṇo dharmaḥ | ime rāṣṭrapāla catvāro bodhisattvānāmananutāpakaraṇā dharmāḥ | iyamatra dharmatā ||

tatredamucyate -

rakṣanti śīlamamalaṃ maṇiratnatulyaṃ

na ca teṣu bhoti anuśīla susaṃyato vā |

tatreva śīli sada sattva niyojayanti |

ākāṅkṣamāṇamimamuttamabuddhaśīlam || 63 ||

śūnye ca te hi nivasanti śubhe araṇye

naivātmasaṃjña bhavate'pi na jīvasaṃjñā |

tṛṇakāṣṭhakothasama paśayati sattvarūpaṃ

strī neha nāsti ca pumānna ca ātmanīyam || 64 ||

caturāryavaṃśaniratā akuhā āśāṭhyā

adhyāśayena ca prayujyati so'pramattaḥ|

kurvanti ca śrutiguṇeṣu sadābhiyogaṃ

saṃprārthayan sugatajñānamahānubhāvam || 65 ||

bhavacārake jagadavekṣya idaṃ hyanāthaṃ

jātījarāmaraṇaśokahataṃ rujārtam |

samudānayitva pravarāṃ śivadharmanāvaṃ

saṃtārayanti janatāṃ bhavasāgaraughāt || 66 ||

na trāṇamanya śaraṇaṃ hi parāyaṇaṃ vā

lokasya saṃskṛtagatau bhramato'sti kaścit |

mayi sarva eva parimocayitavya sattvā

ityarthameva praṇidhirmama agrabodhau || 67 ||

catasra imā rāṣṭrapāla ājāneyagatayo bodhisattvenānugantavyāḥ | katamāścatasraḥ ? sugatipratilābhaḥ, sa ca buddhotpādasamavadhānatayā | guruśuśrūṣaṇā, sā ca nirāmiṣasevanatayā | prāntaśayyāsanābhiratiḥ, sā ca lābhasatkārānapekṣatayā | pratibhānapratilābhaḥ, sa ca gambhīradharmakṣantisamanvāgatatayā | imā rāṣṭrapāla catasra ājāneyagatayo'nugantavyāḥ | iyamatra dharmatā ||

tatredamucyate -

vanakandareṣu satataṃ nivasanti dhīrā

lābhena te sada anarthika bhonti nityam |

pratibhānavān sada bhavanti asaṅgabuddhī

gambhīradharmakuśalā vigataprapañcāḥ || 68 ||

śuśrūṣakāḥ sada bhavanti guruṣu nityaṃ

yatha te vadanti hi tathaiva ca te prayuktāḥ |

ārāgayanti sugatān bahāvo'prameyān

kurvanti pūja vipulāṃ jinajñānahetoḥ ||69 ||

śreṣṭhā gatirbhavati cāpi mahāśayānāṃ

deveṣu caiva manujeṣu ca mūrdhnaprāptāḥ |

sambodhimārga sada sattva samādayanti

saṃyojayanti kuśaleṣu daśasvathāpi || 70 ||

śrutvā ca buddhaguṇa te ca bhavanti tuṣṭā

āsanna te tu nacirādbhavitā hi mahyam |

saṃbudhyate'pi ca śivāṃ virajāgrabodhiṃ

mociṣya sattvaniyutāni anantaduḥkhāt || 71 ||



catvāra ime rāṣṭrapāla bodhisattvānāṃ bodhicaryāpariśodhakā dharmāḥ | katame catvāraḥ ? apratihatavijñānavirahitasya bodhisattvacaryā, kuhanalapananiṣpeṣaṇaparivarjitasyāraṇyavāsaḥ, sarvasvaparityāgino vipākāpratikāṅkṣatā, rātriṃdivaṃ dharmakāmatā dharmabhāṇakānāṃ ca skhalitāgaveṣaṇatā | ime rāṣṭrapāla bodhisattvānāṃ catvāro bodhisattvacaryāpariśodhakā dharmāḥ ||

atha khalu bhagavaṃstasyāṃ vilāyāmimā gāthā abhāṣata -

na khila mala na cāpi roṣacittaṃ

na ca punareṣati kasyacit sadoṣam |

aśaṭha akuha niṣprapañcacitto

bhavati anuttarabodhimīpsamānaḥ || 72 ||

gṛhamativiṣamaṃ ca śokamūlaṃ

kujanasamāgamayonimasya dūram |

tyajati tadanapekṣya pravrajitvā

girigahane vicaranti mokṣakāmāḥ || 73 ||

araṇya vividha sevamāno

bhavati aniśrita sarvajñātralābhe |

kāya api ca jīvite'napekṣo

viharati siṃha ivottrasan jitārim || 74 ||

bhavati ca itaretareṇa tuṣṭaḥ

śakunisamaḥ sada saṃcayaṃ vihāya |

na ca bhavati niketu sarvaloke

jñāna gaveṣati nitya bodhimārge || 75 ||

eka viharati yathaiva khaḍgo

na ca puna sa trasate yathaiva siṃhaḥ |

na ca bhuvi viśvasate mṛgeva trasto

na ca punarunnamate sa pūjanena || 76 ||

jagadidamabhivīkṣya ca prapāte

prapatitamudyate pramokṣahetoḥ |

ahamapi jagato'sya trāṇabhūto

yadi kuśaleṣu careyamapramattaḥ || 77 ||

sumadhuravacanaḥ smitābhilāṣī

akaluṣacitta priyāpriyeṣu nityam |

viharati na ca sajjate'nilo vā

naravaracaryāmimābhīpsamānaḥ || 78 ||

śūnyatamadhimuktamānimittaṃ

vicarati saṃskṛta sarvamāyabhūtam |

śamadamanirato viśālabuddhiḥ

amṛtarasena ca sarvadā sa tuṣṭaḥ || 79 ||

prativadasi yathā (vasapathā ?) ca bodhimārge

sa tu pariśodhayate sadāśayaṃ ca |

dhāraṇīpratilābhameṣamāṇaḥ

sahati ca duḥkha satāṃ guṇābhikāṅkṣī || 80 ||

imu carimabhivīkṣya bodhisattvo

yo bhavate'rthiku śo bhaveta tuṣṭaḥ |

ya iha bhavati bodhaye asakto

janayati doṣaśatāni so'lpabuddhiḥ || 81 ||

catvāra ime rāṣṭrapāla bodhisattvānāṃ prapātāḥ | katame catvāraḥ ? agauravatā rāṣṭrapāla bodhisattvānāṃ prapātaḥ | akṛtajñatā śāṭhyasevanatā rāṣṭrapāla bodhisattvānāṃ prapātaḥ | lābhasatkārādhyavasānaṃ rāṣṭrapāla bodhisattvānāṃ prapātaḥ | kuhanalapanatayā lābhasatkāraniṣpādanaṃ rāṣṭrapāla bodhisattvānāṃ prapātaḥ | ime rāṣṭrapāla bodhisattvānāṃ catvāraḥ prapātāḥ ||

atha khalu bhagavāṃstasyā velāyāmimā gāthā abhāṣata -

nityamagaurava te hi bhavanti āryaguruṣvapi mātṛpitṛṣu |

akṛtajña śaṭhāśca bhavanti nityamasaṃyatacāriṇa mūḍhāḥ || 82 ||

adhyavasānaparāḥ sada lābhe te kuhaśāṭhyāprayogaratāśca |

kaścidapīha samo mama nāsti vakṣyati śīlaguṇeṣu kathaṃcit || 83 ||

te ca parasparameva ca dviṣṭā chidragaveṣaṇanityaprayuktāḥ |

kṛṣikarmavaṇijyaratāśca śravaṇā (śramaṇā) hi sudūrata teṣām || 84 ||

evamasaṃyata paścimakāle bhikṣava śīlaguṇeṣu sudūre |

te'ntara hāpayiṣyanti madharmaṃ (maddharmaṃ ?) bhaṇḍanavigraha īrṣyavaśena || 85 ||

bodhipathādapi nitya sudūre āryadhanādapi te ca sudūre |

mokṣapathaṃ ca vihāya praṇītaṃ pañcasu te gatiṣu bhamiṣyanti || 86 ||

catvāra ime rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārakā dharmāḥ | katame catvāraḥ ? aśraddadhānatā rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārako dharmaḥ | kausīdyaṃ rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārako dharmaḥ | māno rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārako dharmaḥ | parapūjerṣyāmātsaryacittaṃ rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārako dharmaḥ | ime rāṣṭrapāla bodhisattvānāṃ catvāro bodhiparipanthakārakā dharmāḥ ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

aśraddhāḥ kusīdāḥ sada mūḍhacittā

abhimāninaste'pi sadā ca krodhanā |

kṣamiṇaśca dṛṣṭvā sada bhikṣu yuktaṃ dāsyanti daṇḍaṃ vrajato vihārāt || 87 ||

parasya pūjārthamiherṣya jātā

avasthānu cittasya ca teṣu nāsti |

avatāraprekṣī skhalitāṃ gaveṣī

ko'syāparādho'stiha codayiṣye || 88 ||

dūre itaste mama śāsanasya

guṇadveṣiṇaste hi apāyanimnāḥ |

tyaktvā jinasyāpi ca śāsanaṃ te

yāsyantyapāyaṃ jvalitaṃ pracaṇḍam || 89 ||

śrutvā ca teṣāmiha pāpacaryām

adharmayuktāṃ ca gatiṃ sudāruṇām |

yujyadhva nityaṃ sada bodhimārge

mā tapsyathā durgatiṣūpapannāḥ || 90 ||

bahukalpakoṭībhi kadāci buddho

utpadyate lokahito maharṣiḥ |

labdho'dhunā sa pravaraḥ kṣaṇo'dya

tyaja pramādaṃ yadi mokṣakāmaḥ || 91 ||



catvāra ime rāṣṭrapāla pudgalā bodhisattvena na sevitavyāḥ | katame catvāraḥ ? pāpamitraṃ rāṣṭrapāla pudgalo bodhisattvena na sevitavyaḥ | upalambhadṛṣṭiko rāṣṭrapāla pudgalo bodhisattvena na sevitavyaḥ | saddharmapratikṣepakaḥ pudgalo rāṣṭrapāla bodhisattvena na sevitavyaḥ |āmiṣalolupaḥ pudgalo rāṣṭrapāla bodhisattvena na sevitavyaḥ | ime rāṣṭrapāla catvāraḥ pudgalā bodhisattvena na sevitavyāḥ ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

ye pāpamitrāṇi vivarjayanti kalpāṇamitrāṇi sadā bhajanti |

vardhanti te bodhipatheṣu nityaṃ yatha śuklapakṣe divi candramaṇḍalam || 92 ||

upalambhadṛṣṭyāṃ ca sadā niviṣṭā ātme niviṣṭāstatha jīvapoṣe |

viṣakumbhavatte sada varjayanti ye buddhajñānena bhavanti arthikāḥ || 93 ||

kṣipanti ye dharma narottamānāṃ śāntaṃ virāgamamṛtānukūlam |

tān varjayenmīḍhaghaṭāṃ yathaiva ya icchate budhyitumagrabodhim || 94 ||

adhyoṣitā āmiṣa pātracīvare kulasaṃstave caiva sadābhiyuktāḥ |

kurvīta sārdhaṃ na hi teṣu saṃstavaṃ tān varjayedagnikhadhāṃ (khadāṃ) yathaiva || 95 ||

yasyepsitaṃ dharṣayituṃ hi māraṃ pravartituṃ cakravaraṃ hyanuttaram |

sattvārthamevaṃ vipulaṃ ca kartuṃ varjyāśca tenāpi ca pāpamitrāḥ || 96 ||

vivarjayitvā ca priyāpriyāṇi lābhaṃ yaśo bhaṇḍanamānamīrṣyām |

eṣeta nityaṃ sada buddhajñānaṃ ya icchate budhyitumagrabodhim || 97 ||

catvāra ime rāṣṭrapāla bodhisattvānāṃ duḥkhavipākā dharmāḥ | katame catvāraḥ ? jñānenābhimanyanatā rāṣṭrapāla bodhisattvānāṃ duḥkhavipāko dharmaḥ | īrṣyāmātsaryacittaṃ rāṣṭrapāla bodhisattvānāṃ duḥkhavipāko dharmāḥ | anadhimuktī rāṣṭrapāla bodhisattvānāṃ duḥkhavipāko dharmaḥ | apariśuddhajñānakṣāntisaṃbhogaparyeṣṭī rāṣṭrapāla bodhisattvānāṃ duḥkhavipāko dharmaḥ | ime rāṣṭrapāla bodhisattvānāṃ duḥkhavipākā dharmāḥ ||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata-

dharmadharā bhuvi ye tu bhavanti pūjita sarvajageṣu bhavanti |

avamanyati tāni ājñaḥ (?) tena sa vindati duḥkhamanantam || 98 ||

viṣameṇa sa deśati bhogen chandaruciḥ sada jñāni aśuddhe |

mānonnata yaśca hi nityaṃ namate guruāryajaneṣu || 99 ||

adhimukti na vidyati buddhe dharmagaṇe ca na tasyadhimuktiḥ |

śikṣa dhuteṣu na tasyadhimuktiḥ pāpamatestrirapāyamukhasya || 100 ||

sa itaścyuto hi manujeṣu karmavaśādabudho hi vimūḍhaḥ |

narakeṣvatha tiryaggatiṣu pretagatiṣu ca vandati duḥkham | 101 ||

yasya matirbhuvi lokapradīpo duḥkhakṣayāntakaro naravīraḥ |

tena apāyapathaṃ pravihāya bodhipathaḥ satataṃ hi niṣevyaḥ || 102 ||

catvārīmāni rāṣṭrapāla bodhisattvānāṃ bandhanāni | katamāni catvāri ? parāvamanyanatā bodhisattvānāṃ bandhanam | laukikenopāyena bhāvanatāprayoganimittasaṃjñā bodhisattvānāṃ bandhanam | anigṛhītacittasya jñānavirahitasya pramādasevanatā rāṣṭrapāla bodhisattvasya bandhanam | pratibaddhacittasya kulasaṃstavo rāṣṭrapāla bodhisattvasya bandhanam |imāni rāṣṭrapāla bodhisattvānāṃ catvāri bandhanāni ||

atha khalu bhagavaṃstasyāṃ velāyāmimā gāthā abhāṣata -

avamanyati nitya parasya bhāvayate sada laukikadhyānam |

badhyati tebhi sa dṛṣṭiśatebhiḥ paṅki gajo yatha durbalakāyaḥ || 103 ||

kulasaṃstavabandhanayukto yastu pramatta sadā grahacittaḥ |

jñānavivarjita mūḍhamatiśca badhyati ebhi ayuktacarībhiḥ || 104 |

yo hyata icchati duḥkhabhayebhyo jātijarāmaraṇādivimokṣam |

so avamanyana manyana tyaktvā yujyati bodhipathe satataṃ ca || 105 ||

duḥkhamananta sahitvamaśeṣaṃ sarvasukhādanapekṣi bhavitvā |

tyaktva priyāpriyajñātramaśeṣaṃ buddha bhavanti vikalmaṣa dhīrāḥ || 106 ||

ṣaṭsu prayujyata bhūmiguṇeṣu balendriyajñāne |

sarvaguṇaiśca sadā samupetā buddha bhavejjarapañjaramuktaḥ || 107 ||

kalpa acintiya pūrva carantaḥ sattvahitāya caran varabodhau |

dānadame niyame'pi ca nityaṃ susthita āsi tyajitva ca jñātīn || 108 ||

prāntavane sada nitya rato'haṃ śoṣita āśrayu bodhinidānam |

na ca saṃsṛtu vīryaṃ kadācideṣata jñāna mahāpuruṣāṇām || 109 ||

bhavacārake jagati dṛṣṭvā pañcagatibhramabhrāmita sattvān |

kṛtva kṛpāṃ vipulāmiha pūrve ārjita bodhi balājjagadarthe || 110 ||

duhitṛsvasutāḥ priyabhāryāḥ tyakta purā dhanadhānya prabhūtāḥ |

jīvita iṣṭa mahī susamṛddhā eṣata bodhivarāṃ bahukalpān || 111 ||

phalapuṣpajalāḍhya suramya āsi vane muni kṣāntirato'ham |

chinna karau caraṇau kalirājñā naiva mano'pi tadā mama duṣṭam || 112 ||

vanakandari śyāmaku nāma āsi munirbharato gurujīrṇo |

dṛḍhabāṇahatena nṛpeṇa naiva manaṃ paridūṣitamāsīt || 113 ||

śailataṭādanapekṣya śarīraṃ protsṛjataśca subhāṣitahetoḥ |

kāye na ca me na ca jīve bodhinimittamavekṣya babhūva || 114 ||

vyāghrisutānapi jīvitahetostyajya tanuṃ paritarpita vyāghrī |

gagane'bhyanadan surasaṃghāḥ sādhu mahāpuruṣa sthiravīrya || 115 ||

atidānarataśca yadāsīt māṇava pūrvabhaveṣu caraṃśca |

śoṣitu ratnanidāna samudraḥ prāpya maṇiṃ sukhitāḥ kṛta sattvāḥ || 116 ||

sutasoma mahīpatirāsīt viśrutakīrti caraṃśca yadāham |

vadhyagataṃ kṛtakṛtyanayairme rājaśataṃ parimocitamāśu || 117 ||

duḥkhita vīkṣya naraṃ ca daridraṃ tyakta mayā priyameva śarīram |

prāpya dhanaṃ sa kṛtaśca mayāḍhyaḥ sarvadadena nṛpeṇa satā me || 118 ||

śaraṇāgata vīkṣya kapotaṃ svaṃ piśitaṃ vinikṛtya śarīrāt |

dattamapi svatanurna bhayārtastyakta ihāpi nṛpeṇa satā me || 119 ||

kṛtsnamupārjitamāpya bhiṣagbhirbhaiṣajamapratimaṃ mama pūrvam |

jīvita tyajya parasya dadau taṃ kesarirāja babhūva yadāham || 120 ||

caratā ca purā jagadarthe madri pativrata tyakta saputrā |

duhitāpyanapekṣyadasaṃgha āsi nṛpātmajo yada sudaṃṣṭraḥ || 121 ||

varṣasahasra mayā paripūrṇā marṣita duṣkarāścaturaśīti |

uttaptavīryu yada āsīt arthadhanaśriyo'pi ca purā me || 122 ||

jinadhātustūpapurato me jvalita āśrayaḥ paramabhaktyā |

pūjā kṛtā daśabalānām āsi nṛpātmaji vimalatejāḥ || 123 ||

raudrākṣa eva ca ruṣitvā yācitavān sa cāpi mama śīrṣam |

dattaṃ nikṛtya ca mayā tad rāja yadā ca candraprabha āsīt || 124 ||

sarvatra grāmanagareṣu vīthimukheṣu bhaiṣajamudāram |

sattvārtha sthāpit mayā te puṇyasamo babhūva ca yadāham || 125 ||

srīṇām sahasramabhirūpāḥ kāñcanamuktibhūṣitaśarīrāḥ |

tyaktāṃ pūrvabhaveṣu caratā me āsi yadā śubho nṛpati pūrve || 126 ||

puṣpairvarairapi ca gandhaiḥ kāñcanamuktikāpravara śrīmān |

tyaktaśca me makuṭa pūrva āsi nṛpo yadā ratanacūḍaḥ || 127 ||

mṛdutūlapicūpamasūkṣmau komalapadmapatrasukumārau |

tyaktau karau sacaraṇau me pūrva nṛpeṇa dhṛtimatā ca || 128 ||

vinigṛhya rākṣasiśatāni nirghṛṇadāruṇaprabalacaṇḍā |

kṛta mānuṣā badaradvīpe siṃhala sārthavāha yada āsīt || 129 ||

kāmeṣu mṛrcchitamanā me bāli sa rākṣasī pramadasaṃjñā |

pañcaśatāni vaṇijānāṃ mokṣita te yadā bhave sunetraḥ || 130 ||

catvāri koṭi pramadānām apsaratulyarūpiṇāṃ vihāya |

pravrajya nirgatu jinasya śāsane puṇyaraśmi yada āsīt || 131 ||

mayi tyaktamaṅguli udārā sattvahitārthameva caratā me |

jālārcitā vimalaśuddhā kāñcanavarṇa pārthiva yada āsīt || 132 ||

śubha nīlapadmasamavarṇā netra manoramā hṛdayakāntā |

tyaktā mayā ca jagadarthe utpalanetre pārthiva yadāsīt || 133 ||

priyaviprayogahata dṛṣṭvā strī ca pranaṣṭarūpamativeṣā |

parimocitā karuṇayā me keśava vaidyarāja yada āsīt || 134 ||

vyādhyāturaṃ ca naramīkṣya svaṃ rudhiraṃ pradattamapi me'bhūt |

nirvyādhitaḥ sa ca kṛto me prāgbhava sarvadarśi yadabhūvam || 135 ||

hivā svamasthi ca śarīrād vyādhikṛśasya majja mayā dattam |

na ca sattva tyakta maya jātu āsi nṛpo yadā kusuma nāma || 136 ||

sarvasvakośamapi tyaktva jīvita tyakta me priya manāpam |

naru mokṣito vyasanaprāpta āsi nṛpo'rthasiddhi yada pūrvam || 137 ||

cakrāṅkitaṃ kamalatulyaṃ paṇiyugaṃ pradamattamanapekṣam |

nṛpa āśuketu yada āsīd bodhimabhīpsamāna jagadarthe || 138 ||

nṛpa sarvadarśi yada āsīt kāruṇiko janārthahitakāmaḥ |

tyaktā mayā caturo'pi ca dvīpāḥ sphītanarairvranarīśataiśca || 139 ||

mṛdu komalaṃ vikalagauraṃ ūru tacchittva hṝṣṭamuditāyā |

dattaṃ svamāṃsa rudhiraṃ me jñānavatī yadāsi nṛpaputrī || 140 ||

kanakābhapīnasukumāraṃ tyakta stanadvayaṃ hṝdayakāntam |

strī prekṣya me kṣudhatṛṣārtaṃ sā rūpya (pa ?) vatīti vanitā yadābhūt || 141 ||

varabhūṣaṇānapi suramyān ratnamanekavastrarathayānān |

saṃtyakta dustyajamanekaṃ viśrutaśrīnṛpeṇa ca mayābhūt || 142 ||

rājñaḥ suto tu vikṛtajñaḥ tārita sāgarādyada kṛtajñaḥ |

ratnārtha netra mama tena uddhṛta naiva me ruṣita cittam || 143 ||

mā bhūtpipīlikavadho me tyakta varāśrayo'pi canapekṣya |

na ca citta kampita tadā me tyakta pūrvabhaveṣu godha yada āsīt || 144 ||

upasthānagauravarato'haṃ vṛddhacarīṣu nitya rata āsīt |

na ca mānavānapi ca stabdha āsi kapiṃjalo vicaramāṇaḥ || 145 ||

śaraṇāgatasya ca mayārthe tyakta samucchrayaḥ kṛpa janitvā |

na ca tyakta vānaragatena vyādhanaraḥ śarābhinihatena || 146 ||

gajavaśagatena śoṣito me tanurapi vṛddhaguruṃ jagatsmaritvā |

suruciramaśanaṃ mayā na bhuktaṃ mokṣita ātma gajā yadā tadāsīt || 147 ||

ṛkṣapatirabhūva śailadurge himahata sapta dināni rakṣito me |

puruṣa vadhaku tena me prayukto na ca pratighāta kṛtaśca me tadāsmin || 148 ||

āsi gajo himakundanikāśo bodhivarāśrita buddhaguṇārthī |

sa viṣeṇa śareṇa ca viddho daṃṣṭravarāṃstyajamāna na dviṣṭaḥ || 149 ||

vanagocari khaṇḍakadvīpe tittiripotaka maitravihārī |

sahadarśanena śamito'gniṃ devagaṇā kusumāni kṣipanti || 150 ||

gaṅgataraṅgajalairhiyamāṇaḥ tārita me yada āsi mṛgatve |

vadhakā mama tenapanītā naiva mano mama tatra praduṣṭam || 151 ||

tārita pañcaśataṃ vaṇijānāṃ sāgaramadhyagatāśca anāthāḥ |

taiśca hataḥ kṣudhitaiśca tadāhaṃ kacchapayonigato'pi ca maitraḥ || 152 ||

bodhicariṃ caramāṇahu pūrvaṃ matsya babhūva yadā jalacarī |

tyakta mayāśraya sattvahitāya bhakṣita prāṇisahasraśatebhiḥ || 153 ||

vyādhiśatābhihataṃ jagadīkṣya samucchraya kṛtvā |

sattva kṛtāḥ sukhitā nirujāśca prāṇaku saumya tadā ca yadāsīt || 154 ||

siṃha babhūva yadā mṛgarājā sthāmabalānvita kāruṇikaśca |

viddha śareṇa na dūṣita cittaṃ maitri tadā vadhake'pi tadā me || 155 ||

śaṅkhatuṣāranibho hayarājā āsi purā ca samudrataṭe'ham |

rākṣasimadhyagatā vaṇijo me tārita kṛtva kṛpāṃ karuṇāṃ ca || 156 ||

bodhicariṃ caramāṇa janārthe āsi kuṇāla ahaṃ yada pakṣī |

varjita kāmaguṇā bahudoṣā no ca vaśaṃ pramadāna gato'ham || 157 ||

āsi śaśo vanagulmanivāsī śāsatī taṃ sukṛte śaśavargam |

munirāśramavāsi kṣudhārtastasya kṛtena mayāśrayu tyaktaḥ || 158 ||

āsi śuko drumapuṣpaphalāḍhyo śuṣkadrumo na ca me sa hi tyaktaḥ |

dṛṣṭa kṛtajña tadā mama śakrastaṃ kṛtavāṃstaru patraphalāḍhyam || 159 ||

vānarasaṃghamupadruta dṝṣṭvā nāganṛpeṇa vivarjītadeśam |

rājabhayāttu vimokṣita te me vānararāja ahaṃ yada āsīt || 160 ||

śuka bhūta purā guruhetoḥ śāli haraṃśca nareṇa gṛhītaḥ |

kiṃ nu śukā harase mama śāli nāśayate'pi ca pakṣi maśasyam ( matsasyam) || 161 ||

śuka so'bravīdbhadra śṛṇuṣva caurya harāmi na te ahu śālim |

jīrṇagurudvayapoṣaṇahetoḥ śāli harāmi kṛpārtha tu teṣām || 162 ||

bīja prakīrṇa yadā prathamaṃ te bhāga dadāmi sarvajanasya |

tacca giraṃ vadato mama śrutvā tenāpi caurya bhavenna kadācit || 163 ||

sādhu śukā hara śāli yatheṣṭaṃ durlabha mānuṣa yasyimu bhaktiḥ |

mānuṣa tvaṃ maya tīryagatehā sādhu damaḥ śama saṃyama tubhyam || 164 ||

ityevamāni caritāni pūrva caranta duṣkara kṛtāni |

na ca me manasi tatra bhavi kheda eṣata uttamāṃ viraja bodhim || 165 ||

ādhyātmikaṃ hyatha ca bāhyaṃ nāsti hi vastu yanmayā na dattam |

śīle ca kṣānti tatha vīrya dhyāna upāya prajña carito'ham || 166 ||

māṃsaṃ tvacaṃ tathapi ca majja śoṇitameva datta svaśarīrāt |

prānte guhāsu ca yadā me śoṣita āśrayo'pi caratā me || 167 ||

dhutayāna deśita jinebhiḥ yatra prayujyato jina bhavanti |

tatra dhute satataṃ ca prayukto āsi caranta pure ahu nityam || 168 ||

etādṛśā vrata udārā ye ca niṣevitā caratā me |

śrutvā ca teṣamimāścaryamekapade na bhaviṣyati chandaḥ || 169 ||

hāsyu bhaviṣyati ima śruṇitvā śāsanametadeva ca taḍānīm |

āhāramaithunaparāste middhasadābhibhūta śatakāṅkṣāḥ || 170 ||

dharmadviṣaḥ sada anāryāḥ śāsanadūṣakā guṇavihīnāḥ |

śrutvā ca dharmamima śāntaṃ naiṣa jinokta ityabhivadanti || 171 ||

ācāryo me śrutasamudro āsi bahuśrutaḥ kathikaśreṣṭhaḥ |

tenāpi caiṣa pratiṣiddho buddhavaco hi naiṣa tu kathaṃcit || 172 ||

parato'pyabhūdapi ca vṛddhaḥ tasya guruḥ sa śāmitaguṇaughaḥ |

tenāpi naiṣa hi gṛhīto mātra prayujyatha vitathametat || 173 ||

yatrātma nāsti na ca jīvo deśita pudgalo'pi na kathaṃcit |

vyarthaḥ śramo'tra ghaṭate yaḥ śīlaprayoga saṃvarakriyā ca || 174 ||

yadyasti caiva mahāyānaṃ nātra hi ātma sattva manujo vā |

vyarthaḥ śramo'tra hi kṛto me yatra na cātmasattvaupalabdhiḥ || 175 ||

kavitāni haiva svamatāni pāpamataiḥ kutīrthikamataiśca |

bhāṣeta no jina kadācit vācamimāṃ hi bhikṣuparibhāṣām || 176 ||

hrīrapatrāpaśīlacaritāśca dhvāṅkṣa pragambha uddhatapracaṇḍāḥ |

bhavitā hi bhikṣava mameha śāsani īrṣyamānamadadagdhāḥ || 177 ||

vidhyanta hasta tathā pādāṃścīvarakarṇakā nidhunantaḥ |

kāṣāyakaṇṭha vicarantā grāmakuleṣu madyamadamattāḥ || 178 ||

buddhasya te dhvaja gṛhītvā sevakarā gṛhasthajanatāyām |

lekhaṃ vahanti satataṃ te śāsanadaṃ vihāya guṇarāśim | 179 ||

gogardabhāśvapaśudānātsaṃbhavate hi dāsya pi teṣām |

kṛṣikarmavāṇijyaprayogā yuktamanāśca te'niśamāryāḥ || 180 ||

naiṣāmanāryamapi vācyaṃ naiva ca kiṃcidasti yadakāryam |

staupika sāṃghikaṃ hyapi ca vittaṃ paugdalikaṃ ca yacca samameṣām || 181 ||

bhikṣuṇa vīkṣya ca guṇāḍhyaṃ teṣvapi cāpyavarṇa kathayanti |

duḥśīla vañcaka praviśya kuhāste strī ca vināśayanti hi sughorāḥ || 182 ||

gṛddho gṛhīṇa tathā kāmairyādṛśe pravrajitva te gṛddhāḥ |

bhāryāṃ sutā duhitaraśca teṣu bhaviṣya gṛhisamānam ||| 183 ||

yatraiva satkṛta kule te cīvarapiṇḍapātaparibhogaiḥ |

tasyaiva dāraparigṛddhā kleśavaśānugāḥ sada anāryāḥ || 184 ||

kāmā ime khalu na sevyāḥ pātana tiryakpretanirayeṣu |

vakṣyanti te sada gṛhīṇāṃ te ca svayamadānta anupaśāntāḥ || 185 ||

svayameva te yatha adāntāḥ śiṣyagaṇo'pi teṣa na sudāntaḥ |

āhāramaithunakathāyāṃ rātridivāni teṣu gamiṣyanti || 186 ||

sevārthameva na guṇārthaṃ te khalu saṃgrahaṃ dadati teṣām |

śiṣyagaṇaiḥ svakaiḥ parivṛto'haṃ pūja jane sadātra cala sidhya || 187 ||

kathayanti te'pi ca janasya saṃgraha eṣa me karuṇayaiṣām |

upasthāma prārthayāmi tebhya śiṣyagaṇebhya eva na kadācit || 188 ||

rogābhibhūta bahu tatra kuṣṭhilāścitragātrasuvirūpāḥ |

pravrajiṣyanti narakeṣu āgatā āgatā sada anāryāḥ || 189 ||

uddeśasaṃvaravihīnā bhikṣuguṇeṣu te sada viyuktāḥ |

gṛhiṇo na te'pi vna ca bhikṣū varjita te yathā śmaśāna iva dāruḥ || 190 ||

śikṣāsu cādara na teṣāṃ syānna ca prātimokṣavinaye vā |

uddāmagāḥ svavaśagāste aṅkuśamuktakā iva gajendrāḥ || 191 ||

vanavāsināmapi hi teṣāṃ grāmagataṃ bhaviṣyati hi cittam |

kleśāgninā prapatitānāṃ cittamavasthitaṃ hi na ca teṣām || 192 ||

vismṛtya buddhaguṇa sarvān śikṣadhutāṃśca te'pi ca upāyāna |

madamānadarpaparipūrṇāṃ te prapatanti dāruṇavīcīm || 193 ||

rājakathāratāśca satataṃ te corakathābhikīrtanaratāśca |

jñātiniṣevane ca niratāste cintayamāna rātriṃdivasāni || 194 ||

dhyānaṃ tathādhyayanaṃ tyaktvā nitya vihārakarmaṇi niyuktāḥ |

āvāsagṛdhrakuṭīkāste ca adāntaśiṣyaparivārāḥ || 195 ||

na ca karmiko hyahaṃ vihāre ātmana hetureṣa hi kṛto me |

ye bhikṣavo mamānukūlāsteṣvavakāśamasti hi vihāre || 196 ||

ye śīlavanta guṇavanto dharmadharā janārthamabhiyuktāṃ |

damasaṃyame satatayuktāḥ saṃgraha teṣu te na kurute ca || 197 ||

layanaṃ mamaitaduddiṣṭaṃ sārdhavihāriṇo'pi ca mamedam |

saṃmodikasya ca mamedaṃ gaccha na te'sti vāsa iha kaścit || 198 ||

śayyāsanaṃ nikhila dattaṃ bhikṣavaḥ sthāpitā iha prabhūtāḥ |

na ca lābhasaṃbhava ihāsti kiṃ paribhokṣyase'tra vraja bhikṣo || 199 ||

śayyāsanoddiśana teṣāṃ naiva bhaviṣyate'pi ca kadācit |

gṛhisaṃcayāśca bhavitāraste ca prabhūtabhāṇḍaparivārāḥ || 200 ||

nirbhartsitā pi ca samantātte hi mamaurasāścarimakāle |

vacanaṃ na caite mam hi smṛtvā prāntavane tadābhinivasanti || 201 ||

hā śāsanaṃ jinavarasya nāśamupekṣya hi nacireṇa |

lābhābhibhūta guṇadviṣṭā bhikṣavaḥ prādurbhūta bahu yatra || 202 ||

paribhūtakāśca satataṃ te paścimakāli śīlaguṇayuktāḥ |

te cāpyaraṇyavanavāsī grāma vihāya rāṣṭranagarāṇi || 203 ||

sada satkṛtā guṇavihīnā bhedaka sūcakāḥ kalahakāmāḥ |

te śāstṛsaṃmata janasya te ca bhaviṣyanti mānamadadagdhāḥ || 204 ||

ima śāsanaṃ guṇanidhānaṃ sarvaguṇākāraṃ paramaramyam |

nāśaṃ prayāsyati mameha śīlavipattirirṣyamadadoṣaiḥ || 205 ||

ratnākaro yatha viluptaḥ sthāsyati padminīva pariśuṣkā |

yūpa vararatnamayaṃ bhagnaṃ naśyati śāsanaṃ carimakāle || 206 ||

pretādṛśaścarimakāle dharmavilopa vartato sughoraḥ |

te cāpi bhikṣava adāntā nāśayitāraḥ śāsanaṃ mamedam || 207 ||

ma caryasevaniratānāṃ dūrata saṃgatiḥ kvacana teṣām |

pretagatirnrake'pi ca vāsaḥ tiryagatiśca ito hi cyutānām || 208 ||

anubhūya tīvrakaṭukāni duḥkhamananta varṣaśatamanekaiḥ |

labdhvā sa mānuṣabhavaṃ vā jāyati duḥkhitaḥ satata śocyaḥ || 209 ||

andho'tha vā badhira kāṇo jāyati citragātra suvirūpā |

bībhatsarūpabhayadarśī pāpacarīmimāṃ satata sevī || 210 ||

viśrambhate'sya na ca kaścit śraddadhate'sya cāpi na ca vākyam |

nirbharstito bhavati nityaṃ yo'bhiniṣevate viṣamacaryām || 211 ||

te rogaduḥkhaśatataptāstāḍita loṣṭakāṣṭhapraharebhiḥ |

kṣuttṛṣṇa yena paritaptāste ca bhavanti sadā suparibhūtāḥ || 212 ||

duḥkhā ananta iti jñātvā dūra pāpacaryaṃ vijahitvā |

sevetha sādhucari nityaṃ mā bhavitānutāpa iha paścāt || 213 ||

yasya priyo bhavati buddho āryagaṇaśca śikṣa dhutadharmāḥ |

abhiyujyathā satatamevaṃ tyaktva ca jñātralābhayaśakīrti || 214 ||

māyopamaṃ hi (bhi ?) durametatsvapnasamaṃ ca saṃskṛtamavīkṣyam |

nacirādbhaviṣyati viyogaḥ sarvapriyairna nityamiha kaścit || 215 ||

udyujyatāṃ ghaṭata nityaṃ pāramitāsu bhūmiṣu baleṣu |

mā jātu saṃśayata vīryaṃ yāvanna budhyathā pravarabodhim ||216 ||



nidānaparivartaḥ prathamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project