Digital Sanskrit Buddhist Canon

Antarvyāptisamarthanam

Technical Details
antarvyāptisamarthanam|



om namo buddhāya|



iha sattvamarthakriyākāritvaṃ taditarasattvalakṣaṇāyogāt| tacca kramayaugapadyābhyāṃ vyāptaṃ parasparavyavacchedalakṣaṇatvādanayoḥ| prakārāntareṇa karaṇāsambhavāt| kramayaugapadye cākṣaṇikatve na staḥ| pūrvvāparakālayoaravicalitaikasvabhāvasya karttṛtvākarttṛtve virudvadharmmadvayāyogāt|



tatra na tāvat kramaḥ kramāṇāmekaikaṃ prati pūrvāparakālayoḥ karttṛtvākarttṛtvāpatteḥ| evaṃ sarvvakramābhāvāt kevalaṃ sakalakāryyayaugapadyamavaśiṣyate| tatra ca sphuṭa taraḥ pūrvvāparakālayoḥ karttṛtvākartṛtvaprasaṅgaḥ| virudve ca karttṛtvākarttṛtve ekadharmmiṇi na sambhavataḥ| ekasvabhāvaśca tāvatkālamakṣaṇika iti sidva etasmin kramayaugapadyayorayogaḥ| tadevamakṣaṇike vyāpakānupalabdhyā niṣidvaṃ sattvaṃ kṣaṇika evā[va] tiṣṭhate iti kṣaṇikatvena vyāptaṃ | tattena vyāptaṃ yat yatra dharmmiṇi sidhyati tatra kṣaṇikatvaṃ prasādhayati| idamevedānīṃ vicāryyate| keyaṃ (kveyaṃ) vyāptigrahītavyā dṛṣṭāntadharmmiṇi sādhyadharmmiṇi vā| kecidāhuḥ| dṛṣṭāntadharmmiṇyeva dhūmavat| anyathā sādhanavaiphalyaṃ syāt| ubhayadharmmasidvi(dve)ranāntarīyakatvāt vyāptisidveḥ| nahi mahānasasidvāyāmagnidhūmayorvyāptau punaragnisidvaye dhūmaliṅgamanviṣyata iti| tathāhi|



dṛṣṭānte gṛhyate vyāptirdharmmayostatra dṛṣṭayoḥ|

hetumātrasya dṛṣṭasya vyāptiḥ pakṣe tu gamyate||

sā ca sarvvopasaṃhārāt sāmānyamavalambate|

tasya dharmmiṇi vṛttistu pratīyetānumānataḥ||



pratyakṣadṛṣṭayorvanhidhūmayoḥ kāryyakāraṇabhāvasidvau tayorvyāptisidviriti pratyakṣasidve vanhau yuktamanumānavaiphalyam| naivaṃ vyāptisidveḥ prāk pramāṇāntarasidvaṃ dharmmiṇi kṣaṇikatvam| sādhanadharmmameva tu kevalamanupaśyanto viparyyaye bādhakapramāṇavalāttasya kṣaṇikatvena vyāptiṃ pratīmaḥ| tattataḥ sādhanavaiphalyam| vaiphalyameva, kṣaṇikatvavyāptasya sattvasya tathātvena dharmmiṇi pratītau kṣaṇikatvasyāpi pratīteriti cet| na | sarvvopasaṃhāravatī hi vyāptiḥ sādhyasidveraṅgam| tadiyamanapekṣitadharmmiviśeṣaṃ sādhanadharmmamātramavalambate| tadyathā| yatra dhūmastatrāgniriti| na punaryatra mahānase dhūmastatrāgniriti| evamihāpi yat sattatkṣaṇikamiti vyāptipratītau sādhanadharmmasyāpi dharmmiṇi sattvaṃ nāntarbhavati| kiṃ punaḥ sādhyadharmmasya| tasmāt sattvasāmānyasya sādhanadharmmasya pakṣadharmmatvaṃ vyāptiścaikaśaḥ pratipādya tadubhayasāmarthyāt sādhyadharmmasya dharmmiṇi vṛttiḥ pratīyata iti kuto'numānavaiphalyaṃ| yadyevaṃ vyāptipratītāvasati dharmmiṇi parāmarśe sādhyadharmmiṇi vyāptigrahaṇamiti| kutaḥ| tatra dṛṣṭasya sattvasya vyāptipratīteḥ| yathā mahānasadṛṣṭāgnidhūmayorvyāptigrahe dṛṣṭāntadharmmiṇi vyāptigrahaṇamucyate| na hi vyāptigrahaṇe mahānasaparāmarśo'stītyuktaṃ| nanu vyāptipakṣadharmmatvayorekaśaḥ pratītāvapi yasyaiva pakṣadharmmatvamavagatantasyaiva sādhyena vyāptiravasiteti sāmarthyāt sādhyasattākathanamavaiyarthyaṃ sādhanasya|



nanu na pakṣadharmmatvagatiḥ sādhyagatiḥ sādhyadharmmasaṃsparśāt| nāpi vyāptipratītireva sādhyasidviḥ| sāmānyālambanatayā dharmmiviśeṣeṇa dharmmayoranavacchedāt| anyathā viśeṣayorvyāptiprasaṅgāt tadayaṃ vyastaviṣayaḥ sāmarthyāditi hetunirddeśaḥ| atha hetostrairūpyaparicchedasāmarthyāt sādhyapratītirutpadyata ityucyate| na tarhīdānīṃ vyarthohetuḥ| svarūpaniścayena sādhyaniścayopajananāt| na hi kvacidiyattādhikaṃ liṅgasya karttavyamastīti|



api ca gṛhīte pakṣadharmmatve sambandhe ca smṛte anumānaṃ bhavadbhiriṣyate| tadvadantarvyāptāvapīṣyatāṃ| na hi bahirvyāptivādināmapi vismṛtāyāṃ vyāptau anumānapravṛttirasti| tatra yasyaiva pakṣadharmmatvamavagataṃ tasyaiva sādhyadharmmeṇa vyāptismṛteḥ kinna sarvvānumānavaiyarthyaṃ| sādhyadharmmiṇo'parāmarśeṇa vyāpteḥ smaraṇāditi cet| sādhyadharmmiṇi dṛṣṭasyaiva vyāptismaraṇe kathaṃ sādhyadharmmiṇo'parāmarśaḥ| sāmānyālambanatvādvyāpteḥ| sādhyadharmmino'navacchedāditi cet| nanu tatra dṛṣṭasya kathaṃ tenānavacchedaḥ| tenāvacchinnasya vā asādhāraṇatvāt kathaṃ vyāptiḥ| ayogavyavacchedena viśeṣaṇānnāsādhāraṇateti cet tathāpi kinna sādhyadharmmī parāmṛśyate| yatra yatra parvvate dhūmastatra tatrāgniryathā mahānasa iti sāmānyālambanāyāṃ vyāptau dharmmiviśeṣaparāmarśasyānaṅgatvāditi cet yuktametat sādhyadharmmiṇā hyayogavyavacchedaḥ sādhanadharmmasya rūpāntarameva pakṣadhammatvākhyaṃ| na tvayaṃ vyāpteraṅgaṃ | tamantareṇāpi vyāpteḥ sāmānyālambanāyāḥ paricchedaparisamāpteḥ kathamanyathā dṛṣṭāntadharmmiṇi vyāptigrahaṇavārttāpi tadedānīṃ pakṣadharmmatvāyogāt pakṣadharmmatvāgrahaṇāt; pakṣadharmmatvagrahaṇe vā tadaiva sādhyamapi sāmarthyādasidvaṃ sidvamiti sarvvānumānavaiyarthyaprasaṅgaḥ| paścātkālabhāviliṅgajñānamapi ca smṛtireva syāt na pramāṇaṃ| tasmāt vyāpteranaṅgatvāt pakṣadharmmatvaṃ vyāptigrahaṇe sadapi nāntarbhavatīti pṛthaggṛhītasmṛtayoḥ pakṣadharmmatvavyāptyoḥ sāmarthyādanumeyagatirutpadyate iti| evamavaiyarthyaṃ sādhanānāmeṣitavyam iti mānaphalatvāt| tadvat pṛthagmūtayoḥ pakṣadharmmatvavyāptyoḥ sāmarthyādanumānotpattirantarvyāptāvapi kinneṣyate| tadiṣṭau vā kathaṃ sādhanavaiyarthyaṃ| trairūpyagatisāmarthyādanumeyagatiriti hi tadupādānaśaktireva sāmarthyamucyate, na tu trairupyapratīterantarbhāva iti sarvvaṃ samānaṃ| na sarvvaṃ samānaṃ| antarvyāptau hi vyāptiṃ prati gatyaiva pakṣadharmmatvamavagataṃ anavagate pakṣadharmmatve vyāpterapyanavagateḥ| tato vyāptipūrvvake sādhanavāhye pakṣadharmmavacanamanarthakamanantavyāptau| naivaṃ bahirvyāptau bahireva vyāptigrahaṇāt| atrāha,-



"yena tena krameṇātra prayukte sādhane sati|

avetyaṃ pakṣadharmmatvaṃ paścādvyāptiḥ pratīyate||

pratyakṣa iva dṛṣṭānte tatra setyanyathā kathaṃ|

dvau dṛṣṭvā vidma iti ced vyāpteḥ prāk dvayadṛk kathaṃ||"



vyāptipakṣadharmmatve hi svavākyābhyāṃ yena tena prayuktābhyāṃ sūcyete na tu sākṣāt pratīyete| vācaḥ svayamapramāṇatvāt| yadāha,-



śaktasya sūcakaṃ heturvaco'śaktamapi svayamiti| sūcitayo'stu tayoḥ sattve hetau prathamatarapakṣadharmmatvaviṣayameva pramāṇamabhimukhībhavatu| tena pramāṇena dharmmiṇi sidvasya sattvasya paścādvyāptiḥ pramāṇāntareṇa gṛhyata iti kasya vaiyarthyamiti| pratyakṣe'pi dṛṣṭāntadharmmiṇi prathamaṃ heturgṛhyate paścādvyāptirityeṣa eva kramaḥ anyathā dṛṣṭāntadharmmiṇi vyāptirgṛhītetyetadeva na syāt| dṛṣṭāntadharmmiṇyadṛṣṭasyaiva hetorvyāptigrahaṇāt| yadyevaṃ sādhyadharmmo'pi vyāptigrahaṇādhikaraṇe dharmmiṇi grahītabya eva yathā vanhidhūmayoriti cet| na| tatra dṛṣṭasya hetorvipakṣe bādhakavṛttimātrādeva vyāptisidveḥ| jñātaścaivaṃ na khalu vyāptigrahaṇāt prāk kṣaṇikasya kvacidapi sidvirasti tasyānumeyatvāt | asidvāyāñca vyāptāvanumānāpravṛtteḥ| sādhanāntarasya ca tadarthamananusaraṇāt| anusaraṇe'pyanavasthā syāt| avasthāne tāvat prayāsasya vaiyarthyāt| viaparyyaye vyāptibalādeva vyāptisidveravighātāt| vanhidhūmayostu nādṛṣṭayoḥ kāryyakāraṇabhāvasidveḥ| tatsidvau na vipakṣe bādhakavṛttiriti dvayadarśanavyapekṣā ? vanhidhūmayorvyāptisidviḥ sattvakṣaṇikatvayostu naivaṃ| yathoktanyāyena vyāptisidveḥ| tasmāt sattvamātrasya tatra dharmmiṇi sidvasya bādhakavaśādvyāptiḥ setsyatītyeṣitavyaṃ| tadvadantarvyāptāvapi| te ime vyāptipakṣadharmmatve svasvapramāṇavyavacchedyasādhanavākye na tu kevalaṃ sūcayitavye| na cānyataravākyena śakyamubhayaṃ sūcayitumiti kuto'nyataravākyavaiyarthyaṃ||



ekasyaiva hi dharmmasya kramātrairūpyaniścayaḥ|

vismṛtāvanumābhāvāt tat kiṃ vyarthānumākhileti||



api ca saṃgrahaślokaḥ,-

bādhakāt sādhyasidviścedvyartho hetvantaragrahaḥ|

bādhakāttadasidviścedvyartho dharmmyantaragrahaḥ||



yadi hi dharmmiṇi vyāptiḥ sidhyantyeva sādhyasidvimantarbhāvayati| nanu lābha evaiṣaḥ| byāptiprasādhakādeva pramāṇāt sādhyasidveḥ sattvahetvapāśrayaṇaprayāsasya nirasanāt| na hi vyasanamevaitalliṅgāntarānusaraṇaṃ nāma| atha na vyāptisādhakāt sādhyasidviḥ| na tarhyantarvyāptau hetuvaiyarthyamiti kimakāṇḍakātaratayā bahu taramāyāsamāviśasi| dvayaṃ hi bhavataḥ sādhyaṃ dṛṣṭāntadharmmiṇi vṛttiḥ sādhyadharmmiṇi ca| yathākramaṃ byāptipakṣadharmmatvayoḥ sidvyarthaṃ| nanu yadā pratiniyate dharmmiṇi vivādaḥ, tadvahirbhūte ca dharmmiṇi vyāptigrahaṇaṃ tadānīṃ bhavedvaiyarthyaṃ| yadā tu vastumātre vivādaḥ tadā sarvvavastuṣu hetorvṛttistvayāpi sādhyā mayāpi ceti katamasmin dharmmiṇi hetorvṛttisādhanaṃ mama vyarthaṃ bhaviṣyati| kathamidānīṃ bahirvyāptirvivādādhikaraṇaṃ bhūta evānyatamasmin vyāptisādhanāt| tāvanmātralakṣaṇatvācca sādhyadharmmiṇaḥ| bādhakaṃ pramāṇaṃ pravarttamānamantargatamapi dharmmiṇaṃ bahiṣkarotīti cet etadeva kathaṃ bhavatu bādhakena pravarttamānenaiva tasmin sādhyasādhanāt| sādhyasaṃśayopagame sādhyadharmmiṇi lakṣaṇopagamāditi cet ayuktametat| bādhakamātrāt na sādhyasidvirityasminpakṣe dharmmyantaraparigrahavaiyarthyābhidhānāt| bādhakāt sādhyasidvirityasmiṃstu pakṣe sādhanavaiyarthyamāpāditaṃ| tasmādvādhakamātreṇa sādhyāsidvau na kvacit sandehanivṛttiḥ| sandehānivṛttau na vahiṣkaraṇamavahiṣkṛtaśca sādhyadharmmyeveti tatra vyāptirantarvyāptireva nedānīṃ bahirvyāptervārttāpi| tadiyaṃbahirvyāptiramusmin pakṣe kathaṃ bhavati yadi pratiniyate dharmmiṇi vivādaḥ| tadvahirbhūte ca dharmmiṇi vyāptigrahaṇambhavati| tatra ca durudvaraḥ dharmmyantaraparigrahavaiyarthyadoṣaḥ| bādhakamātreṇa tu sādhyasidvau hetyantarameva vyarthaṃ| api ca satvahetorviśeṣeṇa na vahirvyāptisambhavaḥ|



asidve dharmmiṇaḥ sattve vivādānavatārataḥ|

tatrāsidvasya ca vyāptigrahaṇe sādhyadharmmiṇi||

vyāptigrahaḥ kathaṃ nasyāddṛṣṭānte'pi na vā bhavet||



yatra hi dharmmiṇi dṛṣṭasya hetorvyāptiḥ pratīyate tatra tasya vyāptigrahaṇamākhyāyate| dṛṣṭañca sādhyadharmmiṇi sattvamanyathā vimatyayogāditi kathaṃ nāntarvyāptiḥ|



tathāpi sādhanavaiyarthyaniṣedhāya bahireva gṛhṇīma iti cet tat kimidānīṃ tvadicchānurodhāt dharmmiṇi hetorddarśanamadarśanamastu| darśanaviśeṣe vā bahireva vyāptigrahaṇavyavasthāstu| ubhayatra dṛṣṭasya vyāptigrahaṇe'pyasti bahirvyāptibhāga iti cet| nanu kimarthamiyān bhāgo yatnena saṃrakṣyate|



mābhūt hetuvaiyarthyamiti cet| nanu yadi bādhakavṛttimātreṇa vyāptigrahaṇādhikaraṇe dharmmiṇi sādhyasidveḥ sādhanavaiyarthyamantarvyāptau tadetadvahirvyāptāvapi tulyaṃ| tasmād vyasanamātraṃ bahirvyāptigrahaṇe viśeṣeṇa sattve hetau kevalaṃ jaḍadhiyāmeva niyamena dṛṣṭāntasāpekṣaḥ sādhanaprayogaḥ paritoṣāya jāyate| teṣāmevānugrahārthamācāryyo dṛṣṭāntamupādatte|



yat sattatkṣaṇikaṃ yathā ghaṭa iti| paṭumatayastu naivaṃ dṛṣṭāntamapekṣante|



"tasmāddṛṣṭāntaroktebhyo ghaṭaṃ dṛṣṭāntamabravīt|

tathā māneṣvavaiyarthyādantarvyāptāvapīṣyatām||



ityantaraślokaḥ||



kathamidānīṃ anumeye sattvameva sattvameva sapakṣa eva sattvamasapakṣe vāsattvameva niścitamiti hetostrairupyamavagantavyam|



"matau sapakṣāsapakṣau sādhyadharmmayutāyutau|

sattvāsattve tatra hetoste grāhye yatra tatra vā||"



sādhyadharmmayuktaḥ sarvvaḥ sāmānyena sapakṣaḥ, atadyuktaścāsapakṣa iti| tasmin sapakṣa eva sattvamasapakṣe cāsattvameva yathākramamanvayavyatirekau tau punaryatra tatra vā dharmmiṇi grahītavyau yatra śakyau grahītum|



tadiha sattvasya sarvvato'kṣaṇikādvyāvṛttau bādhakabalāt sidvāyāṃ yat sattat kṣaṇikameveti anvayaḥ sādhyadharmmiṇyavagṛhyate| tatra dṛṣṭasya hetorvyāptigrahaṇāt dharmmyantarāsambhavāt| sambhave'pi tadanusaraṇavaiyarthyāt| yadyevamasādhāraṇo nāma kathamanaikāntika uktaḥ||



asādhāraṇatāṃ hetudoṣammūḍhavyapekṣayā|

abravīdagrahādvyāpti(pte)rnaivaṃ sarvvopasaṃhṛtau||



uktametajjaḍadhiyo dharmmyantara eva vyāptigrahaṇaṃ pratipannāḥ| tadabhimānāpekṣayā'sādhāraṇamanaikāntikamāha śrāvaṇatvaṃ dṛṣṭāntābhāvāt| sādhyadharmmiṇi ca vyāptiraniṣṭeragṛhītāyāṃ vyāptau sandigdhobhayatayā'niścayakaratvāt| athavā asādhāraṇataiva śrāvaṇatvasya mūḍhābhimānopakalpitā| dṛṣṭaiva hi śabdavyaktidharmmiṇī vivādādhikaraṇāt| anyathā dharmmyasidviprasaṅgācca| dṛṣṭādṛṣṭaśabdavyaktisādhāraṇañca śrāvaṇatvaṃ hetuḥ| dhūmasāmānyavat| tataḥ sarvvopasaṃhāravatyāḥ vyāpteḥ sambhavāt sattvādivadadṛṣṭameva sādhanaṃ śrāvaṇatvākhyaṃ| kramayaugapadyānupalambha eva cātra bādhakaṃ pramāṇaṃ | śrotrajñānajana katvameva hi śrāvaṇatvaṃ| tasmānmūḍhavyapekśayā'sādhāraṇatvāt| asādhāraṇasya sarvvopasaṃhārāyogāt| sādhya dharmmiṇi vyāptipratītāveva sādhyapratīteḥ sādhanavaiphalyaṃ syādeva| tanmābhūvvaiphalyamiti naiva vyāptirgrahītavyā| tasyāmagṛhītāyāṃ sandigdhobhayatayā syādanaikāntikatvaṃ| sarvvopasaṃhāreṇa tu vyāptigrahaṇe yathoktanyāyena sādhanavaiphalyābhāvāt| aduṣṭaṃ sattvādi sādhanameveti veditavyam| tadevamubhayathā mūḍhajanāpekṣayā'sādhāraṇamanaikāntikamuktam|



samānañcaitadvahirvyāptivādināmapi yadi hi mūḍhamatāpekṣā na syāt syādeva śrāvaṇatvamaduṣṭo hetuḥ| satvādivanniyataśabdeṣu hi vivāde śabdāntaraṃ syāt|



dṛṣṭāntaḥ sarvvaśabdeṣu vigatau bādhakaṃ pramāṇaṃ pravarttammanaṃ adṛṣṭāntamapi tatraikaṃ dṛṣṭāntayatīti kathama sādhāraṇamanaikāntikaṃ veti|0|



antarvyāptisamarthanaṃ samāptamiti||0||



kṛtiriyaṃ ratnākaraśāntipādānāmiti||0||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project