Digital Sanskrit Buddhist Canon

Ālambanaparīkṣā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version आलम्बनपरीक्षा
ālambanaparīkṣā



ācāryadiṅnāgakṛtā

namaḥ sarvabuddhabodhisattvebhyaḥ



1. yadyapīndriyavijñaptergrāhyāṃśaḥ (=aṇavaḥ) kāraṇaṃ bhavet|

atadābhatayā tasyā nākṣavadviṣayaḥ sa tu (aṇavaḥ)||



2. yadābhāsā na tasmāt sā dravyābhāvāt dvicandravat|

evaṃ bāhyadvayañcaiva na yuktaṃ matigocaraḥ||



3. sādhanaṃ sañcitākāramicchanti kila kecana|

aṇvākāro na vijñapterarthaḥ kaṭhinatādivat||



4. bhaveddhaṭaśarāvādestathā sati samā matiḥ|

ākārabhedādbhedaścet, nāsti tu dravyasatyaṇau||



5. pramāṇabhedābhāvāt saḥ, adravye'sti tataḥ sa hi|

aṇūnāṃ parihāre hi tadābhajñānaviplavāt||



6. yadantarjñeyarūpaṃ tu vahirvadavabhāsate|

so'rtho vijñānarūpatvāttatpratyayatayāpi ca||



7. ekāṃśaḥ pratyayo'vītāt śaktyarpaṇātkrameṇa [vā]|

sahakārivaśādyaddhi śaktirūpaṃ [tat] indriyam||



8. sā cāviruddhā vijñapterevaṃ viṣayarūpakam|

pravartate'nādikālaṃ śaktiścānyonyahetuke||



ityācāryadiṅnāgakṛtā ālambanaparīkṣāprakaraṇakārikā samāptā
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project