Digital Sanskrit Buddhist Canon

Vādanyāyaṭīkā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Milan Shakya
  • Input Date:
    2013
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of the Exact Methods
  • Sponsor:
  • Parallel Devanagari version वादन्यायटीका
ācāryadharmakīrteḥ

vādanyāyaḥ

ācāryaśāntarakṣitapraṇītayā vipañcitārthābhidhayā ṭīkayā saṃvalitaḥ

namo vighghnapramathānāya ||

nānāsadguṇaratnarāśikiraṇadhvastāndhakārassadā ()
yo nānāvidhasattvavāṃchitaphalaprāptyarthamattyudyataḥ |
tanniḥśeṣajagaddhitodayaprannatvāryamañjuśriyaṃ |
vādanyāyavibhāga eṣa vimalaḥ saṅkṣipta ārabhyate || (1)

yatprayojanarahitaṃ tatprekṣāpūrvvākāribhirnnārabhyate | yathā balitvagdarśanaviniścayādikaṃ | aprayojanañcedaṃ prakaraṇamityāśaṃkāvatastādāśaṃkāparijihīrṣayā prayojanapadarśanāya nyāyavādinamityādivākyamupanyastavān | kathampunaranena vākyenāsya prayojanamupadarśyata ityāstāṃ tāvadetad | arthastu vyākhyāyata || nyāstrirūpaliṅgalakṣaṇā yuktiḥ | nīyate prāpyate vivakṣitārthasiddhiraneneti kṛttvā ata eva trividhaṃ liṅgamityādinā trirūpameva liṅgamanantaramvakṣyati | tadabhidhāyi vacanamityapare | tamvadituṃ śīlaṃ yasya sa tathoktaḥ | tamapi nigṛhṇanti parājayanta ityarthaḥ | nigṛhṇantu nāmānyāyavādinamparājayādhikaraṇattvādeva | nyāvavādinantvanigrahārhamapi yannigṛhṇantyetanna sambhāvyate | parotkarṣavyāropadhiyastu tamapi parājayanta iti sambhāvanāyāmapi śabdaḥ samuccayārtho'tiśayadyotanārtho vā keṣu (|) nighṇantītyāha | vādeṣu (ībī) sādhanadūṣaṇasaṃśābditeṣu vicāreṣvati yāvat | vivādeṣviti kvacitpāṭhaḥ | tatra viruddhā vādā vivādāsteṣviti vyākhyeyaṃ | virudvāśca kathaṃ (|) sādhanadūṣaṇasaṃśabditānāmvicārāṇāntadviruddhārthasādhanapravṛttattvāt | kathampunarnyāyavādinamasatsvasiddhyādiṣu hetudoṣeṣu nigṛhṇant| tyāha | asadvyayavasthopanyāsaiḥ | asatāmasādhūnāmvyavasthāḥ | asatyo vā vyavasthāḥ sadbhiḥ kutsitattvāt | tāśca phalajātyasannigrahasthānalakṣaṇāstāsāmupanyāsāḥ | prayogastairiti vigrahaḥ | ke punarahrīkāstaṃ evaṃ vidhā ityāha || śaṭhā dhūrtā māyāvinaḥ parasampattāvīrṣyālava iti yāvat | yasmātaṃ tathā nighṇanti iti tasmāttanniṣedhārthaṃ teṣāṃ śaṭhānānteṣāmvā'sadvyavasthopanyāsānāntasya vā nigrahasya trayāṇāṃ vā niṣedho nirāsastadarthantannimittamidamprakaraṇamārabhyate || sa e -- vārtho'syeti vigrahītavyaṃ | tanniṣedhe ca kṛte samyagvicāraḥ pravartate tatpūrvakaśca sarvaḥ puruṣārtha ityabhiprāyaḥ | āsannaviṣayiṇā tvantarviparivartti prakaraṇamidamāparāmṛṣati | antastantvātmanā pariniṣpannatvāt | anyathā'pariniṣpannātmatayā'sannatvābhāvādidam -- śabdaprayogo na syāt | ārabhyata iti vartamānakālanirdeśaḥ (|) kathamiti cet | vartamānasāmīpye vartamānavadveti vacanāt sambandho'pyabhidhānīya evānyathā bālonmattapralāpavadagrāhyamidaṃ prekṣāpūrvakāriṇāmbhavediti cet sattyametat | prayojanāntaragattvāt pṛthagasau nābhihitaḥ | tathāhi tanniṣedhārthamidamārabhyate tataścaitatprayojanamanena prakaraṇena sādhyate | tathā ca prayojanaprakaraṇa yoḥ sādhyasādhanalakṣaṇaḥ sambandha iti sūcitaṃ | ye tvanye kriyānantaryādilakṣaṇāḥ sambandhāste na vācyā eva prakaraṇakriyāyāmanaṅagabhūtattvāt | tathāhi teṣu satsvapi prayojanābhāve nārabhyata eva prakaranaṃ | asatsvapi ca teṣu sati prayojane prārabhyata eva | tasmātprakaraṇārambhasya prayojanānvayavyatirekānuvidhānātprayojanamevābhidhānīyamprekṣāpūrvakāriṇā | tasmiṃścābhihite sambandhopyukta eva bhavatīti manyate | nānavadhāritaprakaraṇa śarīrāḥ pravartante prekṣāvantastasmātprayojanavatpravṛttyaṅgatvātprakaraṇaśarīramapi vaktvameveti cet | evemetatprayojanavākyena tvabhihitatvānnaiva tadapi sambandhavatpṛthagabhidhānamarhati | yatastanniṣedhārthamidamārabhyata ityuktamataśca tat niṣedho'sya śarīramutyuktambhavati | yadā caitanniṣedhārthamidamārabhyate tadā pūrvako heturasiddhaḥ | pratipramāṇadvayañcānena sūcitaṃ prārabdhavyamidamprakaraṇamprekṣāvatā sati sāmarthye | grāhyamvā prayojanavatvāt | sambandhavatvācca tadanyaśāstravaditi svabhāvahetuḥ |

evamabhidhāya prayojanaṃ sakalaprakaraṇārthasaṃgrāhakaṃ ślokamāha asādhanāṅgavacanamityādinā | asādhanāṅgavacanamadoṣodbhāvanaṅca dvayorvādiprativādinoryathākramaṃ nigrahasthānaṃ parājayādhikaraṇaṃ | anyattvityetaddheyavyatiritamakṣapādaparikalpitaṃ pratijñāsaṃnyāsādikaṃ vakṣyamāṇaṃ nigrahasthānaṃ na yuktamiti kṛtvā neṣyate (|) nigrahasthānamiti varttate | ayaṃ tāvat samāsena ślokārthaḥ | iṣṭasyetyādinā vibhāgamārabhate | iṣṭo'rtho'nittyaḥ śabda ityādi sādhyattvenepsitaḥ | tasya siddhiḥ pratipattiḥ sādhanaṃ | tadanena bhāvasya sādhanoyaṃ sādhanaśabdastāvadasminvyākhyāne'bhipreto na tu karaṇasādhana iti darśayati || tasya sādhanasyeṣṭārthasiddhilakṣaṇamasyāṅgaṃ kintadityāha | nirvarttakaṃ janakaṃ | anenāṅgaśabdaṃ vyācaṣṭe | kāraṇaparyāyoyamatrāṅgaśabdo nāvayava paryāya ityarthaḥ | tacca sādhanāṅgamiha niścitatrarūpyaṃ liṅgamucyate | asya sādhanāṅgasya vacanaṃ trirūpaliṅgākhyānaṃ | tasya sādhanāñgasyāvacanamanuccāraṇamanabhidhānaṃ yattadasādhanāṅgavacanaṃ | anenaitatkathayati asādhanāṅgasya pakṣopanayanādervacanamasādhanāṅgavacanamiti naiva pratipattavyamasminvyākhyāne | kintu sādhanāṅgasyaivāvacanamasādhanāṅgavacanamiti | tadasādhanāṅgavacanaṃ vādino nigrahasthānaṃ | tadetena ślokasya pūrvvabhāgamvivṛṇoti | kathampunaḥ sādhanāṅgasyānuccāraṇambhavati nigrahasthānaṃ cetyāha | tadabhyupagamyeti taditīṣṭaṃ sādhyamabhyupagamyāhametatsādhayāmīti pratijñayāpratibhayā karaṇabhūtayā tūṣṇīmbhāvāt | apratibhā'tra pūrvvādhigatārthaṃvismaraṇaṃ stambhitattvañca gṛhyate |

anena sarvvathā sādhanāṅgasyāvacanamāha abhidhāne vā yadi na samarthitaṃ tadoktamapya'nūktameva svakāryākaraṇāt | ityabhiprāyavānāha (--) sādhanāṅgasyā samarthanādveti | tadabhyupagamyetivartate | vā śabdaḥ purvvāpekṣayā vikalpārthaḥ | sādhanāṅgasāsamarthanaṃ triṣvapi rūpeṣu niścayāpradarśanaṃ | tasmāttūṣṇīmbhāvādasamarthanācca sādhanāṅgasyānuccāraṇaṃ |tataśca pratijñātārthākāraṇāt vādino nigrahādhikaraṇamiti prakṛtena sambandhaḥ | kvacittu vādina iti pāṭhaḥ | tatra tacchabdena prakṛtamanuccāraṇaṃ saṃbadhyate |

kathampunaḥ sādhanāṅgāsamarthanambha vati | yena tadviparyayenāsamarthanātpratijñātārthākāraṇādvādino nigrahādhikaraṇattvamiti kadācitkaścid brūyādityetatparihigīrṣurādiprasthānamāracayati trividhamevetyādinā triprakārameva liṅga maṅgaṅgakaraṇaṃ kasyāsiddheḥ pratipattirūpāyā | kasya siddherityāha | apratyakṣāsyāparokṣasyānumeyabhūtasya vastuna iti yāvat | avadhāraṇaṅcaturādi vyavacchedamācaṣṭe | trividhameveti | niyamaḥ kathamayamiti cet | yasmādvidhi pratiṣedharūpatayā dvidhā sādhyaṃ vyavasthitaṃ | vidhirūpañca sadbhāvarūpaṅkāraṇarūpamvā bhavad bhavet | nānyat | tatra hetoḥ pratibandhāyogāt | nahyarthāntarasyākāryasya sadbhāve'parasya sadbhāvo yuktaḥ | pāṭasadbhāva ivoṣṭrasya | nāpyarthāṃ tarasyākāraṇasya nivṛttāvakāryasyānyasya ca nivṛttiryuktimatī | uṣṭre-nivṛttāviva paṭasya | na cānvayavyatirekavikalasyāgamakattvaṃ yuktaṃ | paṭasyāpyuṣṭragamakattva prasaṅgāt | svabhāvabhūtadharmasadbhāve tu svabhāvabhūtasyānyasya sadbhāvo yukto nahi svabhāvaḥ sambhāvamparityajya varttate | tatsvabhāvattvābhāvaprasaṅgāt | tannivṛttauca nivṛttiḥ || kāryasyāpi bhāve kāraṇasya bhāvo yuktaḥ | tannivṛttau ca nivṛttiranyathā tena vināpi bhāvātkāryameva tattasya na syāttadanyavat | tasmātsvabhāvakāraṇabhūtasādhyabhedāt | dvidhaiva vidhirūpaṃ sādhyaṃ tatraiva hetoḥ pratibandhāt | svabhāvabhūtañca sādhyaṃ svabhāahetuḥ sādhayati | kāraṇabhūtañca kāryaheturityabhyupeyaṃ pratiṣedhamapyupalabhdilakṣaṇaprāptānupalabdhireva sādhayati | nānyā yathā tathā vistareṇa pratipādayiṣyati | tadidamiha saṃkṣiptamarthatattvaṃ viṣayavyapekṣayā viṣayiṇo liṃgasya vyavasthā | viṣayaśca vidhiḥ pratiṣedho vā bhavet | vidhāvapyarthāntaramvā vidhīye nānarthānataraṃ vā arthāntaravidhāvapi kāryakāraṇamanabhayamvā sādhyate | kāryapratipādanepi kāraṇasāmānyamvā'methādivyāvṛttaṃ vastumātraṃ liṅgatvenocyate | kāraṇaviśeṣo vā yo'pratibaddhasāmarthye meghādiḥ | pratiṣedhopi niṣedhyābhimatasyānupalambhenopalambhena vā pratipādyeta | anupalambhepi upalambhanivṛttimātralakṣaṇo vā bhavet | tattulyayogāvasthaḥ - kevalāparapadārthopalambharūpo veti vikalpāḥ | tatranāvaśyaṃ gambhīradhvānādiyuktamapi meghādikāraṇamātraṃ vṛṣṭyādikāryāvirbhāvakamantarā pratibandhasambhavena vyabhicārāt | ato na kāraṇamātraṃ gamakaṃ | kāraṇaviśeṣādapyapratihataśakterantantaraṃ sambandhasmṛtivyavahitādanumeyavijñānātprākkāryamevodbhūtamakṣajñānagrāhyaṃ bhavatīti na tasyāpi liṅgatvaṃ | kāryantu kāraṇa liṅgaṃ yuktaṃ | tadavinābhāvāt | tadatikrame vā hetumattāmvilaṃghayet | anubhayamapyasambandhānugamakamatiprasaṅgo vā | anarthāntaramapyavyabhicārāṅgamyata iti yuktimat | niṣedhopyulambhena na yujyate virodhāt | kathaṃ hi nāmopalabhyate ca nāsti cetyupapadyate | tajjñānaṃnivṛttimātramapi vyabhicāri | ekajñānasaṃsargiṇastu kaivalyadṛṣṭerasattāvyavahāro yuktā yadi hi syādupalabhya sattva eva bhavet | pramāṇañca yadanupapadyamānaviṣayaṃ na tadviṣayi yuktaṃ | yathā vājiviṣāṇaṃ | anupapadyamānaviṣayañcoktaprakāreṇa svabhāvādi syādanyasaṃyogyādiparaparikalpitaṃ liṅgamiti vyāpakānupalambhaḥ | vaidharmyeṇa nīlādijñānaṃ | tadeva vā kāryādilṅgaṃ | naimittikaśabdārthānupapattirbādhikā | kimevaṃ siddhamagamakattvamanyeṣāṃ | tathāhi viṣayitvaṅgamakattvaṃ prakāśakattvamityādayaḥ paryāyāḥ | tasmātsādhyasya trividhattvāttaṅgamako heturapi trividha eveti sthitametat |

kathantrividyamityāha | svabhāva ityādi (|) ca śabdaḥ svabhāvakāryāpekṣayā samuccayārthaḥ | etaccābhimatahetupradarśanaṃ svabhāvakāryānupalambhabhedāttrividhamapratyakṣasya siddheraṅgaṃ | natu kāraṇaikārthasamavāyivirodhyādi bhadāditi darśanārthaṃ | nanu copalabdhilakṣaṇaprāptānupalambhaśceti vaktavyaṃ | tasyaivā pratyakṣasya siddhervakṣyamāṇena nyāyenāṅgattvānnānupalambhamātrasya | tatkathaṃ sāmānyenoktamiti cet | evametatsamarthitasādhanāṅgādhikārāttu sāmānyaśabdopyaya manupalambhaśabdaupalabdhilakṣaṇaprāptānupalambha eva vartate | tathāhi sāmānyaśabdā api śabdāntarasannidhānātprakaraṇasāmarthyācca viśeṣeṣvavatiṣṭhante | yadāha | nahi viśeṣaśabdasanīdhereva śabdānāṃ viśeṣāvasthitiheturapi tu prakaraṇasāmarthyādikamapīti | yathā cānupalambhamātrasya samarthitasādhanāṅgattvaṃ na sambhavati tathottaratra pratipādayiṣyati | apratyakṣasiddhihetuliṅgādhikārādvā'codyamevaitat | kimpunarasya trividhasya sādhānṅgasya samarthanaṃ | yadviparyayādasamarthanambhaviṣyatītyāha | tasyetyādi | sādhyaśabdotrānityattvādidharmamātrasya vācakaḥ | avayavasamudāyopacārāt na tu sādhyadharmidharmasamudāyasya vyāpterevābhāvaprasaṅgāt | śabdādidharmmiviśiṣṭasyānittyattvāderdṛṣṭāntadharmiṇyabhāvāt | vyāptiṃ prasādhyānvayavyatirekasādhakena pramāṇena anenānvayavyatirekaniścayāvuktau | dharmiṇi jijñāsitaviśeṣe śabdādau bhāvasādhanaṃ | pakṣadharmattvasādhakena pramāṇena sattvakathanamityarthaḥ | anenāpi pakṣadharmattvaniścaya uktaḥ | kathampunaḥ sarvvopasaṃhāreṇa vyāptiṃ prasādhya dharmiṇi bhāvaḥ kathyata ityatrodāharaṇamāha | yathetyādi | tatsarvvamityanena sarvvopasaṃhāreṇa vyāptipradarśanaṅkathayati | kimarthaṃ (|) vipratipattinirārāsārthaṃ (|) tathāhi pakṣasapakṣāpekṣayāntarvyāptirbbahirvyāptiśca pradarśyata ityeke vipratipannāḥ | tacca na yuktaṃ vastubgalāyātattvādvyāpteḥ | pūrvvaṃ sādhyena vyāptiṃ prasādhya paścād dharmmiṇi sattvaṃ kathayitavyamityayamīdṛśaḥ kramaniyamaḥ kimatrāsti navetyāha | atrāpityādi | atreti manmate sādhanṅgasamarthane vā'piśabdo'vadhāraṇepratiṣedhe na ca sambandhanīyaḥ | naiva kaścidayamīdṛśaḥ kramaniyamaḥ paripāṭiniyama iti yāvat | kiṃkāraṇamityāha | iṣṭārthasiddherubhayatrāviśeṣāditi | vyāptisādhanābhidhānapūrvvakadharmibhāvasādhanābhidhāne dharmibhāvasādhanābhidhāne dharmibhāvasādhanābhidhānapūrvvake vā vyāptisādhanābhidhāne sādhyārthasiddherviśeṣābhāvādityarthaḥ | evamākūtaṃ kramaniyamo hi kimarthamāśrīyate (|) sādhyasidhyarthaṃ | yathā sādharma[?rmya]vati | dṛṣṭāntaprayoge sādhyenaiva hetoravinābhāvaḥ pradarśyate | na hetunā sādhyasya | tathā vaidharmyavati sādhyābhāva eva hetorabhāvaḥ kathyate | na tu hetvabhāve sādhyasya | kimarthaṃ | mābhūddhetoḥ sādhyenāvinābhāvittvāpradarśaneneṣṭārthasiddherasiddhirviparyayasiddhiśceti | yadāh | evaṃ hi hetoḥ sapakṣa eva sattvaṃ | sādhyābhāve cāsattvameva śakyaṃ darśayituṃ | na viparyayāditi | yathā nityatā'kṛtakattvena nāśittvādvā'tra kāryatā | syādanuktā kṛtā vyāpittvaniṣṭhaśca samanvaya iti | tadatra yuktaṃ kramasamāśrayaṇaṃ | iha tu vināpyanenābhimatārthasiddhiḥ sampadyata iti sūktanna kaścitkramaniyama iti | iṣṭārthasiddherubha(ya)trāviśeṣādityetadevātra kuta iti cedāha | yasmād dharmiṇītyādi | sāḍhyena vyāptiṃ prasādhyetyuktaṃ prāk | kimpunastadvyāptisādhanamityāha | atretyādi | atreti svabhāvahetau | kāryānupalambhayostu paścādvyāptisādhanamabhidhā--syāt | viparyaye sādhyasya hetorvarttamānasya sata iti śeṣaḥ | bādhakaṃ pramāṇaṃ yena sādhyaviparyaye varttamāno heturbādhyate tasya kathanaṃ yattadvyāptisādhanamityarthaḥ |

kiṃ punastadvādhakapramāṇopadarśanamityāha (--) yadi na sarvva vastu satkṛtakaṃ ceti pūrvvoktahetudvayaṃ parāmṛṣati | pratikṣaṇavināśisyāttadā'sadeva syāditi sambandhaḥ | kutaḥ akṣaṇikasya padārthasya kramayaugapadyābhyāmarthakriyā'yogāt | tathāha (--) kṣaṇikattvenābhimatasya bhāvasya krameṇa tāvadarthakriyā na yujyate | kāryanirvartanayogyasya svabhāvasya sadā sattvāt | anyathā paścādapi na kuryāt | pūrvvasvabhāvāpracyutaḥ purāvat | sahakāriṇamāsādya karotīti cet | na anādheyātmātiśayasya pūrvvasvabhāvāparityāginaḥ sahakāriṣvapekṣāyogāt | ādadhattyeva sahakāriṇastasyātmātiśayamiti cet | na sahakāribhirāhitasyātiśayasya tattvānyattvāyogāt | tathāhi na tāvadayamātmātiśayastasyātmabhūtaḥ | tasyaiva tadavyatirekādātmātiśayavatsahakāribalādutpattiprasaṅgāt (|) evañcābhyupetamasyākṣaṇikattvamavahīyate vyatirikta eva sa tasmāditi cet | bhavatu kintu tasmādevātmātiśayātkāryotpattestadavasthamasyārthakriyāsvasāmartha [?rthya]miti durnnivāraḥ prasaṅgaḥ samāpatati | sambandhopyanena kathamiti vaścintā viṣayamavataratyeva | atiśayabalātkarotītyatrāpi sahakāryapekṣāpakṣodito doṣaḥ || samarthasvabhāvattvādanādheyātiśayattvepi kuvindādivat kiñcidapekṣya kāryajanaka iti cet | na tat sāraṃ | nahi sahakāriṇaḥ pratyayāstasya tāvadatiśayamādhātuṃ kṣamāḥ | na cāpyanupakārake bhāve'pekṣā yuktimanupatatyatiprsā[? sa]ṅgāt | evañca sarvvakālamasyākāryajanakattvaprasaṅgaḥ | kuvindādīnāmapi tatsvabhāvasya karaṇādakārakasya vā (|) tatsvabhāvattvādityādi hetuvindāvuktamiti nehocyate | evantāvatkrameṇāsyārthakriyā na yujyate nāpi yugapat | tathāhi arthakriyānivarttanayogyasvabhāvādhyāsitamūrtiḥ sahaivāsāvataśca paścādapi tadrūpaviyogātkāryamutpādayedanyathodayānantaramevāsya kṣayaḥ syāt | na cāpyakṣaṇikattvenopagatasya sakṛt kāryamutpadyamānamupalabhyate kramasambhavadarśanāt | tadevamayamakṣaṇikaḥ padārthaḥ krameṇa yugapadvā na kāṅcidapyarthakriyāmātrāmaṃśatopi kṣamo nirvartayutumittyasattvamevāsya | yadi nāmārthakriyā sā na yuktā tatkimityasattvamevāsya syādityāha | arthakriyetyādi | arthakriyāyāḥ sāmarthyantadeva lakṣaṇaṃ yasya sattvasyeti vigrahaḥ | ato'rthakriyāsāmarthyalakṣaṇātsattvādvyāvṛttamvyavacchinnaṃ | iti śruterhetau | tasmādarthe vā (|) kathampunaridamavasīyate (|) arthakriyāsāmarthaṃ sattvalakṣaṇamityata āha | sarvvetyādi | sarvveṣāṃ sāmarthyānāmupākhyā śrutiḥ | upākhyāyate anayeti kṛtvā tasyāviraho'bhāvaḥ | sa eva lakṣaṇaṃ yasya nirupākhyasya sa tathā khyāyate | atrāpīti śrutihetau | sarvvagrahaṇaṃ ghaṭādīnāmapi kṣāṇikattvenābhimatānāmviṣayabhedenārthakriyāsāmarthya nivṛtterastīti teṣāmasattvavyavacchedāya | naivārthakriyāsāmarthyaṃ sattvalakṣaṇamapi tu sattāyoga iti cet | na sattāyā abhāvāt | tadabhāvaścānyatra pratipādita iti nehocyate | sattāyāśca naiva sattvaṃ prāpnoti sattāyogābhāvāt | niḥsāmānyāni sāmānyānīti samayāt | na ca svayamatadrūpāḥ padārthātmānaḥ svabhāvāntarasamparkkamāsādayantopi tādrūpyampratipadyante | sphaṭikābhrapaṭalādaya iva javākusumādirūpamiti yatkiñcidetat | tatvetāvadevābhidhānīyaṃ | sarvvasāmarthyavihrahalakṣaṇaṃ nirupākhyamiti tatkimanenopākhyāgrahaṇeneti cet | sūktametatsarvvasāmarthyarahitasya tu sāmarthyanibandhanasya kasyacidapi śabdasyāvṛtterasadvyavahāraviṣayattvakhyāpanāya | saṃjñāyāścānugatārthattvasiddhyarthamidamuktamiti gamyate | yadi tvevaṃ sādhyaviparyaye hetorbādhakapramāṇopradarśanaṃ na kriyate tataḥ kiṃ syāditicedāha | evaṃ sādhanasya sādhyaviparyaye bādhakapramāṇānupadarśane satyanivṛttirevāśaṃkāyā iti sambandhaḥ | kā punaḥ sā śaṃkā | sa kṛto vā syānnityaścaivaṃ prakārā |

nanu vipakṣahetorvṛttrnopalabhyate tatkathamanivṛttirityāha | adarśanepi vṛtterasya sādhanasyākṣaviparyaye sādhyasya hyupaskāraḥ | kimityevamapyanivṛttirityāha | virodhābhāvāditi | sādhanasādhyavipakṣayoriti śeṣaḥ | ayamasyābhiprāyo yadi sādhanasya sādhyaviparyasya ca parasparamvirodhaḥ siddhaḥ syāt | bhavedadarśanamātrete anyathā bādhakāsiddhau saṃśayo durnnivāraḥ syādityāśaṅkyāha | na ca naiva sarvvānupalabdhirbādhikā pratiṣedhikā yuktetyupaskāraḥ | kasya bhāvasya sattvasya sādhyaviparyeye hetoriti śeṣasḥ | prakaraṇādvatad gamyata eva | idamamuktambhavati | vyāpakānupalabdhireva sahabhāvaṃ bādhate hetoḥ sādhyābhāvena | yathā pratipāditamprāk | nāpyadarśanamātrādvyāvṛttirviprakṛṣṭasarvvadarśino'darśanasyābhāvāsādhanādityādinā | tasmātsūktamanyathā bādhakāsiddhau saṃśayo durnnivāraḥ syāditi | anena pūrvokta meva smārayati | evañcai tadarthavat | abhāvasādhanasyādarśanasyāpratiṣedhādityuktaṃ | tatra bhavetkasyacidāśaṃkā kimanenābhāvasādhansyeti viśeṣaṇena yāvatā sarvvamevādarśanamabhāvasādhanamityatastadāśaṅkāvinivṛttyarthamidamāha | na cetyādi | atra ca śabdo hi śabdārthe pratipattavyaḥ | tasmiṃ naiva vā'vadhāraṇe vyākhyānantu pūrvvavat |

nanu ca bādhakasyaiva pramāṇasya kramākramāyogasyāsāmarthyena vyāptirna siddhā tatkathaṃ tatsvayaṃ asiddhavyāptikaṃ sadaparasya sattvāderhetorvyāptisādhane paryāptaṃ | pramāṇāntareṇa tatra vyāptiḥ sādhyata iti cet | saiva tarhīyamanavasthādoṣādivānubadhnātīti kadācitparo brūyādityāśaṅkya sarvvamidamāha | tatratyādi | tatra śabdo vākyopanyāsārthaḥ| sāmarthyaṃ yadvastulakṣaṇaṃ tatkramākramayogena vyāptaṃ siddhaṃ | yatra sāmarthaṃ tatra kramākramābhyāmarthakriyayā bhavitavyamityanenākāreṇa tadeva kuta iti cedāha | prakārāntarāsambhavāt | yasmādanyat kramākramavyatiriktaṃ prakārāntaraṃ nāsti | tasmādyatredaṃ sattvalakṣaṇamarthakriyāsāmarthyaṃ tatrāvaśyaṃ ca kramākramābhyāmarthakriyayā bhavitavyaṃ (|) nanu ca kramākramābhyāmanyo rāsi[?śi]rnāstītyetadeva kathaṃ siddhaṃ | kramākramayoranyonyaparihārasthitalakṣaṇattvena tṛtīyaprakāravyatirekatvāt | bhāvābhavavaditi brūmaḥ | bhavatvevaṃ sa tu kramayaugapadyarūpa eveti kuta iti cet | kastarhyanyo bhavatu | kaścid bhavediti cet | kimarthantarhi mahatyanarthasaṅkaṭe patitosi yadidantayā tadrūpābhidhānepyasamarthosi | yadi nāma sāmarthyaṃ kramākramayogena vyāptaṃ siddhaṃ tathāpikiṃ siddhamiti cedāha | tena sāmarthyasya kramākramayogena vyāptatvena vyāpakasya dharmasya kramākramayogasyānupalabdhiḥ | akṣaṇike padārthe'bhyupagate sāmarthyaṃ bādhate nirākarotītyarthaḥ || tathā hyayaṃkramākramayogastasya sāmarthyasya vyāpakaḥ | tataścāsya nivṛttāvaśyameva sāmarthyasyāpi nivṛttiranyathā'yamasya vyāpaka eva na prāpnoti | yasmāttadvādhate iti tasmātkramayaugapadyāyogasya vyāpakābhāvasya karmabhūtasya sāmarthyābhāvena vyāpyābhāvena karttṛbhūtena vyāptisiddheḥ kāraṇānnānavasthārpasaṅgaḥ |

evaṃ svabhāvahetoḥ sādhanāṅgasamarthanamabhidhāyādhunā nigamayati | evamityādinā | evañca yadi na samarthanaṃ kriyate tadeva tadvādinaḥ parājayamāvahatīti prākpratiātamevāyojayati | tasyāsamarthanamityādinā | kasmādevaṃ prārabdhārthāsādhanāditi | na hyasamarthitaṃ sādhanamārabdhamarthaṃ sādhayituṃ samartha | vivādābhāvaprasaṅgāt | tathāhi sārvvajñajñānasādhane saṃskārotkarṣabhedena sambhave prakarṣaparyantavṛttayaḥ prajñādayo guṇāḥ sthirāśrayavartti sakṛdyathākathaṃcidāhitaviśeṣaṃ vinā heturātmanīti | yadi tarhi bādhakapramāṇopadarśanena hetorvyāptiḥ prasādhyate | tathā sattyanavasthā bhavataḥ prāpnotītyāśaṃkāpanodanāya pūrvvapakṣamāraca(ya)nnāha | atrāpītyādi | atreti bādhake pramāṇe | adarśanamapramāṇayatastava nādarśanamātrāddhetorvyatirekaniścaya ityanenākāreṇa na kevalaṃ maule hetāvityapi - śabdaḥ kiṃ pūrvvasyāpi maulasya hetoravyāpti kriyāpadaṃ | kiṅkāraṇaṃ | kramayaugapadyāyogasya vā sāmarthyena vyāptyasiddheḥ | tathāhi yadyadarśanamātreṇa na vyatirekaniścayastathā sati kramayaugapadyāyogaśca bhaviṣyati sallakṣaṇaṃ sāmarthyañca bhaviṣyati | ko'nayorvirodha ityatraiva bādhake pramāṇe vyāptirna siddhā | yadi nāmātra na siddhā maulahetāvetadvalena vyāptiḥ setsyatīti cedāha | pūrvvasyāpi maulasyāpi hetoravyāptiḥ prāpnotītyadhyāhāraḥ | tathāhi na svayamapramāṇakaṃ bādhakaṃ pramāṇamanyasya pramāṇamupakalpayitumalaṃ prāmāṇyaprasaṅgāt |

yadyevamatrāpi tarhi vyāpake pramāṇe'nyena vyāpakena pramāṇena vyāptirniścīyata ityāha | ihāpi na kevalaṃ maulahetāvityapināha | punaḥ sādhanopakrame satyanavasthā bhavet | tathāhi yattadvādhake pramāṇe vyāptiprasādhanārthaṃ bādhakaṃ pramāṇamucyate | tatrāpi vyāptiranyena bādhakena pramāṇena sādhyā | yasmānna tadapi svayamapramāṇamitarasya prāmāṇyaṃ karttuṃ samarthamityetattatrāpi śakyamvaktuṃ | tasyāpyanyena vyāptiḥ sādhyata iti cet | yadyevaṃ tatrāpīyameva vārttetyanavasthā bhavatastathā sati prasajati | evaṃ samāracittapūrvvapakṣaḥ sāmpratamatra pratividhānamāha | nābhāvasādhanasyetyādi | vyatirekasādhanattvenetyupaskāraḥ | idamuktambhavati | na sarvvamatrādarśanaṃ pratikṣipyate | vyatirekaniścāyakasya vyāpakānupalabdhisaṃjñakasyāniṣedhāt | kintvadarśanamātramiti | yadāha | yadadarśanamviparyayamabhāvaṃ sādhayatīti | kasya hetoḥ kutra sādhyaviparyaye tadadarśanamasya hetorbādhakampramāṇamucyate | kasmādviruddhapratyupasthāpanāt asyeti varttate | tathāhi yasya kramayaugapadyābhyāmarthakriyāyogastasya sāmarthyalakṣanaṃ sattvaṃ nāsti | yathā bandhyātanayādīnāntathā vā kṣaṇikānāmapi kramayaugapadyābhyāmarthakriyā'yoga iti | kramākramābhyāmarthakriyā'yogādityayaṃ vyāpakānupalambhaḥ sattvādityasya hetorviruddhamasattvaṃ sādhyaviparyaye pratyupasthāpayadvādhakaṃ pramāṇamucyate | evañca kṛtakatvādāvapi yathāyogyamvācyaṃ |

kasmādviruddhapratyupasthāpanādasya tadvādhakampramāṇamucyata ityāha | evaṃ hi sa hetū sattvādilakṣaṇaḥ sādhyābhāve tasminnasanniti sidhyet yadi tatra sādhyābhāve bādhyate nirākriyatā | kena svaviruddhena svarūpaviruddhenāsattvādineti yāvat | kimbhūtena pramāṇavatā pramāṇayuktena | kasmādevamasau tatrāsatsidhyatītyāha | anyathā tatra sādhyaviparyaye'sya hetorbādhakasyāsiddhau sattyāṃ saṃśayaḥ | saṃśca syānnityaścetyādi durnivāraḥ syāditi śeṣaḥ | duḥkhena nivāryata iti durnivāro durnniṣedha ityarthaḥ | bādhakagrahaṇenātra viruddhasya pratyupasthāpakampramāṇaṃ gṛhyate | bādhakapramāṇapratyupasthāpitamvā hetuviruddhaṃ | nanu cānupalabdhimātrādeva sādhyaviparyaye hetorvyāvṛttiniścayādasandigdho vyatireko bhaviṣyati | tatkimucyase śaṅkāyā vyāvṛttiḥ | bādhakapramāṇānupadarśane tu sa eva na sidhyati tatkathamiyaṃ nivartteteti | yadi nāmeyamāśaṅkā na vyāvarttate | tataḥ kimityāha | tataḥ āśaṃkāyā anivṛtteranekāntikaḥ syāddhettvābhāsaḥ | kasmādvyarekasya syā[?sā] dhyābhāve hetorabhāvalakṣanasya sandehātkāraṇātsandigdhavipakṣavyāvṛttikaḥ syāddhetvābhāsa ityarthaḥ |

kimpunaradarśanepyanivṛttirāśaṃkāyā yāvatā tadadarśanamabhāvaṃ sādhayatītyāha | nāpyadarśanamātrādvyāvṛttiḥ sādhyābhāve hetoḥ sidhyatīti vākyādhyāhāraḥ | apiśabdo yasmādarthe | mātragrahaṇamupalabdhilakṣaṇaprāptādarśanasya vyavacchedārthaṃ | kuta etat | viprakṛṣṭeṣu deśakālasvabhāvaviprakarṣaiḥ padārtheṣu cīnadāśarathipiśācaprabhṛtiṣu yadadarśanaṃ tasyābhāvāsādhanāt | kasyābhāvaṃ sādhayatīti cet | prakṛttattvādviprakṛṣṭānānāmiti gamyate |

nanu samāsāditasakalapadārthavyāpi jānāti sa yasyādarśanamabhāvamviprakṛṣṭānāmapi sādhayati tatkathamidamuktamityāha | asarvvadarśina iti | sarvvandraṣṭuṃ śīlamasya tato nañā samāsaḥ | kasmāttasyāpyadrśanamabhāvanna sādhayatīti | arvvāgdarśanena puṃsā satāmapi keṣāñcadarthānāmviprakṛṣṭānāmadarśanāt | idamāgūritaṃ | neha sarvvadarśidarśanaṃ samastavastusattāṃ prāpnoti | yena tannivarttamānamarthasattāmvṛkṣavacchiṃsapāṃ nivarttayed bhedāt | nāpi tattasyāḥ kāraṇaṃ yena vahnivaddhūmaṃ nivarttamānaṃ nivarttayet | tadabhāvepi bhāvāditi | bādhakaṃ punaḥ pramāṇamityādi | atra kecidevaṃ pūrvvapakṣayanti | kimpunarbādhakaṃ pramāṇaṃ yasyopadarśanena maulasya hetorvyātpipratītyrbhavatītyāha | bādhakampunarityādi | teṣāṅkathamatra vyāptisādhanamviparyaye bādhakapramāṇopadarśanaṃ yadi na sarvvaṃ satkṛtakaṃvā pratikṣaṇamvināśi syādityādi nā'traiva prāgarthasyābhihitattvātpunaruktadoṣaprasaktirna bhavatīti cintyametat nā'traiva prāgarthasyābhihitattvātpunaruktadoṣaprasaktirna bhavatīti cintyametat tairevetyalaṃ paradoṣasaṃkīrttanena | tasmādanyathā pūrvvapakṣyate | yasyāpi tarhi bādhakampramāṇamasti tasya kathamayamadoṣa ityata āha | bādhakaṃ punaḥ pramāṇaṃ pravarttamānamasāmarthyamākarṣatīti kriyāpadaṃ | kīdṛśamallakṣaṇaṃ | kathaṃ pramāṇaṃ yasya padārthasya kramayaugapadyāyogaḥ | arthakriyāyā ityadhyāhāryaṃ | na tasya kvacitkārye sāmarthyaṃ yathā nabhastalāravindasyetyadhyāhāryo dṛṣṭāntaḥ | asti cākṣaṇike bhāve sa kramayaugapadyāmyāmarthakriyāyā ayoga ityevampravarttamānaṃ | tattaḥ kiñjātamiti cedāha | tena kāraṇena yena tatpravarttamānamasallakṣaṇamasāmarthyāmākarṣayati | yatsatkṛtakamvā tadanityameveti sidhyati |

evamapi kiṃ siddhambhavatītyāha | tāvatā ca vādhakapramāṇopadarśanamātreṇa sādhana dharmamātrānvayaḥ sidhyatīti varttate | kenetyāha | sādhyadharmasya karttari ceyaṃ ṣaṣṭhī pratipattavyā | tena sādhyadharmeṇa sādhanadharmamātrasyānapekṣitahetvantaravyāpārasyānvayaḥ sidhyatīti vākyārthaḥ santiṣṭhate (|) natvevaṅkaraṇīyaṃ sādhanadharmamātreṇānvayaḥ sādhyadharmeti | evaṃ hi sādhyameva hetunā'vinābhūtaṃ jātaṃ na heturiti hetoragamakattvambhavet | tataśca ko guṇo labhyata ityāha | svabhāvahetulakṣaṇañca siddhambhavati tāvatā ceti varttate | svabhāvahetulakṣaṇañca tadbhāvamātrāddarminisvabhāvopi pratyayābhāve'punaryatnāpekṣitattvāt | kaladhautamalaviśuddhivadityevamādayo hetavaḥ pratilabdhasāmarthyātiśayāḥ santyeva te ca yadyasamarthitā eva jñāpyasamarthaṃ jñāpayeyustadā jaiminiprabhṛtīnāṃ vivādābhāva eva bhavet | nanvetadeva na sambhāvyate | yatparamārthataḥ samarthasyāpi hetorabhidhāne nigrahārho'sāvityāśaṅkāyāṃ svābhiprāyaṃ prakaṭayati | vastutaḥ samarthasya hetorupādānepi sāmarthyapratipādanāditi | ayamasya bhāvo yadi nāmānena paramārthataḥ samartho heturupāttastathāpi tasya sāmarthyaṃ sādhanāṅgāsamarthanānna pratipāditamaneneti asamarthakalpa evāsau | na hyarthasya parārthānumāne guṇadoṣavadhikriyete | kintarhi vacanasya vakturayathārthābhidhānenopālambhāt | ata eva yatrāpyarthasya guṇadoṣāvadhikriyete tatrāpi vacanadvāreṇaiva | evametadabhyupagantavymanyathā kṣaṇikaḥ śabda ityetāvanmātrameva pratijñāvacanamabhidhāya sthātavyaṃ | tathābhidhānādevābhimatārthasiddheriti || 0 ||

evaṃ svabhāvahetāvupadarśya sādhanāṅgasamarthanamidānīṅkāryahetāvāha (|) kāryahetāvapītyādinā | kimpunastadityāha (|) yatkāryaṃ liṅgaṃ dhūmādi saṃjñakaṃ kāraṇasya dahanādeḥ sādhanāyopādīyate | tasya dhūmādestena dahanādinā saha kāryakāraṇabhāvaprasādhanaliṅgiliṅgayorhetuphalabhāvasādhanameva yattadeva kāryahetau sādhanāṅgasamarthanamityarthaḥ | kena punastayoḥ kāryakāraṇabhāvaḥ prasādhyata ityāha | bhāvābhāvasādhanapramāṇābhyāmiti | bhāvābhāvau kāryakāraṇayoḥ sadasatte tayoḥ sādhane te ca te pramāṇe ceti vyutpattikramaḥ (|) sādhanaśabdaśca karaṇasādhanaḥ bhāvābhāvasādhanapramāṇe ca pratyakṣānupalambho yathākramaṃ (|) kathampunaḥ pratyakṣānupalambhābhyāṃ kāryakāraṇabhāvaḥ prasādhyata ityāha (|) yathetyādi | idandhūmādisaṃjñakaṃ kāryamasmindahane sati bhavati | upalabdhilakṣaṇaprāptaṃ sadanupalabdhaṃ prāgiti vākyaśeṣaḥ kāryaḥ | anyathā dahanasya tatra dhūme vyāpāra eva na kathitaḥ syāt dahanasannidhānātprāgapyetadāsīdityāśaṅkāsambhavāt | yathoktānupalambhagrahaṇe tu naiveyamavatarati | ata eva ca pramāṇaviniści[?śca]yādāvapyevamevābhihitamiti | anena ca pratyakṣāpamāṇavyāpāra uktaḥ | tathāhi asminsatīdaṃ bhavatīti pratyakṣeṇaitad gamyate | sampratyanupalambhasya vyāpāraṃ nirdidikṣurāha | satsvapītyādi | tasmāddahanādanyeṣu vidyamāneṣvapi | tathā tasya dhūmasya hetuṣvindhanānilādiṣu samartheṣu satsvapīti varttate | cakāraścātra lupta nirdiṣṭaḥ pratipattavyaḥ samartheṣu ceti | tasya dahanasyābhāve na bhavati | idamityadhikṛtaṃ | iti evamityasyārthe varttate vyavacchede vā | tadanena gavāśvādīnāṃ taddeśakālasa(n)nihitānāmapi dhūmajananaṃ prati kāraṇattvannisi[?ṣi]ddhaṃ | yato yadi te gavāśvādayastasya kāraṇambhaveyustadā vyatītepyagnau teṣāṃ sannihitattvād dhūmotpattirpasaṅgaḥ | indhanādikāraṇāntarāpeksāste tasya janakā bhavanti tatoyamaprasaṅga iti cet | yadyevaṃ tepi tatra sannihitā eveti na vyāvarttate prasaṅga iti dahanamapi sahakāriṇamapekṣya taṃ janayanti tato na yuktamidamiti cet | nanvevaṃ satyāyātandahanasya dhūmotpattiṃ prati kāraṇattvaṃ | tatkimidamucyate pūrvvāparavyāhataṅgavāśvādaya eva tasya kāraṇanna dahana iti | astu tarhi tasyāpi dahanasya kāraṇattvaṅgavāśvādīnāmapīti cet | na yuktametat | tatra vyatirekagaterdurdhaṭatvāt | tathā hyapagateṣvapi gavādiṣu sati ca dahane tatrendhanādikalāpe bhavatyeva hutabhugdhetorutpattiḥ | yataḥ kāraṇaprabandhaṅkāryaprabandhañcāśritya hetuphalabhāvaścintyate bhāvānāṅkāraṇaprabandhapūrvvaḥ kāryaprabandha iti | tattu kṣaṇabhedaṃ | nahi samāsāditajñānātiśayānāmayaṃ pūrvvaḥ kṣaṇo'yamuttara iti viśeṣāvalambi jñānamudeti (|) arvvāgdarśibhiścādhikṛtya pramānalakṣaṇaṃ praṇayitaṃ kṛpāvadbhiḥ | yathokaṃ sāṃvyavahārikasyaitat pramāṇasya rūpamuktamatrāpi pare vimūḍhā visamvādayanti lokamiti | vāsagṛhādiṣu tarhi dahanābhāvepi dhūmasadbhāvādvyabhicāra iti cet | bhūtasyāpi dahanaprabandhapūrvvakattvamastyeva | sākṣātpāramparyakṛtastu viśeṣaḥ | avayanti ca vicchinnāvicchinnadarśanaprabandhayorddhūmaprabandhayorvāsagṛhādirasavatīpradeśādibhāvinoḥ sphuṭameva bhedamvicitrabhāvasvabhāvavivekābhyāsabalopajātavidagdha buddhaya iti bhedenāpyanumānamaviruddhamata eva deśakālādyapekṣamanumānaṃ kāryahetau viruddhakāryopalambhe coktaṃ |

iṣṭamviruddhakāryepi deśakalādyapekṣaṇaṃ |
anyathā vyabhicāri syād gatyevāsīta - (?) sādhanaṃ (||2) iti |

athāpi kaścidvividhabhāvabhedapravicayacāturyātiśayaśalākonmīlitaprajñācakṣuṣṭvādayaṃ jvalanajanito dhūmo'yaṃ dhūmajanita iti vivecayati | tathāpi na sutarāṃ vyabhicāraḥ | tathāhi nāgnijanyo dhūmo dhūmād bhavati nirhetukattvaprasaṅgāt | tathā ca yaduktaṃ (|)

ataścānagnito dhūno yadi dhūmasya sambhavaḥ |
śakramūrdhnastathā sta[?ta]sya kena vāryeta sambhavaḥ (||3) ityādi

tadasāramityapyupekṣate (|) tasmānna teṣāṃ gavāśvādīnāṃ tatra kāraṇattvamastīti niścayaḥ samādhīyatāṃ | ataśca dahana eva tasya kāraṇaṃ nāśvādaya iti sthitametat | tathā ca dahanasya kāraṇattvaṃ yojitamanvayavyatirekābhyāṃ yathoktaprakārābhyāmevamiṃdhanādisāmagryāḥ sarvasyāḥ kāraṇaṃ yojayitavyaṃ | yadi vaikavākyatayaiva vyākhyāyate | satsvapi tasmāddahanādanyeṣu samartheṣu taddhetusviṃdhanādiṣvasyābhāve na bhavatīti | gavāśvādīnāṃ tvahetuttvamvyatirekābhāvatayā yathoktena vidhinā boddhavyaṃ |

nanu caitadeva yuktamvaktuṃ tadabhāvena bhavatītyatha kimarthaṃ satsvapi tadanyeṣu samartheṣu taddhetuṣvityucyata iti cedāha | evaṃ hītyādi | yasmādevaṃsatsvapītyādinā'bhidhīyamāno'sya dhūmasya takāryatvamagnikāryattvaṃ samarthitaṃ niścitamasandigdhambhavati | anyathā yadyevaṃ nopadarśayte | kevalaṃ tadabhāvena bhavatītyupadarśyate tadā tadabhāvena bhavatītyupadarśane kriyamāṇenyasyāpi tugavāśvāderindhanādeśca tatrāgniśūnyabhūbhāge'bhāve sati sandigdhamasyāgneḥ sāmarthyambhavatīti kutaḥ kāraṇabhāvaniścaya iti samudāyārthaḥ | ata evāha (|) satsu hi samartheṣu taddhetuṣu kāryānutpattiḥ kāraṇāntaravikalpaṃ sūcayatīti | sandigdhamasyānyathā sāmarthyamityetadevānyattatretyādinā sūcayati | tatra dhūmāśvakārye'nyadevāśvādi | yadindhanādisamarthantadabhāvāttanna bhūtandahanaśūnyadeśe | asya svabhāvāttanna jātamiti kutoyaṃ niścaya ityarthaḥ |

yadyanyattatra samarthantadabhāvātanna jātametannivṛttau nivṛttistarhyasya kathamiti cedāha (|) etannivṛttāvityādi | etasyāgnernnivṛttau dhūmanivṛttiryeyaṃ dhūmasyasā yadṛcchāsamvādaḥ | kākatālīyanyāyenetyarthaḥ | yadā tu satsvapīti kriyate tadā sarvveṣāṃ tatra sannipātādetasyaiva nivṛttāvasya nivṛttiriti niścayānna yadṛcchāsamvāda ityabhiprāyaḥ |

kimvadetannivṛttau nivṛttiryadṛcchāsamvāda ityāha (|) mātṛvivāha ityādi | māturvivāha ucita ācarito yasmindeśe sa tathā | tato deśa śabdena saha viśeṣaṇasamāsaḥ | tatra sa ca janmāśrayattvādupacārāt | janma utpattiryasya tasya pārasīkadeśabhāvi na yāvat | deśāntare mālavakādideśe yathā'bhāvo mātṛvivāhābhāve yadṛccāsamvādastadvadatrāpi | tathāhi mṛdviśeṣābhāvāddeśāntare tasyābhāvo na tu mātṛvivāhābhāvāditi kākatālīyastadabhāve tasyā bhāva iti | evañcaitat |

athavā anyathā vyākhyāyate | yathedaṃ dhūmādikāryamasminnagnīndhanādikāraṇakalāpe sati bhavati | vākyādhyāhārastu pūrvvavatkāryaḥ | tasya prayojanaṃ tadevāvagantavyaṃ | idampratyakṣavyāpārasaṅkīrttanaṃ | satsvapītyādinā'nupalambhasya tadanyeṣu punastasmādagnyādikāraṇakalāpāt | anyeṣu gavāśvādiṣu samartheṣu taddhetuṣvasyāgnyādikāraṇakalāpasyābhāve na bhavati | etacca paramatāpekṣamuktaṃ | na tu teṣāntaddhetuttvamasti | yadi punaste tasya hetavaḥ syustadā tatkalāpasannidheḥ prāgapi paścādiva dhūmotpādaprasaṅgaḥ | tatsāpekṣatayā tatkṛtakattvaṃ teṣāmiti cet | āyātaṃ tarhi tasya kalāpasya kāraṇattvaṃ

bhavatu tahyurbhayorapi na naḥ kācit kṣatiriti cet | na | vyatirekagatastatra durghaṭatvādiyuktaṃ | yathā'pagateṣvapi sarvveṣu teṣu tasmiṃ kalāpe sati bhavatyeva tasya sambhava iti tadabhāve na bhavatīti vācyaṃ | tatkimarthaṃ satsvapītyādyuktamiti cedāha | evaṃ hityādi | anyathā tasya kalāpasyābhāve na bhavatītyupadarśane tasyāpi gavāśvādestatrābhāve sati sandigdhamasya kalāpasya sāmarthambhavet | yato'nyad gavāśvādi tatra śaktaṃ tadabhāvāttanna bhūtametasya kalāpasya nivṛttau nivṛttiryadṛcchāsamvādaḥ śeṣaṃ pūrvvavat |

evāṅkāryakāraṇabhāvaniścayopāyavidhimuktvā prakṛtamupasaṃharati | evamityādinā | evaṃ yathoktena vidhinā taddhūmādi tasya vahnyādeḥ kāryaṃ samarthitaṃ niścitaṃ sidhyati bhavati | yadevāsamarthitamasandighaṃ sidhyati niścīyate | athavā evaṃ pratyakṣānupalambhābhyāṃ samarthita[?taṃ] sattattasya kāryaṃ sidhyati |

yadi nāma sidhyati tat kimityāha | siddhaṃ sat svasambhavena ātmasannidhānena tatsambhavaṃ tasya kāraṇasya sannidhānaṃ sādhayati | deśakāladyapekṣyayetyādhyāharttavyaṃ | etaduktambhavati (|) kāryakāranabhāvaniścayātsiddhaṃ tadutpattilakṣana prativastu yatraivamatādṛśa upalabhyate tatraiva svasattāmātreṇa deśakāladyapekṣayā tat svakāraṇaṅgamayatīti | kiṃ kāraṇamityāha (|) kāryasya kāraṇāvyabhicārāditi | anyathā hi tattasya kāryameva na syāt | tadvyabhicārāt | nayi yadvyatirekena[?ṇa] yad bhavati tattasya kāryaṃ yuktaṃ | kuṇḍalamiva keyūrasyetyabhisandhiḥ |

nanu yadi nāma dhūmo'gnikāryattvanna vyabhicarati | anyasya tvaṅkurādeḥ svakāraṇaireva bījādibhiravyabhicāra iti kuta etadityāha | avyabhicāre cetyādi | idamuktambhavati | yadā dhūmasya svakāraṇāvyabhicārastadutpatteḥ siddhastadā bījādibhirātmīyaiḥ kāranaiḥ sahāṅkurādīnāṃ sarvvakāryāṇāṃ sadṛśo'vyabhicāranyāyaḥ | tathāhi tepi yathoktaprakārābhyāṃ pratyakṣānupalambhābhyāṃ tatkāryatayā siddhāḥ santastadavyabhicāriṇaḥ siddhyanti | etatsādhanāṅgasamarthanaṃ kāryahetau | etadviparītañcāsamarthanaṃ | tadvādinaḥ parājayādhikaraṇamiti darśanayannāha | evamityādi | evamiti pratyakṣānupalambhābhyāṃ yathoktaprakārābhyāṅkāryahetāvapi na kevalaṃ pūrvvoktena prakāreṇa svabhāvahetāvasamarthanamvādinaḥ parājayasthānamityapi śabdaḥ | kasmādevamityāha | asamarthitamityādi | asamarthite tasminkāryakāranabhāve liṅgaliṅgino(r)liṅgasya vā tatkāryattve ārabdhārthāsiddheriti kriyāpadaṃ | ārabdho'rthaḥ kāraṇasya sattāsādhanaṃ | tasyāsiddhestatparājayasthānamiti prakṛtena sambandhaḥ |

etadeva kuta ityāha | arthāntarasya dhūmāderbhāve sattve tasyānyāderbhāvaniyamābhāvāt | niyamagrahaṇaṃ yadṛcchāsamvādanirāsārthaṃ | arthāntarasyāpi tadbhāve pratibaddhasvabhāvasya bhāve bhavatyeva tadbhāvaniyama ityata āha | tadbhāvāpratibaddhasvabhāvasyeti | tadbhāve'gnyādibhāve'pratibaddho'nāyattaḥ svabhāvo'syeti vigrahaḥ | etaccārthāntarasya bhāve tadbhāvaniyamābhāvādityetasya kāraṇamavagantavyaṃ | prayogaḥ punaryo'rthāntarabhūto yasminna pratibaddhasvabhāvastasya bhāve na tadbhāvaniyamaḥ | tadyathā nūpurasya bhāve mukuṭasya | arthāntarabhūtaścāyaṃ dhūmādirapratibaddhasvabhāvastasminnagnyādāviti vyāpakānupalabdhiḥ | vyāpakaviruddhopalabdhividhinā vā hetvarthakalpanātadbhāvāpratibaddhasvabhāvattvameva kuta ityāha (|) kāryattvāsiddheriti | etatpunarasamarthite tasmini[?nni]ti boddhavyaṃ | tat ca paramārthataste na kāryaheturevopāttasttadyadi nāma tatkāryantena na samarthitaṃ tathāhi kathamasau nigṛhīta ityāha | vastutaḥ kāryasyāpyupādānapratipādanāditi tatkāryatvasyeti viśeṣaḥ || 0 ||

evaṃ kāryahetāvapi sādhanāṅgasamarthanamabhidhāyānupalabdhāvāha | anupalabdhāvapi samarthanamiti sambandhaḥ | sāḍhanāṅsyetadhyāhārya | kiṃ punastadityāha | anupalabdhisādhanaṃ | kiṃ yasya kasyacinnetyāha | upalabdhilakṣaṇaprāptasyeti | dṛśyasvabhāvasya nānyasyeti yāvat | upalabdhirjñānaṃ | upalabdhiśabdasya bhāvakaraṇasādhanatayā jñānaparyāyattvāttasyā lakṣaṇaṅkāraṇaṃ | lakṣaṇaśabdasya karanasādhanatvena kṛtakābhidhāyittvāt | tacca pratyayāntarasākalyaṃ svabhāvaviśeṣaśca tadvyāptasyānupalabdhiḥ | tasyāḥ sādhanaṃ pratipādanamiti vyutpattikramaḥ |

kathamevaṃvidhasyānupalabdhiriti cet | nodyate tasya tatraivetyapitvanyatra tajjātīyasya | kasya punarevaṃ vidhasyānupalabdhiḥ prasādhyata ityāha | pratipattuḥ prativādinaḥ | yadi copalabdhilakṣaṇaprāptāḥ piśācādayopi bhavanti tajjātīyānāṃ anyeṣāmprabhāvavatā vā | tatkinteṣāmapyanupalabdhisādhanaṃ sādhanāṅgasamarthanambhavati | netyāha | pratipattuḥ | etaduktambhavati (|) ya evāsau pratipādyastasyaiva yadupalabdhilakṣanañcāyāti tasyaivānupalabdhisādhanaṃ nānyasyeti | kiṃ punaḥ kāraṇamevamprakārasyaivānupalabdhisādhanaṃ | nānyasyetyāha | tādṛśyā evānupalabdherasadvyavahārasiddheriti | anupalabdhilakṣaṇaprāptānupalabdheḥ saṃśayahetutayā agamakattvāditi bhāvaḥ | asadvyavahārasiddheriti vacanamasadvyavahāra eva tayā sādhyate na tvabhāvaḥ svabhāvānupalabdheḥ svayamabhāvarūpatvāditi pradarśanārthaṃ | asadvyavahāragrahaṇañcopalakṣaṇārthaṃ | tenāsajjñānaśabdāvapi grāhyau | etatpunaḥ kuto|vasīyate iti cedāha || anupalabdhilakṣaṇaprāptasyārthasya pratipattuḥ pratyakṣaṃ tadevopalabdhistasyānivṛttāvapi satyāmabhāvāsiddheḥ | abhāvagrahaṇamabhāvavyavahāraśabdajñānopalakṣaṇaṃ | upalabdhilakṣaṇañca jñānaparigraheṇa tatpramitavastuvyudāsāya | kā punariyamupalabdhilakṣaṇaprāptiryadyogādupalabdhilakṣaṇaprāpta ityucyata ityāha | tatretyādi | tatra śrutivacanopanyāsārthā | svabhāvaviśeṣaḥ | kimiyadeva | netyāha | kāraṇāntarasākalyañca | tasmātsvabhāaviśeṣādyānyanyāni kāraṇānīndriyamanaskārādīni tāni kāraṇāntarāṇi teṣāṃ | sākalyaṃ sāmagryaṃ | svabhāvaviśeṣāpekṣayā samuccayārthaścakāraḥ | kaḥ punarayaṃ svabhāvaviśeṣa ityāha | svabhāva ityādi | yadyayaṃ trividhena viprakarṣeṇa vyavadhānena deśakālasvabhāvalakṣaṇena na viprakṛṣṭaṃ merurāmasurādirūpavat svabhāvaviśeṣa ucyate | tameva spaṣṭayati | yadityādinā | na ātmarūpo'nātmarūpaḥ pararūpa ityarthaḥ | sa cāsau pratibhāsaśca tasya viveko'bhāvastenakāreṇa yatpratipattuḥ pratyakṣantatrāpratibhāsituṃ śīlaṃ yasya rūpasya svabhāvasya tadrūpantayoktaṃ | athavā rūpaśabdeṇa[?na] saha viśeṣaṇasamāsaḥ kāryaḥ | satyapalambhapratyayāntarasākalya ityupaskriyate | yaḥ sajātīyavijātīyarahitenātmanā pratibhāsate svajñāne tadanyakāraṇasamavādhāne sati sa svabhāa iti yāvat | tādṛśa iti trividhaviprakarṣāviprakṛṣṭarūpaḥ padārthastathā'nātmarūpapratibhāsavivekena pratipattṛpratyakṣapratibhāsenśayenānupalabdhaḥ sa na asadvyavahārasya viṣayo bhavati | asadvyavahārapratipattiyogyo bhavatītyarthaḥ | vidyamānopīndriyasyālokasya manaskārasya vā'bhāvānnopalabhyate tādṛśastatkathamasadvyavahāraviṣayo bhavatīti cedāha | satsvanyeṣūpalambhakāraṇeṣviti |

nanvaviprakṛṣṭopi ghaṭādirupalambhakāraṇāntarasamavādhānepi ca santānavipariṇāmāpekṣatvānnopalabhyate | nahi hetvantarasannidhānamiti svaphalotpādanānuguṇaḥ pariṇāmo bhavati kāranasya (|) tathāhi satyāmapi pṛthivībījajalādisāmagryāmatibahunaiva kālena tālabījasya svakāryodayānukūlā pariṇatirbhvati | śaṇādibījasya tvanantarameva tathātrāpi bhaviṣyatīti | kiñcānyatprabhāvavatā yoge piśācamāyākārādinā'dhiṣṭhto bhavati yadāyaṃ bhāvastadā vidyamānopi nopalabhyate tatkathamuktaṃ tādṛśaḥ satsvanyeṣupalambhakāraṇeṣvanupalbdho'sadvyavahāraviṣaya iti | nūnambhavānnyāyavindā (va) pyakṛtapariśramaḥ | tathāhi atroktaṃ svabhāvo yaḥ satsvanyeṣupalambhakāraṇeṣu sanpratyakṣa eva bhavatīti | yaścāyaṃ santānapariṇāmamapekṣate yaśca prabhāvavatādhiṣṭhitaḥ sa svabhāvaviśeṣa eva na bhavati | sakalatadanyopalambhapratyayasamavadhānepi svarūpaviṣayolambhajanakatvāttathaivaṃvidhasya piśācādisvabhāvāviśiṣṭarūpasyābhāvavyavahāraviṣayatā sādhyate | kintarhīndriyāṇyupalambhapratyayāntarasannidhāne yaḥ sanpratyakṣa eva bhavati tasya | naivantarhi sarvathā'bhāvaḥ sādhito bhavatīti cet suṣṭvanukūlamācarasi | yato'nantaramevoktaṃ| ya evāyamanupahatendriyādisākalye darśanapathamupayāti | tasya ca tatsākalye'nupalambhesya ca vyavahāraviṣayatā sādhyate na tu piśācādisvabhāvāviśiṣṭarūpasyeti | na ca tathāvidhasyāpi sakalatadanyopalambhapratyayasamavadhāne'nupalabdhasyāstitvaṃ yuktamanupalabdherevāyogāt | upalambhajanane kasyacidapekṣaṇīyasyābhāvāt | pramāṇaviniścaye tu spaṣṭīkṛtamevedaṃ | na kāryakāle'bhāvapratipatterityādinā | etenaiva śayavat matimato manāgapyanavagacchantaścodyacuñcavaścocudustatra sarvamayaṃ duḥsthitaṃ veditavyamityalamapratiṣṭhitabālapralāpairiti viramyate | tasmādupalabdhilakṣaṇaprāptānupalabdhirevābhāvavyavahārasādhanīti sthitametat | yataścaitadevaṃ tatastasmātkāraṇādanyathā sati liṅge samavāya | upalabdhilakṣaṇaprāptānupalabdhimuktvā yadanyadasadvyavahārasādhanamanupalabdhimātraṃ liṅgamupādīyate | tadā tasminsati saṃśayo bhavati | nāstyasadvyavahāaniścayaḥ upalabdhinivṛttāvapyarthābhāvāsiddheriti samudāyārthaḥ | yadi vā tato dṛśyānupalambhālliṅgāt sakāśādanyathā sati liṅge saṃśaya iti vyākhyātavyaṃ | tasmācchabdastu pūrvamadhyāharttavyaṃ | athavā tata upalabdhilakṣaṇaprāptādanyathā tadvihīne saṃśaye sati talliṅga iti vyākhyeyaṃ | kā punaratrānupalabdhau vyāptirityāha | atrāpītyādi | evaṃ vidhamiti dṛśyaṃ sadanupalabdhaṃ (|) sarvvagrahanaṃ sarvvopasaṃhāreṇa vyāptipradarśanārthaṃ ||

nanu yadi nāma kasyacidviṣāṇādeḥ śaśamastakādāvupalabdhilakṣaṇaprāptānupalabdhasyāsadvyavahāraviṣayatā | anyenāpi sāmānye - viśeṣyevayavidravyasaṃyogavibhāgādinā tathāvidhena tathā bhavitavyamiti kuto'yaṃ niyama ityata āha | kasyacidityādi | kasyacidupalabdhilakṣaṇaprāptasyānupalabdhasya śaśaviṣāṇāderasato'sadvyavahāraviṣayestyabhyupagame'sadvyavahārādiviṣayo'sannityuktaḥ | tallakṣaṇāviśeṣāditi | tasyāsato lakṣaṇaṃ nimittaṃ yathokānupalabdhirlakṣaṇaśabdaśca karaṇasādhanastasyāviśiṣṭatvāt sāmānyaviśeṣāvayavidravyādāviti vākyaśeṣaḥ | etaduktambhavati śaśaviṣāṇāderapyasadvyavahāraviṣa(ya)tvaṃ kasmādiṣyate | yathoktānupalambhasya tannimittasya sadbhāvāditi cet | yadyevaṃ sāmānyaviśeṣatā tasyāstīti kasmāttathā - sadvyavahāraviṣāyatvannābhyupagamyate (|) anyathā tatrāpi tatsyāccet | nahi puruṣecchāvaśāddhetau viṣayapravibhāgo yukta iti | nahītyādinaitadeva vyanakti | evaṃvidhasya dṛśyasya sattve'nupalabdhasyā satvānabhyupagama iti | asadvyavahārādiviṣayatvānnābhyupagama ityarthaḥ | asatvaśabdenā sadvyahāro viniścayastasyopalakṣaṇam | yuktopalambhasya tasyaivānupalambhanaṃ pratiṣedhaheturityādi cet | anyatra śaśaśṛṅgābhāve daṇḍena puruṣasya (?) yogaḥ sa eva ityarthaḥ (|) nahyevaṃvidhasya dṛśyasya cakṣurādiśūnyeṣūpalambhakāraṇeṣu sa anupalabdhirbhavati ||

kintarhyupalabdhireva bhavatīti pratiṣedhadvayenāha | anyasyopalabdhipratyayasya kasyacidapekṣaṇīyasyābhāvāditi bhāvaḥ | tadanena prakṛtameva spaṣṭayati | anupalabhyamānaṃ tvīdṛśamityupalabdhilakṣaṇaprāptannāsti tasmādetāvatsātra upalabdhilakṣaṇaprāptānupalabdhimātrannimittaṃ yasyāsadvyavahārasya sa tathā khyātaḥ tadanenāsat vyavahārasyānanyanimittatāmāha | etadeva kuta ityāha | anyasyetyādi | yathoktānupalabdhimapāsyānyasya nāstitvavyavahāranimittasyābhāvāditi sama[?mu]ccayārthaḥ |

nanu ca yasya yatra na kiñcitsāmarthyamastīti sarvvasāmarthyaviveka eva nāstitvavyavahārasya nimittaṃ bhaviṣyati | etatkimasaṃbaddhamevodghāṭitaśirobhirabhidhīyate | anyasya tannimittasyābhāvāditi kadācit kaścit brūyāditi tanmatamāśaṃkate | sarvvasāmarthyaviveko nimittamiti cedi ti | atra samādhimāha | evamityādinā | evaṃ manyate sūktametat sarvvasāmarthyaviveko nimittamiti kintu sa eva sarvvasāmarthyavivekoyaṃ padārthaḥ kathamavagato yathoktāmanupalabdhimapāsya yena sarvvasāmarthyaviveko'syāsadvyavahārasya nimittambhaviṣyati | na cāsāvajñāta eva tasya nimittambhavitumarhati | jñāpakahetvadhikārāt | kasmātsarvvasāmarthyavivekino yathoktānupalambhene[nai?]va pratītirityāha | anyasya tatpratipatyupāyasyābhāvāditi | yadā tu yathoktānupalabdhyā tasya sarvvasāmarthyavivekinaḥ pratītirbhavati | tadā tatpratipattau satyāma sadvyavahāro bhavati | iti tasmādidaṃ yathoktānupalambhanaṃ tasyāsadvyavahārasyā nimittamucyate |

punarapi paronyasya tannimittasyābhāvādityasya kadācidayuktatāmbrūyādityāśaṅkate buddhivyapadeśa ityādinā | ayamasyābhisandhirbuddhivyapadeśārthakriyābhyaḥ sakāsā[?śā]ttadvyavahāro bhavati | tathā hi tāḥ pravarttamānā vastusattāṃ sādhayanti | tadbhedābhedau ca vastubhedābhedāvityaśayaḥ | tāśca nivarttamānāḥ svanimittaṃ sadvyavahāraṃ nivartayantyagniriva dhūmaṃ | tannivṛttau cāsadvyavahāraḥ | sadvyavahārāsadvyavahārayoranyonyavyavacchedasthitarūpatvena ekatyāgasyāparopādānenāntarīyakatvāt | tataśca buddhyādinivṛttau cāsadvyavahāranimittamiti nedaṃ yuktaṃ vaktumanyasyetyādi | atrāpi pratividhānamāha | bhavatītyādi | yathoktapratibhāṣā[?sā] buddhiḥ pratipattṛpratyakṣapratibhāsirūpanirbhāsā yathoktaḥ pratibhāso yasyā iti vigrahaḥ | uktañca yadanātmetyādinā | tasyāḥ sakāsā[?śā]tsadvyavahāro bhavati sākṣād vastugrahaṇāt | tasyāñca viparyayo'bhāvastasmin satyasadvyavahāro bhavati | satsvanyeṣūpalambhakāraṇeṣviti vākyaparisamāptiḥ kāryāḥ[?ryā] | anyathā saṃsa[śa]yotpatteḥ | nahi vastu satva upalaṃbhapratyayāntarasākalye ca sā nivarttata iti niveditametat puro'smābhiritibhāvaḥ | tadanena yadyevaṃvidhā buddhirabhimatā tvayā tadāvayoraikamatyameva tathāpi na naḥ kiñcidaniṣṭamuktaṃ syāt | athānyā[?nyaḥ] tadā vyabhicāra iti darśayati | tameva vyabhicārandarśayannāha | pratyakṣāviṣayetyādinā | liṅgājjātā liṅgajāḥ | anumānamityarthaḥ | tasyāḥ sakāsā[?śā]tsadvyavahāraḥ syātparokṣe'rthena kevalamantantaroditarūpāyāḥ svagrāhya ityapināha | kiṃ liṅgajayāḥ sarvvasyāḥ sambhavati netyāha | kutaściditi (|) svabhāvaliṅgadvayabalopajātāyā ityarthaḥ | anupalambhasyāsattā'sadvyavahārasādhakatvāditi bhāvaḥ | yadi nāme[?mai]vaṃ tataḥ kathamvyabhicāra iti cedāha | asadvyavahārastvityādi | tadviparya iti tasyā yathoktaliṅgajāyā buddhervinivṛttāvanaikāntikaḥ sandigdha ityarthaḥ | kiṃ kāraṇaṃ viprakṛṣṭerthe deśādiviprakarṣaiḥ pratipattṛpratyakṣasya pramāṇasya nivṛttāvapi saṃśayātkāraṇāt | arthābhāva iti śeṣaḥ (|) pratipattuḥ pratyakṣamiti ṣaṣṭhīsamāsaḥ | idañca prahīṇasakalajñeyāvaraṇasya pratyakṣanivṛttau tvasaṃdeha eveti kathanāyopāttaṃ | anyasya cetyanumānasyāgamasya ca | etaccāgamasya prāmāṇyamabhupagamyābhidhīyate | na tu tasya prāmāṇyamasti (|)

nāntarīyakatābhāvācchabdānāmvastubhiḥ saha (|)
nārthaisiddhistataste hi vaktrabhiprāyasūcakāḥ (||4)

ityādivacanāt |

ayamasyābhiprāyo yadi nāma pramāṇatrayannivṛttamapratyakṣavastuni tathāpi tannāstīti kutoyanniścayaḥ | tathāhi malayanaganikuñjavarttidūrvvāpravālapatra prabhṛtayaḥ pramānatrayagocarabhāvātikrāntāṃ mūrtimudvahantastiṣṭhanti | na ca te na santīti śakyamabhidhātuṃ | pramāṇabhāvasya sakalaviṣayasatvavyāpakatvakāranatvābhāvāt | na ca tadrūpavikalapadārthanivṛttyāvanyanivṛttiniyamenātiprasaṅgadoṣopanipātādityāveditametaḥ [?tat] purastāt | yadāha |

śāstrādhikārāsambaddhā bahavo'rthākṛtendriyāḥ |
aliṅgāśca kathanteṣāmabhāvo'nupalambhatā (||5) iti |

nanu cātra liṅgajāyā materasadvyavahārahetuttvaṃ niṣeddhumārabdhantadviparyyaya ityādhyabhidhānāt | tatkasmādaprastutasyaiva pratyakṣasya cagamasya copakṣepaḥ kṛta iti cet | yuktametat | sarvapramāṇanivṛttestvagamakatvaprasarśanenaitadekāntāsambhavadarśanāyoktamiti lakṣyate'sya sudhiyo'bhisandhiḥ |

nanvidamuktaṃ sadvyavahārāsadvyahārayoranyonyavyavacchedasthitalakṣaṇatve naikābhāvasyāparabhāvanāntarīyakatvāt viprakṛṣṭe tannimittābhāvāt sadvyavahāranivṛttyā'sadvyavahāra iti (|) satyamuktamevaitanna punaryuktaṃ | tathāhi parokṣe'rthe sadvyavahāranivṛttiḥ kathantannimittābhāvepi dvayorapyanayoranupalabdhyoḥ svaviparyayahetvabhāvabhāvābhyāṃ sadvyavahārapratiṣedhaphalatvantulyamekatra saṃśayādaparatra viparyayāditi vacanāt saṃśayeneti cet | yadyevaṃ kathantarhyasadvyavahāraniścayastatra yuktimanupatati | yatra tu niścayena sadvyavahāranivṛttistatrāsasadvyavahāropi yukta evānyaḥ pravartanaphalosītyukteḥ na cābhāvarūpavyavacchede bhāvānuṣaṅgosti niyamena | nahi bandhyātanayanabhaḥpaṅkajādiṣvasadavasthatā bhavati pratiṣedhāt sadavasthatā bhavati pratiṣedhamātrantu syāt | tayoranyonyavyavacchedenāvasthānāt | tathātrāpyapratyakṣe sadvyavahārapratiṣedhānna vidhibhūtā sadvyavahārānusa[?ṣa]ṅgastadvyavacchedamātrantu syāt | tadbhāvasya tadbhāvasyānyonyaparihāreṇa avasthitatvāt | uktañcaitadamalanyāyatatvaprabodhodgataprajñālokatiraskṛtāśeṣaparatīrthya pravādadhvāntena dharmakīrtinaivānityanirātmatādivyavacchedapi tacca syādityādinetyāstāntāvat |

adhunā sāmānyabhūtānāṃ buddhivyapadeśānāṃ sadvyavahārahetutvamapi nāstīti kathayannāha | na cetyādi | tatra ca yathākramamabhisambandhaḥ | te sarvve buddhivyapedeśā na vastusattāṃ sādhayanti | teṣāmvā bhedābhedau na vastubhedābhedayoḥ sattāsadbhāvāmiti | sarvvagrahaṇaṃ kecittu sādhayantyeveti pradarśanāya | kuta etadityāha | asatsvapyatītānāgatādiṣu vṛtteriti kriyāpadaṃ | ādiśabdena vyomotpalādayaḥ parigṛhyante | kathampunarviṣayamantareṇa teṣu teṣāṃ vṛtiryukteti cedāha | kathaṃcitta drūponubhavāhitavāsanāparipākaprabhāvādityarthaḥ | teṣāñca vastupratibandhābhāvāditi bhāvaḥ| śaṅkhacakravartītyādinā prakāreṇa tadanena vastusattāṃ sādhayantītyetasya kāraṇamāha | nānaikāmarthakriyāṅkartuṃ śīlaṃ yeṣāṃ te tathoktāḥ | teṣvapi ca vṛtteḥ kāraṇāt | kimarthaṃ teṣu taṣāmvṛttistadbhāvakhyāpanāya | teṣānnā'naikārthakriyākāriṇāmbhāvastasya khyāpanāya | nānārthakriyākāritvasyaikārthakriyākāritvasya ca kathanārthamiti yāvat | astyeva tarhi tasya vastunastatvamityata āha (|) nānaikātmatāyā abhāvepi tasya vastuna ityadhā[?dhyā]hartavyaṃ | nānaikarūpāṇāmbuddhivyapadeśānāṃ tadanena na vastubhedābhedau sādhayantīti sādhayati | idameva nidarśanapradarśanena saphalīkaroti | rājā mahāsammata idamatītavṛtterudāharaṇaṃ | yathiti cādhyāhāryaṃ | śaṅkhacakravartītyādyanutpannavṛtteḥ śabdairviṣāṇamityādi yadopāttasya rūpaṃ sanidarśanañcakṣurvijñānajanakatvāt | sapratighaśca svadeśe parotpattipratibandhāt | etannānārthakriyākāriṣu vṛtterityetasya nidarśanaṃ | yasmāttaccakṣurvijñānādikārya janakatvādekarūpamapi nānārūpaiḥ sanidarśanādi śabdairviṣayīkriyate | tasmānna te vastubhedasādhanāyālaṃ | ghaṭaścetyedekārthakriyākāriṣvityetasyodāharaṇantathāhi bahavo rūpagandharasparśā udakadhāraṇaviśeṣādikāryanirvarttanasamarthatvādabhinnasamaistaiḥ viṣayatvenātmasātkriyante | tataste nābhedaṃ sādhayituṃ kṣamāḥ | taccātītānāgaśaśaviṣāṇādiṣu tatpratipattirna vastu sādhayatītyatipratītametat | atha kathamidaṅgamyate sanidarśanādibuddhiśabdā na vastubhedaṃ sādhayantītyataḥ prāha | nahītyādi | kasmādevātra vastuni rūpādāvupasaṃhārātsanidarśanaṃ sapratighaṃ rūpametyeva samānādhikraraṇatvāditi yāvat | anyathā bhinnādhikaraṇatvādvakulotpalakamalamālatīmallikādiśabdānāmeva sāmānādhikaraṇyameva na bhavediti bhāvaḥ | kaṇabhakṣākṣapādamatānusāriṇastu mithyādarśanānurāgajanitāsadvikalpalopaliptāntarlocanāḥ sañcakṣate (|) nānāviṣayatvepyabhyupagamyamāne teṣāmekatropasaṃhāro'viruddha eva | tannimittānāṃ sanidarśanādīnāntatra rūpādau samavāyāditi |

tadetatsarvameṣāmavicāritaramaṇīyatayā vicāravimardīkṣamatvāt paṇḍitajanahāsakāri darśanamityabhiprāyavānāha | āyāse vatāyamityādi (|) vataśabdo'nukaṃpāyāṅ kāsāvityāha | anekaṃ sambandhinaṃ sanidarśanatvādikamupakṛtyānupakāre tena teṣāntatra sambandhitvāyogāditybhiprāyaḥ | anekaṃ sanidarśanādiśabdaṃ tebhyaḥ sambandhibhyaḥ śakāsā [? sakāśā]tātmani saṃmārgayannidamāyāsapatane kāraṇaṃ|

nanu sarūpādibhāvo yaiḥ śaktibhedairanekasambandhinamupakaroti | taireva śaktibhedairanekaṃ buddhyādiśabdaṃ kinnotthāpayati | yadi punarevaṃ bhavettadāko guṇo labhyata ityāha | evaṃ hyanena paramparānusāraśramaḥ parihṛto bhavatīti | śaktibhedaiḥ sambandhinamupakaroti tebhyaśca śabdāḥ pravartanta ityayamparamparānusaraṇāyāso'nena tapasvinā rūpādinā tyakto bhavatītyarthaḥ |

nanu ca pratiniyatopi kāryaśaktimantaḥ sarvva eva bhāvāstvayāpyetadavaśyamevābhyupeyamanyathā kasmācchālibījaṃ śālyaṅkuramevotpādayati na yavāṅkuramiti pareṇābhiyuktena kimabhidhānīyaṃ bhāvaprakṛtiṃ mutvā (|) tasmāttava padārthaprakṛtisamāśrayaṇameva śaraṇamanyathāsya doṣasya pariharttumaśakyatvāt (|) etacca na mamāpi rājakulanivāritaṃ | tathāhi śakyame(ta)tmayāpyabhidhātumanekasambandhyupakāra eva tasya sāmarthyaṃ nānaikaśabdotthāpanamiti cet | satyamevametat evantu manyate | na tāvat sanidarśanatvādayaḥ santi | kramayaugapadyābhyāmarthakriyā tvanuprayogāt | upalabdhilakṣaṇaprāptānāñcānupalambhāt na copalabdhilakṣaṇaprāptaṃ sadanupalabhyamānamastīti śakyate vaktumatiprasaṅgāt | anupalabdhilakṣaṇaprāptatāyāṃ vā kathaṃ tannibandhanāḥ pratyayavyapadeśāḥ pravarttante gogavayādiṣu (|) etenopalabdhānāmapi kṣaṇikatvādivat vyaktivyatirikteṇā [?nā]nupalakṣaṇaṃ pratyakṣaṃ yasmātsāmānyaṃ yadi dṛṣṭamapyavikalaṃ bhinnaṃ na saṃlakṣate | bhāve tadbalabhāvinī bhavati sāyā śabdavṛttiḥ kathaṃ | daṇḍyādau na nibandhanasya na gatau dhīśabdayorasti sā tasmādasya kathacideva tadapi te yuktyā na saṅgacchate |

kiñca ||

bhāvānāmaikadeśyaṃ prasajati bhavato darśane sarvathaiṣāṃ
sattādesā[?śā]dabhedātsakṛdidamathavā bhinnadeśe nivṛttaṃ |
vṛttau vānekametannahi bhavati sakṛtsarrvathā vṛttibhājāṃ
tālādīnāṃ phalānāṃ bahuṣu bahuvidheṣvāśrayeṣvekabhāvaḥ || (6)

satve vā teṣānna buddhiśabdotthāpanasāmarthyavyatirekābhyāmavadhāryate | ata evānupalabhyamānatvātpācakādiṣvapi ca tadvyatirekeṇāpi teṣāmbhāvāt | upapāditañcaitad (pramāṇa-)vartike (1|160)

pācakādiṣvabhinnena vināpyarthena vācakaḥ |
bhedānna hetuḥ karmāsya na jātiḥ karmasaṃśrayā (||7)

ityādineti nehocyate | na ca eṣāmupakāryatvamasti nityatatayā'nādheyātiśayatvāt | na ca puruṣābhiprāyānapekṣo vyaktyupakṛtasapratighatvādisāmānyasāmarthyabhāvenopaneyo vivakṣāyāntu saṃmukhībhāvepi pravṛttiprāptaḥ | puruṣābhiprāyānurūpe vā sa evāstu niyāmakaḥ kimartargaṃtṛbhiḥ sāmānyaiḥ (|) tathāhi tadgatānvayavyatirekānuvidhāna meva lakṣyate sāmānyānāṃ na nityānāmavyatirekatvāt |

tasmāt | sarvvametat kudarśanasamāśrayeṇa kalpanāmātraṃ | kalpanā ca saiva kartavyā yā punarnna paryanuyogamarhati tatratyāṃ kalpanāyāṃ varameva kalpanādoṣābhāvāt | guṇasadbhāvācceti | sātmata [?syānmataṃ] yuktaiveyaṃ kalpanā | nahi ekasya nānāsu[?rtha]ka śabdotthāpane sāmarthyamastīti | yadyevamatrāpi brūma ityāha | nānāśabdotthhāpanāsāmarthye nānāsambandhyupakāropi mābhūditi | ekasyānekopakārakatvavirodhābhyupagamādityabhisandhiḥ | nityatvātsambandhināmanupakāro'bhyupeta eveti cedāha | anupakāre hi teṣāṃ sanidarśanatvādīnāntenāṅgīkriyamāṇe tatsambandhitā na sidhyati | nahi yo yena nopakriyate hetuḥ sa tasya sambandhiyukto śabdānāmabninnaviṣayatvaṃ sādhitaṃ | ta eva jaṣimnaḥ padamudvahantaḥ punarapi paryanuyuñjate |

nanu bhavatu nāmasanidarśanādiśabdānāmabhinnaviṣayatvaṃ | atha kathamavasīyate | ghaṭapaṭādiśabdānāmanekārthaviṣayatvamiti | yāvatā rūpādivyatiriktamanyadevvayavi dravyamasti | tadeva ca ghaṭapaṭādiśabdairviṣayīkriyate | tathāhi vicāraviṣayāpannaḥ paṭastantubhyo vyatiricyate bhinnakartṛkatvāt ghaṭādivat | tathā samastavyastapratyayāviṣayatvād gavādivat | nahi tantavaḥ tantusamudāya iti vā paṭe pratyayo duṣṭaḥ | upāyāntarasādhyattvācca ghaṭādivat | bhinnadeśāvasthitaiśca kriyamāṇattvāt | ghaṭādivadevabhinnaparimāṇattvācca | vakulāmalakabimbādivat | ataśca pūrvvottara kālabhāvittvād bījāṅkurādivat | athavā paṭādanye tantavastatkāraṇattvāt turyādivat | tantupaṭayorvā|yattvaṃ bhinnaśaktimattvāt jalānalādivat | tathedamaparamvicāraviṣayāpannamindīvaraṅgandhādibhyo'tyantabhinnanteṣāmvyavacchedakatvāt | caitrādivat | iha yadyasya vyvavacchedakantattasmādanyattadyathā gopiṇḍāccaitra ityetāni tadvyatirekasādhanapramāṇāni santi | tatkathanteṣāmbhinnaviṣayatvambhaviṣyatīti || 0 ||

tadetadapyeṣāmasaddarśanābhiniveśapaṭalapracchāditāntaḥkaraṇānāṃ nālpīyasastamaso durvilasitamityāgūryāha | ghaṭa ityapi ca rūpādaya evaikārthakriyākāriṇa ekaśabdavācyā bhavantu kimarthāntarakalpanayeti kāryamityupaskriyate | naiva kiñcittasya tādṛśasya nīlādi vyatirekeṇānupalakṣaṇādityākūtamasya | yāni tvetāni tatpratipādanāya pramāṇānyuktāni tānyasiddhatādidoṣaduṣṭatvānnālaṃ tadbhedasādhanāyeti bhotā () purataḥ chāyāndatīti manyate | tathāhi nedaṃ tāvadādyaṃ pramāṇaṃ parīkṣyamāṇaṃ pūrvvāmapi parīkṣāṃ kṣamate | yatotra vikalpadvayamābhirbhavati | anyāvasthāvasthitebhyo vā tantubhyoḥ paṭasyānyatvaṃ sādhyate viśiṣṭasamsthānāvasthitebhyo veti | tatra na tāvadayamādyaḥ prakāraḥ sahate vicārabhāragauravaṃ | siddhasādhanatādoṣānuṣaṅgāt | yasmātsamadhigatasamastavastuyātātathyasugatasamayanayasamāśrayapravṛttibalāsāditāvadātamatayaḥ prasavānantaranirodhabhājaḥ sarvvabhāvāiti prakalpayanti | tataśca tebhyonyattvamiṣṭameveti siddhasādhyatāprasaṅgopanipātapiśācaḥ kathamiva bhvantaṃ na gṛhṇāti | dvitīyopi vikalpaḥ tīvrānalopatapta ivopapalatale talāni pādānāṃ na pratiṣṭhāṃ samāsādayaṃti | hetoḥ paraṃ pratyasiddhatvāt | nahi viśiṣṭasthānāvasthitebhyaḥ paṭasya bhinnakartṛkatvaṃ paraprati siddhapaddhatimavatarati yohi tādṛkprakārebhyonyatvamabhāvādeva nābhyupaiti sa kathamiva bhinnakartṛkatvamabhyupagamiṣyatīti | tadanantarābhihitamapi pramāṇena samabhilaṣitamanorathaparipūraṇāyālaṃ hetvasiddheḥ | yataḥ paṭa iti tantuṣveva sanniveśaviśeṣeṇāvasthiteṣu pratyayo vartate | tadviviktarūpasyātyantamunimiṣitacakṣuṣāpyadarśanātphaṭikādau dṛṣṭamiti cet | etaduttaratra niṣetsyāmaḥ | yattvidamupāyāntarasādhyatvād bhinnadeśāvasthitaiḥ kriyamāṇatvāt bhinnaparimāṇatvātpūrvottarakālabhāvittvād bhinnaśaktimatvācceti ||

atra prathamasādhanābhihitavikalpadoṣastīvrāmarśaviraktalocana ivārātistatsampadanna sahate ||

prathame siddhasādhyatvaṃ dvitīye hetvasiddhatā |
kṣaṇikatvādviśiṣṭānāmutpādobhimato yata (:||8)
iti saṅgrahaślokaḥ |

yaccedamuktaṃ vicāraviṣayāpana[?panna]mindīvaramityādi | tadapi na saṅgacchate | yasmādindīvarasya gandhādaya itīndivara svabhāvā gandhādayo madhubhāvanāviśeṣādikāryanivarttana samarthā iti yāvat | aviśiṣṭakāryasādhanātmanā sāmānyabhūtagandhādiśabdaiḥ prasiddhāviśiṣṭakāryasādhanākhyena viśeṣeṇa ye viśiṣṭāsta evamucyante | na punaratrānyat kiñcidityarthāvarṇitalakṣaṇaṃ dravyamasti tasya tādṛśo'nupalabdherityuktaprāyaṃ | tathā cānena prakāreṇa teṣāntadvyavacchedakaṃ bhavatīti | teṣāntadvyacchedakaṃ ca na cātyantaṃ bhinnamiti ko'nayorvirodha iti | sandigdhavipakṣavyāvṛttiko hetuḥ pratibandhāsiddhaḥ | nahi dṛṣṭāntamātrātsiddhirasti | sarvvasiddhiprasaṅgāt | api ca śilāputrakasya śarīraṃ | rūpasya svabhāva ityatrāpi śilāputrakarūpayoḥ śarīrasvabhāvavyavacchedakatvamastīti bhedastayorapi tataḥ prasajate na ca bhavati | naiḥsvābhāvyaprasaṅgāt | tasmādayametenānaikāntikaḥ sphuṭameva bhavadbhirabhidhānīyaḥ | kiñcedamativikalairmithyādarśanasaṃrāgapiśācāviṣṭabuddhibhiḥ kimindīvarasya gandhādaya ityete śabdāḥ puruṣābhiprāyavyāpāranirapekṣā eva vastutatvanibandhanāḥ pravarttante | kimvā yathaiva taiḥ prayujyante tathaiva vastutatvamanapekṣya tamarthamasatkāreṇ pratipādayantīti (|) yadyādyaḥ pakṣastadā sadādhvananaprasaṅgo'tītādiṣvanyatra ca puruṣecchāvasā [?vaśā]nniyojanannabhavet | na ca pravacanāntarabhedeṣvartheṣu pravṛttiḥ prāpnoti | na ca kasyāścidvāco'satyārthatā syāt | athottarastadā |

yeṣāmvastu vasā [?vaśā] vāco na vivakṣāparāśrayāḥ |

ṣaṣṭhivacanabhedādi codyantānprati yuktimat || (9)

yadāhuḥ ||

yadyathā vācakatvena vaktṛbhirviniyamyate |
anapekṣitavāhyārthantattathāvācakamvacaḥ | (10)

tadā na pureṣecchābalapravṛttaśabdavasā[?vaśā]darthatatvaṃ vyavatiṣṭhata iti tada vasthaṃ sandigdhavipakṣavyatirekatvaṃ hetoriti | etenaitadapi pratyuktaṃ vipratipattiviṣayāpannāccandanādanye rūparasagandhasparśā heyatvādayaśca[?yaśce]ti pratijānīmahe na vyapadiśyamāna[?na]tvāt | śilātulāḍhakaprasevikāvaditi | tasmāttadbhāvapratipādanāya na kiñcitpramāṇamastīti sthitametat | asmākantu tadabhāvapramāṇasādhakaṃ pramāṇametat | ye parasparavyāvarttamānasvabhāvāvasthitisamāliṅgita śarīrāste vyatiriktāvayavidravyānugatamūrttimātmātiśayaṃ nātmaśāt kurvanti | yathā bahavo bhasmādhārana (?) lālāthūkādayastathā ca yathopadiṣṭadharmavantastantvādaya iti svabhāvahetuḥ | vaidharmyeṇa nabhaḥpaṅkajādayasteṣānniḥ svabhāvatvāt | parasparavyāvarttamānānāmapi yadyekasvabhāvānabhyupagame tasya teṣu sarvvātmanā'nyathā vā vṛttyayogo bādhakampramāṇaṃ | kutastaddhi yugapadanekatra sarvvātmanā vartamānamanekādhārasthitādheyavadanekattvamātmano'numāpayatīti kathamasyābhinnasvabhāvatā yojyate | ekāvayavopalambhavelāyāñca sakalasya tatra parisamāptatvādupalabdhirpasaṅgaḥ | anekāvayavopalabdhidvāreṇopalambhakatipayāvayavadarśanepi syāt samastāvayavopalambhadvāreṇa upalabdhau sarvvakālamadarśanaprasaṅgaḥ | tasyāmbhāsvaramadhyabhāgānāṃ sakṛdanupalambhāt | ekāvayavakampe ca sarvvakampādiprasaṅgaśca vācyaḥ | nāpyekadeśena sāvayavatvaprasaṅgāt | ekadeśānāñcānavasthāprasaṅgāt | tepi hi tasyāvayavā iti pāṇyavayavavṛtteṣvapi anyena varttitavyamityādinā tadanyaikadeśābhāvavānekaḥ kaścidavayavī vidyate | tathā caṇvādisamudāya evāstu konurodhaḥ svātmabhūteṣvavayaveṣviti | na vā kvacidapyasau vṛtto na hyekadeśāḥ pratyekamavayavītyalaṃ pratiṣṭhitamithyāpralāpairiti viramyate |

tadevametat paramatamalamālocyamānatīvratarārkkaraśmisaṃpātayogihimaśailaśilāśakalavadvilayamupayātīti manyamānaḥ prāha | kimarthāntarakalpanayeti | syādiyattarāśāparasya naivānekasyaikārthakriyākāritvamastītyata āha | bahavopi hītyādi | kiṃvat | cakṣurādivat | yathā rūpālokamanaskāracakṣurāda yaścakṣurādivijñanamekarva kurvanti | tathā rūpādayopyudakadhāraṇaviśeṣādikāmekāmarthakriyāṅkariṣyantītyarthaḥ | yataścaitadevaṃ tasmāttasyaikārthakriyāsāmarthyasya khyāpanāya tatra rūpādāvekasya paṭādiśabdasya niyogopi syāditi etadyuktaṃ paśyāmaḥ | na kevalamekārthakriyākāritvaṃ teṣāmityapiśabdenāha | kathaṃ yuktamiti cet | evaṃ manyate kenacitprayojanena kecicchabdāḥ kvacinniveśyante tatra yadanekamekatropayujyate tadavaśyantatra codanīyaṃ | tasya ca pṛthakkathañcodane'tigauravaṃ syāt | na cāsyānanyasādhāraṇaṃ rūpaṃ śakyaṃ codayituṃ | nāpyasyāyāsasya kiñcitsāphalyaṃ kevalamanena yogyāstatra terthāścodanīyāstea ekena vā śabdena codyeran bahubhirveti svātantryamatra vaktuḥ | tadiyamekā śrutirbahuṣu vakrabhiprāyavasā[?vaśā]tpravarttamānā nopālambhamarhati | na ceyamaśakyapravarttamānā icchādhīnatvāt | yadi hi na prayokturicchā kathamiyamekatrāpi vartteta | icchāyāmvā ka enāṃ bahuṣvapi pratibaddhuṃ samarthaḥ | prayojanābhāvādapravarttanamityapi nāśaṅkanīyaṃ | bhinneṣvapyekasmācchabdātpratītiratatprayojanabhedena yathā syādityuktatvāt prayojanasya tasmātsūktamasmābhiryuktaṃ paśyāma iti | yathā kathañcidvinaiva prayojanena lokaḥ śabdaṃ prayuṃkte | tato na yuktametaditi cedāha | na ca niḥprayojanā lokasyārtheṣu śabdayojaneti | na hi vyasanamevaitallokasya yadayamasaṅgataṃ yanna prayujjāno vā śabdāntaḥ khalvāsīt | kintarhi sarvva evāsyārambhaḥ prayojanasāpekṣaḥ prayojanañcetadukta miti manyate tatra prayojanavatveneti | yathā rūpagandharasādayaḥ sahaikaprayojanāḥ saṅkalitā ekakāryakāriṇa ityarthaḥ | samavahitānāmapi kadācitkasyacideva kārye vyāpāronyasya tvaudāsīnyamiti syādāśaṅkāsaṃbhavastata āha | pṛthagveti (|) vā śabdaścārthe | sarvva eva vyāpāravanta ityarthaḥ | anye tvanyathā vyākhyānayanti | vyākhyānañcādo dūṣayanti | tatraitasmin śabdairartha pratyāyatanakrame yerthā rūpādayaḥ saha pṛthagvaikaprayojanāsteṣāṃ rūpādīnāṃ saṃhitānāṃ pṛthubudhnodarākārasaṃsthāpitānāmekaṃ prayojanaṃ | yaduta madhūdakādyāharaṇaṃ pṛthagvā teṣāmeva pratyekaṃ svākārajñānajananaṃ || ekañca tatprayojanamekatra dṛṣṭaṃ yattadanyatra nāstīti sahabhūtānāmapi kadācidaudāsīnyadarśanātsarveṣāṃ savyāpāratāmādarśayituṃ pṛthagvetyabhihitaṃ (|) vā śabdaśca samuccaya ityanye | kevalamatraikaprayojanā ityabhidhānātsarveṣāntathābhāvapratītirastyeveti vyarthampṛthagveti syāt na cāyaṃ śadārtha iti yatkiñcidetat | taiḥ prakaraṇaṃ na lakṣitaṃ tathā hyatra samudāyaśabdasyaikavacanapravṛtyavirodhaḥ kathayitumārabdhaḥ | tatra kaḥ prastāvaḥ pṛthagvetyabhidhānasya ||

kevalaṃ rūpādiśabdaścāyañjātiśabdaḥ | tatra cānyādṛśyeva prakriyā bhaviṣyati | yattvidamuktaṃ kevalamatraikaprayojanā ityabhidhānātsarvveṣāṃ tathābhāvapratītirastyeveti tadapi na yuktisaṅgataṃ | tathāhi parabalaparājayodyatānāmekaprayojanavatvepi na tatra sarvve vyāpāravanto bhavanti | tadvadatrāpi bhavet | ata eva ca syādāśaṅkāsambhava iti vyakhyātaṃ | yadā tu sarvveṣāmeva savyāpāratākhyāpanāya pṛthagvetyetaducyate tadā'pahnu ra tamutsāryate | tadetenaivāśabdārthatvamapi pratyuktamiti yatkincidetadeva |

astu vaitadapi vyākhyānaṃ yadi kathañcidvyavasthāpituṃ pāryate | teṣāmevaṃ vidhānāmarthanāntasyaikārthakriyākāriṇo bhāvasya khyāpanāyaikoghaṭādiśabdo yadi niyujyeta tadā kiṃ syānna kaściddoṣaḥ syāt | guṇa eva tu kevalo labhyata ityāha (|) tadarthakriyāsa[?śa]kterabhinnāyāḥ khyāpanāya niyuktasya samudāyaśabdasyaikavacanavirodhopi nāstyeva | kutaḥ (|) yasmātsahitānāṃ sā śaktirekā'bhinnā na pratyekaṃ na tu pṛthagbhūtānāmityarthaḥ | iti tasmātsamudāyaśabde tasminnaikasminghaṭādau samudāye vācye ekavacanaṃ ghaṭa iti bhavatīti śeṣaḥ | syāditi vā vakṣyamāṇaṃ kriyāpadaṃ | nanvayaṅgaṭādiśabdo gavādiśabdavajjātiśabdastatkathametaduktamiti cet | satyaṃ samudā(yā)ntaravṛtyapekṣayā jātiśabdoyaṃ rūpādisamudāyyapekṣayā tu samudāyaśabdopītyabhisandheradoṣaḥ | tathāhi trayyevagatiḥ śabdāṅkecijjātiśabdā eva | yathā sukhādiśabdāḥ sukhāderanavayavatvāt | kecittu samudāyaśabdā eva yathā vindhyahimavatsumervādiśabdāḥ | tajjātīyasamudāyāntarābhāvāt | apare punarjātisamudāyaśabdāḥ | yathaita eva ghaṭādiśabdāḥ samudāyāntarasamudāyyapekṣayeti | evantāvatsamudāyaśabdeṣu vacanapravatyavirodha uktaḥ | atha kathañjātiśabdeṣvityāha | jātiśabdeṣvityādi | arthānāṃ ghaṭādīnāṃ pratyekaṃ sahitānāñca śakteḥ kāraṇāt nānāśaktirekā ca | etaduktaṃ bhavati yasmādekopi vṛkṣe gṛhakaraṇādyarthakriyānivarttate[?nirvattane]pi yogyo bahavopi vṛkṣāḥ | tataśca teṣāṅkevalānāmapi yogyatvādanekā śaktiḥ samavahitānāmapi yogyatvādekā śaktirekapratyavamarśapratyayanibandhanatvenaikatvopacārāt | yataścaivamiti tasmādyathākramaṃ nānāśaktivivakṣāyāṃ satyāṃ bahuvacanamanekatvācchaktervṛkṣā iti bhavati | ekaśaktivivakṣāyāntu ekatvācchabda ekavacanamukta iti syāt | tadā yadyeṣa niyamo bhavadbhirasadgrahagrahāveśavyākulitacetobhiriṣyate | bahuṣveva vācyeṣu bahuvacanaṃ bhavati | ekasminneva caikavacanamiti | tadanena yadāpyetaddarśanamāśrīte bahuṣu (vahu)vacanambhavati | dvyekayordvicananaikavacane (pāṇiniḥ 1|4|22) iti tadāpi na kaściddoṣa iti darśayati | bhavatāntu kathamityāha | asmākamityādi | saṃketabasā[?basā]cchabdānāmbahuvacanāntānāndārāḥ sikatā pādāḥ| guruva ityādinā'satyapi bahutve'bhidheyasya vṛttiḥ ||

tathāsatyapyanekatveṣaṇnagarī ṣaṭ pū(?)līvanamityādinaikavacanāntānāmvṛttirityanabhiniveśa eva | ko hi nāma sacetanaḥ puruṣābhiprāyamātrādhīnavṛttiṣu śabdeṣvabhiniveśaṃ karttumutsahata iti bhāvaḥ | parapakṣaṃ pūrvapakṣayati | nāneko rūpādirekaśabdotthāpane samartha iti cediti | nahi anekasyaikena sambandho yujyata iti | kimityādinā parihāraḥ | puruṣāṇāmvṛttiricchā tatrānapekṣāḥ santor'rthāḥ kiṃ svayaṃ śabdānutthāpayanti | āhosvitpuruṣaiste vyavahārārthamartheṣu yathā kathañcinniyujyanta iti vikalpadvayaṃ | tatra puruṣaireva te yatheṣṭaṃ niyujyante'nyathā'tītā jātayordarśanānantarabhediṣvanyatra vā niyojananna bhavediti bhāvaḥ | tataśca svayaṃ puruṣecchā'napekṣāṇāmarthānāṃ śabdotthāpane sati bhāvasya śaktirasakti [?śakti]rvā cintyeta nāmaika ityādinā | astyeva tarhi svayamutthāpanamiti cedāha | na ca tadyuktaṃ | anantaroktāt kāraṇatrayādityabhiprāyaḥ | tasmātpuruṣaisteṣāṃ śabdānāṃ niyogortheṣu vināpyekatvādinā te puruṣāḥ yatheṣṭamekatrāpi bahuvacanāntama nekatrāpyekavacanāntaṃ śabdaṃ niyuñjīranniti kastatra teṣu śabdeṣūpālambho nāneko rūpādirekaśabdotthāpane samartha ityayaṃ naiva kaścit kevalamatibahulavyāmohavijṛmbhitamiti manyate | syānmataṅkimityekaṃ śabdamanekatra niyuñjata ityāha | nimitañca niyogasyoktameveti tatsāmarthakhyāpanāya tatraika śabdaniyogo'pi syādityatrāvasare | upacayamāha | api cetyādinā | āśrayābhimatenetyavayavidravyeṇa | teṣāntatra samavāyasambandhena sambandhāt | kathaṃ sambandho naivānekasya ekena saha sambandho virodhābhyupagamāt | anyathaikena śabdenāpi saha prāpnotītyabhisandhiḥ | paraḥ prāha | na cedayamekena saha sambandhavirodhāt kāraṇādekaśabdaṃ rūpādiṣu necchāmaḥ | kintvabhinnānāmaviśiṣṭānāṃ rūpādīnāṃ ghaṭakambalaparyaṅkādiṣu | nānāvidhā yeyamarthakriyā jaladhāraṇaprāvaraṇādistasyā virodhaḥ | tathā ca tatsāmarthyakhyāpanāya śabdasya virodhāt | teṣāñcābhedastadāśrayadravyabhedābhāvāt | etadeva sphuṭayati | te rūpādaya ekasvabhāvāḥ santaḥ samudāyāntare kamvalādau yeyamasambhāvinī udaka dhāraṇa viśeṣādyarthakriyā tāmeva kuryustena kāraṇena tasyā arthakriyāyāḥ prakāśanāyemāmete'rthakriyāṃ na te tadasambhāvinīmarthakriyāṅkurvanti (|) yathā ta eva kambalagatā rūpādayaḥ sajātīyebhyaḥ | tathā ca ghaṭagatā api rūpādayaḥ kambalagatebhyo rūpādibhyo'viśiṣṭasvabhāvā iti vyāpakānupalabdhiḥ | evamanyatrāpi yojyamitīyaṃ pūrvvapakṣaracanā | atrottaramāha | bhavatu nāmetyādinā | tadanena hetorasiddhimudbhāvayati | ayamatrārtho nahi rūpādīnāṅ kambalādiṣvabhedosti | paraspararūpaviviktānāmeva pratyakṣapramāṇaparicchedyattvāt | evañca satīdaṃ pratyakṣaṃ kimenāmvāñchāmupekṣate | kimpraśne kṣepe vā naiva kṣantumarhatyapākarotīti | kiṃñcāniṣṭañcedamasmābhirghaṭakambalādiṣvabhinnā rūpādaya iti kuto rūpādīnāmpratisamudāyattve hetubalādanapekṣitadravyāṇāṃ svabhedābhyupagamāt | tadanenābhyupagamadvāreṇāpyasiddhatāñcodayati | pūrvveṇa pratyakṣadvāreṇeti viśeṣaḥ | punarapīrṣyāluḥ paraḥ prāha | yadyanya eva rūpādibhyo ghaṭaḥ syāt kiṃ syāditi (|) na kaściddoṣaḥ syādityākūtaṃ | na vayaṃ mātsaryāttaṃ necchāmaḥ | kintu bhavatyetāvattvatra vaktavyastītyāha | tasyāvayavinaḥ pratyakṣasya sataḥ cakṣuḥ sparśanendriyagrāhyatayābhyupagatattvāt | arūpādirūpasya rūpagandhādisvabhāvarahitasyetyarthaḥ | guṇadravyayorbhedābhyupagamāt || tadvivekena rūpādivivekena buddhau cakṣuḥ spa(rśa)nendriyajāyāṃ pratibhāsane kimāvaraṇanna kaścitpratibandha ityarthaḥ | na ca kaścityādareṇāpratihatakaraṇopi nirūpayanniīlamadhurasurabhikarkkaśādivyatirekeṇa tadrūpamviviktarūpaṃ ghaṭādidravyamupalabdhumīśa iti manyate | abiddhakarṇṇastvāha (|) rūpādyagrahepi dravyagrahaṇamastyeva yato mandamandaprakāśe'nupalabhyamānarūpādikaṃ dravyamupalabhyate'niścitarūpaṃ gauraśvo veti | nanu ca tatrāpi saṃsthānamātramupalabhyate | satyamupalabhyate na tu tadrūpādyātmakaṃ | rūpādyātmakatve vā nīlapītādiviśeṣagrahaṇaprasaṅgaḥ | tathāyaskañcukāntargate puruṣe puruṣarūpādyagrahepi puruṣapratyayo dṛṣṭaḥ | rātrau ca valākāvyāmukta rūpādyagrahepi pakṣipratyayo dṛṣṭaḥ | tathānīlādyupadhānabhedānuvidhāyinaḥ spaṭikamaṇeḥ sphaṭikarūpādyagrahepi sphaṭikapratyayaḥ | tathā kaṣāyarūpeṇa paṭarūpābhibhave paṭarūpādyagrahe'pi paṭapratyayo dṛṣṭa iti | tadetatsarvvamasyānalpakālopacitakudarśanābhyāsopajātabuddhimāndyavijṛmbhitameva prakaṭayati vacaḥ | tathāhi yattāvadidamuktaṃ mandamandāloke rātrau ca nīlādyupadhāna sadbhāve ca tadrūpādyagrahepi dravyamupalabhyata iti tatra vaktavyaṃ kīdṛśaṃ tatra dravyamupalabhyata iti | dṛśata eva tadyādṛśamupalabhyata iti cet | nanu śāmarūpaṃ mandamandāloke rātrau ca tatra tadapulabhyate upadhānaṃ rūpañca | na ca tadrūpantat | tādrūpye'nantaroditapakṣakṣayaprasaṅgāt | tatsamīpapārśvavarttibhiśca tathānupalambhāt | na cāpyaṇyā [?nyā]kāreṇa bodhena vastuno'vagatiḥ yasya kasyacijjñānasya sarvvavastuparicchedakattvaprasaṅgāt | tasmād bhrāntametat jñānambhrāntibījātsvopādānādanādi kālīnānnirviṣayameva tathā pratibhāsi dvicandrādipratyayavadupajāyate (|) nirviṣayattvepi pratiniyatadeśakālabhāvi bhavati | svopādānavāsanāprabodhabāhyādhipatipratyayāpekṣanā[?ṇā]t | dvicandrādijñānavadeva | bhrāntattvepyarthāviṣa[?sa]mvādo viśiṣṭādhipatipratyayasadbhāvāt | maṇiprabhāyāṃ maṇibhrāntiriva | na cārthāvisamvādanādevāsya saviṣayatvaṃ yuktamanumānena vyabhicārāt ṃaṇibhrāntyā ca | tadeva dravyantathā gṛhṇāti tatonyasya nirviṣayattvamiti cet | nanu na tad dravyantadrūpanna vānyākārānusyūtaḥ pratyayo'nyasya paricchedaka ityuktaṃ | evañca sati sadviṣayattve satyapekṣepi sadviṣayattvamastyeva | tathā hi samāpyetacchakyamvaktuṃ ta eva nīlādayastathā pratibhāsanta iti | asati bhrāntisandehakārane sālokāvasthāyāṃ yogyadeśāvasthāne ca nirupadhānāvasthāyāñca nopalabhyate (|) tat dravyamanātmarūpapratibhāsi vivekenānyadā tu sati bhrāntisandehakāraṇe niśāndhakārāvacchāditalocanāvasthāyāṃ dūradeśāvasthāne sopadhānāvasthāyāñca tadanyākāravivekena pratibhāsata iti konyo bhautikādvaktumarhati | ayaskañcukāntargate puruṣapratyayo na pratyakṣaḥ | kintarhi (|) laiṃgikaḥ | tathā hi puruṣaśarīrāvayavasamāśrabalodbhūtaviśiṣṭasamsthānāvasthitakañcukadarśanātkāryaliṃgajñānāt sambandhasmaraṇāpekṣiṇaḥ kāraṇabhūte tathāvidhe puṃsi puruṣoyamityanantarameva pratyayaḥ samudbhūtimāsādayati | ata eva cāspaṣṭākārā sā pratītiḥ kaścāyamiti saṃśayaśca bhavati | tathāvidhasaṃsthānasya ca kañcukasyotpatteḥ puruṣarūpādaya eva hetavo bhavanti natvanyadavayavi dravyaṃ | tasyāsiddherasiddhasya ca kāraṇatvābhyupagamāyogāt | rūpādibhistu pratyakṣānupalambhābhyāṅkāryakāraṇabhāvasiddheḥ | teṣāmeva kevalānāntathā sanniviṣṭānāmupalambhāt | paṭe tu kaṣāyamañjiṣṭhādisamparkādarthāntarameva kevalantattathā jātamīkṣyate | natu nānārūpayordravyayoḥ saṃsargādavibhāgāt tathopalambhaḥ | punastaddravyasaṃsthānasthitikāranavicchedāttannivṛttiḥ | tadupādānakāranāpekṣiṇaśca jalapāvakāderaparottpattiriti | etenāyogolakatadrūpagrahaṇepi tatpratyayo dṛṣṭa ityetadapi pratisphuṭaṃ | tadevaṃ dravyasya pratyakṣatvāsiddheryaduktaṅgavāśvamahiṣavarāhamātaṅgāvimatydhikaraṇabhāvāpannā rūpādivyatiriktā ityeva ghoṣaṇā | aindri(yaka)tve sati samastarūpādigrāhakavākyendriyānavacchedyatvātprītyādivaditi tadapahastitaṃ | prayogāḥ punaḥ | yad dṛśyaṃ satsadvyatirekeṇa nopalabhyate tattato bhinnānnābhyupeyannāstīti vābhyupagantavyaṃ | yathā naraśirasi viṣāṇannopalabhyate ca dṛśyaṃ sannīlādiṣu tadvyatirekeṇa sāmānyaviśeṣasaṃyogavibhāgaparatvāparatvādikamiti svabhāvānupalabdhiḥ | nāsya siddhiḥ | dṛśyatvena svayamabhyupagamāt | tathārūpādyarthapañcakavyatiriktatvenopagataṃ dravyannacakṣuḥpratyayāvaseyamupalabdhilakṣaṇaprāptatvenopagatatve sati nīlādivasturūpavirahāt | śabdagandharasavat | na ca tasmādavyatirikta evāyaṃ tatra cāyandoṣa ityāgūryāha | sotiśayo vyavacchedalakṣaṇastasyātiśayavato'vasthāturātmabhūto'nanvaya ityekāntena nivarttamānaḥ | vyāpakatvābhāvātpravartamāno'sanneva kathanna svabhāvanānātvaṃ sukhaduḥkhadhīrivākarṣati | anvākarṣatyevetyarthaḥ | prayogo [?prayogaḥ] punaryo yasyātmabhūtaḥ sa tannivṛttāvekāntena nivarttate pravṛttau cāsanneva pravarttate yathā tasyaivātiśayasyātmā | ātmabhūtaścātiśayasyātiśayavāniti svabhāvahetuḥ | tataśca tayoravasthayoravasthāturnnānātvamparasparavirodhiparyyādhyāsitatvāt sukhaduḥkhavaditisvbhāvahetureva | na vā sāvatiśayo'nanvayaḥ pravarttate nivarttate vā'taḥ purvasmin pramāṇe sādhyavikalatvandṛṣṭāntasya | uttaratra tvasiddhirhetoriti cedāha | sānvayatve cātiśayasya nivṛttipravṛtyoraṃgīkriyamāṇe kā kasya nivṛttiḥ pravṛttirveti| naiva kācit kasyacinnivṛttiḥ pravṛttirvā | sarvasya sarvadā satvāt | tathā ca sarvaṃ sarvatra samupayujyetetyādinā puronukrānto doṣonupayujyata ityabhiprāyaḥ | upacayamāha | yadi ca kasyacit svabhāvasyātiśayākhyasya pravṛttirnivṛttirveti svayamabhyanujñāyate tvayā | ekātiśayanivṛtyā'parātiśayottpatyā vyavahārabhedopagamādityabhidhānāt tadetadeva parastathāgatavaco'bhyāsopajātāvadātamatirbruvāṇaḥ | nānumanyate bhadravmukheṇa bhavedevaṃ yadi yathāmayā pravṛttinivṛttī abhyanujñāyete tathā tenāpi | yāvatāsya niranvayopajananavināśopagamasamatvād dravyasyālokanīlādivattadvyatirekeṇāpratibhāsanamabhinneṃdriyagrāhyatvādvā tadvadevetyata āha | pratibhāsamānāśca vivekenedaṃ nīlamidaṃ surabhi madhuraṃ karkaśamidamiti ceti pratyakṣā arthā dṛśyante'pṛthagdeśatvepi sati ke te rūpādayaḥ | lokaprasiddhyā cedamuktanna tu teṣāmabhinnadeśatvamasti | sapratighā daśa rūpiṇa (abhidharmakośe 1|29) iti vacanāt | tathā'bhinnendriyagrāhyatvepi vātātapasparśādaya iti yathākramaṃ caitaduttaraṃ | anenaikāntikatvaṃ hetorudbhāvayati | upetya ca dharmisambandhaṃ sabhinnendriyagrāhyatvasya vyabhicāra ukto natvasāvasyāstyekadeśāsiddheḥ | kathaṃ | yato na surabhimadhurādayo dravyagrāhakendriyagrāhyāḥ | sārvendriyatvaprasaṅgād dravyasya | ālokanīlādīnāṃ tvabheda eva yataḥ pradīpādisannidhānāt prakāśarūpā eva tathāvidhasvabhāvādhyāsitavapuṣaste samudbhavanti na tu teṣāṃ bhedo'stīti sādhanavikalpatā'pi dṛṣṭāntasyeti manyate | tasmādasya pratyakṣatvamabhyupagacchadbhirna bahiravaśyaṃ rūpādivivekena pratibhāsanamabhyupagantavyamanyathā pratyakṣatvāsiddheḥ | kuto yasmādidamevetyādi subodhaṃ | ayampunarghaṭādirbhavadbhīrūpādivyatirekeṇābhyupatataḥ | ko sāvamūlyadānakrayīyaḥ | tadetena nāyamīdṛśo lokavyavahārapaddhatimavataratītyācaṣṭe | sa svarūpañca notkarṣeṇa darśayatyapratibhāsamānatvārpatyakṣatāñca svīkarttumicchati dārśanaṃ spārśanañca dravyamiti siddhānte pāṭhāt | ityetadātmanirantarapremāṇaḥ suhṛdaḥ pratyeṣyantīttyadhyāharttavyaṃ | mūlyadānakrayā vidyantesyeti mūlyadānakrayī na tatheti vṛttiḥ | athavā kretuṃ śīlaṃ yasyāsau krayī mūlyadānena krayī na tathā | kathametadityāha | yaḥ pratyakṣatāmityādi | mūlyadānañcātra svarūpārpaṇamityupasahati |

nanu caiko ghaṭa iti pratyayavyapadeśasadbhāvādrūpādivat tadastyeva | tatkathamasyāsatvamiti cedāha buddhiśabdādayopi vyākhyātā na ca sarvva ityādinā | ādiśabdena tadbhedābhedopādānaṃ | yadi tairvuddhivyapadeśādibhistasya sādhanasiddhiriṣyate | syādetatpratibhāsamānamapi dravyaṃ lavaṇarasābhibhave khaṇḍarasavannopalakṣyate | tatastatprasādhanāya liṅgamucyata ityata āha | na ca pratyakṣasyārthasya rūpānupalakṣaṇaṃ yuktaṃ | dravyāntareṇānabhibhave sati | abhibhave tu yuktameva | yathā khaṇḍārasasya | na cātra kenacidabhibhavosti | nīlādibhirastīti ceti | na mahatyekadravyavattādrūpāccopaladdhiḥ | tathā rūpasaṃskārābhāvādyā vānupalabdhirityuktaṃ | tasya cānupalakṣaṇe teṣāmapyanu(pa)lakṣanaprasaṅgaḥ | tataśca sarvvapadārthānāmanupalakṣaṇāllokavyavahāroccheda eva bhavediti manyate | yenānupalakṣaṇena tasyāvayavinaḥ sādhanāya liṅgamucyate | tadbhāvasādhanañca liṅgamabhyupagamyeta tadbhāṣyate na tu tadgamakaṃ liṅgaṃ kiñcidapyasti | yathoktamprāk | tatpratipādakapramāṇābhāvepi tadastyeveti cedāha (|) apratyakṣatvepyapramāṇasya satvopagamo'yukta iti | apramāṇasyetyanena pratyakṣavyatiriktatatprasādhakapramāṇābhāvamāha | yasya sadbhāvasādhakaṃ pramāṇaṃ nāsti na tadastītyaṅgīkarttavyaṃ | yathānabhastale kamalaṃ nāsti cāvayavino'stitvasādhakaṃ pramāṇamiti sadvyavahārapratiṣedhaphalāmanupalabdhiṃ manyate | evaṃ vistareṇaikadravyābhāvaṃ pratipādya prakṛtamupasaṃharati | tadityādinā | mūlaprakaranamapi nigamayati | evantāvadityādinā | ata eva na teṣāmbuddhyādīnāmviparyayātteṣāṃ sattādīnāmviparyayo'bhāvaḥ | yoho yasya bhāvameva na sādhayati sa kathamiva varttamānastadabhāvaṃ sādhayatītyākūtaṃ | yadi nāma buddhyādayaḥ sattāmbhedābhedau vā na sādhayantyarthakriyā tu tānsādhayiṣyatītyata āha | arthakriyātastu sattāvyavahāraḥ syāditi tallakṣaṇatvāt sattvasyeti bhāvaḥ | anenāvayoratra sāmyameveti darśayati | anyatra tu vivāda ityāha | na sattābhedābhedavyavahāra iti | kuta ekasyāpyanekārthakriyādarśanāt | tatra naikapratyayajanitaṃ kiñcidasti tatkathamevamucyate | satyametadekaṃtu bahvīṣu sāmagrīṣu varttata ityanekārthakṛdityucyate | yadāha ||

na kiñcadekamekasmāt sāmagryā sarvvasambhavaḥ |
ekaṃ syādapi sāmagryorityuktaṃ tadanekakṛditi || (11)

kimvat | yathā pradīpasya vijñānasya varttivikārasya jvālāntarasya ca svaparasantānasambandhikṣaṇāntarasyotpādanāni tadevaṃ sattābhedavyavahārābhāve kāraṇaṃ | kathamekamanekaṃ kāryamutpādayatīti ceti | ekasyaiva īdṛśasyānekakāryajananātturyātiśayakroḍīkṛtaṃ rūpavataḥ svahetubhyaḥ saṃjātattvāditi bhāvo nyāyatattvavidaḥ | tathānekasyāpi cakṣurāderekavijñānakriyādarśanāt | abhedavyavahārābhāve kāraṇametat | kaṇabhugmataviparyāsitadhiyastvāhuḥ | na bhrūma ityādi | kintarhyadṛṣṭārtha kriyābhedena sattābheda iti varttate | tadeva vyanakti | yārthakriyā madhvādyā haraṇādilakṣaṇā tasminghaṭādāvadṛṣṭā satī punardṛśyate | anyatra ghaṭādau | saivamvidhā sattābhedaṃ sādhayati | teṣāṃ ghaṭādīnāmanena vyāptiḥ kathitā | kimiva | yathā paṭe'dṛṣṭā satyudakadhāraṇādyarthakriyā ghaṭe dṛśyamānā sattābhedaṃ sādhayatīti prakṛtenābhisambandhaḥ | dṛṣṭāntakathanaṃ caitat | adṛṣṭā ca tantuṣu prāvaraṇadyartha kriyā paṭe dṛśyata iti pakṣadharmopadarśanamiti | tasmāt sattābhedastantupaṭayoḥ siddha iti śeṣaḥ | tadanena sādhanaphalaṃ saṅkīrtitaṃ svabhāvahetuścāyaṃ yasmāttadadṛṣṭārthakriyākaraṇamātrānubandhī sattābheda iti | tadetena tantubhyaḥ paṭasyānyatvaṃ sādhannarthāntarabhūtāvayavisiddhiṃ manyate || ācāryastvāha || sidhyatyevaṃ tantupaṭayoḥ sattābheda iti prakṛtaṃ || vāṃchitārthasiddhistu bhavato naivāstītyabhiprāyavā nāha | arthāntarantathāpyavayavī na sidhyatīti kuta etadyato yathāpratyayamasyāṃ saṃskārasaṃtatau svabhāvabhedotpatteḥ kāraṇādarthakriyābhedaḥ prāvaraṇādilakṣaṇo bhavati | etaduktaṃ bhavati piṇḍīkṛtebhyastantubhya upādānakāraṇabhūtebhyaḥ kuvindādisahakāripratyayasannidhānācca viśiṣṭasanniveśāvacchinnā eva tantavo jāyaṃte | ye prāvaraṇādyarthakriyā(yā)mupayujyante | tebhyaśca pūrvvebhyaḥ paṭasyānyatvamiṣṭamevāsmābhirapi | na tu viśiṣṭasamśānāvacchinnebhya iti tyajyatāmiyamarthāntarāvayavisiddhipratyāśeti | tadetenaivāviddhakarṇṇoktaṃ pūrvvottarakālabhāvitvādityādi tatsādhanamapahastitaṃ veditavyaṃ | asmābhistu vistareṇa prāk prayuktameveti | na punaryojyate | kimvat pratyayavasāt [?vaśāt] svabhāvaviśoṣotpatterarthakriyābheda ityāha | araṇinirmathanādityādi sujñānaṃ (|) dṛṣṭāntaṃ pradarśyadārṣṭāntikamāha | tathā yathetyādi | anenaiva yathāpratyayasvabhāvabhedenayadeke codayanti | nanu ca tantavaḥ paṭa iti buddhivyapadeśabhedāt | kathamasyānyatvaṃ nāstīti tatpratikṣiptamityākūtavānāha | etena buddhipyapadeśabhedau vyākhyātāviti | tatraivaṃ sthite yaduktaṃ prāktvayā'rthakriyātaḥ sadvyavahārasiddhirbhavati viparyayāccārthakriyā nivṛtte viparyayo'sadvyavahāra iti satyametat | etāvattubrūmaḥ | sa eva viparyayo'rthakriyāyā anupalabdhilakṣaṇaprāpteṣu na sidhyati | tathāni yadyayamupalabdhilakṣaṇaprāptānupalambho neṣyate tadāsyārthakriyāsāmarthyaṃ nāstīti kathamadhigataṃ bhavatā (|) na cānupalabdhimātrāditi yuktamvaktu | tasya vyabhicārāt | tatra punaranicchitopyāyātaṃ tava | yasyedamarthakriyāsāmarthyamupalabdhilakṣaṇaprāptaṃ sannopalabhyate so'sadvyavahāraviṣaya iti | kutaḥ sāmarthyalakṣaṇatvāt satvasya bhavatvevaṅko doṣa iti cedāha | tathāpi kotiśayaḥ pūrvvakādasmādupavarṇitādupalabhyānupalambhāt | asya sāmarthyānupalambhasya bhavatparikalpitasya | syāt mataṃ sa svabhāvasyaivānupalambho'yaṃ tu punaḥ sāmarthyasyetyata āha | na hityādi | tathā ca tasya sāmarthyasya yonupalambhaḥ sa svabhāvasyaiva iti tasmāt pūrvakaiva svabhāvānupalabdhireveyaṃ sāmarthyānupalabdhiḥ | tasmād dṛśyānupalabdhirevāsadvyavahārasādhaneti sthitametat | yasmāccaivantasmādanena vādinā kvacicchaśaviṣāṇādāvasadvyavahāramabhyupagacchatā dṛśyānupalambhādabhyupagantavyo'nyasya tatpratipattyupāyasyābhāvāditi bhāvaḥ | tataḥ sonupalambho'nyatrāpi sāmānyaviśeṣasaṃyogāvayavidravyādau tathāvidhe upalabdhilakṣaṇaprāpte aviśeṣa iti sopi sāmānyaviśeṣādistathāstvasadvyavahāraviṣayattvenāstītyarthaḥ | syādetannaiva sāmānyaviśeṣādistathāvidhonupalabdhosya sadvyavahāraviṣaya ityata āha | na vā kvacicchaśaviṣāṇādāvasadvyavahāro'bhyupagantavyaḥ | kuto viśeṣābhāvādanupalambhasya | ayamatrārtho dvayoranupalambhe tannimitte tulyepi yadyasadvyavahāraḥ sāmānyādau notpadyate | anyatrāpi tarhi sa nābhyupeyo viśeṣahetvabhāvādityanena ca pūrvvoktameva kasya cidasatobhyupagame tallakṣanāviśeṣāditi smārayati | tasmātsarvva evaṃvidho dṛśyānupalambho'sadvyavahārasya viṣaya iti vyāptiḥ | anupalabdhau siddhetiśeṣaḥ || 0 ||

kāpilāstvāhuḥ | sarvvameva sarvvātmakaṃ anyathā yadi mṛtpiṇḍadugdhabījādiṣu ghaṭadadhyaṅkurādayo na vidyanta eva śaktyātmanā tadā kathaṃ punastebhyasteṣāmutpattiḥ | nahi śaśaviṣaṇamavidyamānanantatrodeti | evañca sati dṛśyaḥ sannanupalabdhopi kaścid ghaṭādiḥ kvaciddeśādau kathañcicca saṃsthānaviśeṣādinā naivābhāvavyavahāraviṣayo bhavatīti teṣāṃ matamāsaṅga [?śaṅka]te | naivetyādinā |

etat sāṅkhyapaśoḥ konyaḥ salajjo vaktumīhate |
adṛṣṭapūrvvamastīti tṛṇāgre kariṇāṃ śatam (|12, pramāṇavārtike 2 pari.)

ityabhiprāyavānāha | sarvvasyetyādi | yadyadṛṣṭamapi tatrāsti tadāsarvva eva kṣīrādayaḥ sarvvairghaṭādirūpairanumatatvāt tatsādhyāmarthakriyāṅkuryurityarthaḥ | kiñcedamaparaṃ na syādidandadhyādikāryamataḥ kṣīrāderbhavati nānyato jalādeḥ | yadi vā nātaḥ kṣīrāderidaṃ madhvādikaṃ | tathedaṅkuṅkumādikamiha kasmīrā [?kaśmīrā]dideśe nedamiha mālavakādideśe yadi vā nedaṃ candanādikamiha | athavā nedaṃ kamalādikamidānīntathedaṃ khaṇḍādikamevaṃ mādhuryādiguṇaviśiṣṭaṃ | nedamevaṅkaṭukādirūpaṃ | yadvā nedaṃ nimvādikamevamiti vyākhyātavyaṃ (|) kiṅkāraṇamevametadityata āha | kasyacidapītyādi | idamevambidhamadhunāsya rūpannāstīti yoyamviveko'bhāvastasya hetorabhāvāt | sarvvasya sarvvarūpāṇāṃ sarvvadānuvṛtteriti matiḥ | nanvidamanantarameva vastuto'bhihitameva sarvvaṃ sarvvatra sarvvadā samupayuyetetyatra tatkimidaṃpunaścarvitacarvvanamāsthīyata iti cet | satyaṃ pūrvaṃ kāraṇagato vyāpāraḥ kathito'dhunā tu kāryagata iti viśeṣādadoṣaḥ | idañcānyataramukhena [?mukhena] dūṣaṇavacanaṃ śiṣyavyutpādanāya | tataśca bhedābhāvānna vidyete anvayavyatirekau yasmiṃ niti vigrahaḥ | idamatrāstītyādyanvayo nāstīti vyatirekaḥ | paraḥ prāha (|) avasthetyādinā | etaduktambhavati | yatra yad vyaktantattatrāstītyādi vyavahirayate yatra tu yannaiva vyaktantatra tannāstītyato'yamadoṣa iti | natvityādyācāryaḥ | ta evāvasthānivṛttipravṛttibhedā na sambhavanti tāvakīne darśane | kutaḥ sarvvaviṣayasyāsadvyavahārasyābhāvāt | athāpi kvacidviṣaye'sadavyavahāra iṣyate tadā tasya kāraṇaṃ bhavadbhirvaktavyamityāha | kvacidityādi | yadi vāvaśyamanena kvacitparikalpite vyatiriktāvayavyādāvasadvyavahāroṃgīkarttavyaḥ | sa cāsya na yuktohetvabhāvādityāha | kvacidityādi | kutaḥ | yasmānnahi anupalambhādanyo vyavacchedasyābhāvasya heturasti prasādhaka iti śeṣaḥ | sa ca tvayā neṣṭaka iti bhāvaḥ | kasmādevaṃ yato vidhinā svabhāvaviruddhopalambhādau pratiṣedhena vyāpakānupalambhādau vyavacchede sādhye'nupalambhasyaiva sarvvadā sādhakatvāt | athāhamapyasmādevānupalambhād vyavacchedaṃ sādhayāmīti brūṣe tadatrāpi brūma ityāha | sonupalambho yatraivāsti sa sarvvo'sadvyavahāraviṣaya iti vaktavyaṃ || kimitiviśeṣābhāvāt | tathā ca ghaṭādi[?ghaṭāde]rapi kvacitpradeśaviśeṣādāvasadvyavahāraviṣayatvaṃ siddhaṃ | tathāvidhasyānupalambhasyātrāpi bhāvāt tatkiṃ brūṣe | naiva kvacit kaścid dṛṣṭopyasadvyavahāraviṣaya iti abhiprāyaḥ | anyathā atrāpi vyatiriktāvayavyādau mā bhūdasadvyavahāra iti yāvat |

sarvva pramāṇanivṛttirityādi paraḥ | tathā cāyuktaṃ uktaṃ | nahi anupalambhādanyo vyavacchedaheturastīti | evañca sati na ghaṭasyāpi kvacidasadvyavahāraviṣayatvamāgamānumānabhāvena sarvvapramāṇanivṛtterevābhāvāditi manyate | kutaḥ punaridamatiprajñākauśalamāsāditaṃ bhavatetyāgūryopasahati | sukumāraprajña ityādinā | na prasahate pramāṇacintāparikleśamiti sukumāraprajñatve kāraṇaṃ |

nanu ca kimatrāyuktamuktamasmābhiryenopahasasītyāha | nahityādi | ādiśabdenāgamaparigrahaḥ | vyabhicāraśca pūrvameva pratipāditaḥ | sarvvaprāṇipratyakṣanivṛttistarhi gamayiṣyatītyāha | na sarvvapratyakṣanivṛttiriti | kuto'siddheḥ | ātmaparayorapratipatterityarthaḥ | na hyatra sarveṣāmpratyakṣannivṛttamiti niścaye pramāṇamasti kiñcit | ātmapratyakṣanivṛttireva tarhi gamayatīti cedāha | nātmapratyakṣā viśeṣanivṛttirapīti (|) na kevalaṃ pūrvoktetyapi śabdaḥ | aviśeṣeṇa nivṛttiraviśeṣanivṛttiḥ | ātmapratyakṣasyāviśeṣanivṛttirātmapratyakṣāviśeṣanivṛttariti vyatpattikramaḥ | sannihitasakalatadanyakāraṇasya tvātmapratyakṣasya nivṛttistrividhaviprakarṣāvikṛṣṭe'bhāvaṅgamayatyeveti kathanīyāviśeṣa viprakṛṣṭavacanaṃ | yasmāt sarvvapramāṇanivṛttirnnāsadvyavahārahetustasmāt sa svabhāvaviśeṣastrividhaviprakarṣāviprakṛṣṭarūpo bhāvo yataḥ pramāṇātsaṃnihita samastatadanyatkriyādikāraṇāt pratyakṣānniyamena sadvyavahārampratipadyate samāsādayati | tasyaiva yathoktasya pramāṇasya nivṛttistasya svabhāvaviśeṣasyāsadvyavahāraṃ prasādhayati | avadhāraṇamanumānāvagamādinivṛttervyavacchedāya kiṅkāraṇantasya svabhāvaviśeṣasya svabhāvasattāyāstatsya yathoktasya pramānasya yeyaṃ sattā tayā vyāpteḥ kāraṇāt | tathāhi yatra sa tādṛgvidhaḥ padārthastatrāvaśyaṃ tenāpi pramāṇena bhavitavyaṃ | samarthasya kāraṇasya kāryāvyabhicārāt | evañcaitatpramāṇaṃ tadvyāpakatvānnivarttamānaṃ tāmapi vṛkṣavacchiṃśapāṃ nivarttayati | anena ca yathoktādanupalambhādityādyuktamupasaṃharati syādetadupalabdhilakṣaṇaprāptamapi kṣīrādiṣu dadhyādikaṃ na pratyakṣeṇopalabhyate'pi tvanumānenāśaktādanutpattiriti | ato na tannivṛtyāpyasadvyavahāraviṣayatvantasyetyata āha | na cetyādi | yenānyopalabdhitvenānumānādasyopalabdhiḥ syāt | kimpunaranyopalabdhirna yujyata ityāha | na cetyādi | yasmādarthecakāraḥ | tasya rūpasyopalabdhilakṣaṇaprāptasyānyathābhāvapracyutirnna tamantareṇāpratyakṣaḥ sa bhāvo yukta iti śeṣaḥ | tadetena pratyakṣameva tasyopalabhdirapekṣaṇīyasya kasyaciddhetorabhāvāditi prasādhayati | prayogaḥ punaḥ | yadyadāsannihitasakalāpratibaddhasāmarthyakāraṇatattadā bhavatyeva na cākṣepakāri | yathā samagrāpratihatasāmarthyakāranasāmagrīkoṅkuraḥ | tathā ca kṣirādyavasthāsu yathopadiṣṭapakṣavaddadhyādiviṣayaṃ jñānamiti svabhāvahetuḥ | dvitīyasādhyāpekṣayā vyāpakaviruddhopalabdhiḥ | anyathā-tvantasya bhavatyevātoyaṃ heturasiddhi iti cedāha (|) anyathā bhāve ceṣyamāṇe tadevopalabdhilakṣanaprāptaṃ dadhyādi na syāt prācyarūpāt pracyuteḥ | tathā ca tadrūpatāyāṃ niranvayavināsa [?vināśa]prasaṅga iti bhāvaḥ | api cetyādinopacayamāha | yadayambhāvaḥ | ajāto'naṣṭaśca rūpātiśayosyeti vigrahaḥ (|) nityamekatvarūpatvād dravyāntareṇa vyavadhāne dūradeśasthitau ca bhaveyurapi pratyakṣāpratyakṣatvādaya ityata āha | avyavadhānadūrasthāna iti | na vidyate vyavadhānadūrasthāne cāsyeti vigrahaḥ | kvacidavyavadhānādūrasthāna iti paṭhyate | tatra vyavadhānadūrasthānaśabdayoḥ pratyekaṃ nañā samāsaṃ kṛtvā paścā(d) viśeṣaṇasamāsaḥ kāryaḥ | kañcitpuruṣamekṣya kopi pratyakṣo'nyañcāpekṣyā pratyakṣa iti na virodha ityāha | tasyaiva | tasyāpyunmīlitalocanādyavasthāyāṃ pratyakṣo'nyadā cāpratyakṣa iti na kācit kṣatirityāha | tadavasthendriyādereva tadavasthamavikṛtamindriyamasyeti vigrahaḥ | ādigrahanaṃ manaskārādyākṣepāya | kadācidabhivyaktavelāyāṃ pratyakṣo bhavati kadāciccānabhivyaktakṣīrādivelāyāmapratyakṣaśceti yena pratyakṣāpratyakṣatvena kadācidanumānasyopalabdhiraśaktādanutpatteriti | kadācittu vyaktāvasthāyāṃ pratyakṣaṃ | kiṃ punaratrāyuktaṃ | yenaiva brūṣa iti cedāha | ekasminnevānatiśaye dadhyādāvamīṣāṃ prakārāṇāmpratyakṣāpratyakṣattvādīnāṃ virodhāditi | ye parasparaviruddharūpā na teṣāmekatrānatiśaye sambhavaḥ | tadyathā śītoṣṇasparśādīnāṃ | parasparaviruddhāśca pratyakṣāpratyakṣatvādayaḥ | iti vyāpakaviruddhopalabdhommanyate ||

paraḥ prāha || nānatiśaya iti | ekasyāvyaktāvasthālakṣaṇasyātiśayasya nivṛtyā'parasya vyaktāvasthālakṣanasyotpatyā ca kṣīraṃ dadhīti vyavahārasyopagamāt | anenājātānaṣṭarūpātiśaya ityāderasiddhatvamāha | na tāvadayamatiśayo bhavadbhiratiśayavad-bhāvavyatirikto'bhyupagato'bhyupagame vā tadavastho'nantarābhihito doṣaḥ syāt (|) tasmādavyatirikta evāyaṃ tatra cāyandoṣa ityāgūryāha | sotiśayo vyavasthālakṣanastasyātiśayavato'vasthāturātmabhūto'nanvaya ityekāntena nivarttamānaḥ | vyāpakasvabhāvātpravarttamāno'sanneva kathanna svabhāvanānātvaṃ | sukhaduḥkhayorivākarṣati | anvākarṣatyevetyarthaḥ | prayogo [?prayogaḥ] punaryo yasyātmabhūtaḥ sa tannivṛttāvekāntena nivarttate pravṛttau cāsanneva pravarttate yathā tasyaivātiśayasyātmā | ātmabhūtaścātiśayasyātiśayavāniti svabhāvahetuḥ | tataśca tayoravasthayoravasthāturnnānātvaṃ parasparavirodhidharmādhyāsitatvāt sukhaduḥkhavaditi svabhāvahetureva | naivāsāvatiśayo'nanvayaḥ pravarttate nivarttate vā'taḥ pūrvasminpramāṇe sādhyavikalatvandṛṣṭāntasya | uttaratra tvasiddhirhetoriti cedāha | sānvayatvecātiśayasya nivṛttipravṛtyoraṃgīkriyamāṇe kā kasya nivṛttiḥ pravttirveti | naiva kācitkasyacinnivṛttiḥ pravṛtirvā | sarvvasya sarvvadā sattvāt | tathā ca sarvvaṃ sarvvatra samupuje[?jye]tetyādinā puronukrānto doṣonupayujyataṃ ityabhiprāyaḥ | upacayamāha | yadi ca kasyacit svabhāvasyātiśayākhyasya pravṛttirnivṛttirveti svayamabhyanujñāyate tvayā | ekātiśayanivṛtyā'parāśayotpatyā vyavahārabhedopagamādityabhidhānāt | tadetadeva parastathāgatavaco'bhyāsopajātāvadātamatirbruvāṇaḥ | nānumanyate bhadramukheṇa [?mukhena] bhavedemaṃ yadi yathā mayā pravṛttinivṛttī abhyanujñāyate tathā tenāpi | yāvatāsya niranvayopajananavināśopagamo mamatvāvirbhāvatirobhāvamātrantatkathamivānumayata iti kadācid brūyātpara iti tanmatamāśaṅkate | tasyetyādinā | sadaiva bhavadbhiḥ śūnyahṛdayairayamanvayo ghoṣyate | tatra vaktavyaṅkoyamanvayo nāma bhāvasya janmavināśayoriti sattyaṃ eṣā | paraḥ prāha (|) kimatrābhidhānīyaṃ yāvatā śaktiranvayo bhāvasya janmavināśayoriti varttate | kathampunaḥ sānvaya ityāha | yatostyeva prāgapi janmano nirodhādapyūrdhvaṃ sā śaktiravasthātṛlakṣaṇā yenaitadevantenāyambhāvo nāpūrvaḥ san sarvathā jāyate api tu śaktirūpeṇa pūrvvaṃ vyavasthita eva kevalamāvirbhavatīti sarvvathāgrahaṇena jñāpayati | tathā na pūrvvo vinaśyatekāntenāpi tu tirobhavati | asato nāstyudayaḥ sataśca nāsti vināśa iti yāvat | ācārya āha | yadi sā śaktiḥ sarvvadā tirobhāvāvirbhāvakāle'natiśayātiśayarahitā ekarūpeti yāvat | tadā kimidānīṃ atiśayavadvidyate | yataḥ kutoyaṃ vyavahāravibhāgaḥ kṣirandadhitakramityādi | sāṅkhya āha | avasthā atiśayavatya iti | tā ityācyācāryaḥ | vikalpadvayañca prakārāntarāsambhavātkṛtaṃ | na vāhrīkavādo yujyate tatsvānyatvayoḥ parasparaparihārasthitilakṣaṇatatyā tṛtīyarāśivyatirecakatvāt |ekatve ko doṣa iti cedāha (|) ekaścettadā kathamidamekatrāvibhaktātmanyavibhaktasvarūpe yokṣyate | vyapekṣayā bhavetapītyāha | niṣparyāyaṃ kimpunastatparasparavyāhataṃ ityāha janma avasthānāmajanmaśakteḥ | tathārthakriyāyāmupayogo'vasthānāṃ śatstanupayoga iti | prayogāḥ punaḥ (|) śaterapi janmāsti | avasthābhyo'vyatirekāt | avasthā svarūpavat | avasthānāmvā na janma śateravyatirekāt | śaktisvarūpavat | svabhāvahetuviruddhavyāptopalabdhiḥ | etenaiva prakāreṇārthakriyopayogānupayoganivṛtyanivṛtyādiṣu svabhāvahetuviruddhavyāptopalabdhayo yojyāḥ | ādigrahaṇena patanāpatanayorapi parigrahaḥ |

punarapi sāṅkhīyammatamāśaṅkate | astītyādinā | kenacitparyāyeṇa avasthāśaktyorananyatvamparamārthatastu bheda eva tena janmādināmavirodha iti | nūnambhavataḥ svapakṣarakṣaṇākulabuddherātmāpi vismṛtaḥ | ityākūtavānāha | vismaraṇaśīla ityādi | yato'nanyatvapakṣe'yandoṣosmābhirukto'nyatvapakṣetvanya eva bhavaiṣyati | kaḥ punarasāvanya iti tamevadarśayitumupakramate | athāpyanayoḥ śaktyavasthayorvibhāgo'nyantadā na kaścidvirodhaḥ | kevalaṃ sānvayo bhāvasya janma vināsā [?vināśā]diti na syāt | kiṃ kāraṇaṃ | yasmāt yasyānvayaḥ śaktitvenābhimatasya na tasya janmavināśau nityamekasminneva svabhāve vyavasthānāt | yasya vā tā uttpādavināśāvavasthātvenābhīṣṭasya na tasyānvayaḥ | aparāparāvasthodayāstamayenāvasthitarūpābhāvāt | tayoḥ śaktivyaktayorabhedādadoṣa iti kāpilaḥ | anuttaramityādyācāryaḥ | kimatrāyujyamānakaṃ yenaivaṃ vadasītyāha | abhedo hi nāmaikyamucyate | tau śaktivyaktibhedāvityayañca bhedādhiṣṭhānonyatvanibandhano vyavahāro bhāvika iti kalpanāviracitasyāpratikṣepāt | kiñca nivṛttiprādurbhāvayoḥ satoranivṛttiprādurbhāvau tathā sthitau satyāmasthitiḥ | ādigrahaṇād gatāvagatirityādi yojyaṃ | etad bhedalakṣaṅkathaṃ yojyate bhavatā | tathāhyavasthānivṛttiprādurbhāvābhyāmanivṛttiprādurbhāvavatyāḥ śakterabhedo neṣyate tvayā | tathā śakteravasthānepi nāvasthānāmavasthānaṃ | na ca śaktestāsāmanyatvamiṣṭaṃ | tasmādevaṃ rūpaṃ nānātvamityāha |eṣa hi nivṛttiprādurbhāvayoranivṛttiprādurbhāva ityādibhedaḥ | tathā hi yannivṛtyādinā na yasya nivṛtyādayastattasmād bhinnaṃ yathā tā latarustamālādityatipratītametat | etadvirahaścābheda iti yannivṛtyā yasya nivṛttirityādi | nanu ca bhūtabhautikacittacaittādīnāmpratiniyatasahotpādanirodha sthitīnāmetadvidyate | na ca teṣāmabhedastat kathamuktametadvirahaścābheda iti cet | na teṣāmbhinnotpādādimatvāt | yathākramamudāharaṇadvayamāha | yathetyādi | anyatheti | yadyanantaroktambhedābhedalakṣaṇannāśrīyate | tadā bhedayorlakṣaṇābhāvātkāraṇād bhedābhedayoravyavasthā syāt | sarvvatreti sukhādīnāmprasparaṃ caitanyānāñca | sukhādibhyaścaitanyānāṃ abhedaḥ | sukhādīnāmpratyekambhedo na bhavediti yāvat | tadātmanītyādinā paraḥ svasamayapratītambhedābhedayorlakṣaṇamāha | tenā virodha iti janmājanmādīnāṃ | anantaroktasya vā | na vai mṛdātmanītyādinā mṛtpiṇḍaghaṭayorādhārādheyabhāvaṃ pratikṣipati | kintarhi mṛdātmaiva kaścit viśiṣṭagrīvādisanniveśāvacchinno ghaṭa ityabhīdhīyate (|) nanvekameva mṛddravyaṃ sarvvatra tatkathamidamabhihitamityata āha | nahi ekastrailokyamṛdātmeti | kutaḥ prativijñaptipratibhāsabhedandravyasvabhāvabedhāditi sambandhaḥ | anyonyabhinnānāmeva dravyāṇāmvijñāne pratibhāsanādityarthaḥ | tathā pratyavasthābhedabhinnākāryakāraṇāditi yāvat | parasyāpi satvarajastamaścaitanyeṣu bhedābhyupagama idameva kāraṇaṃ yuktamiti kathaya (n) nāha | evaṃ hīti | yadi prativijñaptipratibhāsabhedādinā bheda iṣyate | caitanyeṣu ceti bahuvacanaṃ bahavaḥ pumāṃsa iti siddhāntāt | yadyevamiti prativijñapti pratibhāsabhedādinā | punarapyāha | satyapyetasmin prativijñaptipratibhāsabhedādau kasyacidātmana iti śakteranugamādaikyamavasthānāmiti | ācārya āha | yadyevaṃ sukhādiṣvapyayamevābhedaprasaṅgaścaitanyeṣu ca | sukhādiṣvapi hi guṇatvād - bhoktṛtvakarttṛtvādīnāmanugamāccaitanyeṣu ca bhoktṛtvākarttṛtvāguṇatvādīnāntathā sukhādi caitanyeṣu satvajñeyatvādīnāmanvayādityabhiprāyaḥ | prayogo[?gaḥ] punarabhinnāḥ puruṣasukhādayaḥ parasparamanvayānvayabhāktvāt | śaktivyaktivat | śaktivyaktī vā bhinne'nvayonanvayabhāktvādeva | sukhādicaitanyavaditi svabhāvahetuḥ | athāpi syādyatra sarvvātmanaivānvayastatrābhedo na tu yatra kenacidrūpeṇa | ghaṭādiṣu ca sarvvātmanānvayastatoyamadoṣa ityata āha | na ca ghaṭādiṣvapi sarvvātmanānvayo pi tu kenacidrūpeṇeti na kevalaṃ sukhādiṣvityapi śabdaḥ | kuto'vaiśvarūpyasahotpādādiprasaṅgāt | tathāhi sarvvāsāmavasthānāṃ sarvvaprakāreṇānvaye satyaikyamprāpnoti | tataśca viśiṣṭarūparasagandhaśavīryavipākābhāvāt | vaicitryanna bhavet | evañca pañcabhūtābhāvaprasaṅgo'dhyakṣādibādhāprasaṃgaśceti bhāvaḥ | sahotpattiśca sarvvāsāmavasthānāmprasajyate | ādiśabdena hyanirodhārthakriyāvyāpāravikārādaya upādīyante | prayogāḥ punaryadviśiṣṭarūparasagandha śabdādibhiranekaprakāraṃ na bhavati | na tasya vaiśvarūpyamasti | yathaikasya sukhādyātmanaḥ | tathā sati (?) matānāmapyavasthānāmanantarokto dharmo nāsti na cāsiddho heturyato yadyasmānna vyatiricyate na tadviśiṣṭarūpādibhiranekaprakāraṃ yathā tasyaivātmā | na vyatiricyante cāvasthā abhīṣṭā iti vyāpakaviruddhopalabdhī | tathā yadyasmādapṛthagbhūtaṃ tattadutpādābhirutpādādimat | yathā tasyaiva svarūpaṃ | apṛthagbhūtāścābhimatā avasthāstābhyo'nayasyā iti svabhāvahetuḥ | anyathā ghaṭoyamityananyatvamevāyuktaṃ | nāmāntaramvā arthabhedamabhyupagamya tathābhidhānāt | upacayamāha | na ca ghaṭaṃ mṛdātmānañca kaścidtyarthamunmīlitalocanopyayaṃ ghaṭoyaṃ ca mṛdātmeti vivekenopalakṣayati | yenaivaṃ syādidamiha prādurbhūtamititadenenābhedalakṣaṇamatyantāsambaddhamevetyāha | nanu ca piṇḍarūpātmṛdātmano ghaṭasya vivekenopalakṣaṇamastyeva tatkimevamuktamiti cet | satyamasti | na tu ghaṭād bhinnantaṃ parobhimanyata ityabhiprāyādadoṣaḥ | yadi nāma bhedenānupalakṣaṇantayostathāpi kasmādevaṃ na syāditi cedāha || nahyadhiṣṭhānādhiṣṭhāninorādhārādheyayoḥ kuṇḍebadarayorvivekenānunapalakṣaṇe satyevambhavatīdamiha prādūrbhūtamiti | tadanena ghaṭamṛdātmanorādhārādheyabhāvo nāsti vivekenānupalakṣaṇātsatvāditatsvabhāvayoreveti vyāpakānupalabdhiṃ manyate | adhunā yadyasminprādurbhavati tattato'bhinnamityasyābhedalakṣaṇasyāvyāpitāsā[?śā]cikhyāsurāha | na ca śaktyātmani prādurbhāvastasyā nityamavasthānābhyupagamāt || anyathāvasthaiva sā syāt | tathā ca tasyāḥ svātmanaḥ sakāsā [?sakāśā]dabhyupeto'bhedo na syāt | abhedalakṣaṇābhāvāt upalakṣaṇañcaitadvyaktau sukhādiṣu puruṣeṣu ca tulyadoṣatvāt | anye tu svadarśanāparādhamalīmasadhiyaḥ kecitsāṃkhyā evamāhuḥ | yo yasya pariṇāmassa tasmādabhinnaḥ | tadyathā hemnaḥ kuṇḍalādyavasthāviśeṣa iti teypanenaiva pūrvvasyābhedakṣaṇasyāvyāpitāpradarśanenāpahastitā iti cetasyāropyāha | etenaivetyādi | yuṣmaddarśanapariṇāmopi na yukta ityabhiprāyavānapakṣepaṅkaroti | kiñcedamityādinā | pareṇāpi kimatra vaktavyaṃ yāvatā bhagavatā kalpilena spaṣṭamidamuktamityabhisandhāyāha | avasthitasya dravyasya yathā kāñcanasya dharmāntarasya keyūrasya nivṛttiḥ | dharmāntarasya ca kuṇḍalādeḥ prādurbhāvaḥ pariṇāma iti | ācāryastatasyaiva tāvadidamīdṛśaṃ prajñāskhalitaṅkathaṃ vṛttamiti savismayānukaṃpannaścetaḥ | tadaparepyanuvadantīti nirdayākrāntabhuvanaṃ digvyāpakantamaḥ | kaḥ prāṇino hitecchā vipulatva syāparādha iti manyamānaḥ prāha |

nanu yadi nāma tenaivamuktaṃ | bhavadbhistu nibhālanīyametat yattaddharmāntaraṃ kuṇḍādikaṃ nivarttate prādurbhavati ca kiṃ tadevāvasthitaṃ kāñcanadravyaṃ syāttatorthānataramveti | kasmādvikalpadvayameva kṛtamiticedāha (|) anyavikalpābhāvāt | nirgranthavādasyāyogādityabhisandhiḥ | yadyādyo vikalpastadā kodoṣa iti cedāha | yadi taddharmāntarantadevāvasthitaṃ dravyaṃ | tadā tasyāva sthānānna nivṛttiprādurbhāvāvāvirbhāvatirobhāvalakṣaṇāviti tasmātkasya tāviti vaktavyambhavadbhiḥ | prayogaḥ punaḥ yasyāvasthānaṃ na tasya nivṛttiprādurbhāvau | yathāvasthāturdravyasya | tathā cāvasthānantasya dharmāntarasyeti vyāpakaviruddhopalabdhiḥ | na cāsiddho heturyato yadavasthāturanyattasyāvasthānaṃ yathā tatsvarūpasyaiva | ananyaccaitaddharmāntaraṃ tasmāditi svabhāvahetuḥ kiñca yadyavasthitameva dravyaṃ taddharmānataraṃ tadāvasthitasya dravyasya dharmāntaramiti | vacanaṃ sidhyati || kiṅkāraṇamityāha | na hi tadeva tasya dharmāntarambhavatīti bhavatyeva tadeva tasya dharmāntaraṃ yathā kṛtakatvaṃ śabdasyāvyatiriktamapi tasmāditi cedāha | anapāśritavyapekṣābhedaṃ | etaduktambhavati | atra hi sa eva śabdo'kṛtakādibhyovyāvṛttatvāt tadvyāvṛtttyapekṣayā tamātrajijñāsāyāṃ pratikṣiptabhedāntareṇa śabdena dharmatve na vyapadiśyate iha tu punarvyapekṣābhedopi nāsti tatkathantadeva tasya dharmāntarambhaviṣyatīti |

dharmasya dravyādarthāntarapakṣe tarhi ko doṣa ityāha || athetyādi || kasmāddharmanivṛttiprādurbhāvābhyāṃ na dravyasya pariṇāmo yasmā(n) na hyarthāntaragatābhyāṃ 51|

nivṛttiprādurbhāvāmarthāntarasya pariṇatirbhavati | tadeva kutaścaitanyepi pariṇateḥ prasaṅgagāt | na ca caitanyasya pariṇatiriṣyate | pradhānapuruṣayoraikyāpatterakartṛtā ceti vacanāt | prayogaḥ punaḥ | yadyatorthāntaranna tadgatābhyāṃ nivṛttiprādurbhāvābhyāṃ tasya pariṇatiḥ| tadyathā caityanyabhinnasvabhāvasyāṅkurasya nivṛttiprādurbhāvābhyāṃ caitanyasya dharmāntarañca dravyāditi vyāpakaviruddhopalabdhiḥ | bhavedetanna yasya kasyacidarthāntarasyāsambaddhasyāpi nivṛttiprādurbhāvābhyāmanyasya pariṇatirapi kutaḥ cāsambaddhasyaiva | yathā tasyaivāṅkurasya bījasambaddhasya nivṛttiprādurbhāvābhyāmbī jasyatena sāmānyena sādhane siddhasādhanaṃ | dharmasya dravyasambadhāt (ta) dviśeṣeṇa tu sādhanavikalatā nidarśanasya | aṅkurasya catanyena saha sambandhābhāvāditi cedāha | dravyasya dharma iti vyapadeśo na sidhyati | kutaḥ sambandhābhāvāt | evaṃmanyate dravyasambandhoyaṃ dharma ityetadeva na vidyate | tat kuto vyāvṛttiḥ prasaṅgasyeti | astyeva tarhi dravyadharmayorādhārādheyabhāvalakṣaṇassambandhastataśca saviśeṣaṇepi hetau asiddhirityata āha | nahi kāraṇabhāvādanyo vastubhūtaḥ sambandhostīti | ādhārādheyabhāvo'pi kāryakāraṇabhāvaviśeṣādeva vyavasthāpyate | yathā nirṇītamādhāratobhinivṛtterātmanastādṛśonu() ....yaḥ kāryantasyetyatra prakaraṇe pramāṇaviniścaya ityabhiprāyaḥ | astu tarhi kāryakāraṇabhāvastayoriti cedāha | na cānayordravyadharmayoḥ kāryakāraṇabhāva iti | kutaḥ svayamatadātmano'tatkāranatvāt | yaddhi yatsvabhāvaṃ na bhavati na tattatkāraṇatayā bhavadbhirabhyupeyaṃ yathā rajastamasaḥ | tathā cedamapi dravyadharmassvabhāvo bhavati | tatkathamiva tasya kāraṇatvamupeyāditi vyāpakānupalabdhiprasaṅgaṃ manyate | na cāyamasiddho heturiti mantavyaṃ | arthābhāvapakṣaṃ samāśritya doṣābhidhānasya prakṛtattvāt | yadāha | dharmasya dravyādarthāntaratvaṃ syāditi | athāpyasmadvai(pha)lye syāt pūrvvakān kāpilānatipatya sāṅkhyānāṃ śakamādhavavat | dravyasya vyatirekepi dharmakāraṇatvamiṣyate tadāpi brūma ityāha | arthāntarattveti dravyasya dharmakāraṇatve'ṅgīriyamāṇe'rthāntarasya kāryasyotpādanāt kāraṇāt | dravyasya pariṇāma itīṣṭaṃ syād bhavatātataḥ kiṃ syāt ityāha (|) tadviruddhasyāpi tathāgatānusāriṇaḥ (|) kiṅkāraṇantenāpi hetuphalasaṃtānaṃ mṛddravyākhye pūrvvakāt mṛtpiṇḍātkāraṇabhūtāduttarasya ghaṭadravyasya kāryasyotpattau satyāṃ mṛddravyaṃ pariṇatamiti vyavahārabhedasyopagamāt kāraṇāt | syāt mataṃ | yadi nāma prakāradvayenāpi pariṇāmo na yujyate prakārāntareṇa tu bhaviṣyatītyetadāha | na cetyādi | tasmādubha(ya)thāpi na pariṇāma ityupasaṃhāraḥ | na nirvivekaṃ nirviśeṣaṃ dravyameva paro nāpi dravyādarthāntaramekāntenaiva kintarhi dravyasanniveśo'vasthāntarannānyaḥ yathāṅgulīnāṃ sanniveśi'vasthāntarammuṣṭiḥ | yathāṅgulīnāṃ sanniveśo'vasthāntarantatvānyatvābhyāmanirvacanīyamuṣṭiḥ | kasmāddhetorna hyaṅgulya eva nirvivekā muṣṭiḥ | kutaḥ prasāritānāmamuṣṭitvāt | anyathā prasāritānāmamuṣṭitvāt | anyathā prasāritānāmapi viśeṣābhāvāt muṣṭyavasthāyāmiva muṣṭittvaprasaṅga iti | abhāvahetukāle rūpakaḥ | nāpyarthāntaraṃ muṣṭiraṅgulivyatirekeṇāpratihatakāraṇena prayatnavatāpi muṣṭeranupalabdheriti | kadācitkāpilā evaṃ brūyuriti tanmataṃ śaṅkate (|) na nirvivekamityādinā | gatthametad | nahi muṣṭeraṅguliviśeṣatvāditi pariharati | asaktāṅgulya eva ca nirvekā muṣṭiriti kathayan dṛṣṭāntāyogamāha | atopi yaduta | prasāritānāmamuṣṭitvāditi tadapyayuktameva | kiṅkāraṇaṃ (|) yatoṅgulya eva hi viśiṣṭahetupratyayabalena tathotpannā kāścana muṣṭirnna tu sarvāḥ | tadeva kuta ityāha | na prasāritā aṅgulyo nirvivekasvabhāvā muṣṭyaṅgulyaśceti (|) ca śabdotra luptanirdiṣṭo jñeyaḥ | athavā muṣṭyātmikā aṅgulyaḥ prasāritāḥ satyo nahi nirviśiṣṭarūpā iti vyākhyeyaṃ | kasmāt | avasthādvayepi prasāritāprasāritarūpe | ubhayoraprasāritaprasāritāvasthayoryathākramaṃ pratipattiprasaṅgāt | prayogaḥ (punaḥ |) prasāritāvasthāyāmaprasāritāvasthāyāḥ pratipattirbhavet aṅgulīnāṃ vivekābhāvāt | aprasāritāvasthāyāmiva svabhāvahetuḥ | evamaprasāritāvasthāyāṃ prasāritāvasthāyāḥ tatpratipattiḥ syādityaparo yojyaḥ | yattūbhayasyeti vyāpakānupalabdhiḥ yojyā | athā'pi kathañcitkiścidviveko sthitayora(va)sthayostadā sa vivekaścāsāmaṅgulīnāṃ svabhāvabhūto vā bhavennaveti vikalpadvayaṃ (|) prathame tāvad doṣamāha | ya eva khalu vivekaḥ svabhāvabhūtaḥ | sa eva svabhedalakṣaṇaṃ sukhaduḥkhavaditi | dvitīyepyāha | parabhūte ca vivekotpāde'ṅgulyaḥ prasāritā evopalabhyeran muṣṭyavasthāyāmapīti śeṣaḥ (|) kimiti | yato nahi svabhāvādapracyutasyārthāntarotpāde satyanyathopalabdhirbhavatyatiprasaṅgāt | uṣṭrasyāpyarthāntarasya kalabhasyotpāde'nyathopalabdhiḥ syādityatiprasaṅgo vaktavyaḥ | prayogaḥ punaḥ | yatrasvasyātmabhāvādapracyutaṃ na tasyārthāntarotpādepi anyathopalabdhiḥ | yathoṣṭrasya kalabhaprādurbhāve | apracyutāśca svasmātsvabhāvādaṅgulyo vivekotpādepīti vidhipratiṣedhābhyāṃ hetvavakalpanāyāṃ kāraṇaviruddhakāraṇānupalabdhī | nanvityādi paraḥ | tatvānyatvābhyāmanirvacanīyaṃ taduktamiti vākyārthaḥ | uktametanna punaryuktamityācāryaḥ | kathamayuktamityāha | nahi sato vastunastattvānyatve muktvānyaḥ prakāraḥ sambhavatīti sadvastugrahaṇaṃ kalpanāśilpoparicatasyānyāpohādeḥ sambhavatīti pratipādanāya | kuta ityāha | tayorityādi | prayogaḥ punaḥ | yau parasparaparihārasthitalakṣanau tayorekatyāgo'paropādānanāntarīyakaḥ | ekopādānañcāparatyāganāntarīyakaṃ tadyathā bhāvābhāvau | yathoktadharmavantau ca tatvānyatvaprakārāviti svabhāvahetuḥ | nanvaṅgulībhyo muṣṭestatvānyatvaprakārau mukttvāpyanyaḥ prakāraḥ saṃbhavatyeva | na hyaṅgulya eva muṣṭiḥ prasāritānāmamuṣṭitvāt | nāpyarthāntaraṃ pṛthaksvabhāvānupalabdheriti cedāha | aṅgulīṣu punarityādi | pratikṣaṇaṃ vināśo vidyate yāsāṃ iti vigrahaḥ | tā eva kṣaṇikatvāt tathāvidhā jāyante yena muṣṭyādivācyā bhavantītyarthaḥ || tadecca vastuto na muṣṭeraṅguliviśeṣādityatroktamapi prasaṅgāt yuktamuktamityavaseyaṃ | anyathā kimanena yadyevaṃ kathantarhi muṣṭiraṅgulīti ca vyapadeśabheda ityata āha | tatra muṣṭyādiśabdā viśiṣṭaviṣayā viśiṣṭāvasthānāmevāṅgulīnāṃ vācakatvāt | aṅgulīśabdastu sāmānyaśabdaḥ sarvvāvasthānāṃ tāsāmabhidhāyakatvāt | yathākramamudāharaṇadvayamāha | bījāṅkurādiśabdavad brīhyādiśabdavacceti | evaṃ śakalīkṛtasakalaparakakṣaḥ kucodyaśeṣaṃ paropanyastaṃ parijihiṣuḥ | paramukhena codyamupasthāpayati (|) tadyadītyādinā | idamasyākūtaṃ yathā hi tileṣvavidyamānaṃ dhṛtaṃ | tathā tailamapi | tadyadi prāgasadeva kāraṇe kāryamutpadyate tathā dhṛtasyāpi tilebhya utpattiḥ syāt | asatvāt tailavat | na vā tailasyāpi tata eva dhṛtavat | nahi asatye kaścid viśeṣa iti svabhāvahetuvyāpakānupalabdhitvenābhimatayorvyāpyavyāpakabhāvaprasādhanaprakāra eṣaḥ |

tadetat sarvaṃ (ma) bhyavadhāya kṛtyotthāpanambhavata iti manyamānaḥ prāha | nanu sarvvatra sarvvastyāsatvepyayantulyo doṣaḥ | nahi satve kaścidviśeṣa iti prayogo [?prayogaḥ] punastāveva satvāditi hetuviparyayaṃ kṛtvā kāryo | athāpi kaścidviśeṣosti tena satvepi na sarvvaṃ sarvasmāt jāyate tena saṃdigdhavipakṣavyāvṛttikatvaṃ pramāṇayoriti cedāha | viśeṣe cā'bhyupagamyamāne saviśeṣastraiguṇyāt satvarajastamorūpād bhinnaḥ syāt | kasmāttasya traiguṇyasya bhāvepi viśeṣasyānanuvṛtteḥ kāraṇāt | prayogaḥ punaḥ | yadbhāvepi yannānuvarttate tattasmādatyantaṃ bhinnaṃ | yathā śabdasparśārūparasagandhebhyaścaitanyannānuvarttate ca viśeṣastraiguṇyabhāvepīti svabhāvahetuḥ | etaccābhyupagamyodgrāhitaṃ | adhunā satkāryavāde janmārtha eva na yukta ityāha | sathascetyādi | naiva tasya cāsatvenābhimatasya janmāsti | satvāt | niṣpannāvasthāyāmiveti viruddhavyāptopalabdhirasya janmāsti | satvāt | niṣpannāvasthāyāmiveti viruddhavyāptopalabdhirasya manasi varttate | anyathā punarjātasyāpi punarjātiḥ prasajyata ityanavasthā syāt | yadāha |

sato yadi bhavejjanma jātasyāpi bhaved bhava iti |

kiñca sādhanānāṃ kāraṇānāmbījatejojalādīnāṃ vaiphalyaṃ prasajyeta sādhyasya karttavyasya kasyacidrūpasyābhāvāditi | prayogaḥ | yatra sādhyanna kiñcidapyasti tatra sādhanasāphalyaṃ vidyate yathā nabhasyanādheyātiśaye | na ca sādhyaṅkiñcidapyasti kāraṇe vyavasthite sati kāryaṃ iti vyāpakānupalabdhiḥ | na cāyamasiddho heturiti mantavyaṃ | yasmād yasya kasyacidatiśayasya tatra kāraṇe sthite kārye kathañcidutpattāviṣyamāṇāyāṃ sotiśayastatrāsan kathañjāyeta naiva jāyetāsatvāt | vyomotpalamiva dugdha iti vyāpakānupalabdhirasya cetasi sthitā | athāsannapyatiśayo jāyate | tadā jātau vā tasyāsatopi sarvvotiśayaḥ sarvasmājjāyeteti tulyaḥ paryanuyoga iti | bhavatopi dhṛtātiśayopi tilebhya utpadyetāsatvāt | tenātiśayavadityarthaḥ | svabhāvahetuprasaṅgaḥ | paramatamāśaṅkate | nātiśayastatretyādinā | yathā nāsti sa kathantatrāsan prakāro jāyeteti prakṣipati | jāto vā sarvvaḥ sarvvasmājjāyeteti tulyaḥ paryanuyoga iti pūrvokto doṣo'nu yujyata ityabhiprāyaḥ | sarvaprakāreṇaiva tarhi niṣpannarūpātiśayostīti cedāha | na cetyādi (|) evantāvatsadasatkāryavādinoḥ sarvvasmātsarvvasyotpattidoṣastulya iti pratipāditaṃ |

na ca tayorapi tulyañcodyanna tadeko vaktumarhati | satkāryavāde ca na kaścijjanmārtha iti prasādhitaṃ tenāyamastītyadhiko doṣaḥ | tadevaṅkadācitparo'bhidadhyānnanu bho yadi nāma mayaitanna parihṛtaṃ bhavatā tvavasyaṃ [?śyaṃ] sthiteḥ kiñcit svapakṣasya rakṣaṇāya vācyaṃ | nahi parasya pakṣaṃ dūṣayatā svapakṣasthitiranavadyā labhyate | na bhavati nityaḥ śabdo mūrttatvāt | sukhādibhirvyabhicāreṇetyādāvanityatvā siddhavadityata āha | asatopi kāryasya kāraṇādutpāde yo yajjananasvabhāvastata eva tasya janma nānyasmāditi niyama iti | api śabdaḥ sambhāvanāyāṃ | idaṃ atrārthatatvamavidyamānamapi tailaṃ tilebhya evotpadyate | tadutpādanaśaktiyuktatvāt tilānāṃ nānyasmāt tajjanaśaktivikalatvāttasya | śaktipratiniyama eva ca kathamiti ca paryanuyoge vastusvabhāvairuttaraṃ vācyaṃ | ya evambhavanti yathā vā tathaiva pradhānānmahān eva jāyate nāhaṅkāro mahato'haṅkāro na pañcatanmātrāṇītyādi prakriyā | tatra ca bhavataḥ śaktipratiniyamāvalambanameva śaraṇaṃ | anyasya parihāropāyasyābhāvāt (|) tadecca na mamāpi kākena bhakṣitaṃ | tena yaduktannahyasatve kaścid viśeṣa iti tadayuktimat | kāraṇasāmarthyāsāmarthyakṛtatvāt kāryotpatyanutpatyoḥ | tasmāt puronukrāntayoḥ pramāṇayoḥ sandigdhavipakṣavyāvṛttikatvasādhanakalaṅkāṅkito heturiti | bhavedetattasyāpi hetoḥ tajjananasvabhāvaniyamaḥ | kuto jāta ityata āha | tasyāpi sa svabhāvaniyamaḥ | svahetoriti | tasyāpi sa kuta iti cedāha | ityevamanādibhāvasvabhāvaniyama iti | na vidyate ādirasyeti vigrahaḥ | anāditvābhyupagamāddhetuphalaprakṛti paraṃparāyā nānavasthādoṣo laghīyasīmapi kṣatimāvahatyanyathā'dau kalpyamāne tasyāhetukatvaprasaṅgastenāsthāna eveyamāśaṅkā bhavata iti bhāvaḥ | athavānyathā'yaṅgrantho vyākhyāyate (|) niṣparyāyeṇāsanneva tarhyatiśayo jāyate | na ca sarvvaṃ sarvvasmājjāyeteti paryanuyojyaṃ | yo yajjananasvabhāvastata eva tasyātiśayotpattiriti śaktiniyamasamāśrayāditi kadācitsvasiddhāntamanādṛtyāpi parobhidadhātyāśaṅkāyāṃ na mamāpyetacchaktipratiniyamāvalamvanaṅkenaciddaṇḍena nivāritamityāgūryāha | asatopītyādi | padavibhāgastu pūrvavat | prayogo [?prayogaḥ] punaryasya yajjananāya samarthaṃ kāraṇamasti sosannapi jāyata eva yathātiśayaviśeṣaḥ | tajjananāya samarthaṅkāraṇamasti ca kāryaviśeṣasyeti svabhāvahetuḥ | tathā yo yatrāvidyamānatajjananasamarthakāraṇaḥ sa tatrāsatvepi nodeti | yathā tileṣu dhṛtātiśayastathā cāvidyamānatajananasamarthakāranaḥ kāryaviśeṣaḥ kāraṇaviśeṣa iti vyāpakānupalabdhiḥ | apara paryyāyaḥ | sādhanasya liṅgasya |

sadakāraṇādupādānagrahaṇāt sarvvasambhavābhāvāt |
śakyasya śakyakaraṇāt kāraṇabhāvācca satkāryaṃ (||14)

ityevamādervaiphalyaṃ | sādhyasya kartavyasya kasyacitsaṃśayaviparyāsavyavacchedasya niścayapratyayajanmanaścābhāvāt | sarvvaṃ hi sādhanaṃ vivādapade vastuni saṃśayaviparyāsāvapanayantadviṣayanniścayapratyayamutpādayadvibhartti nāmānurūpaṃ na dvayamapyetat kāpilamate sambhavati | sadāvasthitasya kāryasya hānyupajananāyogāt | atha sannapyayaṃ niścayaḥ sādhanavacanādanabhivyaktaṃ pūrvvamabhivyaktimupayātyato na vaiphalyamiti matamata āha | yasya kasyacidatiśayasyābhivyaktilakṣaṇasya tatra sādhye niścayarūpe kathañcidasat utpattau prātpātsādhanāt so'tiśayastatrāsan kathañjāyate | jāto vā sarvvātiśayaḥ | samastasādhyaniścayābhivyaktilakṣaṇaḥ sarvvasmādanyasādhanāt sādhanābhāsāt votpadyeteti tulyaḥ prasaṅgaḥ | pāvakādipratipattihetavo dhūmādayaḥ satkāryaviniścayādyabhivyaktiṅkuryurityarthaḥ | utpattya cābhivyaktimetaducyate | natviyamavikṛtarūpeṣu kṛtāspadā sā hi tatsvarūpalakṣaṇā tadviṣayajñānalakṣaṇā | rūpāntaraprādurbhāvalakṣaṇābhāvā bhavetsvarūpaṃ tāvat avikāryamiti na sādhanairanyairvā kartuṃ śakyate | vikāre vā pūrvvasvabhāvavāniva pūrvvarūpaprādurbhāvaścetyasatkāryavāda eva samarthitaḥ pūrvāpararūpatyāgāvāptilakṣānatvāt vikārasya | caitanyasyaikatvādaparastadviṣayaḥ pratyayo na bhavati parasyeti tadrūpābhivyaktiranupapannā | rūpāntaraprādurbhāve ca nānyasya kiṃcidapyupajāyate vilakṣaṇatvāditi tṛtīyāpi vyaktirasambhavinī dvitīyāyāmapyayamanivārito doṣaḥ | tadviṣayapratyayodayepyarthāntarasyābhūtabhāvavaiparītyasya vyakterayogāt | na cānupakārakaḥ pratyayasya viṣayaḥ sambhavī | tadupakārakatve vā tasmādevāsyotpattiriti liṅgānapekṣā | svata eva sādhyaniścayosyābhivyaktiriti prāptaṃ | sādhanāpekṣādeva sādhyaniścayāt svaviṣayajñānotpādenaivāpekṣātiśayotpattilakṣaṇāsthireṣu labdhāspadeti pratipāditaṃ sarvvadā vā bhavet | liṅgasyāpi sadā sannihitarūpatvāt | liṅgajñānāpekṣāyāmapi tulyaḥ | tasyāpi satve vādinaḥ sarvvakālāstitvāditi |

api cetyādinā satkāryavādanirākaraṇe kāraṇāntaramāha | tadavasthāyāmiti (|) mṛtpiṇḍāvasthāyāṃ paścādvadabhivyaktāvasthāyāmivatadarthakriyeti ghaṭasādhyodakadhāraṇaviśeṣārthakriyā | vyakteraviśiṣṭasaṃsthānāyā aprādurbhāvāditi cet | paramatāsaṅkā [?śaṅkā] tasyā evetyādi pratividhānaṃ | etaduktambhavati | grīvādisanniveśaviśeṣāvacchinna eṣorthakriyāviśeṣakārī kaścit mṛdvikāro ghaṭa ityacyute nānyaḥ | sa cet prāgapi mṛtpiṇḍāvasthāyāmapi tadāvyaktāvasthāyāmiva tadarthakriyopalbdhau syātāṃ | na ca bhavatastasmānnāstyevāsāviti niścayaḥ sāmādhī yatāṃ kimalīkanirbandheneti | avasthāturbhāvādasāvapyastīti cedāha | nahi rūpāntarasya bhāve rūpāntaramasti | pīta iva nīlamiti viruddhavyāptopalabdhirākūtā | na cāvasthāvasthātrorabhedādasiddho heturiti garjitavyaṃ | yasmānna ca rūpapratibhāsabhedepi vastubhedo yuktaḥ, atiprasaṅgāt | rūpapratibhāsabhedagrahaṇamupalakṣaṇārthaṃ | tenārthakriyābhedopyabhyupagantavyaḥ | evaṃ manyate | yadi bhinnapratibhāsi jñānaṃ bhedaṃ sādhayati tadā sukhaduḥkhamohānāṃ asaṅkīrṇā bhedavyavasthā bhavet | nānyathā tathā ca mṛtpiṇḍaghaṭayorapi parasparamatyaṃtambheda iti pratijānīmahe | bhinnākārajñānaparicchedyatvāt | parasparāsambhavikāryakāritvāccasukhādivaditi svabhāvahetū | anyathā sukhādīnāmapi parasparamabhedaprasaṅgaḥ śaktivyaktivat | viśeṣo vā vācya iti | tasmādityupasaṃhāraḥ | nahi tasya ghaṭadestasminnupalabdhilakṣaṇaprāpte svabhāve sthitau satyāmanupalabdhiryujyate | athāpi bhavati tadā'sthitiśca tasminsvabhāve'tatvamatatsvabhāatvamupalabdhilakṣaṇaprāptātsvabhāvādekāntena bheda iti yāvat |

evaṃ svabhāānupalabdhau sādhanāṅgasamarthanaṃ prapañcenābhidhāya pariśiṣṭāsvanupalabdhiṣvācikhyāsurāha | vyāpakānupalabdhāvityādi | dharmayoryathā śiṃśapātvavṛkḍatvayorvyāpyavyāpakabhāvaṃ kenacitpramāṇena prasādhya vyāpakasya vṛkṣatvādernnivṛttiprasādhanaṃ samarthanaṃ sādhanāṅgasyetyadhyāhāraḥ | yathā nāstyatra śiṃśapā vṛkṣābhāvāditi | nanu tatra svabhāvānupalabdhyaiva tadabhāvaḥ sidhyati tatkimanayā | nahi niṣpāditakriye karmaṇāṃ viśeṣādhāyi sādhu sādhanambhavati | sādhakatamaṅkaraṇamiti (pāṇiniḥ 1|4|42) vacanāt anadhigatārthādigamarūpañca pramāṇamuktamajñātārthaprakāśo veti | satyametat | tathāhi neyaṃ sarvvatra prayujyate | kintarhi vyomagatatrapādimātre yatra sālasaralapalāśaśiṃśapādipādapabhedāvadhāraṇannāsti tatra | sarvvathā yatraiva vyāpyā bhāvo na niścīyate kvacit kutaścid bhrāntinimittāt tatraveyaṃ prayujyate | kāraṇānupalabdhirapi yatra kāryābhāvo naniścīyate tatraiva prayoktavyā nānyatra vaiyarthyāt | yathā santamase dhūmābhāvāniścaye nāstyatra dhūmo'gnyabhāvāditi | kāryābhāve saṃśayāt | kāraṇābhāve ca niścayāt | svabhāvaviruddhopalabdhirapi saṃgaviṣayabhāvāvasthitagātrasparśavālākalāpākulānalālīḍha eva vyomādimātravartinirdeśe prayoktavyā | kāraṇaviruddhopalabdhiścāpyadṛśyamānakamāromodgamadantavīṇādibhedabhāvābhā vākyaśakyagānusamīpāvasthitapuruṣasamākrāntabhūtala eva prakṛtenānyatra vaiphalyāt | anayādisā [?diśā]'nyāsāmapyanupalabdhīnāmprayogaviṣayo'nusarttavya iti | teṣāṃ svabhāvavyāpakakāraṇānāṃ | viruddhāsteṣāmupalabdhayastāsviti vigrahaḥ | dvayorvirodhayormadhye ekasyopadarśanaṃ | dvau punarvirodhāvavikalakāraṇasya bhavatonyabhāve bhāvaḥ | parasparaparihārasthitalakṣaṇaśca | anayā diśā svabhāvaviruddhakāryopalabdhyādiṣvapi sādhanāṅgasamarthanaṃ sujñānameveti noktaṃ | tathāpi kiñcinmātraprayogabhedādekādaśānupalabdhivyatiriktāsvapi kāraṇaviruddhavyāptopalabdhikāryaviruddhavyāptopalabdhivyāpakaviruddhakāryopalabdhikāryaviruddhakāryopalabdhyādiṣu sādhanāṅgasamarthanamuktamveditavyaṃ | tāsāṃ punarudāharaṇāni yathākramaṃ | nātra dhūmastuṣārasparśāt | nehāprativaddhasāmarthyānyagnikāraṇāni santi tuṣārasparśāt | na tuṣarasparśo'tra dhūmāt | nehāpratibaddhasāmarthyāni śītakāraṇāni santi dhūmāditi |

hetukāryaviruddhāptabhāvo vyāpakakāryayoḥ |
viruddhakāryayoranyaḥ pratiṣedhasya sādhakaḥ || (15)
neha dhūmo himasparśāt samarthannāgnikāraṇaṃ |
neha dhūmāddhimasparśo na śakyaṃ śītakāraṇamiti
(--)saṅgrahaślokau |

evaṃ tāvadekena prakāreṇāsādhanāṅgavacanatvādiko nigrahasthānamiti pratipāditaṃ | prakārāntareṇāpi tadevopapādayati | athavetyādi na ceti samudāyaścāyamatrāvṛtyā pūrvoditārthaparityāgenārthāntarasamuccaye varttate | natu dhavasthityāthavā khadiramityādāmiva pūrvvārthaparityāgena vikalpādividhasyāpyarthasya vivakṣitatvāt | iha ca paryāye sādhanaśabdaḥ karanasādhanaḥ | ihāṅgaśabdo'vayavavacanaḥ pūrvasminkāraṇavacana iti viśeṣaḥ | trirūpehetuvacana samudāyagrahaṇena teṣu lakṣaṇādivacanānāṃ sādhanatvaṃ tirayati | syād buddhiḥ sādharmyavati prayogenāsapakṣe hetorasatvamucyate | vaidharmyavati ca na sapakṣasatvamanantarameva niṣedhyamānatvāt | tatkathantasyaikasyāpyavacanamasādhanāṅgavacanamityetanna vakṣyamāṇe vyāhatamiti | etacca naivameva hi vyākhyāyate | trirūpo heturathātmakaḥ | paramarthatovasthitastasya vacane ye prakāśake pakṣadharmavacana sapakṣasatvavacane pakṣadharmavacana vipakṣasatvavacane vā tayossamudāyaḥ tasya vacanadvayasamudāyasyāṅgampakṣadharmādivacanamiti pakṣadharmavadanantāvadavicalamitarayoḥ tvanyatarānyatarat kādācitkaṃ | tena vacanadvayasamudāyarūpasyāginoṅgaṃ dvividhameva sadā tasyedānīmaṅgasyaikasyāpyavacanamasādhanṅgamvacanaṃ | na kevalaṃ dvayoḥ prathamavyākhyānusāreṇetyapi śabdāt | dvayorhyavacanaṃ tūṣṇīmbhāvaḥ | sa cokta'pratibhayā tūṣṇīṃbhāvāditi paryāyāntaramapyāha |

athavetyādi | tasyaiveti trirūpavacanasamudāyasya yannāṅgaṃ nāvayavaḥ | kathaṃ punaḥ pratijñādīnāmasādhanāṅgatvamiti cet | ucyate | pratijñāvacanasādhanaṃ | sākṣāt pāraṃparyeṇa vā tasyāḥ siddheranutpatteḥ tathāhyartha eva pratibandhārthaṅgamayati | nābhidhānamarthapratibandhavikalatvāt | tasmāt pratijñāvacanaṃ hetuvacanaṃ vā na sākṣātsādhanamarthasiddhau | saṃśayaśca pakṣavacanādarthe dṛṣṭo na niścayastadatopi na sākṣāt sādhanaṃ | syānmtaṃ saṃśaya evāsiddhaḥ pakṣavacanādvādiprativādinoniścitatvādathānyeṣāṃ bhavati | evaṃ sati kṛtakatvādivacanepyavyutpaṃ[?vyutpan]nānāṃ saṃśayo bhavatītyanekāntaḥ | tadetadasambaddhaṃ | vādiprativādinorhi niścitatvamekasmin vā dharme'nityatvādike pratyāyayitumārabdhe bhavet pratyanīkadharmadvaye vā || na tāvadekasmin vivādābhāvataḥ | sādhanaprayogānarthakyaprasaṅgāt (|) dharmadvaye vā || na tāvadekasmin vivādābhāvataḥ | sādhanaprayogānarthakyaprasaṅgāt (|) nāpi pratyanīkadharmadvaye vastuno viruddhadharmadvayādhyāsaprasaṅgāt | yadāhyekasminvastuni pramāṇabalena viruddhau dharmau vādiprativādibhyāṃ niścitau bhavastadā tadvastu dvyātmakaṃ prāptaṃ | atha na pramāṇasāmarthyāt tau niścitāvapi tu svasmātsvasmādāgamāt | evamapi tu dharmayoḥ pramāṇena niścayāt kathanna pakṣavacanāt saṃśayo bhavatīti vācyaṃ | tasmāt pakṣavacanaṃ na sākṣāt sādhanaṃ | nāpi pāramparyyeṇa sādhyābhidhāyakatvenāsiddhe hetudṛṣṭāntābhāsoktivadaśakyasūcakatvāt | hetuvacanantu śakyasūcakatvāt śaktitaḥ sādhananiṣṭaṃ sadocyate sādhanāṅgampratijñāvacanatve sati sādhanopakārakatvāddhetuvacanavat | sādhanaviṣayaprakāśanadvāreṇa ca pratijñāsādhanamanugṛhṇāti | anyathāhyaviṣayaṃ tatsādhanaṃ pravarttate | jñānātmamanaḥsannikarṣādīnāmapi sādhanopakārakatvamato vacanatve satīti viśeṣaṇaṃ | itaśca sādhanāṅgasādhyasādhanaviṣayaprakāśanāt dṛsṭāntavacanavaditi | idamapyatyarthamasāraṃ | yasmādanityaṃ śabdaṃ sādhayetyabhyarthanā bāhyaṃ vacanatve sati sādhanopakārakaṃ sādhyasādhakaviparyayaprakāśakañcana ca tadantaraṅgaṃ sādhyasiddhāvāṅgaṃ | ko vā viṣayopadarśanasyopayogo yadi hyanena vinā na sādhyasiddhiḥ syāt | sarvva sobheta [?śobheta] yāvatā vināpyanena yāvat | (yaḥ) kaścitkṛtakaḥ sa sarvo'nityo yathā kumbhādiḥ śabdaśca kṛtaka ityanuktepi pakṣeśabdo'nitya ityarthāṅgamātra eva | tasmādasya nirdeśo nirarthaka eva | syādayaṃ viparyāso yadi hetuvyāpāraviṣayopadarśanāya pakṣavad vacannaiva prayujyate tadā kathampakṣasamāśrayalabdhavyapadeśā | pakṣadharmatvādayaḥ sampadyante | teṣu vā niśritātmasusambhūtasāmarthyāt pakṣagatirasambhāvyaiva | sāmarthyalabhyapakṣabalena pakṣadharmatvādayaḥ sampadyanta ityapyayuktaṃ | teṣvasatsu sāmarthyalabhyasyaiva pakṣasyāsambhavāt | anyonyāśrayaṃ cedamprakṣadharmatvādisāmarthyāyātapakṣavaśena pakṣadharmatvādayaḥ sampadyante | pakṣadharmatvādibalena ca pakṣa iti | tadatrocyate | na khalu sādhanakāle pakṣadharmatvādivikalpo'sti kevalaṃ yatraiva jiñāsitaviśeṣe dharmiṇi śabdādau tu ca karīśādisthagitatejasi vā kuṇḍādau yo dharmaḥ kṛtakatvadhūmatvādilakṣaṇonumānataḥ pratyakṣato vā pratīyate | pratyāyyate vā | tadviśeṣayogitayā vā niścate'parasminghaṭamahānasādāvasthitatvena smaryate tadviśeṣavirahiṇi vā gaganasāgarādau nāstitvenaiva smaryate | sa vastudharmatayiva vināpi pakṣadharmatvādivyapadeśena tat dharmiṇaṃ jijñāsitadharmaviśiṣṭaṃ sāmarthyādeva pratipādayati | sa cāsya sāmarthyavṣayaḥ pakṣa iti gīyate | tataḥ paścāt tatsamāśrayabhāvinyo yatheṣṭapakṣadharmatvādisaṃjñāḥ śāstreṣu saṃvyavahārārthampratanyanta | yadi vā pratyālocanaprakaraṇabalāt sādhanakālepi bhavantu pakṣadharmatvādivikalpāḥ | kathaṃ yohi vastuno dharmo vādinā vivā(dā)spadībhūtadharmiviśiṣṭatayā sādhayitumiṣṭaḥ sa pakṣastasya yonyo dharmaḥ sa pakṣadharmaḥ | prakṛtasādhyadharmasāmānyena ca samānorthaḥ sapakṣaḥ | tadvirahī vāsapakṣa iti | yasyāpi hi sādhanakāle pakṣaprayogosti tasyāpi na bādykāṇḍameva pakṣaṃ jāte'nityaḥ śabda iti | kastu prastāvāntareṇa[?reṇā]pi prakaraṇabalenaiva pakṣadharmatvādayopi vaktavyāḥ | tacca pakṣaprayogadūṣakasyāpi samānaṃ tasmātpratijñāvacanaṃ na sādhanāṃgaṃ |

upanayanigamanavacanantu yathā na sādhanāṅgantathocyate || tatratāvaduhāraṇāpekṣastathetyupasaṃhāro na tatheti vā sādhanasyopanayaḥ (nyā. sū. 1|2|38) | yathā tathetipratibimbanārthaṃ | kimpunaratra pratibimbanandṛṣṭāntagatasya dharmasyāvyabhicārattve siddhe | tena sādhyagatasya tulyadharmatā | evañcāyaṅkṛtaka iti sādhyena saha sambhava upanayārthaḥ | nanu ca kṛtakatvādityanena sambhavaḥ uktaḥ | noktaḥ | sādhyasādhanadharmamātranirdeśāt | sādhyasādhanadharmamatranirdeśaḥ kṛtakatvādanityaḥ śabdo bhavati | tatpunaḥ śabde kṛtakattvamasti | nāstītyupanayena sambhavo gamyate | asti na śabde kṛtakatvamiti | tathā ca hetuvacanād bhinnārthapratipādakatvamupanayasyābhinnarūpatve prasiddhaparyāyavyatirktatve ca sati hetuvacanottarakālamupādīyamānatvāt dṛṣṭāntavacanavaditi śakyeta anumātuṃ |

hetvapadeśāt pratijñāyāḥ pūnarvacanannigamanaṃ (nyā. sū. 1|1|39) | pratijñāyāḥ punarvanamiti pratijñāviṣayasyārthasyāśeṣapramāṇopapattau viparītaprasaṅgapratiṣedhārthaṃ yatpunarabhidhānaṃ | tannigamanaṃ | na punaḥ pratijñāyā eva punarvacanaṃ | kiṅkāraṇaṃ yasmātpratijñāsādhyanirdeśaḥ siddhanirdeśo nigamanamiti | punaḥ śabdaśca nānātve dṛṣṭaḥ (|) punariyamaciraprabhā niścarati | punaridaṅgandharvvanagaraṃ dṛśyata iti | atra ca sāmarthyādupanayānantarabhāvī hetvapadeśo gṛhyate | na pratijñānantarabhāvī | asambhavāt | nahi kaścitpratijñāntantaraṃ hetvapadeśānnigamanaṃ prayuṃkte | anityaḥ śabdaḥ kṛtakatvāt | tasmādanityaḥ śabda iti | ataśca pratijñārtha vākyād bhinnārthaṃ nigamanavacanaṃ | pratijñāvākyād bhinnarūpatve sati hetuvacanottarakālamabhidhīyamānatvāt dṛṣṭāntavacanavat | na ca sādhyārthapratipādakannigamanaṃ | śabdāntaropāttasyāvadhāraṇarūpeṇa pravṛttatvāt | yoyamāgacchatyayaṃ viṣāṇīti kenacidukte tasmādanaśva ityādivacanavat | tasmācchabdasahitaṃ vākyamvicāraviṣayāya prasādhyārthapratipādakanna bhavati | kāraṇopadeśottarakālamupāttattvāt | dṛṣṭāntaḥ pūrvavat | tadetat pratiṣidyate na khalvevaṃ prayogaḥ kriyate | anityaḥ śabdaḥ kṛtakatvāt | pratijñāprayogasyānantaraṃ nirākṛtatvāt | api tu kṛtakaḥ śabdaḥ | yaścaivaṃ sa sarvo'nityo yathā kalaśādi | yo vā kṛtakaḥ sa sarvvo'nityo yathā ghaṭādiḥ | tathā ca kṛtakaḥ śabda ityevamubhayathā yatheṣṭaṃ prayogaḥ kriyate | sādhyasiddherubhayathāpi bhāvāt | tatra yadi kṛtakaḥ śabdo yaścaivaṃ sa sarvvo'nityo yathā ghaṭādirityabhidhāya tathā kṛtakaḥ śabda iti pratibiṃbanārthamupanayavacanamucyate | tade[?di]damanarthakaṃ vināpyanena prativiṃbanenānantaroktaprayogamātrāt pratītibhāvāt | sādhanañca yadanarthakaṃ na tatsādhanavākye vidvadbhirupādeyaṃ | tadyathā daśadāḍimādi vākyaṃ tathācānarthakaṃ pratibiṃbanārthamupanayanavacanamiti vyāpakaviruddhopalabdheḥ | svārthānumitāvapyayameva nyāyo dṛṣṭo nahi kaścitsacetanaḥ kṛtakattvasya bhāvaṃ śabde gṛhītvā tasya cāvinābhāvitvamanusmṛtya tathā ca kṛtakaḥ śabda iti pratibimbanārtha karoti | athāpi yaḥ kṛtakaḥ sa sarvvo'nityo yathā ghaṭaḥ | tathā ca kṛtakaḥ śabda iti sambhavapradarśanārthamupanayavacanamucyate | tadetad dvayamapyaṅgīkurmaḥ | pratijñānantarabhāvinastu sādhanamātranirdeśamanityaḥ śabdaḥ kṛtakatvādityeva na pratipadyāmahe | pratijñāyāḥ prayogābhāvāt | tataścopanayasyāvayavāntaratvapratipādanāyokto heturisiddhatoragadaṣṭatvāṅgatāvaśakta eva | yat punaridaṃ siddhārthanirdeśalakṣaṇaṃ nigamanaṃ paunaruktyaparihārāya varṇyate tannivopapadyate vinā nigamanenārthasiddhereva pañcāvayavasādhanavādino'nupapatteḥ anyathā nigamanāt prāgevārthasya siddhatvāt vyarthatayā na sādhanāṅgannigamanamprāpnoti | tataśca nedamupādeyaṃ sādhanavākye siddhamitya pratijñā | bhavedvyāmoho vipratipannasya pramāṇāntaravyapekṣā nāstīti siddhamanityatvamucyate | nigamanaṃ tu prativiṣayasyārthasyāśeṣapramāṇopapattāvaśeṣāvayavaparāmarśenāvadhāraṇārthamanitya eveti pravarttata iti | yadi tarhi pramāṇāntaravyapekṣā nāsti tattarhi (sādhyaṃ) sāmarthyādavadhāryata eva | tathāhi yadakṛtadantadanityameva | yathā kuṇḍādiśabdaśca kṛtaka ityevamani(tya)tvāvinābhāvinaḥ kṛtakatvasya śabde bhāvakhyātau tatsāmarthyādevānityaḥ śabda iti niścayo bhavati (|) tadasya vacanaṃ sāmarthyaṃ pratītiārthapratyāyakatvāt punaruktamanupādānārhañca | na cātra viparyayaprasaṅgasya leśopyāśaṅkyate | yena tadvyavacchedāya saphalametasyopādānaṃ syāt | anityatvenaiva kṛtakatvasya vyāptiprasādhanāt | prayogastu (|) yatsāmarthyāt pratīyate na tasya vacanamprekṣāvatā karttavyaṃ | tadvacanampunaruktamvā tadyathā gehe nāsti kumāro jīvati cetyetsāmarthyāt pratīyamānasya tadvahirbhāvasya vacanaṃ | pakṣadharmānvayavyatirekatadvacanasāmarthyācca pratīyate tasmādanitya evetyevamādinā punaḥ sisādhayiṣitorthaḥ prathamasādhyāpekṣayā vyāpakaviruddhopalabdhirdvitīyasādhyāpekṣayā ca svabhāvahetuḥ | ata eva nigamanasyāvyāpakaviruddhopalabdhirdvitīyasādhyāpekṣayā ca svabhāahetuḥ | ata eva nigamanasyāvayavāntaratvapratipādanāyoktā hetavo'siddhāḥ | tadapyetenaiva pratyuktaṃ | yadāha |

pratyayekṣa (?) pratijñādīnvākyārthapratipattaye |
procyamānannigamanaṃ punaruktanna jāyate || (17)
viprakīrṇaiśca vacanairnaikorthaḥ pratipādyate |
tena sambandhasidhyarthamvācyannigamanaṃ pṛthag (||18)

ityalamatiprasāriṇyā kathayā || 0 ||

anvayavyatirekayorveti paryyāyāntarakathanamupādānamiti (nyā. sū. 2112) vartate dvitīyasyāsāmarthyaṃ jātāyāḥ siddheḥ punarajanyatvāt | (pramāṇa-)samuccaya ṭīkākārāstvāhuḥ nanvityādi | netyādyuttaraḥ | yadi cetyupacayahetuḥ | sādhanāvayavaḥ pratijñāṃ prāpnoti niyamena sādhyapratītinimittatvāt pakṣadharmādivacanavat | sandigdhavyatireko heturiti cedāha | nahi pakṣadharmavacanasyāpīti | tattulyamiti viruddhānaikāntikayoḥ pakṣadharmasadbhāvepyagamakatvāt | tata eva saṃsayo [?saṃśayo]tpatteḥ pakṣadharmavacananna sādhanaṃ sādhāraṇādivacanavaditi cedāha | etena tattulyamityādinā saṃśayotpattiḥ pratyukteti | etadeva vyanakti pakṣadharmavacanādapīti | tadanenānantarasya hetorvyabhicāraṅkathayati |

nanu ca pakṣadharmasya śrāvaṇatvāderapradarśite sambandhenaiva sādhanāvayavatvamato vipakṣatvābhāvānna vyabhicāraḥ | pradarśite tu sambandhe sādhanāvayavatvaṃ tadā ca tasmāt saṃśayo nāstīti sutarānnānekānta iti | evaṃ manyate | pakṣavacanepi tulyametaditi tadapi sādhanaṃ syāt | atha pratipadyethā satyaṃ syādyadi sādhyaṃ syānna cāstyanyataḥ sādhyasiddhaḥ | na ca niṣpāditakriye dāruṇi dātrādayaḥ kañcanārthaṃ puṣyanti | apradarśite tu saṃbhandhe saṃśayotpattihetutvādidamuktantata evaṃ saśayotpatteriti | yadyevaṃ na tarhi tatprayogamantareṇa sādhyasiddherabhāva iti vyartha eva tatprayogaḥ syāt anyathā kaḥ pakṣavacanaṃ sādhanādapākarttuṃ samarthaḥ | tataśca trirūpaliṅgānākhyānaṃ parārthamanumānamityādyācāryavaco vyāhanyeta | kathaṃ taryuktaṃ |

pakṣadharmatvasambandhasādhyokteranyavarjanamiti nāsti virodhaḥ | pakṣadharmatvasambandhābhyāṃ sādhyasyoktiprakāśanamākṣepastasmādanyeṣāṃ pakṣopanayavacanādīnāmupādeyatvena sādhanavākyavarjanamiti vyākhyānāt | vivaraṇepyayamartho yasmāt pakṣadharmatvasambhandhavacanamevānvayavyatirekābhyāvavakṣitārthasiddhikāranaṃ yuktaṃ nānyat | tasmādanumeyasyopadarśanārtha siddhyarthaṃ pakṣavacanamupādeyaṃ nānyadityupaskāraḥ | pakṣa ucyate ākṣipyate prakāśyate aneneti pakṣavacanantrirūpaṃ liṅgaṃ | ākṣepo hyabhidhānatulya iti vacanamityuktaṃ vaceranekārthatvādvā | asmākaṃ tu (|)

tatrānumeyanirdeśo hetvarthaviṣayo mata (19)
ityapi vacanaṃ virudhyate | yasmā
tatreti tarkaśāstrasya sambandhotrābhidhīyate |
prayogasya tu sambandhe bahu syādasamaṃjasaṃ || (20)
tasyaiva prakṛteruktametaccāsyaiva lakṣaṇe |
paravipratipattīnānniṣedhāya viśeṣata (||21)
ityalaṃ prasaṅgena || 0 ||

tadbhāvarūpaṃ sādhanamaṅgandharmo viṣayitvena | yasyārthasya prastutasya sa sādhanāṅgastasyaivābhivyaktiruttareṇa padadvayena | ajijñāsitaṃ prativādinā'śāstrāśrayavyājādibhirityādipadenāsambaddharpasaṅgaparigrahaḥ | prakṣepo nāmamātreṇa ghoṣaṇaṃ vistareṇa | yathā buddhīndriyadehakalāpavyatirekātmāsti nāstītyetāvata mātre vubhutsite naiyāyikiāḥ pramāṇayanti | sadādyaviśeṣaviṣayā viṣayajñeyaviṣayā madīyāḥ pratyakṣādayaḥ pratyayā madīyaśarīrādivyatiriktasamvedakasamvedyāḥ svakāraṇāyattajanmavatvādibhyaḥ puruṣāntara pratyayavaditi | tataḥ sadanityandravyavat kāryakāraṇaṃ sāmānyaviśeṣavaditi dravyaguṇakarmaṇāmaviśeṣa iti mahatā vyāsena sadādyaviśeṣād vyācakṣate | nahyatra sadādyaviśeṣaviṣayā viṣayajñeyaviṣayatvandharmaviśeṣaṇaṃ kathaṃcidapi prakṛtasādhyasidhyupakāri | paravyāmohanānubhāṣaṇaśaktivighātādihetorityatrādiśabdenotarapratipattiśaktivighātahetoḥ parigrahaḥ kriyamāṇaḥ prasaṅgoyasyeti vigrahaḥ | nairātmyavādyudāharaṇena kiṃ jñāpayati | yatra nāma vihitapratiṣiddho vādidoṣaguṇasaugatadharmavinayasyāpyahaṅkāranimittasakaloddha vādimalakṣālanāyodyatamatraiva nātmavādinastatsādhane nṛtyāgītādeḥ prasaṅgaḥ | tatrānyeṣāmanyasya ca kā gaṇanā | nanu ca vayaṃ bauddhā brūma iti kathaṃ yāvatā saviśeṣaṇasya pratiṣedhābhidhānāt | ahambauddho bravīmiti bhavitavyaṃ | yathāhaṃ gārgo [?gārgyo] bravīmyahaṃ paṭu bramīmi iti na ca bahuṣvevetadvahuvacanamiti (pāṇiniḥ 1|4|21) śakyamabhidhātu kaściditi vacanāt | naiva yasmādasāvātmani parān svayūthyānapyanyānbahūnapekṣya tathā prayuktavān | īdṛśyāmeva ca vādino vivakṣāyāmidamuktamudāharaṇaṃ nānyasyāmiti pratipattavyaṃ (|) athavā jaḍaśābdikābhiniveśanivāraṇāyedamevamuktaṃ tathā ca vyarthatā śabdānuśāsanasya pratipādayiṣyati | ata evānyena mahārathenāpīdaṃ prayuktaṃ ||

tvaṃ rājā vayamapyupāsitaguruprajñābhimānonnatā | (22) iti |

sabhyaḥ sādhusaṃmatānāmityupahasati | aho śabdaścehādhyāhirayate | dvādaśānāmpramāṇādilakṣaṇānāṃ yaḥ prapañco vistarastasya prakāśanāya yacchāstraṃ mīmāṃsākhyaṃ tasya praṇetā sa cāsau jaiminiśca tena pratijñātaṃ yattvatvaṃ nityatābhidhānaṃ |

tasyādhikaraṇaṃ yaḥ śabdaḥ sa ca ghaṭaśca tayoranyatarastena sa dvitīyo ghaṭa itītthaṃ pratijñāmuparacayya dvādaśalakṣaṇādivyākhyānaṅkaroti | pramānalakṣaṇameva tāvadekaṃ mahatā kālena vyācaṣṭe | codanālakṣaṇo dharma (mīmāṃsā sū. 1|1|2) ścodaneti kriyāyāḥ pravartakamvacanamāhuścodanā hi bhūtaṃ bhavantaṃ bhaviṣyantaṃ sūkṣmaṃ vyavahitaṃ viprakṛṣṭa(||||) marthaṃ śaknotyavagamayituṃ nānyat kiñcanendriyaṃ (|) tathāhi (sat) saṃprayoge puruṣasyendriyāṇāmbuddhijanma tatpratyakṣaṃ | animittaṃ vidyamānopalambhanatvādi (mīmāṃsā sū. 1|1|4) tyādinā | saṃskāraduḥkhatāsiddhimantareṇa nānityatāsiddhirapratītya samutpannasya kṣaṇikatvāyogāt | sa tarhi tādṛśo dharmaḥ pṛthagvācyo netyāha | tathāvidhastvityādi | evaṃvidhasyāpi prastutasādhyadharmanāntarīyakasya prativādinā'jijñāsitasya tadvyatirekeṇa pratijñāyamanyatra cāhetudṛṣṭāntayoḥ kadā punaretadasādhanāṅgavacanaṃ yathoktaṃ nigrahasthānamityāha | prativādinā tathābhāve'sādhanāṅgatve pratipādite sati | yadā tu na pratipādayati tadā dvayorekasyāpi na jayaparājayau bhavataḥ kutaḥ sādhanānabhidhānānna vādino jayaḥ | prativādinā tathābhāvasyāpratipāditatvācca parājayopi nāstyeva | tasya pratipannāpekṣatvāt | ata eva prativādinyapi tayorabhāvaḥ || 4 ||

samprati prativādino nigrahasthānamadhikṛtyāha | adoṣodūbhāvanamityādi | yatra viṣaye jijñāsite ajijñāsite punardoṣasyānudbhāvanepi nāparādha ityabhiprāyaḥ | ke punaste sādhanasya doṣā ityāha | nyūnatvaṃ ṣaḍprakāramekaikadvidvirūpānuktau (|) syānmatiḥ sapakṣa vipakṣayoḥ sadasattvayoryaugapadyenāprayoge kathañca prakārāt nyūnatocyate (|) yadā sarvvopasaṃhāreṇa vyāptivyatirekābhyāntadākṣepopi nāsti tadeyaṃ vyavasthāpyate | athocyate tadāpyapradarśitānvayavyatirekādidṛṣṭāntadoṣo bhavati | bhavatvayamaparosyāparādho na hyekadoṣālīḍhānyeva sādhanāni bhavanti trayo hetvābhāsā dṛṣṭāntābhāsāścāṣṭādaśanyāyavindau (tṛtīye paricchede) sodāharaṇāḥ prapañcena draṣṭavyāḥ | teṣāmanudbhāvanaṃ paryāyaśabdadvayena vyācaṣṭe | taccānudbhāvanaṃ tribhiḥ kāraṇairityāha | tataḥ punaḥ sādhansya nirdoṣatvādityādi |

nanu ca yukto nirdoṣe sādhane prativādino doṣānudbhāvanānnigrahaḥ | sadoṣe tvajñānāsāmarthyābhyāmanudbhāvanepi doṣasya duṣṭasādhanaprayogādvādina eva parājayo yukto na prativādina iti | atrāha | na hi duṣṭasādhanābhidhānepīti | yadyevaṃ duṣṭenāpi sādhanena vādinā prativādinastiraskṛtatvāt kasmājjayo na bhavati tasyetyāha | kevalamityādi | yadyevaṃ kinna parājayaḥ | tatvasiddhibhraṃśāditi codyaṃ | nānirākaraṇādityādyuttaraṃ | durjanānāmvipratipattiraśobhano vyavahāraḥ asmānna yogavihito nyāyyaḥ kaścidvijagīṣuvādo nāma yacchalādibhiḥ kriyata ityadhyāhāraḥ | ukte sati nyāye tatvārthī cet prativādī pratipadyeta tamarthaṃ nyāyopetaṃ | atha svapakṣarāgasya valīyastvāduktepi nyāye na pratipadyeta | tadā tena prativādinā tasya nyāyasyārthasyāpratipattāvanyasamīpavarttyātmajño janakāyo na vipratipadyeteti kṛtvā nyāyānusaraṇameva satāṃ vāda iti varttate | tatvarakṣaṇārthamitiparaḥ | yathoktaṃ tatvā (dhya) vasāyasaṃrakṣaṇārthañjalpavitaṇḍe bījaprarohasaṃrakṣaṇārthaṃ kaṇṭakaśākhāvaraṇavaditi (nyā. sū. 4|2|50) | netyādyācāryaḥ | evantatvaṃ surakṣitambhavati | ekāntena pratidvandyunmūlanāditi bhāvaḥ | tadabhāva iti sādhanaprakhyāpanasādhanābhāsadūṣaṇayorabhāve | anyathāpīti mithyāpralāpādyabhāvepi || 0 ||

kathamasau na doṣaḥ sādhanasyetyāha | tasya doṣatvenābhimatasya bhāvepi siddhervidhātābhāvāt | sādhayitumaniṣṭopyākāśaguṇatvādikāryatvenānityatvamātrasādhane dhvanau vivakṣite sati kāṇādāḥ keciccodayanti nyāyānabhijñāḥ | śāstropagamāt sarvvastadiṣṭaḥ sādhyaḥ | tatpradhāne ca hetupratijñayordoṣa iti taccāyujyamānaṃ śāstrāśrayepyastyapagatamātrasyaiva sādhyatvāt | anyathā gandhe bhūguṇatāviparyayasādhanādayameva heturasyāmeva pratijñāyāṃ viruddha prāpnoti (|) tathedamaparamadoṣodbhāvanaṃ | yathāha bhāradvājo nāstyātmeti pratijñāpadayoḥ parasparavirodha iti | yasmādātmeti vastvabhidhīyate nāstīti tasya pratiṣedhaḥ | idamapyayuktamanādivāsanodbhūtātmavikalpapariniṣṭhitapratibhāsabhedasya śabdārthasya pareṣṭānityacittatvādiviśeṣaṇātmalakṣaṇabhāvopādānatvasya nirācikīrṣitatvāt | atraiva hi dharmiṇi vyavasthitāḥ sadasatvañcintayanti santaḥ kimayamātmavikalpapratibhāsyartho yathābhimatabhāvopādāno na veti | na tu punaratrāyameva vikalpapratibhāsyevārtho'pahnūyate tasyaiva buddhāvupasthāpanāya śabdaprayogāt pratyātmavedyatvācca | vikalpapratibimbavyatiriktaṃ tu bāhyaṃ svalakṣaṇaṃ naiva śabdārtha iti na tasya vidhirnāpi pratiṣedhaṇaṃ[naṃ] | anyathā

paramā caikatānatve śabdānāmanibandhanā (|)
na syāt pravṛtiratheṣu darśanāntarabhediṣu || (23)
atītājātayorvāpi na ca syād nṛtārthatā |
vācaḥ kasyāścidityeṣā bauddhārthaviṣayā matā || (24)

sa cāyamvikalpi bhāvopādānatvena nirācīkīrṣito deśakālapratiniyatimanapekṣya vikalpapratibiṃbaviṣayatvādeva cātmaśabdasya na nirviṣayatvamasti | tataśca yaduktaṃ yacca yatra pratiṣiddhyate tat tasmādanyatrāsti | yathā nāsti nāsamānādhikaraṇo ghaṭaśabdo na ghaṭābhāvaṃ pratipādayitu śaknoti | api tu deśakālaviśeṣāt pratiṣedhāgatiḥ | nāsti ghaṭa iti deśaviśeṣe pratiṣedho gehe nāsti iti | kālaviśeṣe vā pratiṣedhaḥ | idānīṃ nāsti | prāgnāsti | ūrdhvaṃ nāsti | sarvvasyāyaṃ pratiṣedho nānanubhūtaghaṭasatvasya yuktaḥ | tathā nāstyātmeti kimayandeśaviśeṣaḥ pratiṣidhyate | uttarakālaviśeṣa iti | yadi tāvaddeśaviśeṣapratiṣedhaḥ | sa ātmani na yukto'deśatvādātmanaḥ | na ca deśaviśeṣapratiṣedhādātmā pratiṣiddho bhavati | na cāyambhavatāmabhiprāyaḥ | śarīramātmā na bhavatīti cet | kasya vā śarīramātmā yaṃ prati pratiṣedhaḥ | śarīre nāstyātmetyevaṃ pratiṣedha iti cet | kasya śarīre ātmā yaṃ prati pratiṣedhaḥ | kva taryātmā | na kvacidātmā | kimayaṃ nāstyeva | na nāsti viśeṣapratiṣedhāt | keyaṃ vāco yuktirnna śarīre nānyatra | na ca nāsti | eṣaiveṣā vāco yuktiḥ | yadyathā bhūtantattathā nirdiśyata iti na cāyamātmā kvacidapīti | tasmāttathaiva nirdeśaḥ | na ca kālaviśeṣe pratiṣedho yuktaḥ | ātmani traikālyasyānabhivyakterātmapratiṣedhañca kurvāṇenātmaśabdasya viṣayo vaktavyaḥ | na hyekaṃ padaṃ nirarthakaṃ paśyāmaḥ || athāpi śarīrādiṣu ātmaśabdaṃ pratipadyethāḥ | evamapyanivṛttau vyāghātaḥ kathamiti | nāstyātmetyasya vākyasya tadānīmayamartho bhavati śarīrādayo na santīti | evamādi bahva saṃbaddhaṃ tadapahastitambhavati | pratijñārthaikadeśa ityetadapyasat sāmānyaviseṣasyābhāvāt | yadvā na prayatnānantarīyakatvasya pratijñārthaikadeśatā dharmiṇamupalakṣya nivṛttatvāt (|) yasya hi yadupalakṣakaṃ na tasya tadekadeśatvaṃ yathā na kākasya gṛddhaikadeśatvamiti || 73|

anyattu na yuktamiti yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānaṃ | pratijñāhāniḥ | pratijñāntaraṃ | pratijñāvirodhaḥ | pratijñāsaṃnyāso hetvantaramarthāntarannirarthakamavijñātārthamapārthakamaprāptakālaṃ nyūna madhikaṃ punaruktamananubhāṣaṇamajñānamapratibhā vikṣepo matānujñā paryanuyojyopekṣaṇanniranuyojyānuyogopasiddhānto hetvābhāsāśca nigrahasthānāni (nyā. sū. 5|2|1) | "tānīmāni dvāviṃśatividhāni vibhajya vakṣyante" | pratidṛṣṭāntadharmānujñā svadṛṣṭānte pratijñāhāniḥ | (nyā. sū. 5|2|) tatra bhāṣyakāramataṃ dūṣayitvā vārttikakāroyaṃ sthitapakṣamāha | tameva brūma iti | bhāṣyakāramatasya bhāradvājenaiva dūṣitatvādasmākamarddhantāvadavasitaṃ bhārasyeti bhāvaḥ | tatradambhāṣyakārasya mataṃ | "sādhyadharmapratyanīkena dharmeṇā pratyavasthitaḥ pratidṛṣṭāntadharma svadṛṣṭāṃtenujānan pratijñāṃ jahātīti pratijñāhāniḥ | nidarśanamanityaḥ śabda aindriyakatvāt ghaṭavaditi kṛte para āha | dṛṣṭamaindriyakaṃ sāmānyaṃ nityaṅkasmāt na tathā śabda iti pratyavasthita idamāha yadyandriyakaṃ sāmānyaṃ kāmaṃ ghaṭopi nityostviti | sa khalvayaṃ sādhanasya dṛṣṭāntasya nityatvaṃ prasañjayannitamanānta(ra)meva pakṣañjahāti pakṣañca jahataḥ pratijñāhānirityucyate | pratijñāśrayatvāt pakṣasyeti |" vārtikakāreṇa caivametad dūṣitaṃ | "etattu na buddhyāmahe kathamatra pratijñā hīyate iti hetoranaikāntikatvaṃ sāmānyadṛṣṭāntena pareṇa codyate | tasyānaikāntikadoṣoddhāramanuktvā svadṛṣṭānte nityatāṃ pratipadyate | nityatāpratipatteścāsiddhatādṛṣṭāntadoṣo bhavatīti soyaṃ dṛṣṭāntadoṣeṇa vā hedudoṣeṇa vā nigraho na pratijñāhāniriti | dṛṣṭāntañca jahat pratijñāñjahātīti upacāreṇa nigrahasthānaṃ | na ca pradhānāsambhave upacāro labhyata iti pratijñāhānermukhyo viṣayo vaktavya iti |" idānīmvārtikakāramataṃ svayamevopanyasyati | pratidṛṣṭāntasyetyādinā kaḥ punaratra dṛṣṭānto'bhimato yadi tāvat yatra "laukikaparīkṣakāno [?ṇāṃ] buddhisāmyaṃ sa dṛṣṭānta (nyā. sū. 1|1|25) iti pāribhāṣikastadā bhāṣyakāramatādaviśeṣastatra ca prativihitaṃ | athānyaḥ sa na gamyata ityāha | tatra dṛṣṭaścāsau pañcāvayavena sādhanenānte ca nigamanasya vyavasthita iti dṛṣṭāntaḥ pakṣaḥ | tataḥ svaśabdena saha viśeṣaṇasamāsaḥ | tadviparītaḥ pratidṛṣṭāntaḥ | yathā'nitya śabdaḥ aindriyakatvāditi bruvanvādī pratipakṣavādini sāmānyādikamaindriyakaṃ nityaṃ ca | tatovipakṣepi vṛttervyabhicāyayaṃ heturityevaṃ "sāmānyena pratyavasthite satyāha yadyevaṃ śabdopyevamastviti eṣā pratijñāhānirnāma nigrahasthānaṃ" | kasmāt | prāgpratijñātasya śabdānityatvasya tyāgāt | pratijñāśabdena dharmiviśeṣaṇabhūto dharma ucyate samudāyāvayavatvāt | etat pratikṣipati | atra bhāradvājamate upagatāyāḥ pratijñāyāstyāgāt kāraṇāt | yeyaṃ pratijñāhānirvyavasthāpitā tasyāṃ viśeṣaniyamaḥ kiṅkṛtaḥ | kosāvanena prakāreṇa svapakṣe pratipakṣadharmānujñāsvarūpeṇa pratijñāhāniriti | syāt matamayameva pratijñāhāniḥ prakāro nānyosti tato niyamārthamucyata iti | sambhavati hyanyenāpīti | atha matiḥ pradhānametannimittaṃ tasyāstatosmin pradarśite'nyopi prakāśita eva bhavatīti | tadatrāpyāha | idameva ca hetudoṣodbhāvanādinā pratipāditena prativādinā pratijñā hātavyā samyagdūṣaṇābhidhānāt | yaccedamabhyadhāyi sāmānyaṃ nityamaindryikamityukte śabdopyevamastvityatra pratividhatte | idampunarasambaddhameva | yasmāt kaḥ svasthātmā sāmānyopadarśanamātreṇa sāmānyamasti na caindriyakannityañcetyetavicārya śabdaṃ nityaṃ pratipadyeta | etāvattu bhavet sāmanyasyāpi nityasyaindriyakatve tasya aindriyakatvasyānityepi ghaṭe darśanāt saṃśayitaḥ syāt (|) api ca pratidṛṣṭāntadharmānujñaivātra na yuktetyāha | na ca taddhamaṃ tasya sāmānyasya dharmannityatvaṃ yato'nityaḥ śabda iti vadatā kasyacinnityaḥ śabda ityayamañjaśo [?se]ti pratyāsannaḥ pratipakṣaḥ syānna sāmānyantasya dharmyantaratvāt | tathā hyekādhikaraṇayoreva nityatvānityatvayorvirodho na nānādhikaraṇayoḥ | āñjasagrahaṇamayamapi viruddhadharmādhikaraṇatvāt pratipakṣe na tvatinikaṭo yathā nityaḥ śabda ityayamiti paridīpanārthaṃ | nānena prakāreṇa pratijñāhānernigrahārha iti vartate | kenānenetyāha | pratipakṣadharmānujñayā | athavā anenetyasādhanāṅgavacanena | yathoktamidameva pradhānaṃ nimittamiti || tasyānaikāntikadoṣoddhāramanuktvā svadṛṣṭānte nityatāṃ pratipadyate | nityatāpratipatteścāsiddhatādṛṣṭāntadoṣo bhavatīti soyaṃ dṛṣṭāntadoṣeṇa vā hetudoṣeṇa vā nigraho na pratijñānāniriti | dṛṣṭāntañca jahat pratijñāñjahātīti upacāreṇa nigrahasthānaṃ | na ca pradhānāsambhave upacāro labhyata iti pratijñāhānermukhyo viṣayo vaktavya iti |" idānīmvārtikakāramataṃ svayamevopanyasyati | pratidṛṣṭāntasyetyādinā kaḥ punaratra dṛṣṭānto'bhimato yadi tāvat yatra "laukikaparīkṣakāno [?ṇāṃ] buddhisāmyaṃ sa dṛṣṭānta (nyā. sū. 1|1|25) iti pāribhāṣikastadā bhāṣyakāramatādaviśeṣastatra ca prativihitaṃ | athānyaḥ sa na gamyata ityāha | tatra dṛṣṭaścāsau pañcāvayavena sādhanenānte ca nigamanasya vyavasthita iti dṛṣṭāntaḥ pakṣaḥ | tataḥ svaśabdena saha viśeṣanasamāsaḥ | tadviparītaḥ pratidṛṣṭāntaḥ | yathā'nityaḥ śabdaḥ aindriyakatvāditi bruvanvādī pratipakṣavādini sāmānyādikamaindriyakaṃ nityaṃ ca | tatovipakṣepi vṛttervyabhicāryayaṃ heturityevaṃ "3 sāmānyena pratyavasthite satyāha yadyevaṃ śabdopyevamastviti eṣā pratijñāhānirnāma nigrahasthānaṃ" | kasmāt | prāgpratijñātasya śabdānityatvasya tyāgāt | pratijñāśabdena dharmiviśeṣaṇabhūto dharma ucyate samudāyāvayavatvāt | etat pratikṣipati | atra bhāradvājamate upagatāyāḥ pratijñāyāstyāgāt kāraṇāt | yeyaṃ pratijñāhānirvyavasthāpitā tasyāṃ viśeṣaniyamaḥ kiṅkṛtaḥ | kosāvanena prakāreṇa svapakṣe pratipakṣadharmānujñāsvarūpeṇa pratijñāhāniriti | syāt matamayameva pratijñāhāniḥ prakāro nānyosti tato niyamārthamucyata iti | sambhavati hyanyenāpīti | atha matiḥ pradhānametannimittaṃ tasyāstatosmin pradarśite'nyopi prakāśita eva bhavatīti | tadatrāpyāha | idameva ca hetudoṣodbhāvānādikaṅkāraṇaṃ yasmādevaṃ hetudoṣodbhāvānādinā pratipāditena prativādinā pratijñā hātavyā samyagdūṣaṇābhidhānāt | yaccedamabhyadhāyi sāmānyaṃ nityamaindryamityukte śabdopyevamastvityatra pratividhatte | idampunarasambaddhameva | yasmāt kaḥ svasthātmā sāmānyopadarśanamātreṇa sāmānyamasti na caindriyakannityañcetyetadavicārya śabdaṃ nityaṃ pratipadyeta | teāvattu bhavet sāmanyasyāpi nityasyaindriyakatve tasya aindriyakatvasyānityepi ghaṭe darśanāt saṃśayitaḥ syāt (|) api ca pratidṛṣṭāntadharmānujñaivātra na yuktetyāha | na ca taddhamaṃ tasya sāmānyasya dharmannityatvaṃ yato'nityaḥ śabda iti vadatā kasyacinnityaḥ śabda ityayamañjaśo[?se]ti pratyāsannaḥ pratipakṣaḥ syānna sāmānyantasya dharmyantaratvāt | tathā hyekādhikaraṇayoreva nityatvānityatvayorvirodho na nānādhikaraṇayoḥ | āñjasagrahaṇamayamapi viruddhadharmādhikaraṇatvāt pratipakṣo na tvatinikaṭo yathā nityaḥ śabda ityayamiti paridīpanārthaṃ | nānena prakāreṇa pratijñāhānernigrahārha iti vartate | kenānenetyāha | pratipakṣadharmānujñayā | athavā anenetyasādhanāṅgavacanena | yathoktamidameva pradhānaṃ nimittamiti ||

pratijñātārthapratiṣedhe dharmavikalpāttadarthanirdeśaḥ pratijñāntaramiti (nyā. sū. 5|2|3) dvitīyalakṣaṇasūtraṃ (|) nigrahasthānamiti sarvvatrānuvartate | asyārthaḥ pratiṣedho vipakṣe hetusadbhāvakathanaṃ tasminsati sapakṣavipakṣayorddharmabhedena karaṇabhūtena pūrvvapratijñārthapratipatyartha pratijñāntaraṅkaroti | yathā ghaṭo'sarvagata evaṃ śabdopyasarvvagato ghaṭavadevānityaḥ śabda iti śeṣaḥ sujñānaḥ | idaṃ nirākaroti atrāpītyādinā | abiddhakarṇastu bhāṣyaṭīkāyāmidamāśaṅkyaparijihīrṣati (|) nanu cāsrvvagatatve satīti | hetuviśeṣaṇamuktaṃ | saviśeṣaṇaśca heturvipakṣe nāstīti na pratijñāntaraṃ nigrahasthānaṃ | nahi tadevamasarvvagataḥ śabda iti pratijñāntaropādānāt | hetuviśeṣaṇopādāne hetvantaraṃ nigrahasthānamiti |etaccātisthūlaṃ | sa hyevaṃ pakṣadharmameva vidagdhabuddhirviśinaṣṭi na tu pratijñāntaramupādatte siddhatvāt | yadapi hetuviśeṣaṇopādāne hetvantarannigrahasthānamityabhyadhāyi tadapyatipelavaṃ | yasmādevaṃ tadeva nāmāstu pratijñāntaratvasambaddhaṃ | udāharaṇasādharmyādeśceti | udāharaṇasādharmyātsādhyasādhanaṃ hetu (nyā. sū. 1|1|34) rityetasya pratijñālakṣaṇasya sādhyanirdeśaḥ pratijñetyetasyābhāvāt | upādadatā cānena pratijñāṃ pratijñāsādhanāya pratijñāmātreṇa yuktirahite na siddhiriṣṭā bhavati | tataśca prāgapi prathamapratijñānantaramapi hetumaindriyakatvanna brūyāt | tasmādevaṃ prakārāṇāmbālapralāpānāṃ pratijñāsādhanāya pratijñāntaramucyata ityevaṃ rūpāṇāṃ parisaṅkhyātumasa[?kya]kyatvāt lakṣaṇaniyamopyasambaddha eva | kosau | pratijñāntarābhidhāne pratijñāntaraṃ nāma nigrahasthānamiti |

nanu nāyamīdṛśo nakṣaṇaniyamaḥ pratijñātārthapratiṣedhe dharmavikalpāttadarthanirdeśa ityevaṃ kṛtvāt | nāsti doṣastasyaiva paryyāyāntareṇa kathanāt | athocyate yathā vidvāṃso na pratijñāṃ pratijñāsādhānayāhustathā sādhyasidhyarthamasiddhaviruddhānaikāntakādīnapi prayuñjate tataścāsādhanāṅgavacanamityādi tvayāpi na vācya bhavedataḥ prāha (|3) viduṣāmapīti | anuddiśyāpramāṇakaṃ śāstropagamamiti māmakīne tantra sāmānyaṃ yathā bhūtaṃ siddhametyeva na pradarśyata (i)tyarthaḥ | tathāhi vyutthitacetaso na parasamayavyavasthoparodhamādriyante tatvadarśanādhyavasāyaśūrāḥ śū[?sū]rayaḥ | apramāṇakamvacanaṃ pramāṇopetasyābhyupagamasya vidvadbhiralaṅganīyatvāt | etacca syāt pramāṇairasamarthitasādhanābhidhānādvādyapi jetā na bhavati pratipakṣasya nirākaraṇāt || 4 ||

pratijñāhetvorvirodhaḥ pratijñāvirodho (nyā. sū. 5|2|4) nāma nigrahasthānaṃ | "guṇavyatiriktaṃ dravyamiti pratijñā | rūpādibhyorthāntarasyānupalabdheriti hetuḥ | soyampratijñāhetvorvirodhaḥ | yadi gaṇavyatiriktaṃ dravyaṃ rūpādibhye'rthāntarasyānupalabdhirnopapadyate | atha rūpādibhyorthāntarasyānupalabdhirguṇavyatiriktaṃ dravyamiti nopapadyate |" etenaiva pratijñāhetorvirodhena pratijñāvirodhaḥ svavacanena vyākhyāta (|) sūtrakāreṇāsyopalakṣaṇārthamuktametat | śramaṇāprativiratapuruṣasambhogā garbhaśca nāntareṇa puruṣasambhogamiti svavacanavyāhatiḥ | hetuvirodha etena cokta iti vartate | sarvvaṃ pṛthag nānā nāstyeko bhāva iti tāvat | samūhe bhāva śabda prayogāt samūhavācakaghaṭādibhāvaśabdavācyatvādityarthaḥ | yasmāt samūha iti bruvāṇena ekobhyupagato bhavati | ekasamuccayo hi samūha iti | tathā hi gavādidravyāṇi samuditāni pratipadyamānena samūhobhyupeyaḥ | sa cāyaṃ samūhayanti dravyāṇyetāni gavādibhāvena vyavasthitānīti na vyavatiṣṭhate | bhedopyalpataratamatvena yattatra paramālpaṃ yadabhedyaṃ tato nivarttate yataścāyaṃ bhedo nivarttate tadekaṃ | atha manyase yaṃ tamabhedyaṃ paramāṇuṃ manyase sopi rūpādīnāṃ samudāya iti | etasminvai darśane ye rūpādayaḥ samuditāste paramāṇuriti paramāṇau rūpaṃ sa kasya samudāya iti vaktavyaṃ | evaṃ śeṣeṣu guṇeṣu | atha na taṃ samudāyampratipadyase | aṣṭau dravyāṇi samuditāni paramāṇuriti śāstraṃ vyāhataṃ | kāme'ṣṭadravyako'śabdaḥ paramāṇuriti (abhidharmakośe 2|22) tasmādanupapattāvanekopapattirityatimauḍhyaṃ | asiddhaścāyaṃ hetuḥ | yasmādanekavidhalakṣaṇairgandhādibhirguṇairbudhnādibhiścāvayavaiḥ sambaddha eko bhāva upapasyate | ataḥ śabdādekārthādhigatau śeṣonusakto[?ṣakto]rtho gamyata iti |

nanu cāyamati pratijñāhetorvirodha iti prathamādasyāviśeṣaḥ | maivamubhayāśrita tvāt virodhasya | vivakṣāto'nyataranirdeśa iti bhāradvājenaivoktattvāt | pratijñāyā dṛṣṭāntavirodho yathā vyaktamekaprakṛtikaṃ parimitatvāt śarāvādivaditi śarāvādirdṛṣṭanta ekaprakṛtitvaṃ bādhate | dṛṣṭāntabhūtāyāḥ prakṛteḥ prakṛtyaṃtaratvāt | ekaprakṛtitve vā śarāvādirdṛṣṭānto'yuktaḥ | hetośca dṛṣṭantādibhirvirodho yathā guṇavyatiriktaṃ dvaryamarthāntaratvenānupalabhyamānattvāt | ghaṭāvaditi | ghaṭādīnāmbhedena grahaṇāddhetuṃ bādhate dṛṣṭāntaḥ | ādigrahaṇena hetorupanayanigama(nā)bhyāṃ virodho gṛhyate | anayorudāraṇamanityaḥ śabdaḥ kṛtakatvāt | yatkṛtakantadanityaṃ yathākāśantathā ca kṛtakaḥ śabda ityupanayena hetorvirodhaḥ | tathā hyudāharaṇā pekṣastathetyuyupsaṃhāro na tatheti ceti (nyā. sū. 1|1|38) sādhyasyopanaya uktaḥ | iha na viparītamudāharaṇamityetadapekṣopanayena hetorvirodhaḥ | īdṛśe ca prayoge tasmādanitya ityupasaṃhāre nigamanena | pramāṇavirodhaśca pratijñāhetoryathā'nuṣṇognirdravyatvājjalavaditi pratyakṣambādhate | parapakṣa ityādi | etacca yacca svapakṣānapekṣañcetyādi | etadapyubhayampratijñāhetorvirodha ityanenaiva saṅgṛhītatvāt pṛthag nigrahasthānatvena naiva vaktavyamiti darśayati | parapakṣā ityatra, pareṇapramāṇekṛte kaṇādo'naikāntikamudbhāvayati | svapakṣānapekṣañcetyatra tu vaiśeṣika eva pramāṇaṅkaroti | parastaṃ vyabhicārayatīti bhedaḥ | yadi tarhi gotvādinā vyabhicāre kṛte viruddhamuttaraṃ tathā satyanaikāntiko nirviṣaya ityāha | ubhayetyādi | vādiprativādiprasiddha ubhayapakṣāsaṃpratipannaḥ so'naikāntikastadviṣayatvādupacāreṇa tathā ca vṛttistenānaikāntikacodaneti | atrāpītyādi | naitadapi pratikṣipati tadāśrayaḥ sā pratijñā'śrayo yasya virodhasya sa tathā | tatkṛto veti tayā pratijñayā kṛtaḥ | pariśiṣṭamatisphuṭaṃ | vyatiriktānāmapi kutaścit parvatādeḥ sakāśādviprakarṣiṇāmpisā [?śā]cādīnāṃ tatredameva nigrahādhikaraṇaṃ | yaduta pratijñāyāḥ prayogaḥ | na virodhaḥ pratijñāyāḥ nigrahādhikaraṇamiti vartate | kimiti | tadadhikaranatvāt | pratijñāśrayatvāt ityarthaḥ | yadi punstadadhikaraṇo na bhaved bhavennigrahādhikaraṇamityāha | yadītyādi | prastāvasya vādasyopasaṃhāraḥ parisamāptistasyāvasānannimitaṃ pratijñāprayogaḥ | tanmātreṇaivāsādhanāṅgābhidhānāt vādinobhaṅgāt | kvacitprastāvopasaṃhārāvasaratvāditi paṭhyate | tatrāpi vādaparisamāpteḥ pratijñāpadaprayoge satyavasaro'dhikāra ityarthaḥ | atha buddhiryathā bhavadbhiḥ kasyacidarthasya kṣaṇikatvādikamekameva sādhyaṃ bhahubhiḥ satvotpattimatvapratyayabhedabheditvādibhirhetubhiḥ pratipādyate tathaikamapi dūṣyamparopanyastaṃ sādhanavākyaṃ pratijñopādānadvāreṇa tadvirodhadvāreṇānyathā vā dūṣyate | tathā ca nāyandoṣaḥ parājitaparājayābhāvāditi | tadatrāha | ye tu hetavaḥ ucyanteteṣāmvikalpena pūrvvahetvanapekṣayā | evaṃ vaitat | athavānyathā sādhayāmītyetat sādhyasādhanāya vṛtteḥ kāraṇātsāmarthyamasti (|) kiṃ punaḥ kāraṇaṃ na samuccaye naiva prayoga ityāha | anyathā yadi samuccaye naivāparahetvantaraprayogobhīṣṭastadā dvitīyasya vaiyarthyāt vikalpena sāmānyamiti vartate | vairyarthyameva pratipādayati | yadi hi tatrāpyekaprayogamantareṇāparasya prayogo na sambhavet | ubhayapratiṣedhena vidhyavasāyāt | yadyekasya prayoge'parasya samuccayena prayogaḥ sambhavedityarthaḥ | tadā na dvitīyasya kaścit sādhānārtho pratītapratipādanābhāvāt | prathamahetupratipādita evārthe vyāpṛtatvānniṣpāditakriye dāruṇi pravṛttasyaiva dātrāderna kścitsādhakatamatvārtha iti yāvat | nanu ca sādhanavadvikalpenaiva dūṣaṇamapi bhaviṣyati | evaṃ manyate | naivaṃ parobhyupaganturmahati | evaṃ hi tena svayameva pratijñāyā asādhanāṅgatvampratipannambhavet | tataścaitad vyāhanyate | pratijñāhetūdāharaṇopanayanigamanānyavayavā (nyā. sū. 1|1|32) iti | anyaireva hetubhirityavayavidravyaniṣedhakaiḥ pūrvvoktaprakāraīḥ kumbhādiśabdasyaikaghaṭādyavayavidravyalakṣaṇaviśeṣānabhidhānamanekasya cārthasya rūpāderyatsāmānyamekārtha kriyāsāmarthyātmakantadabhidhānañca pratipādya sarvvasya śabdārthasya rūpāderekārthakriyāsamarthasya nānārtharūpatayā karaṇabhūtayā | ekaścāsau vastuviśeṣasvabhāvaścāvayavidravyarūpastasya bhāva ekavastuviśeṣasvabhāvatā tasyā abhāvamupadarśayannāstyeko bhāva ityabhidadhyād bauddho na tu rūpāṇīndriyārthān pratikṣipan | syāt matī rūpādyavyatirekāt sāmarthyamapyanekaṃ tatkathandekamityucyate kathaṃ vā tasya śabdārthatvaṃ | nahi svalakṣaṇaṃ śabdārtha ityucyate | nānābhūtamapi sāmarthyabhinnavatsvavyatirekādekārthakriyākāritayaikapratyavamarṣahetutvāt paramparayaikamityākhyāyate | yathoktam |

ekapratyavamarṣasya hetutvāddhirabhedinī (|)
ekadhā hetubhāvena vyaktīnāmapyabhinnateti || (25)

puruṣādhyavasāyānirodhe na śabdārthatvaṃ tasya vyavasthāpyate | puruṣohyanādimithyābhyāsavāsanāparipākaprabhāvādantarmātrāviparivartinamākāraṃ bāhyeṣvevāropya dṛśyavikalpayorekatvampratipannaḥ paramārthastu nirviṣayā eva dhvanayaḥ | vyaktīnāmvijñānākārasya cārthāntarānugamābhāvenābhilāpāgocaratvāt | yathādhyavasāyañcākārasya satvāt | yathoktaṃ sūtre ||

yena yena hi nāmnā vai yo yo dharmobhilapyate |
na sa samvidyate tatra dharmāṇāṃ sā hi dharmateti || (26)

tadayamatra samadāyārtho rūpādīnāṅghaṭasya ca yathā kramamanekatvamekatvañca vahuvacanaikavacanābhidhayatvāt (|) tadyathā nakṣatrāṇi śaśītyevamādiranumānābhāsaiḥ pareṇa ghaṭādiśabdasya viṣayoyoyamekārtho'vayavyabhidhānobhyupagataḥ sa eva pratikṣipyate | natu rūparasādayaḥ paramāṇusvabhāvāstathā hi teṣāmpratyekamekaikātmakatvamiṣṭameva | kevalāstadātisaphalabījavanna samudāyamāsādayantīti niyatasahotpādatvaparidīpanāyoktaṃ ||

kāmeṣṭadravyako'śabdaḥ paramāṇuratīndriyaḥ (|)
kāyendriyo navadravyo daśadravyo'parendriya iti | (27, abhidharmakośe 2|22)

yathā tu paramāṇūnāmaindriyakatvamanityatvañca tadvistareṇoktamanyatrāsmābhiḥ | yatpunaretadvahuvacanaikavacanābhidheyatvāditi tadvyabhicāri | tathāhi yadaikasyāmapi yoṣiti jale sikatādravye vā dārā āpaḥ sikatā iti vyavahāraḥ | tadā kintatra bāhulyaṃ yenaivaṃ bhavati śaktibheda iti cet | sarvvatrocchinnamidānīmekavacanamekaśakterabhāvāt | vastvabhedādanyatraikavacanamiti cet | ihāpyastu | tadayannirvastuko niyamaḥ kriyamāṇaḥ svātantryamicchāyāḥ śabdaprayoge khyāpayati | etena tadapi pratyuktaṃ yadāha kumārilaḥ (|)

tatra vyaktau ca jātau ca dārāścetpratyujyate |
vyakteravayavānāmvā saṃkhyāmādāya vartata iti || (28)

ṣaṇṇagarīti ca kathamvahuṣvekavacanaṃ | nahi nagarāṇyeva kiñcit kutasteṣāṃ samāhāraḥ | prāsādapuruṣādīnāṃ vijātīyānāmanārambhāt kutastatsamudāyo dravyaṃ asaṃyogācca nāpi saṃyogaḥ | prāsādādīnāṃ parasparasaṃyogāt | prāsādasya svayaṃ saṃyogātmakasya nirguṇatayāpareṇāsaṃyogācca | tata eva ca saṃkhyābhāvaḥ | tatsaṃyogapuruṣaviśiṣṭā sattā nagaramit icet | kimasyāniratisa[?śa]yāyā viśeṣaṇaṃ sattāyāścaikatvāt nagarabahutvepi nagarāṇīti bahuvacanaṃ syāt (|) dvayasya parasparasahitateti cet | anupakārakayoḥ kaḥ sahāyībhāvaḥ | puruṣasaṃyogasattānāṃ ca vahutvānnagaramiti kathamekavacanaṃ | tathā bhūtānāṃ kvacidabhinnā śaktiḥ sā nimittamiti cenna | śaktervasturupāvyatirekāt | vyatireke cānupakāryasya pāratantryāyogāt | upakāre vā śaktyupakāriṇyā api śaktervyatireka ityavasthiterapratipattiḥ | tadavyatireke anyāsāmapi prasaṃga iti yatkiñcidetat | prakārāntaramapyāha | dṛṣṭopadarśanaścaitaditi | kiṃ punaḥ pañcamyantanirdeśepi dṛṣṭānto bhavatītyāha | kṛtakānityatvāditi yathā yenoktaṃ |

hetoḥ sādhyānvayo yatrābhāvebhāvaścakathyate |
pañcamyā tatra dṛṣṭānto hetustūpanayā'tmaka iti ||

kvacidarthe ghaṭādidravye vipratipattau satyāṃ rūpādivyatiriktamasti nāstītyanekasyārthasya parasparavyāvṛttasya nagarādeḥ sāmānyaṃ ṣaṇṇagarītyādi yad budhyāropitaṃ tatra prasiddhaṃ śabdaprayogamādarśya parasparavyāvṛttānāmekārthānanugatānāṃ buddhisamākṛte samūhe bhāvaśabdaprayogādityanena paścādupanayena pakṣadharmopasaṃhāramāgūrya pratipāditavipratipattisthānaḥ sansāmānyenopasaṃharati | sarvvaṃ pṛthagiti | pratipāditaṃ pratipattisthānamaneneti vigrahaḥ | etaduktambhavati | kapālādivyatirekenā[?ṇvayavyasti nāstīti vivāde satyayaṃ trilakṣaṇasūcanaparo dṛṣṭānta upanyasto na hetuḥ | prayogastvatraivaṃ kriyate | ye parasparavyāvṛttā na te vyatiriktaikāvayavidravyānugatamūrttayaḥ | tadyathā ṣaṇṇagaryādayaḥ | tathā ca parasparavyāvṛttāḥ kapālādaya iti ||

nanu ca yadyayaṃ dṛṣṭāntaprayogastatkimṛjunaiva tatprayogakrameṇa na prayukto yathā yatsat tatkṣaṇikaṃ yathā ghaṭa ityādau | kimpañcamyantanirdeśena | vipratipattiviṣayaśca kinna darśitaḥ kapālāderavayavipratiṣedhaviśiṣṭaḥ | yathānyatrānityaḥ śabdaḥ kṛtakānityatvāditi | cakārāt spaṣṭaśca kasmāt hetuḥ sādhyānugato na pradarśitaḥ | tathāhyatra parasparavyāvṛttānāmekārthānanugatānāṃ buddhyā samāhite samūhabhāvaśabdaprayogādityabhyūhya vākyaparisamāptiḥ kriyate | atrottaraṃ na samāsanirdeśāt saṃkṣepābhidhānādityarthaḥ | evamapi prayogadarśanāt kṛtakānityatvādityadau | asādhanaṃ vākyatvācca sādhanaprayogotprekṣāsūcakaṃ vākyametat | natvidaṃ sādhanavākyamityarthaḥ | ata eveti dṛṣṭāntavākyatvādeveti | yaśayaṃ hetustantupaṭarūpe bhinnakāraṇe viśeṣavatvādrūpasparśavaditi || ayamapi tantupaṭayorbhedāsiddhau tadāśritasyāpi guasya vibhāgāsiddherasiddhāśraya iti nālamiṣṭāsiddhaye | tathā hi sūkṣmasthūladrayasamavāyo viśeṣavatvaṃ bhinnakālotpannadravyasaṃvāyāveti vyācakṣate |

pare | nanu vicitrābhisandhayaḥ yoktāraḥ | yatra ye keciddhetvabhiprāyenaiva [?ṇaiva] vācaḥ prayuñjate tānpratyasmābhiḥ pratijñayā hetorbādhanamucyate na tu ye dṛṣṭāntābhimānina ityatrāha (|) nacetyādi | bhagavattathāgatamatāvalambināmuparyayamupakṣipto virodho bhvadbhirākṣapādarina ca naḥ svapnavye tādṛśostīti piṇḍārthaḥ | syāt matamastyeva yogācāro yaḥ (-----)

paṅkena yugapadyogāt paramāṇoḥ pataṅgatāṃ |
ṣaṇṇāṃ samānadeśatvāt piṇḍaḥ syādaṇumātraka (:||30)

ityādinā paramāṇorekatvamanabhyupagacchannapi piṇḍaṃ samūhāparaparyāyamicchatītyetaducyate | yopītyādi kintarhyabhāva evāṇoranena prakārena sādhayitumiṣṭaḥ | kathaṃ | ekānekapratiṣedhāt | paṅkāyogādinā tāvadekatvaṃ pratisi[?ṣi]ddhaṃ | tatsamudāyarūpamanekatvamapi tadabhāvādeva na vidyate | yathoktan nanu (|)

tasya tasyaikatā nāsti yo yo bhāvaḥ parīkṣyate |
na santi tenānekepi yenaikopi navidyata iti ||

nanu pañkayogādinā kathamekatvamapiditaṃ | yāvatā tatra tasya sāvayavatvamāpāditaṃ || ta eva cāvayavāstasyālpīyāṃsaḥ paramāṇavo vibhāgaparyavasānalakṣaṇatvāt paramāṇūnāṃ atha teṣāmapyaṅgānāmanenaiva vidhānena sāvayavatvamāpādyate | tathā sati tatrāpyetadevottaramityanenaiva prakāreṇa naśakyate paramāṇorekatvaniṣedhaṃ karttuṃ | vibhāgasya vibhajyamāṇa[?na]tantrattvāt | kathañcānabhyupagatāṇustatasya paṅkayogādikamabhyupagacchatīti tadasatvapratipādane sarve hetavaḥ svata evāśrayāsiddhā iti | etacca naivaṃ yasmātsamarthā vādino'pagatāvayavavibhāgamāsāditāpakarṣayantaṃ etacca naivaṃ yasmātsamarthā vādino'patagāvayavavibhāgamāsāditāpakarṣayantaṃ bhāamaṇurityācakṣate tasya tena pañkāyogādinaikatvamapākriyate | te ca yadyevaṃ nirākṛtāḥ santo yathopagatasya sāvayavatvaṃ pratipadyante tadā svapraijñāyāścyaveran | na hi anaṅgīkṛtasāvayavatvāstathā pratyavasthānamarhanti | ta evāvayavāḥ santu paramāṇava iti | taireva ca tallakṣaṇamvyavasthāpanīyaṃ yogācāreṇa ca niṣedhyamiti nigṛhyante | ata eva nānavasthā | prasaṅgasādhanatvāccāsiddhatādoṣopi nāstītyalametena | athocyate na vayaṃ bhavantaṃ pratīdaṃ brūmo yastu kaścidadhautapādo vādyevaṃ prāha tampratīti | taccāsatsarvvaṃ pṛthagbhāvalakṣaṇapṛthagtvāt nānekalakṣaṇe naikabhāvaniṣpatterityatra prastāve bhavadvāje nāsmānpratyeva kāmeṣṭadvayaka ityādinā siddhāntamasmākīnamupakṣipyāpyabhidhānāt | tathāpyabhyupagamya doṣāntaramāha | na cāyampūrvakād guṇavyatiriktamityādipadasūcitāt parasparārthamā dhāya bhidyate | hetupratijñayoḥ sambandhinyoḥ bādhayorudāharaṇopetayoḥ pṛthagbādhodāharaṇayorna kaścidarthabhedaḥ śabdabhedastu kevalaḥ | tathāvidhasya ca pṛthagudāharaṇe'pratisaṅgokṛtakaḥ śabdaḥ kṛtakatvādityādyapyudāharttavyambhaveta saha pṛthagveti kvacitpāṭhaḥ | tatrāyamarthaḥ saha yaugapadyena yathā prathame pṛthak pratyekaṃ | yatheha athavā virodhacintāpyatrāyuktetyāha (|) apicetyādi | sarvvaṃ pṛthak samūhe bhāaśabdaprayo(gā)dityayaṃ hetuḥ | sarvvasya dharmiṇo dharma eva na bhavati śabdadharmatvādityasiddhaḥ | tathā ca vyadhikaraṇatvādasiddhataiva doṣo guḍo madhuraḥ kākasya kārṣṇyāditi yathā | tatra na virodho bhinnādhikaraṇatvāddhetupratijñārthayoḥ | syād buddhiḥ samūhavācakaśabdavācyatvādityevaṃ bhāviviktena bhāṣiṭīkāyāṃ prayogād vyadhikaraṇatvaṃnāsti | evaṃ manyate na tāvadayamudyotakareṇaivaṃ prayuktasya vāyamasmabhirdoṣobhidhātudhātumārabdho yepi sampratyanyatthā prayuñjate teṣāmapi yadyayaṃ doṣo na bhavati | bhavatu nanantaroktastu doṣo vakṣyamāṇaśca brahmaṇā'pi na śakyate parihartumiti | pratijnāhetvorvirodhasya ca nigrahasthānāntaratvamaṅgīkṛtya mayedamabhyadhāyi | na tvasya tadyuktaṃ | hetvābhāsāśca nigrahasthānānī (nyā. sū. 5|2|24) tyanenaiva saṅgṛhītatvādityetadvibhaṇiṣurāha | apicetyādi | dvāvavayavau yasyā doṣajāterdoṣaprakārasya sā dvayī | kāmityāha | viruddhatāmasiddhatāñca | kathampunarviruddhatetyāha | viruddhatetyādi | ayamatra saṃkṣepārthaḥ | pratijñāhetvoryatra prayogeṃ virodhaścodyate tatrāvaśyaṃ siddhena dharmiṇā bhāvyaṃ | siddhe ca tasmindharmaṇi[?dharmiṇi] hetorvā satvambhavet sādhyadharmasya | dvayorvā | tatra na tāvat dvayorapi satvaṃ parasparavirodhitvena śītoṣṇayoriva ekādhikaraṇatvābhāvāt | anyathā sahaikatrāvasthānādrasarūpavadavirodha eva bhavediti pratijñāhetorvirodho dūratara eva prasajyate | tadvakṣyati | viruddhayoḥ svabhāvayorekatrāsambhavānna cānyathā virodha iti | atha hetostratra satvaṃ | evamapi yatra hetustatra na sādhyadharmastadviparyayastu vidyata iti vyaktamasya viruddhatvaṃ | nityaḥ śabdaḥ kṛtakatvādivat | tadāha (|) viruddhatā siddherhetvodharmiṇi bhāva iti | yadā punastasmindharmiṇi pramāṇāntareṇa sādhyadharmasya satvaṃ niścitaṃtadā tatra hetoravṛttirvirodhinā kroḍīkṛtattvāt | ataścāsiddhatvaṃ hetoḥ | kṛtakaḥ śabdo'kāryatvāditi yathā | tajjāte asiddhatā punarddharmiṇītyādi | athamanyase pramāṇena siddha eva guṇavyatirikte dravyādau dharmiṇi pratijñāhetorvirodho vyavasthāpyate tato nāyaṃ doṣa ityata idamāsaṅkate [?śaṅkate] asiddha ityādinā | evamapi yadi nāma dharmyabhāvena pakṣadharmasyāsambhavāt viruddhatvaṃ parihṛtaṃ | asiddhatvaṃ punastadavasthameveti manasyādhāyāha | pramāṇayote tūbhayorvādiprativādinordharmiṇi hetorvṛttisaṃśayaḥ | pramāṇa nivṛttāvapyarthābhāvāsiddheḥ | ataścāsiddhataiva sandigdhāśrayatvāt | iha nikuñje mayūraḥ kekāyitattvādityādivat | tu śabdaḥ pratipādakapramāṇāyoge dharmiṇaḥ sandigdhāśrayatāhetordharmibādhakapramāṇavṛttau sphūṭamevāśrayāsiddhatatvaṃ | sarvvataga ātmani sādhye sarvatropalabhyamāṇa[?na]guṇatvavadityasya samuccayārthaḥ | tathā hyasiddheḥ dharmisvabhāa ityatra pratipādakapramāṇāvṛtterasiddho dharmī vivakṣitaḥ syāt | bādhakapramāṇavṛttervā | pūrvasminpakṣe kaṇṭhenaivokto doṣa uttaratra śabdena samuccitaḥ | atraudyotakaramuttaramāśaṅkate | ubhayāśrayatvādityādinā | gatārthatvāt sujñānaṃ sarvvametat | na sarvvatretyādinā nirākaroti | yathoktaṃ prāg na dvayīṃ doṣajātimityatra | atha pratijñāmātrabhāvyeva hetvanapekṣaḥ pratijñāvirodho vyavasthāpyate yathā nāstyātmā śramaṇā garbhiṇītyatretyata āha (|) anapekṣe na hetugrahaṇasamvaddhaṃ | anupakārakatvāt | yadapīdaṃ hetuvirodhasyodāharaṇaṃ dattaṃ nityaḥ śabda ityādinā tatpratijñāvirodhasya hetunāyuktamiti kathanāyāha | na cedityādi | syāt matamubhayāśrayatvādvirodhasyaivamapi na hetuta evetyata ucyate ubhayāśrayepītyādi | evamupadarśitānyudāharaṇāni prakṣipyādiṣṭadūṣaṇāyāha | yaccoktametena pratijñāyāḥ dṛṣṭāntavirodhādayopi vaktavyā bhaṇḍālekhanyāyeneti | iti śabdo vaktavya ityatra pratipattavyo'nyathāpareṇottarasyāprayuktattvāt duḥśliṣṭo bhavet | bhaṇḍagrahaṇannityapuruṣopalakṣāṇārthaṃ | yathā hi bhaṇḍā prākṛtān vismāpayantaścitralakṣaṇopetakaviśālabhajikādipraticchandakamālikhya vicitraśilpakalākauśalasādi[?śāli]no'tidiśaṃtyevaṃ prakārāṇyapyasmatkauśalanirmitānyekatālamātreṇa hasyādirūpakasthānāni pratipattavyānīti tathā jātīyakametadudyotakarasya | tathā hyetadeva bhāva upadarśitahetuvirodhādikaṃ hetvābhāsavyatiriktalakṣaṇopetaṃ | tadatidiṣṭe punaḥ kaiva cintā | tāmeva cātidiṣṭasya dṛṣṭāntavirodhāderhetvābhāsavyatiriktalakṣaṇāpetatāmabhidhātumupakramate | tatrāpītyādinā | yatra pratijñāyāḥ dṛṣṭāntavirodhastatrāpi pakṣīkṛtadharmaviparyayavati dṛṣṭānte sati virodhaḥ syāt pratijñāyāḥ dṛṣṭānteneti śeṣaḥ | pakṣīkṛtaścāsau dharmaśca tasya viparyayaḥ sa vidyate yasminniti vigrahaḥ | dṛṣtānta iti ca sādharmyadṛṣṭānto | abhipretaḥ | yasmādvaidharmyadṛṣṭāntaḥ sādhyadharmaviparyayavāneva tatra ko virodhaḥ | tatrodāharanaṃ | nityaḥ śabdo ghaṭavaditi | viruddhe ca dṛṣṭānte sati yadi pakṣadharmasya vṛttirananyasādhāraṇā prasādhyate pramāṇena viruddhastadā hetvābhāsaḥ | nānyasādhāraṇetyananyasādhāraṇā | anyaśabdena pakṣīkṛtadharmaviparyayavataḥ pṛthagbhūtaḥ pakṣīkṛtadharmavānabhipretaḥ pakṣīkṛtadharmaviparyayavatyevavartate ityevaṃ yadi sādhyata ityarthaḥ | yathānayoreva sādhyadṛṣṭāntayoḥ kāryatvāditi tadvipakṣīkṛtadharmabahirvyomādau na vartate tadviparīte punarghaṭe vartata iti | sādhāraṇāyāmvṛttau sādhitāyāṃ sapakṣavipakṣayoriti śiṣaḥ | anaikāntikaḥ sādhāraṇākhyaḥ | yathānayoreva sādhyodāharaṇayoḥ prameyatvāditi | aprasādhite cātadvṛttiniyame tayoḥ sapakṣāvipakṣayorvṛttiniyame sapakṣa eva varttate vipakṣa eveti anaikāntika eva sandigdhānvayaḥ sandigdhavyatireko vā | yathā sarvvavidvītarāgo vā vivakṣitaḥ puruṣo na vā tathā vaktṛtvādrathyānaravaditi | tayoreva sapakṣavipakṣayoravṛttau vā satyāmasādhāraṇaḥ | nityaḥ śabdaḥ śrāvaṇatvāditi yathā | paraḥ prāha viruddhadṛṣṭāntāvṛttau hetorviparyayavṛttau ca satyānna kaściddhetudoṣaḥ tadyathā'nityaḥ śabdaḥ pratyayabhedabheditvāt nabhovaditi sādharmyeṇa | vaidharmyeṇa ca ghaṭavaditi | atra nāsiddhatvaṃ dharmiṇi hetoḥ sadbhāvāt | nāpyanaikāntikatvamubhayātrāvṛtteḥ | pratibandhasadbhāvācca | na ca viruddhatvaṃ sapakṣavipakṣayorvaiparītyena vṛtyabhāvāt | dṛṣṭāntena tu virodhaḥ pratijñāyāḥ ityayaṃ hetudoṣānatikrānto viṣayaḥ pratijñāyāḥ dṛṣṭāntena ca virodhasyeti | idamapanudati | na | tadāpi saṃśayahetutvānativṛtteḥ | yasmād dṛṣṭānte na pratijñāyā virodhaḥ sādharmye dṛṣṭānte doṣo na vaidharmye | kasmādabhimatatvād virodhasya | pakṣīkṛtadharmaviparyayavāneva hi vaidharmyaṃdṛṣṭānta ucyata ityabhiprāyaḥ | yadi nāmaivaṃ tathāpi kathaṃ hetvābhāsānativṛttirityāha sādharmyadṛṣṭānte ca viparītadharmavati nabhasi nā'bhicāradharmatā śakyā darśayitu | tadarthaśca dṛṣṭāntaḥ pradarśate || yadāha

trirūpo heturityuktaṃ pakṣadharme ca saṃsthitaḥ |
rūḍhe rūpadvayaṃ śeṣaṃ dṛṣṭāntena pradarśyata iti | (32)

nanu ca kathamaśakyā yāvatā pratyayabhedabheditvamanityatvāvhabhicāryeva tatvata ityata āha | vastutaḥ sādhyāvyabhicārepīti | vidyamānopyavyabhicāraḥ pramāṇenāpratipāditatvādasatkalpa iti bhāvaḥ | tadetannāpradarśitāvinābhāvasambaddhāddhetoḥ sādhyaniścayaḥ | tattasmānna pratijñāyā dṛṣṭāntavirodhopi hetvābhāsānativartate | asyāpi tadānīṃ saṃdigdhavipakṣavyāvṛttikatvādityāgūritaṃ | na kevalaheuvirodha ityapi śabdaḥ paramatamāsa[?śa]ṅkate | ubhayathāpi hetudvāreṇa dṛṣṭāntadvāreṇa ca | na hetudvāreṇa prāgdṛṣṭāntadoṣān prasaṅgena parājitasya vādino doṣāntarasya dṛṣṭāntavirodhasya vācyasya vānapekṣaṇāt parājitaparājayābhāvādityākūtaṃ | viśeṣeṇa sādhanāvayavānukramavādino naiyāyikasya sa hi pratijñāhetūdāharaṇopanayanigamanānāmānupūrvīṃ pratipannaḥ | kaḥ punaḥ tasyātiśaya ityāha | udāharaṇasādharmyamityādi | aṅgīkṛtya cedamavādina tu dṛṣṭāntavirodho hetvābhāsarūpāsaṃsparśyasti | yathoktamanantaramiti | etena vikalpato doṣavidhānaṃ prayuktaṃ | evantāvadvyavasthitametadyathā pratijñāyā dṛṣṭāntavirodho hetvābhāsānnātivartata iti | yatpunarudāhṛtamaviddhakaraṇena bhāṣiyaṭīkāyāṃ vyaktamekaprakṛtikaṃ parimitatvāccarāvādivaditi | tatrāpi viruddho hetuḥ parimitattvasya hetoḥ sapakṣe'bhāve vā vṛtteḥ | vipakṣe cānekaprakṛtike śarāvādau vṛtteḥ | mṛdaḥ pratikṣaṇaṃ pratyavayavañca bhidyamānatvāt | saṃprati hetorapi dṛṣṭāntena virodho hetvābhāsāntargata iti kathayati | hetorapi dṛṣṭāntavirodhe satyāsā(dhā)raṇatvamubhayatrāvṛtteḥ | viruddhatvamvā | kadā viruddhattvamityāha | vaidharmye yadi syādapyatrodāharaṇamuktaṃ tenaiva guṇavyatiriktaṃ dravyamarthāntaratvenānupalabhyamānatvād ghaṭavaditi atrāpi dṛśyatve satīti hetuviśeṣaṇe viruddhaḥ sapakṣe avartamānatvāt | vipakṣe ca rūpādīnā svarūpe vartamānattvāt | viśeṣaṇānupādāne tu vyabhicārorthāntarattvenānupalabdhānāmapi piśācādīnāṃ parasparavyatirekitvāt | na cātra ghaṭavaditi dṛṣṭānto yuktastasyaiva dravyāntaratvena pakṣīkṛtatvāt | tasya rūpādibhyo bhedena grahaṇaṃ pūrvvameva pratisi[?ṣi]ddhaṃ grahaṇe cāsiddho hetvābhāsa ityasmanmatameva sthitaṃ | atha hetoḥ pramāṇavirodhe ko hetvābhāsa ityāha | asiddhogneḥ śaityasyāvidyamānatvāt | yatpunaratrodāharaṇamanyadanuṣṇognirdravyatvājjalavaditi tadayuktaṃ | nahi pratyakṣaṃ dravyaṃ hetuṃ bādhate | tasya dharmiṇi siddhatvāt | kintu pratijñārthamanuṣṇatvaṃ || atha pratijñārthasya pratyakṣeṇa bādhitatvāddhetostena vyāptirnnāstīti hetoḥ pramāṇavirodha ucyate | evantarhi viruddhena sādhyadharmeṇāvyāpteḥ sandigdhavyatireko hetvābhāsa ityasmatpakṣa eva samarthitaḥ |

hetoḥ pramāṇavorodhasya hetvābhāsānatikramāt || (33)

taduktam

pratyākṣādi (vi)rodhā ye vyāptakālopapātinaḥ |
te sarve na viruddhena vyāptidharmeṇa yuñjata iti ||

syānmatampratijñāyāḥ pramāṇavirodhastanmātrabhāvitvāddhetvābhāse'ntargamayituṃ nā pāryata ityata āha | pratijñāyāḥ pramāṇavirodhaḥ svavacanavirodhena vyākhyātaḥ kṛtapratikriyastatredameva nigrahādhikaraṇamasādhanāṅgabhūtāyāḥ pratijñāyāḥ sādhanavākye prayoga ityādinā | iti tasmāt sarvva evetyupasaṃharati | yattu viruddhamuttaramiti pūrvvapakṣoktamaparamupakṣipati tadasambaddhameva | yasmādyadi hītyadi | anityaḥ śabda aindriyakatvād ghaṭavadityekaṃ bauddhenanyena vā kṛte mīmāṃsakaḥ kāṇādonyo vā svapakṣasiddhena gotvādinā sāmānyena parasya sādhanavādino bauddhasya hetorvyabhicārasiddhimākāṃkṣeta gotvamapyaindriyakaṃ tadapi bhavato'nityaṃ prasajyata ityeva yadi paraṃ pratyevādhyāropyābhidadhyād vyabhicāraṃ tadā tasya bauddhasya tatsāmānyamaindriyakaṃ nityañca svapakṣaviruddhaṃ nityapadārthānabhyupagāmānnābhimatamataśca kathaṃ vyabhicāra iti virodho vyahatirayuktattvamiti yāvat yujyata uttarasyetyadhyāhartavyaṃ | na tu punarevamasau parasyevopari bhāramupakṣipya vyabhicāramudbhāvayati tatkathamuttarasya virodhaḥ yataḥ sa hyuttaravādī svayaṃ pratipanne nityatvena gotve hetoraindriyakatvasya vṛtteḥ saṃśayānaḥ san kiṅghaṭavadaindriyakatvādanityaḥ śabdo bhavatu gotvādivannitya ityapratipattimaniścayamātmanastathā bruvāṇaḥ khyāpayati satpakṣe khalvendriyakamapi gotvaṃ nityaṃ tasmādayaṃ sāṃpratyanaikāntika itītthamātmīyamevābhyupagamaṃ puraskṛtyānekāntañcodayati | tataḥ sādhvivottaramiti samudāyārthaḥ | syāt matambauddhasya nāstyevagotvaṃ nityaṃ tato vyāhatamevottaramityata āhu | sa ca heturaindriyakatvāditi satyasati vā gotve paramārthataḥ | aprasādhtasādhanasāmarthyaḥ san viparyaye bādhakapramāṇāvṛtyā saṃśayahetutvādanaikāntika eva | aprasādhitaṃ sādhanāya sāmarthyaṃ sādhyā vinābhāvitvalakṣanamasyeti vigrahaḥ | sādhanaśabdo bhāvasādhanaḥ | yadā tu bādhakapramānabalena hetoravinābhāvaṃ sarvvopasaṃhāreṇa sādhayati yatkiñcidindriyajñānagrāhyaṃ svanirbhāsajñānajanakatvāttatra sarvvamanityaṃ nityatve sarvvadā tadviṣayaṃ jñānaṃ prasañjate na vā kadācidapi tathāhi |

svātmani jñānajanane yacchaktaṃ śaktameva tat |
athavā'śaktaṃ kadāciccedaśaktaṃ sarvadaiva tat || (35)
tasya śaktiraśaktirvā yā svabhāvena saṃsthitā |
nityatvādacikitsyasya kastāṃ kṣapayituṃ kṣama iti ||

tadānīṃ gotvādīnāmapi nityānāmekapraghaṭena iva pāṭitatvāt gotve hetoravṛtterna saṃśaya eva bhavati | etenetyādi sujñānaṃ | tatrāpyanaikāntikahetvābhāsatvānativṛttiriti saṃkṣepaḥ | tatsaṃśayahetutvamukhenānaikāntikatvamasamarthite sati hetau | anyatrāpītyekapakṣapratipannepi vastuni tulyamiti nobhayasiddhetarayorvastunoranaikāntikatvaviśeṣaḥ | yathā kathitamanantarameva | sa ca hetuḥ satyasati vetyādinā | itaradekapakṣāpratipannamanaikāntikaviṣatvāccānaikāntikamiti vyākhyātaṃ | syāccittannāniṣṭerdūṣaṇaṃ sarvvaprasiddhastu dvayorapi sādhanaṃ | dūṣaṇamvetyetatkathamevanna vyāhanyata iti tacca naivaṃ | niścitadūṣaṇābhisandhivacanāt | tata eva tadantaramāhānyaḥ punaḥ sādhyatvamīkṣata iti | etattu syāt | tadā dvayorekasyāpi na jaya parājayau | yadapyuktamudyota kareṇa pratijñāvirodhasūtrameva vivṛṇvatā dṛṣṭāntābhāsā ityādi tadapyavayavāntaravādino naiyāyikasyāyuktaṃ | bauddha evaivaṃ bruvāṇaḥ śobhata ityabhipretaṃ (|) tadvacanena hetvābhasavacanena gamyamānasya dṛṣṭāntābhāsasya tasmāddhetoḥ sakāśāt sādhanāntaratvābhāvaprasaṅgāt | dṛṣṭāntasyeti śeṣaḥ |

nanu ca dṛṣṭāntābhāsānāṃ hetvābhāseṣvantarbhāve|tidiṣṭe hetordṛṣṭānte'vayavāntaraṃ na prāpnotīti vacanamasambaddhamevetyata āha | dṛṣṭāntābhāsānāmityādi | ayamasya prayogo manasi vijṛmbhate | yadyato'rthāntarabhūtaṃ na tadābhāsavacanena tadābhāsavacanaṃ nyāyyaṃ na ca tadābhāseṣu tadābhāsānāmantarbhāvaḥ | tadyathā pratyakṣābhāsānāmanumānābhāseṣu | tathā ca bhavato hetordṛṣṭāntorthāntarabhūta iti vyāpakaviruddhopalabdhiḥ ato'vaśyaṃ dṛṣṭāntasya hetāvantarbhāva eṣṭavyaḥ | tatra ca na dṛṣṭāntaḥ pṛthak sādhanāvayavaḥ syāt | apṛthagvatteḥ ekavyāpārattvādityarthaḥ | etadeva vyācaṣṭe yo dṛṣṭānta ityādinā | evaṃ pratijñāhetvorvirodhasya prapañcasya hetvābhāsaiḥ saṅgṛhītatvānna pṛthagvacanaṃ karttavyamityabhidhāyādhanā pratighahānyādīnāmapīyameva gatiretityāvedanāyāha | api cetyādi | pūrvvapakṣavādigrahaṇamuttarapakṣavādino'jñānādīni hetvābhāsasparśāni saṃtīti kathanārthaṃ | tatsambandhīnīti hetvābhāsapūrvvapakṣavādisambandhīni vā | athocyate | arthāntaragamanādīnāṃ hetvābhāsāsaṃsarśittvānna tesva[?ṣva]ntarbhāva iti | taccāsat | arthāntaragamanāderapi hetorasamartha evamatisambhavāt | kutaḥ asamarthasya nyāyabalena sādhyapratipādane vādina iti śeṣaḥ | mithyāpravṛtterarthānantaragamanādinetyabhiprāyaḥ || 4 ||

uttaraḥ paścād phalabhāvī sa cāsau pratijñāsanyāsaśca tasyāpekṣayā kinna kiñcidityarthaḥ | aśaktaḥ paricchedaḥ saṃkhye yeṣāṃ klīvapralāpaceṣṭitānāṃ tāni tathā klīvādīnāṃ pralāpā yeṣāṃ vādinānteṣāṃ ceṣṭitāni pratijñāsaṃnyāsādīni vaikimupanyatastaiḥ (|) ka(:) punarevaṃ sati doṣa ityāha | evaṃ hyatriprasaṅgaḥ syāt | evamādyapīti mūrcchāvepathutrasattvādīnāmādiśabdenāvarodhaḥ | tasmādetadapyasambaddhaṃ vidvatsadasyevaṃ prakārasya sthūlatvādittyābhiprāyaḥ tadatra bhāvivitkaḥ svayamāśaṃkya kila pratividhatte sthūlatvenedaṃ nigrahasthānamiti cet | prāśnikaprativādisannidhau pratijñātārthāpahnavaṅkarotīti | asambaddhamucyate tannābhiprāyāparijñāt | na brūmo dhvaṃsī śabda iti kintu saṃyogavibhāgābhyāṃ na vyakta ityayaṃ pratijñātārtha ityāha sāmānyasya ca svāśrayavyaṅgyatvāt vivādābhāva iti | nigrahasthānantu pūrvamapratijñātārthatvāt | anaikāntikadoṣeṇa pratiṣedhe hetau pratijñātārthāpahnavaṅkarotīti nigṛhyata iti tatravācyaṃ yadi vādī sākāṃkṣa evāntarāle kenacid durvvidagdhenānaikāntikadoṣeṇa coditaḥ sanpratijñātārthaphalīkaraṇena svābhāprāyamāviṣkaroti | tadānyopi na kaściddoṣaḥ | kimaṅga punaḥ pratijñāsaṃnyāsaḥ | atha nirākāṃkṣaḥ san paścāccoditaḥ pratijñāṃ viśinaṣṭi | tadapyanaikāntikadoṣeṇaiva nigṛhyata iti kimuttarapratijñāsaṃnyāsāpekṣayeti na kiñcitparihṛtaṃ kiñca sphuṭamidaṃ pratijñāntarentarbhavatīti naḥ pṛthagvācyamiti || 4 ||

aviśeṣokte hetāvityādi sūtraṃ atra nidarśanamudāharaṇamityarthaḥ | kāpilaḥ pramāṇayati pradhānasiddhipratyāśayā | ekaprakṛtīdaṃ vyaktaṃ vyaktādiparimitatvād ghaṭaśarāvādivaditi | ekā prakṛtirasyeti vigrahaḥ | prakṛtirupādānakāraṇaṃ | yā ca kila sā prakṛtirvikāragrāmasya tatpradhānamitīyamalīkapratyāsā[?śā] sāṅkhyasyā parimāṇañcaturaspramparimaṇḍalamityādi | mṛtpūrvvakāṇāmityanvayamāha | asya hetorvyabhicāreṇa pratyavasthānaṃ prativādinā kriyate | nānāprakṛtīnāṅgavāśvādīnāmekaprakṛtīnāñca kumbhodañcanādīnāndṛṣṭamparimāṇamityevaṃ pratyavasthite sati prativādini | yadi vā pratyavasthitaḥ pratiṣiddhaḥ pradhānavādyāha | ekaprakṛtisamanvaye sati parmāṇadarśanāditi saviśeṣaṇatvāddhetorvyabhicārābhāva iti matiḥ | kathaṃ punarekaprakṛtisamanvaya ityāha | sukhaduḥkhamohasamanvitaṃ hīdaṃ vyaktaṃ parimitaṃ gṛhyate | sarvvatra tatkāryadarśanādityākūtaṃ | tathāhi sukhabahulānāmprasādalābhavaprasavābhiṣvaṅgādagharṣa prītayaḥ kāryaṃ | rajobahulānāṃ śoṣatāpabhedastaṃ bhodvegāpadveṣāḥ | tamobahulānāṃ sāvaranamādanāyadhvaṃsavībhatsadainyagauravāṇi | etāni ca sarvvāṇi sarvvatraiva yathoktarṣāpakarṣābhedamupalabhyante | tasmāttraiguṇyaprakṛtīdaṃ viśvaṃ | tadidamityādinā nigrahasthānatve kāraṇamāha | atrāpītyādyasya pratiṣedhaḥ sujñānaḥ | avirāmādacchedādaparisamāptatvāt sādhanābhidhānasyetyarthaḥ || 0 ||

yathoktalakṣaṇa ityekādhikaraṇau viruddhau dharmāviti pakṣapratipakṣalakṣaṇaṃ smarayati | parigrahe vādiprativādibhyāṃ kṛte sati hetutaḥ sādhyasiddhau prakṛtāyāṃ hetuvasā[?śā]tsādhyasiddhirityetasminprakaraṇe sati prakṛtorthaḥ śabdanityatvaṃ | tenāsaṅgatatvāt | tadasambaddhattvāttadanupakārakatvādityarthaḥ (|) tathā hi vināpirūpasiddhyā prātipadikādivyākhyānaṃ yathā kathaṅcitpratipāditādarthādevārthaḥ sidhyati | nyāyyametaditi svamatenāviruddhatvādabhyanujānāti | kadā ca pūrvottarapakṣavādinornyāyyaṃ nigrahasthānamityāha | pratipādite doṣe sati vādipra(ti)vādibhyāmanyonyamasādhanāṅgavacanametadadoṣadbhāvanañca bhavediti anyathā na hya(na) yorekasyāpi jayaparājayāvityuktaṃ | prakṛtaṃ parityajyeti nyāyyatāmevāsya pratipādayati | prakṛtamatra sādhyasādhanahetvabhidhānaṃ tadakṛtveti upanyaste doṣe na samarthaṃ | aparasya rūpasidhyādeḥ | atannāntarīyakasyāpīti | upanyastasādhanasamarthanāṅgasyetyarthaḥ | aparasya nāmādivyākhyānāderūpakṣepaḥ parājayasthānamiti varttate || 4 ||

varṇakramanirdeśa(va)nnirarthakaṃ (nyā. sū. 2|1|8) yatra varṇā eva kevalaṃ krameṇa nirdiśyante | na padannāpi vākyaṃ | arthāntare kilāprakṛtārthakathanamiha varṇamātroccāraṇamiti śeṣaḥ || asamvaddhatāmevāha | nahi varṇṇakramanirdeśādeva kevalādānarthakyamapi tu yadeva kiñcidasādhanāṅgasyāsiddhaviruddhādeḥ śabdarūpasidhyādeśca vacanantadevānarthakaṃ | kiṃ kāraṇaṃ | sādhyasiddhyupayogino'bhidheyasyābhāvāt | sādhyasiddhyupayogino'bhāvepi kasyānyatprayojanamastītyapi na mantavyaṃ iti kathayati | niṣprayojanatvācceti | sādhyasiddhereva prastutatvādanyaprayojanavatvepi ānarthakyameva tatra prastāva ityabhiprāyaḥ | tasmātprakāraviśeṣopādānavarṇakramanirdeśavadityasambaddhaṃ | paraḥ prāha | na sādhyasiddhau yadanarthakamanaṅgantannirarthakamabhipretamapi tu yasya vacanasya kākavāsitāderiva naiva kaścidarthaḥ | tathā ca nārthāntarāpārthakādīnāmanenaiva saṃgrahastatra kasyacidarthaleśasya sadbhāvāt | ācārya āha (|) cidapyādinopi nirarthakābhidhāne vāhita iva kinna nigraho bhavati | kathaṃ syādityāha (|) nigrahanimittattasya nirarthakābhidhānasya vādyavādinoraviśeṣāt | neti parantatasya vādina iha vādaprakaraṇe | āyātamityācāryaḥ | tasya tenaiva nirarthakābhidhānena | tatraivaṃ sthite vāde tulyaṃ | sarvasyāsādhanāṅgavādino nirarthakābhidhāyitvamityadhyāharttavyaṃ | kvacittavetipāṭhaḥ | tatra nopaskāreṇa kiñcit | anenaiva nirarthakābhidhānena | pratyucyate | yasya naiva kaścidartha iti | etadapyasambaddhaṃ | yasmānna ca varṇakramanirdeśopi nirarthakaḥ kvacitprakaraṇe pratyāhārādāvarthavatvācca | tasmādatraiva vādesya varṇṇakrama syānarthakyaṃ | taccārthāntarāderapi tulyamiti cittaṃ kakkaṅpiṅgitamityatrādiśabdena utplutya gamanaṃ tāladānanṛtya[?nṛtyā]dīnāṅgrahaṇaṃ || 4 ||

trirabhihitamiti trivacanaṅkāryamiti nyayatvaṃ darśayati | sakṛduktaṃ spaṣṭārthamapi kadācinna jñāyata iti triruccāraṇaṅkāryaṃ | kasmātpunaḥ padavākyapramāṇavidbhirvākyanna jñāyata ityāha | kliṣṭaśabdamityādi | kliṣṭaśabdaṃ manāguccāritatvāt | apaśabdatvādityapare | kasmādevaṃ prayuktamityāha | asāmarthyasamvaraṇāyeti | spaṣṭārthasya prayoge dūṣaṇamvakṣyatīti bhayātprayuṃkte | idañca sādhanadūṣaṇavādinoḥ samānaṃ | dūṣaṇavākyamapi hyevaṃbhūtanigrahaprāptikāraṇaṃ | nedaṃ nirarthakādbhidyate | tathā hi śliṣṭaśabdādibhiḥ prakṛtārthasambaddhaṅgamakameva brūyāt | etadviparītamvā | prāktane prakāre nāsyāsāmarthyantatra tu pariṣadādayo jāḍyāttaduktanna pratipadyaṃta iti neyatā vidvānvādī nigrahamarhati |

vaktureva hi tajjāḍyaṃ yaccharotrā nāvabuddhyate | (37)

tatosau nigrahārha evetyākūtavānāha paraḥ | pariṣat prajñāmiti | nyāyavādina iti pariharati | nyāyavādinaḥ uktamiti sambandhaḥ | vādī tu jāḍyātpariṣadāderavijñātasādhanasāmarthya iti kṛtvā vijetā na syāt | pariṣatprativādipratyāyanena jayavyavasthāpanāt | avijñātaṃ pratipādanasāmarthyaṃ pariṣatprativādibhyāṃ yasyeti kāryaṃ | dvitīyantu vikalpamadhikṛtyāha | asambaddhābhidhāne nirarthakameveti || 4 ||

anekasya padasyeti | yadānīmasambaddhārthapratipādakattve vākyārthapratipādakatvaṃ nirākaroti vākyasyāsambaddhārthapratipādakatve prakaraṇādhyāyapratipatyabhāvaḥ | samudāyapratipatyabhāvācca nigrahasthānaṃ | udāharaṇaṃ daśa ḍā[?dā]ḍimāḥ ṣaḍapūpāḥ kuṇḍamajājinaṃ palalapiṇḍaṃ | atha raurukametat kumāryaḥ aphaiyakṛtasya pitā pratiśīna iti atra ca bhāradvājena nirarthakāpārthakayorabheda ityāśaṅkaya prativihitaṃ tatra hi varṇṇamātramiha yadānyasambaddhānīti | tadevācāropyupakṣipati | idaṃ kiletyādinā | asambaddhā varṇṇā yasminnirarthaka iti vigrahaḥ | kila śabdo'nabhimatatvapradarśanārthaḥ | anabhimatatvemevāha | nanvayaṃ padānāmasambandhāpārthakavadasambandhavākyamapi nirarthakāt pṛthag vācyaṃ syāt | syātmatamapārthakaṃ naivāsambaddhapadārthāsambaddhavākyārthayoḥ saṅgṛhītvāt pṛthag na vācyamityata ucyate | nobhayasaṅgrahādapārthakaṃ yuktaṃ | kasmādasambaddhapadārthenāpārthenaivāsambaddhavākyasyeva nirarthakasyāpi varṇṇakramamātralakṣaṇasya saṅgrahaprasaṅgāt | athocyate | nirarthakaṃ kimucyate | yasyārtha eva nāsti kevalaṃ varṇṇakramamātraṃ | asambaddhapadavākyayostu sādhyasiddhyanupayogepi na sarvathā nairarthakyamato'rthatve sāmyāt dvayorevaikīkaraṇamityata āha | evaṃ vidhāccetyādi | kapolavāditādīnāmapi pṛthagabhidhānaprasaṅga ityatrātiprasaṅga uktaḥ | nahi kiñcitmātreṇa viśeṣo na śakyate kvacitpradarśaitumityabhisandhiḥ atha nirarthakāparthakayoḥ saṅgrahanirdeśadoṣaṃ bhedanirdeśe ca guṇampaśatā'kṣapādena na saṅgrahanirdeśaḥ kṛta iti manyase | na sādhu manyasa ityāha | na ca saṅgraha ityādi || 4 ||

yathā lakṣaṇamarthavasā[śā]dityarthaḥ sāmarthyaṃ | anupadarśite hi viṣaye nirviṣayā sādhanapravṛttirmā bhūditi sādhyanirdeśalakṣaṇā pratijñā pūrvvamucyate | tadanantaramudāharaṇasādharmyāṃtsādhyasādhanaṃ heturityevaṃ lakṣaṇo hetustatsādhanāyocyate | tato hetorvahirvyāptipradarśanārthaṃ sādhyasādharmyāttaddharmabhāvidṛṣṭānta udāharaṇamityevaṃ lakṣaṇamudāharaṇaṃ | tataḥ pratibiṃbanārthaṃ sādhyadharmiṇi sambhavapradarśanārthamvāudāharaṇāpekṣastathetyupasaṃhāro na tatheti veti sādhanasyopanaya (nyā. sū. 1|1|38) ityevaṃlakṣaṇa upanayaḥ | tata uttarakālaṃ sarvvāvayavaparāmarṣeṇa[?rśena] viparītaprasaṅganivṛtyarthaṃ hetvepadeśāt pratijñāyāḥ punarvacanaṃ nigamanami (nyā. sū. 1|1|39) tyevaṃ lakṣaṇaṃ nigamanamiti | ayamasau yathālakṣaṇamarthavasā[?śā]tkramaḥ | tathāhi lokepi pūrvvaṅkāryaṃ mṛtpiṇḍādyupādīyate paścāttu karaṇañcakradaṇḍādikamiti nyāyaḥ | tatraitasminakrama[?nkrame] nyayataḥ | sthite'vayavānāṃ pratijñādīnāṃ viparyayeṇābhidhānaṃ nigrahasthānaṃ | yathā ghaṭavatkṛtakatvādanitya iti | naivamapi siddheriti bhāradvājaḥ svayamevāśaṅkya pariharati | na prayogāpetaśabdavadetatsyāditi aneneti goṇīpadena | yathā (|)

ambambiti yathā vālaḥ śikṣyamāṇaḥ prabhāsate[?ṣate |]
avyaktaṃ tadvidāntena vyakte bhavati niścayaḥ | (38)

tathā kila goṇyādayaḥ śabdāḥ te sādhuṣvanumāṇe[?ne]na pratyayotpattihetava iti | tadetadunmattakasya vaiyākaraṇasyonmattakasaṃvarṇṇanamuttakenodyotakareṇa saṃvarṇṇanaṃ tathā hyeka unmatto dvitīyamunmattakaṃ samvarṇṇayati tathā bhūtametadapīti yāvat | yadi conmattakasyodyotakarasyonmattakasya vaiyākaraṇasya samvarṇṇanaṃ | tathā hi śābdika eva tāvadunmattaḥ pramāṇaviruddhavattvābhidhāyitvāt | tataḥ kutastatprakriyāyāḥ pramāṇacintāyā jñāpakatvamityabhipretaṃ | kathampunaḥ śābdikasyāyuktābhidhāyitvamityāha | yadityādi subodhaṃ | strīśūdraśabdo mūrkhavacanaḥ | yastu nakkaśabdaṃ mukkaśabadameva nāsāparyāyamvetti | sa kathamapaśabdācchabdaṃ sādhuṃ pratipadyātaḥ sādhoḥ śabdādarthampratipadyeta | kimucyate naivāsau tathā vivodhampratipadyata ityāha | dṛṣṭacānubhayavedinopi sanakādeḥ pratītiriti tasmānna paramparayā pratītirarthasya | ayamatra saṃkṣepaḥ | syādevamasādhūnāṃ sādhvanumāpakatvam | yadyeṣāndhūmādīnāmiva trairūpyambhavenniścitaṃ | tacca na sambhavati | yasmādetāvadanubhayavedinaḥ sanakādayaste santamapi vyāpyavyāpakabhāvanna pratipadyante | na cāsāvajñāto gamako jñāpakatvāt | yepi śabdāpaśabdapravibhāgakuśalāstepyavidyamānatvādeva bhāvayanti | tathāhyasādhūnāṃ sādhubhiḥ sambandhastādātmyaṃ kāryakāraṇabhāvo vā bhaveta | tadubhayavikalasyāvyabhicāraniyamābhāvāt | tatra ca tāvanna tādātmyamabhyupeyaṃ pāramārthikasyaiva bhedasya sphuṭaṃ pratyakṣataḥ pratīteḥ | śabdavadasādhorapyavyatirekato vācakatvapraṅgācca | tadutpattirapi dūrotsāriteva | yato nāsādhavaḥ sādhubhyo jāyante | kāraṇaguṇavaktukāmatāmātrahetutvātteṣāṃ | na ca teṣānnityatvaṅkādācitkopalambhataḥ | tatve vā sutarāntadutpatterabhāvaḥ satyapi vā vyāpyavyāpakabhāve tatparijñāne ca pakṣadharmatvavaikalyāccākṣuṣatvāderivāsādhubhyo nānumānaṃ | nahyatra dharme vidyate | yataḥ pakṣadharmatvaṃ niṣpadyate | nahi sādhūnāmeva dharmitvanteṣāmevānumīyamānatvāt | na ca dharmisādhanaṃ yuktimataḥ | bhāvābhāvobhayadharmasyāsiddhaviruddhānaikāntikadoṣaduṣṭatvataḥ | kathaṃ vā sādhūnāṃ tatdharmatvaṃ | nahi tatkāle te santi | asatāñca dharmitvaṃ vācanakatvaṃ ceti subhāṣitaṃ | kimucyate puruṣo dharmī sādhuśabdavivakṣā sādhyadharmaḥ pakṣadharmaścāsādhuriti tadapyasambaddhaṃ | vyāpyavyāpakabhāvābhāvādeva | yasmānna ca goṇīśabdaprayogakāle gośabdavivakṣāmupalabhāmahe | atha pratyavasthīyate | yathā pakṣadharmatvādivaikalyepyavyaktaṃ bālavacovyaktamanumāpayati | tathaivāsādhavopi sādhūniti (|) tadayuktaṃ tatrāpi tulyaparyanuyogatvāt | vayantu pratipadyāmahe sākṣādeva tasmādapyavyaktānmātrādyarthaḥ pratīyata iti | tatra saṃjñāsaṃjñisambandhasyānanubhūtatvādayuktāpratītāvityapi na mantavyaṃ | anādimati saṃsāre vyavahāraparamparāyāstathābhūtāyāḥ sambandhasyolliṅgitatvāt | tathāhi na gavādiśabdānāmapi prāyaḥ śṛṅgaṅgrāhikayārthaniyamaḥ saṅketyatepi tu vyavahārapāramparyato vidagdhā niścinvanti | taccehāpi samānameva | tasmādetadaraṇyaruditaṃ |

ambamviti yathā bālaḥ śikṣyamāṇaḥ prabhāsate |
avyaktantadvidāntena vyaktena bhavati niścayaḥ | (39)
evaṃ sādhau prayoktavye yo yadbhraṃśaḥ prayujyate |
tena sādhu vyavahitaḥ kaścidarthovasīyata iti ||

yadapyabhyadhāyi kumārilena |

gośabde'vasthitesmākantadaśaktijakāritā |
gāvyāderapi gobuddhirmūlaśabdānusāriṇī (41) ti ||

tasyāpīdameva pratividhānamidañca sarvamāgūryya nigamayati | na paramparayā pratītiriti | atraivopacayamāha | arthe pratipādanāyāsamarthasyāsādhoḥ śabdepi sādhau pratītijananāsāmarthyācca | tatraitsyānna vayamasādhūnāmartheṣu pratītijanakatvaṃ nirākurmaḥ | kintu vācakatvaṃ śabde cāsādhuḥ pratītijanaka eva na vācaka eva ityata āha | na hyarthepi śabdasya vācankatvamanyadevetyādi | yadyasādhorarthe pratītijanakatvamiṣyate | tadaitāvatā vayamāhitaparitoṣāḥ | kimasmākamabhidhānāntarakalpitena vācakatvenetyākūtaṃ | naiva tarhyasāvarthapratītiṃ janayitu kṣamo'pi tu śabda eveti cedāha | apaśabdaścediti | athocyate śabdena tasya svābhāvikaḥ sambandho nārthena tatastameva pratipādayati nārthantadyathā svabhāvataścakṣūrūpaṃ prakāśa(ya)ti na śabdādīnata āha | akṛtasamasyetyādi | adarśanāditi | na hyapratītasambandhāḥ siṃhalaśabdā āryajanavyavahārāya varttante | samaya eva tu jayanet pratītiṃ | sāmayike ca tatra sambandhe sorthepyanivāryaḥ | samayavasā[?śā]dasādhuḥ sādhau varttamānortha eva gavādau kinna pravartate | nahi kiñcittathā doṣo guṇastu kevala ityāha | evaṃ hītyādi | etaduktambhavati | ye svabhāvataḥ prakāśakā na te samayamapekṣante | yathā cakṣurdīpādayo rūpādīnāṃ | svabhāvataścāpaśabdo yadi śabdasya prakāśako bhavet | tatastenāpi sambandhonāpekṣaḥ syāt | apekṣyate ca tato nāsya śabde svā(bhā)vikaṃ sāmarthyaṃ | tathā cedamapi śakyamanumātuṃ | ye samayākṣekṣa [?pekṣa]pravṛttayaste sarvatra yathāsamayamanivāritaprasarāḥ sākṣādeva pratipādakā bhavanti | yathākāyavijñaptyādayaḥ | tathā cāpaśabdā api samayāpekṣapravṛttaya iti siddhameṣāmavya(va)dhānata evārthapratipādakatvamiti | viparyayadarśanāccetyupacayāntaraṃ | tathāhi vṛkṣognirutpalamityukte'vyutpannadhiyo vālāḥ praśnopakramaṃ santiṣṭhante | koyaṃ vṛkṣa ityādinā | te cānyasya vyutpādanopāyasyābhāvādapaśabdaireva vyutpādyante rukkha aggī uppalamiti || tadevamatrāsādhava eva vācakā na sādhavaḥ santopīti viparyayo dṛśyate (|) atha pratipadyase dharmasādhanatā śabdasaṃskāro yathoktaṃ |

śiṣṭebhya āgamāt siddhaṃ sādhano dharmasādhanaṃ
arthapratyāyanābhede viparītāstvasādhava iti | tathā
"mantro hīnaḥ svarato varṇato (vā) mithyāprayukto na tamarthamāha |
sa vāgvajro yajamānaṃ hinasti yathendraśatruḥ svaratoparādhāt | (43)

te surā he'layo (he)'laya ityuktavaṃtaḥ parāvabhūvuḥ | ekopi śabdaḥ samyakprayuktaḥ sukṛtināṃ lokaṅgamayati | āhitāgnirapaśabdamabhidhāya prāyaścittīyāmiṣṭiṃ nirvape(di)tyādi |" (mahābhāṣye āhnike 1) idamapasārayati na dharmasādhanatā śabdānāṃ saṃskāra iti vartate kiṅkāraṇamityāha | mithyāvṛtticodanebhya ityādi | mithyāvṛttiścodyate yairiti kārya | yathā hyasyābhinavavidrumāṅkuraprakarābhirāmakiśalayamañjumañjarīrājīvirājitataroraśokavanaspateradhaḥ śayitasya dvijanmano nīlanīraja nīlatātiśāyinā maṇḍalāgreṇa śiraśchittvetyuktepi bhavatyeva brahmahatyayā sambandhaḥ prayojakasya | anyebhya ityasambhūtebhyo viparyayeṇa samyaktvavṛtticodanena | yathā assa bambhaṇassa gāvī dīadi | sarvañcedamapramāṇatvādvacanamātra bhavatāvimatyākūtavānupacayamāha | śabdasya suprayogādevetyādi | evaṃ vidhānityapramāṇakān |

nanu ca "pratiṣṭhite bhūpradeśe caityaṅkārayati brāhmyaṃ puṇyaṃ prasavati kalpaṃ svagaṣu modaha" ityādāvapi pramāṇābhāvādayaṃ tulyaḥ prasaṅgo bhavatāmapi | na tulyo yasmādatra viṣayadvayapariśuddhiḥ parinārthā () visamvādaścāstīti tṛtīyepi rāśāvāhitaparitoṣāḥ prekṣāvantaḥ pravarttante | natvevaṃ bhavanmate'nantaroditadvayamapi pramāṇavyāhatatvāt pramāṇavyāhatiścānantaramevāveditā | tasmāddaridreśvaraspardhāsamānametat (|)

viditavedyādiguṇaprayuktā ityantarbhāvitabhāvapratyayayo [?ya] nirdeśaḥ | viditaṃ vedyaṃ heyopādeyatvaṃ yaiste tathoktāḥ ādigrahaṇāt karuṇādiparigrahaḥ | amūneva saṃskṛtānaparānasaṃskṛtān | etaduktambhavati (|) śabdo hi vyavahārorthapratyāyanaphalaḥ | tacca yathā saṃskṛtebhyaḥ saṅketavasā[?śā]tsampadyate tathā'saṃskṛtebhyopīti kimasthānebhiniṣṭāḥ śiṣṭāḥ | ata eva ca manye prekṣāvadbhypnyatvādanugatārthamevaṃ nāmāmīṣāmiti | athavā kimasmākamarhaṣitiḥ (?) pratyākhānaiḥ | te amūnnaiva prayuñjate nāparānityatraiva niścayābhāvāt | yadāha (|) na cātra śabde parokṣaḥ sākṣī yataḥ sākṣiṇa idamevāmūneva prayuñjate nāparāniti niścinumaḥ |

nanu coktantadanvākhyānasya prayojanaṃ rakṣohāgamalaghvasandehā (mahābhāṣyeāhnike 1) iti | tatkathaṃ guṇātiśayābhāvādityucyata ityāha | vedarakṣādikañcāprayojanamevātatsamayasthāyinastāthāgatasya | nyāyānupāyitvāt | tatsvabhāavasya sādhuśabdarūpasya | anyatopīti bṛddhapravādapāramparyāt | etadeva dṛṣṭāntoprakramaṃ vyanakti | prākṛtetyādinā |

i(t)thaṃ śābdikasyonmattakatāmupadarśyādhunā bhāradvājasyāha |

avayavaviparyayepītyādi | sambandhapratītiriti sambandhaḥ parasparamupakāryopakārakabhāvaḥ | sāmarthyādvivakṣitapratipādana iti śeṣaḥ | atha syādakṣapādasiddhāntanītipālanāya na pratijñādīnāṃ kramavyatyayaḥ kriyata ityatrāha | nahyatra kaścitsamayaḥ siddhānto niyamo vā pramāṇopeta ityapyāha | napara āha | na viparyayātpratītiḥ sādhyasya | kintu tato viparyayādānupūrvyā pratītiriti | asya pratiṣedhaḥ | nāpratīyamānasambandhebhya ānupūrvī pratītiriti | yeṣāmityādinai tadeva vyācaṣṭe || api ca pratijñopanayanigamanānāṃ pūrvamevāsmābhiḥ sādhanavākye prayogaḥ pratikṣiptaḥ | tatkutastatkṛto viparyaya ityetatkathayati (|) pratipāditamityādinā | pratijñāgrahaṇamupalakṣaṇārthaṃ | atha sāmarthyalabhyāpi prayujyate tadātiprasaṅga ityetadāha | pratīyamānārthasya ca prayogeti prasaṅgaḥ sādharmyavati prayoge vaidharma(?rmya)syāpi prayogaprasaṅgaḥ | na ceṣyate | arthādāpannasya svaśabdena punarvacanañceti (nyā. sū. 5|2|15) nigrahasthānavacanāt | pakṣadharmānvayavyatirekeṣu tarhi pratijñādyabhāvepi kramaniyamo bhaviṣyatītyata āha | pariśiṣṭeṣvityādi | apratīyamānasambandhapakṣe doṣāntaraṃ brūte (|) nedamapārthakād bhidyata iti na pṛthagvācyaṃ syāditi || 4 ||

yasminvākye pratijñādīnānnigamanaparyantānāmanyatamo'vayavo na bhavati | tadvākyaṃ hīnaṃ nigrahasthānatve kāraṇamāha | sādhanābhāve sādhyāsiddheriti | idannirākaroti (|) na pratijñādīnāmityādinā | pratijñāgrahaṇamupalakṣaṇārthatenopanayanigamanayorapi parigrahaḥ | udyotakarasya matamupanyasyati | hīnavema tat | pratijñānyūnaṃ | tasyāḥ pratijñāyāḥ nyūnatāyāmapi nigrahāditi | asyāyuktatāmāha | yaḥ sādhanasāmarthyātpratīyamānārthamanarthakaṃ śabdaṃ sādhyābhidhāyinaṃ sādhane prayuṅkte sa nigrahamarhet | tathā hi śabdasyānityattvavicāre prastute yadā bravīti | kṛtakānāmanityatvaṃ dṛṣṭaṅkṛtakaśca śabda iti | tadā vacanadvayā devasādhyārthaḥ pratīyata iti nirarthakampratijñāvacanaṃ | nārthopasaṃhitasya yuktiyuktasya pakṣadharmasambandhamātrasyābhidhātetyasamīkṣitābhidhānametadvārtikakārasya | ata eva ceti yataḥ pratīyamānārthe śabde prayukte nigrahamarhati | tadatrābiddhakarṇaḥ pratibandhakanyāyena pratyavatiṣṭhate | yadyevaṅkṛtakaśca śabda ityetadapi na vaktavyaṃ kiṃkāraṇanī(?nimitta)manityatvamityetenaiva śabdepi kṛtakatvamanityatvañcobhayaṃ pratipadyate | yasmātpūrvamapi śabde kṛtakatvampareṇa pratipannameva karaṇācchabdopi buddhau vyavasthitaḥ | atonvayavākyena smṛtimātrakamutpādyate | apratipannakṛtakattvasya punaḥ kṛtakaśca śabda ityetasmādapi naiva bhavati | yadvā kṛtakaḥ śabda ityetāvadvaktavyaṃ | kṛtakatvasya tvanityatvenāvinābhāvitvaṃ parasya prasiddhamiti śabdepyanityatvaṃ pratipadyata iti tenānukūlamevācaritaṃ | tathā hi yadi vādinā kathañcinniścitambhavati pratipannamanena vādinā kṛtakatvaṃ śabda iti tadā naiva tena pakṣadharmopasaṃhāraḥ kartavyo niṣphalatvāt | pratibandhamātrantu pradarśanīyaṃ | atha tayā na niścitaṃ | tathāpi yadyayaṃ paraḥ pakṣadharmopasaṃhāre mayā kṛte tasyāsiddhiñcodayiṣyati | tadāhantāṃ pratyayabhedabheditvādibhirupāyaiḥ pratinivārayiṣyāmi svayameva vā'codita evāśaṅkyaitaccetasyādhāya pakṣadharmatvamupasaṃhartavyameva kṛtakaśca śabda iti | yadāpyevaṃ vādī niścitavān kṛtatvasyānityatvenāvinābhāvitvaṃ parasya prasiddhamiti tasyāmapyavasthāyāṃ kṛtakaḥ śabda ityetāvedava vaktavyaṃ | yathoktan

tadbhāvanahetubhāvau hi dṛṣṭānte tadavedinaḥ
khyāpyate viduṣāmvācyo hetureva hi kevala iti || (44) ||

tadetanniyamābhyupagama ityadhikaṃ nigrahasthānaṃ | viśiṣṭe viṣaye sthāpayati tañca viśiṣṭaṃ viṣayamāha | yatretyādinā | nanu cedaṃ niyamābhyupagame veditavyamiti bhāṣyakāreṇaivoktaṃ | tatkimatra dūṣaṇamācāryeṇoktaṃ satyanna kiñciduktaṃ | ā(cā)ryeṇa tu pakṣiloktamevanūdyate'bhyanujñānārtham || 4 ||

śabdārthayoḥ punarvacanaṃ punaruktamityasyāpavādamāha anyatrānuvādāditi | anuvādo nigamanaṃ | anuvādo hi na punaruktavyapadeśaṃ labhate | śabdābhyāmarthaviśeṣotpattiḥ | yasmātsādhyanirdeśaḥ | pratijñāsiddhanirdeśo nigamanamityuktaṃ | punaḥ śabdaśca nānātve dṛṣṭaḥ | punariyamaciraprabhā niścaratītyapyāveditameva | yadyevantatra tarhi nd of page 110|

punaruktatāyāḥ prāptireva nāstīti kimarthamayamapavādaḥ prārabhyate | satyamevametat | ta eva tu prakṛṣṭatārkikāḥ praṣṭavyāḥ | kathametaditi | asmākantu kiṃ parakīyābhirgṛhacintābhiścintitābhirityalamprasaṅgena | atra cedamapi dvitīyasūtramasti arthādāpannasya svaśabdena punarvacanamiti (nyā. sū. 5|2|15) tadācāryeṇa nopanyastamupalakṣaṇārthatvāt | tadbhāṣya(ma)pakṣipya nirākariṣyati | gamyamānārthaṃ punarvacanamapītyādinā | atretyādinā dūṣaṇamārabhate | etaduktambhavati | yatra śabdasāmyepyartho na bhidyate tatrārthapunaruktena gataṃ yatra tu śabdasāmyepyarthabhedastatra śabdapunaruktatāyāmapi na kiñcitkṛtaṃ | kimastyayamīdṛśaḥ sambhavo yacchabdapunaruktatāyāmapyarthabhedostītyata āha | yathā hasati hasatītyādi | atra hi pūrvo hasatiśabdaḥ saptamyanto dvitīyaśca tiṅnta ityarthabhedaḥ | evamuttaratrāpi | kāvya īdṛśaḥ sambhavo na tu vāda ityāśaṅkāyāmudāharati | yathā cetyādi | nanu cehāpyarthabhedavacchabdo[?bda]bhedopyasti subantatiṅantatayā | sattyanna kevalamatrāpi | atrāpyanittyaḥ śabdo'nityaḥśabda ityatrāstyeva śabdabhedaḥ svalakṣaṇabhedāt | anyathā na kramabhāvi śravaṇaṃ syāt | samānaśrutisamāśrayamiha paunaruktyaṃ yadi vyavasthāpyate tadatrāpi tulyameva | arthabheda evāyaṃ | kriyābhedādivācyabhedāt | tadvalakalpita eva hi padabhedaḥ | gamyamānārthaṃ punarvacanamapi punaruktamiti dvitīyampunaruktalakṣanasūtramupalakṣayati | asya codāharaṇaṃ vātsyāyanena nyāyabhāṣya uktaṃ | sādharmyavati prayoge vaidharmyasya | ācāryastu pratijñāyāmapyetatsamānamityāgūrya pratijñāyāḥ sādhanavākye'nupanyāsaṃ pratipādayitukāmo vakroktyā pratijñāvacanamevodāharaṇatvenopanyasyati | niyatapadaprayoge sādhanavākye yathā pratijñāvacanamiti niyatānāṃ padānāṃ prayogo yasminniti kāryaṃ | idampratikṣipati arthapunaruktenaiva gatārthatvānna pṛthagvācyamiti | yathā hyekaśabdapratipāditerthe tatpratipādanāya paryāyaśabdāntaramupādīyamānamanarthakantathā sāmarthyagamyepyartha iti arthapunaruktenaivāsya saṅgraha iti samudāyārthaḥ | kva punaretatpratijñādivacanamarthāpattilabhyaṃ punaruktaṃ sannigrahasthānambhavatīti praśne niyatapraoge sādhanavākye ityetadevampakṣeṇa vivṛṇoti | ayamapi doṣo gamyamānārthapunarvacanakṛtaḥ sādhanavākya eva niyatapadaprayoga iti vartate | idamuktambhavati | yadā prāśnikāḥ śabdārthapramāṇapravicayanipuṇāḥ prekṣāvantotyaṃtamavahitamanasaśca bhavanti | prativādyapi tathābhūta eveti vadanti yadantareṇa na sādhyasiddhiḥ tadeva prayoktavyaṃ | nābhyadhikamiti tadāyandoṣo nānyathā yasmātkaruṇāparatantracetaso'nibandhanavatsalāḥ prativādinamatida[?du]rllabhamiva śiṣyaṃ nyāyavartmāvatārayituṃ yatante tatra punarvacanamapi na doṣāya | etadevāha | vyācakṣāṇo hi vādī sākṣīprabhṛtīnāmasamyakśravaṇapratipattiśaṅkayā karaṇabhūtayā samyak śravaṇapratipatyrthampunaḥ punarbrūyādapīti | nāviṣayatvāditi paraḥ | idameva vyācaṣṭe nāyamvādī guruḥ prativādinaḥ | na śiṣyaḥ prativādyapi vādinaḥ | dvayorapi parasparajigīṣayā vyavasthānāditi | tasmāt na vādinā prativādī yatnataḥ pratipādanīyaḥ | netyādyācāryaḥ | yadi nāma prativādī na pratipādyante yatnena | sākṣiṇastvavaśyaṃ yatnena pratipādyāstadbodhanādeva hi vādino jayonyathā ca parājaya iti kathaṃ sākṣiṇa eva na pratipādayeta(?t_ kiñcāvaśyaṃ sākṣivatprativādyapi pratipādyaḥ | kasmāttadapratipādane doṣābhidhānāt | taccha(le)na sākṣiprabhṛtayaḥ pratyavamṛśyante yadi sākṣiprabhṛtayo na pratipādyā bhaveyustato yad bhavadbhiḥ pariṣatprativādibhyāntrirabhihitamavijñātamavijñātārtha nigrahasthānamuktaṃ (nyā. sū. 5|2|16) | tadviruddhyata ityarthaḥ | yaccocyate nāyaṃ śiṣya iti tadasiddhaṃ | pratipādyuasya śiṣyatvāt | tatvajñānārthatayā pratipādya eva śiṣyonyasya tallakṣaṇasyābhāvāt | prativādī ca tathābhūtaḥ kathaṃ na śiṣyaḥ | kimucyate naivāsau prativādī tatvajñānārthāspardhayā vyutthitatvāditi | tadayuktaṃ | pūrvvañjigīṣuvādapratiṣedhāt | evamapi naivāsau yatnapratipādyastrirabhidhānaniyamasya maharṣiṇā kṛtvādityata āha | trirabhidhānavacanādityādi | anenaitaddarśayati | yadvakṣyati | yadi tāvatparapratipādanārthā pravṛttiḥ kintrirabhidhīyate tathā tathā sa grāhiṇīyo yathāsya pratipattirbhavati | atha paropatāpanārthā tathāpi kiṃ trirabhidhīyate | sākṣiṇāṅkarṇe nivedya prativādī kaṣṭāpratītadrutasaṃkṣioptādibhirupadrotavyo yathottarapratipattivimūḍhastūṣṇīmbhavatīti | na cedamiti śabdārthayoḥ punarvacanaṃ | gamyamānārthapunarvacanaṃ ca | abhedameva sādhayati | viniyatetyādinā | ādhikyaṃ hetūdāharaṇayordoṣaḥ | ekena kṛtatvāditarasyānarthakyamiti vacanāt punarvacanepi gato jñātaḥ pūrveṇaiva śabdenārtho yasyottarasya padasya tadevamuktaṃ | tasyādhikyameva doṣa ityadhikṛtaṃ | kimpunarniyatapadaprayoge'yandoṣa ityuktamiti cedāha | prapañcakathāyāmadoṣa ityabhisambhandhaḥ | kasya hetvādibāhulyasya | punarvacanasya ca | ādiśabdenodāharaṇabāhulyagrahaṇaṃ | kīdṛśyāmanirūpitaikārthasādhanādhikaraṇātāṃ arthaḥ sādhyaḥ | arthyata iti kṛtvā sādhanaṃ | heturadhikaraṇandharmī | arthasahitaṃ sādhanamarthasādhanaṃ | madhyapadalopāt | ekañca tadarthasādhanañca tathoktam | tasyādhikaraṇtadanirūpitamekārthasādhanādhikaraṇaṃ yasyāṃ prapañcakathāyāṃ prativādinā dharmiṇo jīvaśarīrādernaiko dharmo nairātmyādiṣu pramātumiṣṭo'pitvanekaḥ kṣaṇikatvānātmatvānīśvarakarttṛtvādistathā naikenaiva hetunā kintvanekenāpi tasyāmityarthaḥ | etadeva yathākramaṃ brūte | nānārthasādhanepsāyāṃ nānāsādhanepsāyāṃ vā śrotruriti pūrvvakaḥ sādhanaśabdo bhāvasādhanatvātsiddhivacanaḥ | uttarastu karaṇasādhanatvāddhetuvacanaḥ | tasmāddhetvādibāhulyaṃ vacanabāhulyaṃ sādhanena viniyatapade doṣaḥ | kasmāt pratītāyyābhāvāt | pratya tulyo doṣa iti kṛtvā saṅgraha eva nyāyyaḥ | adhikameva vā vaktavyaṃ punaruktameva cetyarthaḥ | anayorekasmindvitīyasyāntarbhāvāt | kathaṃ punaḥ śabdapunarukte'dhikasyāntarbhāva ityāha | paryyāyaśabdakalpi hyaparo dvitīyo heturekahetupratipādite viṣaye pravarttamānaḥ (|) kiṃ kāraṇaṃ (|) pratipādyasya viśeṣābhāvāt | arthasya punaruktantarhi kathamadhikentarbhavatītyāha arthaḥ punaḥ pratipādanānna bhidyata iti || arthaśabdenārthapunaruktamupalakṣayati | punaḥ pratipādyate aneneti punaḥ pratipādanaṃ hetūdāharaṇādhikameva | idamuktambhavati (|) sphuṭamevāsya udāharaṇādhikentarbhāvaḥ | tathāhi sādharmyavati prayoge vaidharmyodāharaṇasyāprayogo'rthapunaruktasyodāharaṇamuktaṃ | yatpunaruktamevādyapavādapratiṣedhaḥ sujñānaḥ || 0 ||
vijñāto vākyārtho yasya trirabhihitasya tattathā | viśeṣaṇasamāso vā vijñātaścāsau vākyārthaśceti trirabhihitasya vādineti pratipattavyaṃ || prativādinā padapratyuccāraṇamiti sambandhanīyaṃ | trivacanaṃ sakṛdabhihitasyānanubhāṣaṇepi na nigraha iti jñāpanārthaṃ | apratyuccāraṇañca śabdadvāreṇārthadvāreṇa vā | nigrahasthānatve kāraṇamāha | apratyuccārayan kimāśrayamparapakṣe pratiṣedhaṃ brūyāditi na viṣayandūmāha | apratyuccārayan kimāśrayamparapakṣe pratiṣedhaṃ brūyāditi na viṣayandūṣaṇābhidhānannāṣtītyarthaḥ | idantvayoktaṃ mati ṅkṛttvā dūṣaṇamvācyaṃ evandūṣaṇavākyamapi sādhanavādinā pratyanubhāṣya parihartavyaṃ | ato dvayorapīdaṃ nigrahasthānaṃ | atra bhāradvājonyakṣeṇākṣepantāvatkaroti uttareṇāvasānātparijñānānnedannigrahasthānamiti cediti | idamvākyamvyācaṣṭe (|) svādetadityādinā | nottaraviṣayaparijñānāditi sa eva pratividhatte | yadyayami tyadyasyaiva vibhāgaḥ | apratijñānācceti sa eva | uttarañcāśrayābhāve parapakṣopakṣepābhāve satyayuktamiti yuktamapratyuccāraṇe nigrahasthānamityetāvān parakīyo granthaḥ | atrācāryo dūṣaṇamvaktumārabhate | yadi nāma vādīsvasādhanārthasya vivaraṇavyājena prasaṅgādaparāparaṃ ghoṣayet | yathodāhṛtamprāktatra karaṇabhuvanāni buddhisatkāraṇapūrvvakāṇīti pratijñāśarīrādivyākhyānacchadmanā sakalaṃ vaiśeṣikatantraṃ ghoṣayediti | tathā jijñāsitamarthamātramuktvā kathāṃ vistārayedyadi nāma vādīti vartate | kiṅkṛtvā vistārayedityāha | pratijñādiṣvarthaviśeṣaṇaparamparā'parān sidhyanupayoginorthānupakṣipya | yathā nidarśitaṃ pūrvvannityaḥ śabdo'nityaḥ śabda iti vivāde jaiminīyaḥ pramāṇayati | dvādaśalakṣaṇetyādinā | vyācaṣṭe ca dvādaśalakṣaṇāni | yathā vā'kṣapādā evaṅkurvanti | kimamī sarve saṃskārāḥ kṣaṇikā no veti vivāde rūpatvādisāmānyāśra(ttvā)ttadāśrayāstadviṣayāśca pratyakṣādayaḥ pratyayāḥ svātmalābhānantarapradhvaṃsino na bhavanti | samānānāmasamānajātīyadravyasaṃyogavibhāgajanitaśabdakāryaśabdābhidheyatvātprāgabhāvādivaditi | nanu ca pratijñādīṣvityatrādiśabdena kiṃ gṛhyate | na tāvaddhetūdāharaṇe tanmātramuktveti vacanāt | na cāparaḥ kaścitprastuto'treti (|) naiṣa doṣo yato hetvādimātramapyuktveti draṣṭavyaṃ | tena hetvādīnāmevādigrahaṇena ākṣepa iti kecit | apare punarāhurasthānamevedamāśaṅkitaṃ | ktvāpratyayanirdeśetra | yasmādayamatrārtho yatra prativādinā jijñāsitamarthamātramanyaviśeṣaṇarahitamakṣaṇikatvādikaṃ taduktvā vādyahametsādhayāmītyuttarakālapramāṇamāracayanpratijñādiṣvarthaviśeṣaṇaparamparayāparānarthānupakṣipya kathāmvistārayediti | tacceti pratijñādiviśeṣanaparamparayā yadaprastutameva nāṭakākhyāyikāghoṣaṇakalpaṃ vādinodgrāhitaṃ | tadā kastasya vivādāśrayaścāsāvarthamātraścākṣaṇikatvādikantasyottaravacane sāmarthyavidhāto naivetyarthaḥ | tasmānna vādikathāmananubhāṣamāṇaḥ prativādyuttaravādyena ()samarthaḥ | kintu yadvacananāntarīyikā jijñāsitārthasiddhistadavaśyamupadarśyata eveti sambandhaḥ | kasmātsādhanāṅgaviṣayatvād dūṣaṇasya | paropanīte hi sādhane dūṣaṇampravartata iti sambandhaḥ kinnāntarīyikā punarjijñāsitārthasiddhirityāha | yathā pakṣadharmatā vyāptiprasādhanamātramiti vyāptiḥ prasādhyateneneti vyāptiprasādhanaṃ bādhakapramāṇopadarśanaṃ kimiyamityapi sādhanaprayoge'rthāntaropakṣepaḥ kartavyo netyāha | na | tatrāpi prasaṅgāntaropakṣepa iti nairarthakyāditi matiḥ (|) tāvat mātramupadarśyate kiṃ prāganukrameṇa | paścāttu dūṣyate netyāha | tatrāpi dūṣaṇaviṣayopadarśanārthi'nubhāṣaṇe na sarvvaṃ yāvadupanyastaṃ vādinā taddūṣaṇābhidhānāt | prāganukrameṇoccārayitavyaṃ | kasmāt triruccāraṇaprasaṅgāt | dviruccāraṇaprasaṅgameva pratipādayitumādiprasthānamācarati | dūṣaṇetyādinā | yadi vacanānukramaghoṣaṇaṃ na karoti nirviṣayamidānīṃ dūṣaṇamprasaktamityāha | nāntarīyakatvā dūṣayatā viṣayopadarśanaṃ kriyata eva | kathampratidoṣavacanaṃ doṣavacanamprati | yo yo doṣo bhaṇyate tasya tasya viṣayaḥ kathyata ityarthaḥ | idamevāha (|) asya vādyuktasyāyandoṣa iti | kimpunaḥ kāraṇaṃ sarvvapratyuccāryayugapaddūṣaṇannocyata iti cedāha | nahītyādi | kutaḥ pratyarthaṃ doṣabhedāt | viṣayavad bhidyate doṣa iti yāvat | evamāracitādiprasthāno dviruccāraṇaprasaṅgampradarśayati sakṛdevāpraghuṣṭo na | sarvvānubhāṣaṇesya pradaśite viṣayadoṣasya vaktumaśakyatvāt | kevalamidaṃ niḥprayojanaparājayādhikaraṇaṃ cetyāha | dūṣaṇavādinā dūṣaṇe vaktavye sati yatra sarvvānukramabhāṣaṇaṃ tatra parapakṣakṣobhenopayujyate tasyābhidhānamidandviruktapadodbhāvanañcetyevaṃ vyatyāśena (?sena) padavinyāsaḥ kārya iti tasmātsarvvānukramabhāṣaṇamparājayādhikaraṇaṃ vācyaṃ atredānīmākṣapādaḥ sarvvamidaṃ dūṣaṇamanabhyupagamenaiva pūrvvapakṣasyāsmābhiḥ prativyūḍhamiti manyamāno'bhyanujānāti | tathāstviti | syādetadityetadeva vyācaṣṭe | yataḥ kutaściditi sādhanartha vivaraṇasya vyājena pratijñādiṣvarthaviśeṣaṇapramparopakṣepeṇa cāprasaṅgāt anaṃtarīyakābhidhānaṃ rūpasiddhināmādivyākhyānakalpattvādvādino'rthāntaragamanameveti sa tena nigrahārhaḥ | prāsaṅgikaṃ bruvāṇaḥ kimiti nigṛhyata iti cedāha | nahi kaścit kvacit kriyamāṇaprasaṅgo na prayujyate | yathoktamprāk nairātmyavādinaḥ | tatsādhane nṛtyagītāderapi prasaṅga iti | nāpi tadyadvādinā prasaṅgatvena āhitaṃ | tasya prativādino'nubhāṣaṇīyaṃ | anupayujyamāṇa[?na]tvannaivānubhāṣaṇamarhatītyarthaḥ | tadetena yatpūrvamuktaṃ yadi nāma vādī svasādhanārthavivaraṇavyājenetyādi tadabhyanujñātaṃ | saṃprati yaduktaṃ tatrāpi na sarvvaṃ krameṇoccārayitavyaṃ | paścād dūṣaṇamvācyaṃ dviruccāraṇaprasaṅgāditi tadanujānāti | na cedamapyasmābhirityādinā |

ācārya āha | yadi bhavadbhirapye[?pī]dameveṣṭamevantarhi nānanubhāṣaṇampṛthagvācyaṃ | kasmāt pratibhayāgatvāt | gatattvameva pratipādayati | uttarasya hyapratipatterapratibhā (nyā. sū.3 5|2|18) | tataḥ kathaṅgatamityāha | na cottaraviṣayamapradarśayan prativādyuttaraṃ pratipattuṃ jñātumabhidhātuṃ vā samarthaḥ | kimiti na śakta ityāha | na hītyādi | cottarapratipattiruttarā pratipattirityarthaḥ | sā nākṣiptā yenānanubhāṣaṇena tattathā | pratiṣedhadvayādvidhyavasīya ākṣiptottarāpratipattikameveti | etaduktambhavati | yo hi nāmottarampratipadyate'tovaśyaṃ tadviṣayamapyevetyasyedaṃ dūṣaṇamiti parijñānāt parijñātaviṣayaśca kathaṃ sacetano na tamanubhāṣate | tasmādyatrānanubhāṣaṇantatrāpratibhayābhāvyamiti sā tasya vyāpikā tarūriakhadirasya tasyāśca vihitaṃ nigrahasthānatvaṃ vyāpye'nanubhāṣaṇe tadā kṣipatītyetannigamanavyājenāha | tenetyādi | atraiva dṛṣṭāntaṃ brūte gavyaparāmṛṣṭa tadbhedāyāṃ sāmānyabhūtāyāmvihitamiva sāsnādimattvattadvyāptabāhuleye'pilabdhamiti varttate | prayogaḥ punaryadekavidhānasāmarthyadanuktamapi labhyate | nanubhūyaḥ prekṣāpūrvakāriṇā vidhātavyaṃ | tadyathā gojātau śā(?sā)snādimatvavidhānasāmarthyāt pratilabdhaṃ tarhyeṣu śā(?sā)snādimatvaṃ | apratibhānigrahasthānatvavidhānasāmarthyāt pratibaddhaścānanubhāṣaṇanigrahasthānatvamiti vyāpakaviruddhopalabdhiḥ (|) nanu ca viṣayaṃ viṣayaśca prapañcottaraṃ pratipadyamānopyati bhayakampādibhirvyākulīkṛtacetāḥ prativādīnānubhāṣate sa viṣayo'nanubhāṣaṇasyāpratibhayānālīḍhastatkathaṃ sā tasya vyāpikā yato'yaṃ hetuḥ siddho bhaviṣyati naiva sambhavāt | nahi viṣayaṃ viṣayaviṣayañcottaraṃ pratipadyamānaḥ kutaścidvibheti vepate vā tadajñānakṛtatvād bhayavepathusvedādīnāṃ | atha tathābhūto'pi bhayādibhirākulīkriyate sa tarhyādāveva tathābhūto vādamapi kartunnaiva dhāvati | api ca | yadi paraṃ bālā evaivaṃ bhūtā bhavanti | na ca bālavyavahārānadhikṛtya nyāyaśāstrāṇi praṇīyante | yadvaivamapyapratibhāyāmantarbhāvo naiva vyāhanyate | yasmādvidhottarā pratipattiruttarājñānarūpottarānabhidhānarūpā ca | tasmādyatkiñcidetat | atha paropatāpanārthā tathāpi kintrirabhidhīyate | kintarhi kāryyamityāha | sākṣiṇāmutkocopasaṅkramaṃ karṇeṃ nivedyāyamatrārtho mayā vivakṣita ityuttarakālaṃ prativādyanātho varākaḥ kaṣṭā'pratītadrutasaṃkṣiptādibhiḥ śabdairiti śeṣaḥ | upadrotavyaḥ | kasmāddurbhaṇāḥ | apratītāḥ siṃhalabhāṣādivadasaṃ ketikāḥ | drutāḥ śīghramuccāritāḥ | saṃkṣiptā sūtravāṇṭādivadvarttulīkṛtārthāḥ | ādigrahaṇena gopitārthānāṅgrahaṇaṃ | yathā | sattvādurvāyuste diśyāyotāyāñcārātyasvataṃ pakṣe nolaṃvamvijñāyaiḥveṣṭātoyāspṛṣṭeśaḥ śamiti | yathā | saṃprati vādī uttarapratipattau vimūḍhaḥ tūṣṇīṃ bhavati | parṣatprativādibhyāṃ trirabhihitamavijñātamavijñātārtha (nyā. sū. 5|2|9) mityatra śliṣṭakaṣṭādiśabdaprayogasya muninānivāritatvāt naivamanyāyaṃ katuṃ labhata iti cedāha | nahi paropatāpakrama ityādi kiñca na paropatāpanāya santaḥ pravartante śāstrāṇi vā praṇīyante tairityuktaṃ durjanavipratipatyadhikaraṇe satāṃ sā[?śā]strāpravṛterityatra | yataśca parānupatāpayituṃ na santaḥ pravartante tasmāttāvad vaktavyaṃ yāvadanena na gṛhītaṃ na trireva vaktavyamityadhikṛtaṃ | atha vādinā śatadhāpunaḥ puna rabhidhāne prativādyatijaḍatvād gṛhītuṃ na śaknotīti niścitantadā'grahaṇasāmarthye kathañcinniścite sādhanaprayogātprāgeva parihartavyo nānena sahodgrāhayāmīti paricchinnaṃna[?cchinna]masāmarthaṃ[?rthyaṃ] | grahaṇe'tijāḍyāparanāmakaprativādisambandhiyena vādinā sa tathā | kathaṃ tathā pariharannāśaktaḥ śaṃkyata ityāha | parāṇana[?n]sākṣiṇaḥ prabodhya nāyaṃ śakto vākyārthaṃ boddhuṃ vastu tvevaṃ vyavasthitamiti || 4 ||

avijñātañcājñāna (nyā. sū. 5|2|17) miti bhāve niṣṭhāvidhānāt sādhanavākyārthāparijñānaṃ nigrahasthānaṃ | tata eva bhāṣye-ṭīkākṛto vivṛṇvanti vākyārthaviṣāyasya vijñānasyānutpattirajñānamiti | astu vā karmaṇyeva niṣṭhāvidhānaṃ tathāpi vākyārthaviṣayajñānānutpatyā viśeṣi taṃ vādiprayuktaṃ vākyameva prativādino nigrahasthānamiti na kiñcidvyāhanyate | anye punarvivaraṇerthagrahaṇaṃ paśyantaḥ sūtrepyarthagrahaṇaṃ bhrāntyā paṭhanti | avijñātārthañcājñānamiti so'nyeṣāṃ pāṭhaḥ | vijñātārthaṃ sādhanavākyaṃ pariṣadā tasya prativādinā yadavijñātamanavabodhastadajñānamityevaṃ bhāvapakṣe'kṣaravinyāsaḥ | karmapakṣe tu tasyeti nādhyāhartavyamekavākyatayaiva tu vyākhyātaṃ | vijñātaṃ parṣadeti kimarthaṃ parṣadāpyavijñāte vādina evāvijñātārtha nigrahasthānaṃ bhavatīti jñāpanāya | nigrahasthānatve kāraṇamāha | arthe khalvavijñāte prativādī na tasya pratiṣedhaṃ brūyāditi | apare tūttareṇa dūṣaṇagranthena sahaitat sambadhnanti taccāyuktaṃ bhāṣyavārtikagranthatvādasya | gamyatvameva sādhayati yathā'nanubhāṣaṇe'nuttarapratipatyaiva nigrahasthānatvaṃ kathamuttarāpratipattirityāha | apradarśitaviṣayatvātprativādinottarapratipattiśakyeti kṛtvā'pradarśito viṣayo yeneti vijñeyaṃ viśeṣaṇasamāso vā | tathāhi dūṣaṇasya viṣayakhyāpanārthamanubhāṣate tañca parityajya yadyadeva vā dinā'nudgrāhitamālajālamanubhāṣate | tadānīmuttaraviṣayapradarśanaprasaṅgamantareṇa tathābhūtasyānubhāṣaṇasya vaiyarthyādaśakyetivartate | anugrahapratipatyaiva nigrahasthānatvamiti vā | dārṣṭāntikamupasaṃharati | tathā jñāne'pyutarāpratipatyaiva nigrahasthānatvamiti | yasmādajānan prativādidūṣaṇatadviṣayau kathamuttaraviṣāyañca brūyāt | uttaraviṣayo dūṣyaḥ | kvacittu pāṭhaḥ | kathamuttaramuttaraviṣayañcotaramiti | atraivaṃ yadasambandhaḥ | ajānannuttaraviṣayañca kathamuttarambrūyāditi | tasmādviṣayājñāmutarājñānañca nigrahastyānamapratibhayaiva gamyatvāt | avācyamiti vartate kiṃ kāraṇamanyathaivamaniṣpramāṇe satyapratibhāyā nirviṣayatvāt | kathaṃ nirvviṣayatvamityāha | anavadhāritārtho hītyādi | anavadhāritorthapūrvapakṣasyottarasya ca yena prativādinā sa nānubhāṣet | ananubhāṣyamāṇaścāsau viṣayamapradarśyottaraṃ pratpattunna śaknuyādityata uttaranna pratipadyeta | na jānīyānnābhidadhyādvā | kasmāduttaraviṣayayorajñāne satyuttarāpratipattirityata āha jñānottaratadviṣayasyottarāpratipatterasaṃbhavāditi | jñātā uttaratadviṣayo yeneti vṛttaḥ | tasmādubhayametaduttarājñānaṃ | viṣayājñānañca pratipatterapratibhāparaparyyāyāyāḥ kāraṇaṃ | nanu cottarājñānamevāpratibhā tatkathaṃ saivātmanaḥ kāraṇatvenopadiśyate | nottarānabhidhānalakṣaṇāyā apratibhāsāyā vivakṣitatvāt | tadabhāva iti tayoruttaraviṣayājñānayorabhāve sati pratipattirabhidhānamuttarasya bhavatyeva | iti tasmāttayorviṣayājñānottarajñānayorajñānasaṃjñitena nigrahasthānenāpratibhā nigrahasthānāt pṛthakvacane satyapratibhāyāḥ ko viṣaya iti vaktavyaṃ | na cedviṣayo bhaṇyate | tadā nirviṣayatvādavācyaiva syādapratibhā | tayorajñānānubhāṣaṇayoḥ pṛthagvacana ityanye vyācakṣate | ajñānāpratibhayorviṣayabhedavyavasthāpanāya paraḥ prāha | nottarajñānamajñānamucyate | yato'pratibhā nirviṣayatvādavācyambhavet | kintarhyajñānamityāha | viṣayājñānaṃ | evamapi kathamapratibhā viṣayavatī bhavatītyāha | jñāte viṣaye satyuttarakālamuttarājñānāt | prativādī tadutaranna pratipadyeta na brūyāt | ato'sti viṣayo'pratibhāyāḥ | ajñānākrāntaḥ | evamapyavācyatvānnamucyasa ityāha | eantarhīti | ajñānenānubhāṣaṇasyākṣepameva sādhayati | nahi viṣayaṃ samyak pratipadyamānaḥ kaścit sacetano nānubhāṣeteti nānubhāṣaṇamajñānātpṛthagvācyaṃ | apicaivamapratibhāpyananubhāṣaṇavadajñānātpṛthagnavācyetyāha | uttarājñānasya cākṣepāditi | idaṃ vyācaṣṭe viṣayetyādinā | jñāte viṣaya ityādi paraḥ | idamuktambhavati dvidhottarājñānaviṣayājñānasahacarañca viṣayajñānasahacarañca | tatrādyasya viṣayājñāne nākṣepe'pyuttaramanākṣiptameva tato dvitīyāpekṣayā'pratibhāyāḥ pṛthagupādānamiti | anavasthaiva nigrahasthānānāṃ prasajyata ityāha | evantarhītyādi | yathityādyasyaiva vibhāgaḥ | tathā jñāyorapīti viṣāyottarājñānayorapi | sarvvasyottarasya viṣayasya cājñānaṃ | ādigrahaṇena dvitricaturbhāgādyavarodhaḥ | viṣāyottarājñānayoḥ saṅgrahavacane doṣa iti cedāha | na ceti | yathā na doṣastathāguṇopi nāstīti cedāha | guṇaśca lāghavasaṃjñaḥ syāditi saṃgrahavacanaṃ nyāyyaṃ | apratibhāviṣāyatvānna pṛthagvacanaṃ | apratibhāvacanenaivānayoḥ saṅgraha ityarthaḥ | na kevalamanayorevāpṛthagvacanaṃ | nyāyyamapi tvanyeṣāmapītyāha | api cetyādi | tadubhayavacanenaiveti | hetvābhāsā'pratibhayoreva vacanena sarvapratijñāhānyananubhāṣaṇādyuktaṃ | nahi kaściddhyanyassādhanavādī pratipakṣadharmamabhyunujānāti pratijñāmvā pratijñāsādhanāyopādatta ityādi vācyaṃ | tadā na kañci(d)dūṣaṇaṃ vyaktameva yannānubhāṣate | kathāṃ vikṣipati | paramatañcānujānātīdi(?ti)vaktavyaṃ tadubhayākṣepepi prapañco guṇavānatasstadavacanādaromuneriti cedāha | tadubhayākṣipteṣu prabhedeṣu guṇātiśayamantareṇa | anupalabhyamānatvād guṇasya prapañcavacanādare'tiprasaṅgāt | kakṣapiṭṭitādīnāmabhidhānaprasaṅgāt | ato vyarthaḥ prapañco mahāmuninākriyata || 0 ||

parapakṣapratiṣedhe kartavye uttaraṃ dūṣaṇaṃ yadā na pratipadyate na vetti nābhidadhāti tadā nigṛhīto veditavya itīyān paragranthaḥ | sādhvetannigrahasthānaṃ | ataevāsmābhirapīdamadoṣodbhāvanamityatroktamityetat matvā'bhyanujānāti | sādhanetyādi | sādhana vacanānantaraṃ prativādinā dūṣaṇamvaktavyaṃ | sa yadā sarvvaṃ tadakṛtvā sarvvānukramānubhāṣaṇena ślokapāṭhena sabhāsamvarṇṇanenānyena kālannayati tadāsau vyarthaṃ niṣprayojarna kālaṅgamayankarttavyasya dūṣaṇābhidhānasya pratipattyā'nanuṣṭhānena nigṛhyate | vyarthasyedaṃ kriyāyāḥ kālasya viśeṣaṇaṃ || 0 ||

kāryavyāsaṅgaḥ karṇīyopanyāsaḥ kathāvicchedaḥ kathānivṛttiḥ | yathā jīrṇṇakalā me bādhate | samprati vaktu na śaknoti paścāt kathayiṣyāmīti evamādinā prakāreṇa kathāmudgrāhaṇe kācicchinattiḥ | nigrahasthāne kāraṇamāha | ekatarasya vādinaḥ prativādino vā'sādhanāṅgavacanenādoṣodbhāvanena ca nigṛhaṇantī nigrahaparyavasānā kathā | tasyāñca tathābhūtāyāṃ prastutāyāṃ sa svayameva kathāṃtaṃ kathā paryavasānaṃ pratipadyata iti nigrahasthānametat | atrācāryobrūta (|) idamapi kāryavyāsañjanaṃ yadi tāvat pūrvapakṣavādī kuryāt sādhanābhidhānaśaktivikalatvād vyājopakṣepamātreṇa yena kenacicchalenetyarthaḥ | na punarbhūtasya tathāvidhakathoparodhinaḥ kāryasya bhāve sati kuryāditi varttate | tathā vidhāmudgrāhaṇikārūpāṅkathāmuparodduṃ śīlaṃ yasya kāryasyājīrṇṇakalā kukṣiśūlagehu (?)dāhādyaistattathā | yadi sadbhāvenaiva tasya tasyāmvelāyāṃ kukṣigalaśūlagehu(?)dāhādayo bhavanti tathā sati naiva nigrahasthānamityarthaḥ | yadā punarvyājamātreṇaiva karoti tadā tasya pūrvvapakṣavādinaḥ svasādhanāsāmarthyaparicchedādeva vikṣepaḥ syāttataḥ kimityāha | tathā cedaṃ vikṣepasañjñitannigrahasthānamarthāntara evāntarbhavet | rūpasiddhināmādivyākhyānasamānattvāt karaṇiyopanyāsasya | hetvābhāseṣvevāntarbhavedityadhikṛtaṃ kasmādasamarthañca tatsādhanañca tasyābhidhānāt | kiñcedaṃ nirarthakāpārthakābhyāṃ sakāśānna bhidyate | kiṃ kāraṇaṃ prakṛtañca tatsādhanañca tenāsambaddhā ca sā pratipattiśca tataḥ sādhanavākyena sahāsya daśadāḍimādivacanasyeva jabagaḍādivarṇṇakramasyeva ca sambaddhānupalambhādityarthaḥ | kiñcinmātrabhedānnimittaleśena pṛthaguktamiti cedāha | ati prasaṅgaścetyādi | asambaddhāsādhanavākyena pratipattiryeṣāṃ pratibhedānānte'sambaddhasādhanavākyapratipattayaḥ | te ca te prabhedāśca teṣāmiti kāryaṃ evantāvat pūrvapakṣavādisambandhena vikṣepasya pṛthaganabhidhānamuktaṃ || adhunā prativādisambandhenāpyāha | athottarapakṣavādyevaṃ balāsakalātmakaṇṭhaṃ kṣiṇotītyādinā prakrameṇa kathāṃ vikṣipet tadānīntasyāpyuttarapakṣavādinaḥ sādhanānantaramuttare pratipattavye sati tadapratipattyā tasyottarasyānabhidhānena vikṣepapratipattiryāsā'pratibhāyāmarthāntare vāntarbhavatīti parastu yathoktamantarbhāvamasahamānaścodayati |

nanu nāvaśyamiti tadeva draḍhayati (|) bhavati hyanibaddhenāpi sādhanavākyenāsambaddhe nāpi kathāprabandhena parapratibhāharaṇāyāntaśo jananīvyabhicāracodanenāpi vivāda iti | ācārya āha | nāsambhavādevaṃvidhasya vivādasya | yasmādekatra śabdādāvadhikaraṇe nityatvānityatvādipratijñānāviruddhāvabhyupagamau yayorvādiprativādinostayorvivādaḥ syāt | kuta etadityāha | aviruddhāvabhyupagamau yayostau tathā na vidyete viruddhāviruddhayorabhyupagamau yayoḥ puruṣayostāvabhyupagamau | tatyorvivādābhāvāt | tatraitasminvyavasthite nyāyanirdhāraṇe vā tatra śabdaḥ | ekasya vādinaḥ prativādinovaśyaṃ prāgvacanapravṛttiḥ | yaugapadyena kinna brūta ityāha | yugapatpravṛttau svasthātmanāmapravṛtteriti sambandhaḥ | etadeva kuta ityāha | paraspara vacana śravaṇāvadhāraṇottarāṇāmasambhavena karaṇabhūtena pravṛttivaiphalyāt | yadi hi parasparavacanasyāsaṅkareṇa śravaṇavettatastadarthamavadhārayatyuttarañca | yugapatpravṛttau ca digambarapāṭhakalakala iva sarvvametanna saṃbhavati tasmādavaśyamekasya prāgvacanapravṛttiḥ | atastena ca svasthātmanā pūrvvapakṣavādinā'nityaṃ śabdaṃ sādhayāmītyādinā svopagamopanyāse kṛte satyavaśyaṃ sādhanaṃ vaktavyaṃ | anyatheti hetvanabhidhāne paresāṃ[?ṣāṃ] sākṣiprabhṛtīnāmapratipatteḥ | apareṇa cetyuttarapakṣavādinā tatsambandhivādiproktasādhanasambandhi dūṣaṇaṃ vaktavyamiti vartate (|) tasmādubhayorvādipra(ti)vādiorasamyak pravṛttau satyāṃ hetvābhāsāpratibhayoḥ saṃgraha iti sarvvo nyāyapravṛttaḥ pūrvvottarapakṣopanyāso dvayaṃ hetvābhāsāpratibhāñca nātipatati |

nanu ca yadi nyāyaḥ pravṛttaḥ kathantatrāsya dvayasyādhikāraḥ | kathañcaikatra dharmiṇi viruddhāvupanyāsau nyāyapravṛttāvavaśyaṃ hi tatraikenopanyāsena nyāyaṃ pravṛttena bhāvyaṃ | anyathā dharṃidvayātmako bhavet | nābhiprāyāparijñānāt | nedambhavatā nyāyapravṛttatvāmācāryeṇa vivakṣitaṃ paryajñāyi | nyāyapravṛttau (?) hi pūrvvottarapakṣopanyāsasya yugapratpravṛtyabhāvena jananī vyabhicāravedanādyabhāvena cābhipretaṃ | etenaikatra hyadhikaraṇe viruddhābhyupagamayorvivādaḥ syāḍityādinā vitaṇḍā pratyuktā | kathaṃ pratyuktetyāha | abhyupagamābhāve vivādābhāvāt | idamuktambhavati | svapakṣasthāpanā hīno vākyasamūho vitaṇḍetyucyate (nyā. sū. 1|2|3) | yadi cavaitaṇḍikasya svapakṣo nāsti vivādastarhi kathamiti vaktavyaṃ | parapakṣapratiṣedhārthamvaitaṇḍikaḥ pravarttata iti cet | parapakṣapratiṣedha eva tahyarsya svapakṣasthāpaneti vitaṇḍālakṣaṇaṃ viśīryate | tathā hi yo yenābhyupagataḥ sa tasya svapakṣaḥ | parapakṣapratiṣedhaśca tenābhyupagataḥ svapakṣatāṃ nātivartata iti | yadā tarhyupagamya vādaṃ pratijñāmātreṇa viphalatayā pariṣacchāradyena vyākulīkṛtattvādityarthaḥ | na kiñcit sādhanaṃ tadāyāsaṃ vā vakti | anyadvā kiñcit pralapati | sādhanatadābhāsavyatiriktaṃ kāko virūpaṃ virauti nūnamayaṃ me gehe vipadaṃ sūcayati tadalamanena vivādena | yāmi tāvad gehe kinnu me piturmaraṇamanyadvā vartata ityādi | tathā kathaṃ hetvābhāsāntarbhāvaḥ | sādhanābhāvāddhetvābhāsāsambhavaṃ manyate | uttarāpratipattirapi nāstyeva pūrvvapakṣavāditvādityabhiprāyaḥ | tadanena dvayannātipatatītyetaghaṭayitumicchati paraḥ | ācārya āha | asamarthitasādhanābhidhāna evamuktaṃ dvayaṃ nātipatatīti proktasādhana etaduktamiti yāvat | aprokte tu kathaṃ pratipattavyamityāha | anabhidhānānyabhidhānayorapi satoḥ parājayaḥ evetyuktaṃ prakaraṇāvatāra eva | tadeva smarayati | abhyupagamyavādamasādhanāṅgavacanāditi | tathāhi tatra vyākhyātaṃ | sādhanāṅgasyānuccāraṇaṃ | sādhanāṅgādvā yadanyasyābhidhānaṃ tatsarvvamasādhanāṅgavacanamiti | etenetyanyābhidhānena parājayavacane nādhikasya punaruktasya ca pratijñādervacanasya ca nigrahasthānatvaṃ vyākhyātaṃ kathamityāha | tadapi hītyādi | anenaitadāha | yudyuktiyuktamapakṣapādena kiñcinnigrahasthānamuktantadasmābhirasādhanāṅgavacanapadenaiva saṃgṛhītamiti yadyevaṃ pratijñādervacanasya ceti kimarthayuktannahi pratijñopanayanigamanānāṃ vacanannigrahasthānamapakṣapādenoktaṃ | pratyuta tadavacanameva nigrahasthānatayā | yadiṣṭaṃ hīnamanyatamenāpyavayavena nyūna (nyā. sū. 5|2|12)miti | evaṃ tarhi dṛṣṭāntārthametadyathā tasyāpratīta pratyāyanaśaktivikalatvādasādhanāṅgavacanapadenābhidhānaṃ | tathādhikapunarvacanayorapīti | tata eva ca dvitīyaścakāra iva śabdārthe varttate | anyathā punaruktasya cetyayaṃ bodhyarthaḥ syāt | kecittūttarañcakāranna paṭhanti | taiḥ punarukte'ntarbhāvitatvāt || 0 ||

svapakṣadoṣābhyupagamāt parapakṣadoṣaprasaṅgo matānujñā (nyā. sū. 5|2|20) doṣaparihāre vaktavye doṣasyāparijñānāt paramatamanujānātyato nigṛhyate | tadāha pareṇa vādinā coditaṃ paryanuyuktaṃ doṣamanuvṛtyā parihṛtya bhavatopyayaṃ doṣa iti bravīti | yathā bhavāṃścauraḥ puruṣatvācchavarādi(vadi)tyukte vādinā sa prativādī taṃ vādinaṃ pratibrūyāt | bhavānapi caura iti sopi śabdaprayogādātmanaścauratvamabhyupagamya parapakṣe tandoṣamāsañjayannāpādayatyapareṇa vādinā yanmataṃ prativādinaścaurattvaṃ tadanujānāti | tathā hi te na mukta saṃsa[?śa]yantāvadātmanaścaurattvaṃ pratipattumanyathā nāpi tamabhidadhyāt | vādini tu tadastināstīti cintyamato matānujñā nigrahasthānaṃ | idamācāryo nirākaroti | atrāpi yadyayamabhiprāya uttaravādinaḥ puruṣatvāccauṃro bhavānapi syādahamiva | na ca bhavatātmaivaṃ cauratveneṣṭastannāyaṃ puruṣatvāditi caurye sādhye heturacaurepi bhavati vipakṣabhūte vṛtteranaikāntikadoṣaduṣṭatvāditi | tadasminprativādino'bhiprāye na kaścittasya doṣo matānujñālakṣaṇo'nyo vā | kasmādanabhimate caurattve na rūpeṇa tasya vādina ātmani vipakṣabhūte hetoḥ satvapradarśanena prakāreṇa dūṣaṇāt | vidagdhabhaṅgāvyabhicārodbhāvānāditi yāvat | audyotakaraṃ codyamāśaṅkate prasaṅgamantareṇa bhavānapi syādityevamāñjasenaiva mṛjunaiva krameṇa kinna vyabhicārito hetustvayyapi acaure varttate puruṣatvamato'naikāntikatvamiti | tasmādyata evāsāvakauṭilye kartavye kauṭilyamācarati tata eva nigṛhyata iti | ācārya āha | yatkiñcidetadaudyotakaraṃ vaco yasmāt santi hyevaṃ prakārā vaidagdhyapravartitā vyavahārā loke | tathā hi mātaro bhāvatkyo bandhakyaḥ strītvāditarabandhakīvadityuktāḥ paśupālādayopi jaḍajanaṅgamādijanasādharaṇaṃ vaidagdhyamanusaraṃtaḥ pratyavatiṣṭhante | māturbandhakītvaṃ pratipadyante | api tu bhaṅgyā hetuvyabhicāracodanayā paraṃ prativadanti | tasmādevaṃ bālahālikādilokaprakaṭamapi vyavahārālokamapasārayatā yadi paramudyotakaratvamevodyotakareṇa udyotitamātmanaḥ | athocyate naivāsau bhaṃgyā vyabhicāramādarśayatyapi tu tasya sādhanasya samyaktvamabhyupagamyaiva tena doṣeṇa paramapi kalaṅkayatītyata āha | atha tadupakṣepaḥ puruṣatvād bhavāṃścaura ityenamabhyupagacchatyeva tadāpyasau tatsādhana uttarāpratipatyaiva nigrahārho nāparatra vādinisvadoṣasya cauratvasyopakṣepāt | nigrahārha iti varttate | idamevopodbalayati | tatsādhananirdoṣatāyāṃ hyaṃgīkṛtāyāmiti śeṣaḥ | tasyopakṣepasyābhyupagama eva yaḥ sa evottarāpratipattiriti tāvataivottarāpratipattimātreṇaivāparatra doṣaprasañjanāt | pūrvasādhananigrahasya sataḥ prativādinaḥ āpannaḥ prāpto nigraho yena tasyeti ceti vigrahaḥ | paradoṣopakṣepasya matānujñālakṣaṇasyānapekṣaṇīyatvātparājitaparājayābhāvāditi bhāvaḥ || 0 ||

nigrahaprāptasyānigrahaḥ paryanuyojyopekṣaṇaṃ paryanuyojyo nāma nigrahaprāptasyo(pe)kṣaṇannigrahaprāptosītyanabhidhānaṃ | kaḥ punaridaṃ paryanuyojyopekṣaṇaṃ nigrasthānaṃ codayati | na tāvat paryanuyojya iti yuktaṃ | asambhavāt | na hyasti sambhavo yat paradoṣapratipādanārthamātmano doṣavatvamasāvabhyupeti | nigrahaprāptaḥ sannahamanenopekṣito nigrahasthānasyāparijñānāt | tasmādayandoṣavāniti nāpyupekṣa iti yuktaṃ | yasmādasau na jānātyevāyaṃ nigrahaprāpta iti | tathā hyaparijñānādevāsau nānuyukte nigrahaṃ prāptosīti | parijñāne vā kathamupekṣeta | upekṣaṇe vā samacittaḥ kathamevaṃ prakaṭayedayaṃ mayopekṣitaḥ sa doṣastato mama paryunuyojyopekṣaṇaṃ nigrahasthānamiti | na cānyastṛtīyaḥ kaścidihānuṣaṅgī tatkenedaṃ codanīyamityetat sarvvamāśaṅkya pakṣila svāmī brūte | etacca paryanuyojyopekṣaṇaṃ vaktavyañcodanīyaṅkasya parājaya ityevaṃ vādiprativādibhyāṃ praguṇā tadanyairvā paryanuyuktayā pṛṣṭayā satyā pariṣadā prāśnikairvaktavyamityarthaḥ | ca śabdo'vadhāraṇārthaḥ | etadeva ( ?evameva) anyāni nigrahasthānāni vādipra(ti)vādibhyāmevodbhāvyante | etatpunaḥ prāśnikaireva | kiṃ punaḥ kāraṇaṃ tābhyāmeva nocyata ityāha | na khalu nigrahaprāptaḥ svakaupīnaṃ svadoṣaṃ vivṛṇuyāt prakāśayet | atrāpītyādyācāryaḥ | yadi tu nyāyaścintyate tadānaikasyāpi jayaparājayau nyāyyau | kathaṃ vādino jaya ityāha sādhanābhāsena jijñāsitasyārthasyāpratipādanāt | ata eva na prativādinopi parājayo vādivivakṣitārthasiddhyapekṣayā prativādinaḥ parājayavyavasthāpanāt | prativādinastarhi kiṃ jaya ityāha (|) bhūte doṣānabhidhānācca | ataeva ca na vādinaḥ parājayastaddūṣaṇāpekṣayā tadvyavasthiteḥ | athottarapakṣavādyanekadoṣasadbhāvepi vādiproktasya sādhanasya kañciddoṣamudbhāvayati kañcinna | na tadāsau nigrahamarhati | kiṅkāraṇamuttarasya pratipatterabhidhānādityarthaḥ | para āha | arhatyeva nigrahaṃ sarvveṣāndoṣāṇāmanudbhāvanāt | ācārya āha | na khalu bhoḥ santa iti kṛtvā sarvve doṣā avaśyaṃ vaktavyāḥ prativādinā | avacane vā doṣāntarasya nigraho bhavati neti varttate | kasmāt sarvve doṣā nodbhāvyaṃ ta ityāha | ekenāpi doṣeṇāsiddhatvādinodbhāvitena na tasya vādiprayuktasya sādhanasya vighātāt | sādhyasiddhiṃ pratyasamarthatvapratipādanādityarthaḥ | bhāvasādhano vā sādhanaśabdaḥ | atraiva dṛṣṭāntamāha | ekasādhanavacanavaditi | yathetyādyasyaiva vibhāgaḥ | ekasyārthasya kṣaṇikatvādeḥ pratipādanāyānekasya sādhanasya satvakāryatvaprayatnotthhatvādeḥ sadbhāvepi satyekenaiva satvādīnāmanyatamenopāttena tasya kṣaṇikatvāderarthasya siddherniścayānna sarvveṣāṃ sādhanāmupādanaṃ | tathaikenāpi doṣeṇa tatsādhanavidhātānna sarvvopādānamitīndandṛṣṭāntena sāmyaṃ | iti tasmānnottarapakṣavādī pūrvvakamekaṃ doṣamudbhāvayannevāparasya doṣāntarasyānudbhāvanānnigrahārhaḥ | pūrvvavaditi sādhanābhāsenāpratipādanāt | bhūtadoṣānabhidhānācca |

nanu ca kathanna vādino jayo yāvatā na tena sādhanābhāsaḥ prayuktaḥ | prativādī tvasantaṃ doṣamudbhāvayatītyata āha | doṣābhāsaṃ bruvāṇamuttarapakṣavādinaṃ svasādhanātsakāśādanusārayato'nivarttayatastaduktadūṣaṇābhāsatvenāpratipādayata iti yāvat | vādino na jayaḥ kasmādasamanvitasādhanāṅgatvāt | asamanvitasādhanāṅgaṃ yena tasya bhāvastatvaṃ | etadeva kuta ityāha (|) sarvvadoṣābhāvapradarśanena sādhanāṅgasamarthanāt | itthambhūtalakṣaṇe karaṇe vā tṛtīyā (pāṇiṇi 2|3|29) | asamarthitattvāt sādhanābhāsa eva tena prayukta iti saṃkṣepārthaḥ | nāpyuttarapakṣavādino jaya iti varttate | tasmādevamapīti yadi pūrvapakṣavādyuttarapakṣavādinaṃ na nigrahaprāptaṃ nigṛhṇāti na kevalamuttaravādisambandhenetyapi śabdaḥ || 0 ||

niranuyojyasyānuyogaḥ | anigrahaprāpte nigṛhītosītyabhidhānaṃ | kiṃ punarevaṃ brūta ityāha (|3) nigrahasthānalakṣaṇasya mithyāvyavasāyādyathoktasya nigrahasthānalakṣaṇasya samyagaparijñānādityarthaḥ | evañcāpratipattito nigṛhyate | atrāpītyādyācāryaḥ | yadi tasya sādhanasya vādinamabhūtairalīkairdoṣaiḥ savyabhicārādidoṣaduṣṭaṃ tvayā sādhanaṃ prayuktaṃ tato nigṛhītosītyevamabhiyuñjīta | tadā so'sthāne'sya vyākhyānaṃ nirdoṣanigrahasthānasya asya vibhāgādevāsyeti | abhiyoktetyasya vivṛtirudbhāvayiteti | tathā cālīkadoṣasyābhidhāyitve sati doṣodbhāvalakṣaṇasyottarasyāpratipatterabhidhānādapratibhayaiva karaṇabhūtayottaravādī nigṛhīta iti kṛtvā nedanniranuyojyānuyogābhidhānannigrahasthānamato'pratibhānigrahasthānātsakāśānna nigrahasthānāntaraṃ | kadā cāyamapratibhayā nigṛhyata ityāha (|) itareṇa vādinā taduktasyottarābhāsatve pratipādane anyathā na dvayorekasyāpi pūrvavajjayaparājayāvityākūtaṃ | evaṃ prativādisambandhenāsyāpṛthagvacanaṃ pratipādya vādisambandhenāpyāha (|) athottaravādinaṃ bhūtaṃ satyaṃ sādhanadoṣaṃ savyabhicā(rā)dikamudbhāvayantamapara iti pūrvapakṣavādī doṣābhāsavacanenābhiyuñjīta | jātyuttaramanaikāntikādyābhāsaṃ tvayā prayuktaṃ | tasmānnigṛ(hī)tosītyevaṃ yadyabhiyuñjītetyarthaḥ | tadā tasyodbhāvitasya doṣasya vyabhicārādestenottaravādinā bhūtadoṣatve pratipādite jātyu(tta)ravatve parihṛta iti yāvat | sādhanābhāsavacanenaiva vādī nigṛhyate iti || tasmādevamapi prativādisambandhenāpi nedaṃ hetvābhāsebhyo bhidyata iti pṛthagvācyaṃ | asyaivopodvalanamavaśyaṃ hi dvāviṃśatinigrahasthānavādinā hetvābhāsāḥ pṛthag nigrahasthānatvena vaktavyāḥ | kimarthamityāha | viṣayāntaraprāptyarthaṃ niranayojyānuyogādibhirnnigrahasthānairanākrāntasaṅgrahamapīti anyathā dvāviṃśatitvaṃ nigrahasthānānāmabhyupagamamviruddhyata ityabhiprāyaḥ | tathā ca taduktau teṣāṃ hetvābhāsānāṃ nigrahasthānenoktau satyāmaparoktiḥ | aparasya niranuyojyānuyogasyoktirnira(rthi)rthakā hetvābhāsavacanenaiva saṃgṛhītvāt || 0 ||

siddhāntamabhyupetyāniyamāt kathāprasaṅgo'pasiddhānta iti sūtraṃ siddhāntamabhyupetya pakṣaparigrahaṃ kṛtvā'niyamāt pūrvaprakṛtārthoparodhena śāstravyavasthāmanādṛtyeti yāat | kathāprasaṅgo'rthāntaropavarṇanaṃ | kasyacidarthasyeti dharmiṇo dharmāntaraṃ pratijñāya pratijñātārthaviparyayo virodhaḥ | idaṃ udāharaṇena spaṣṭayati | yathā na sato vastuno vināśo niranvayaḥ kevalaṃ tirobhāvamātraṃ bhavati nāsat kharaviṣāṇatulyamutpadyate | kintarhyāvirbhāvataḥ | sadevotpadyata ityevaṃ kāpilaḥ siddhāntavyavasthāmādarśya pakṣaṅkaroti | ekā prakṛtirvyaktasyāvyaktalakṣaṇā | vyaktasyeti ma hadādeḥ | atra hetumāha vikārāṇaṃ śabdādīnāmanvayadarśanāt | mṛdanvayānāmityādidṛṣṭantaḥ | tathā cāyamityupanayanaḥ [?panayaḥ] | sukhaduḥkhamohasamanvita iti sukhādimayatvaṃ darśayati | darśitañca sukhādimayatvaṃ vyaktasya pūrvaṃ yathāsāṃkhyenābhimataṃ | tattasmāt sukhādibhirekaprakṛtirityayaṃ vyaktabhedaḥ | iti nigamanaṃ sukhādibhiritītthaṃbhūtalakṣaṇe tṛtīyā | sukhādiprakārā sukhādilakṣaṇā | ekā prakṛtirasyetyarthaḥ | anye paṭhanti | ekā prakṛtirvyaktā vyaktavikārāṇāmanvayadarśanāditi | evañca vyācakṣate | ekā prakṛtirabhinnā sarvvātmasvabhāvā vyaktāvyaktavikārāṇāmanvayadarśanāt | ye vyaktā vikārā mahadādayo ye cāvyaktāḥ pradhānātmani vyavasthitāsteṣāmapyanvayadarśanāditi | apare tu paṭhanti | ekā prakṛtiravyaktā | vyaktavikārāṇāmiti vyaktarūpāṇāṃ vikārāṇāmiti cāhuḥ | prakṛtārthaviparya(ye)ṇeyaṃ yathā pravṛtteti pradarśanā'rthamāha (|) sa kāpila evamuktavānparyanuyujyate | atha prakṛtirvikāra ityetadubhayaṅkathaṃ lakṣayitavyaṃ | pratipattavyamiti | sa evamanuyuktaḥ prāha | yasyāvasthitasya dharmāntaranivṛttau dharmāntarampravarttate sā prakṛtiravasthitarūpā | yattatpravṛttinivṛttisaddharmāntaraṃ sa vikāra iti lakṣayitavyaṃ | paramuktavān sāṅkhyaḥ prakṛtārthaparityāgadoṣeṇopapādyate | soyamvādī prakṛtārthaviparyayādaniyamāt kathāmpramprasañjayati | pūrvvaprakṛtaṃ parityajatītyarthaḥ | kathamityāha (|) pratijñātaṃ khalvaneneti pūrvoktaṃ smarayati | yadyevaṅko doṣa ityāha | sadasatorityādi | satastirobhāvamekāntena vināśamantareṇa na kascyaciddharmasya pravṛtyuparamaḥ sidhyati | kena cidvirūpeṇāvasthe sati sa tirohito'ṅgastasyāvasthitasyātmathūtaḥ parabhūto vā bhavet | ātmabhūtatve tirohitādavyatirekāt tirohitavadavasthitasyāpyanavasthānaṃ avasthitavacca tadavyatirekatastirohitasyāpyavasthānamāsaṃ[?śaṃ]kyate | parabhūtatvepi kathamananvayo na vināśo na hyanyasyāvasthāne'nyadavatiṣṭhate | anyo vānyasyānvayaścainyasyā'pi ghaṭānvayaprasaṅgāt | tathā nāsata āvirbhāvamutpādamantareṇa kasyaciddharmasya pravṛttirvā sidhyati |

nanu ca vidyamānameva dharmāntaramāvirbhāvyate | grahaṇaviṣayabhāvamāpādyate | na vidyamānasya kriyāstyupādānamiti upalabdhirvā vidyamānatvāt | na kārakajanyatvamityevaṃ pratyavasthitaḥ pratiṣiddhaḥ sāṅkhyaḥ | kvacit saptamyāpadyate | tatra pratyavasthite prativādini satīti vyākhyeyaṃ | yadi sa kāpolaḥ sato dharmasyātmahānamasataścātmalābhamabhyupaiti tadānīmapasiddhānto bhavati | abhyupagamaviruddhasya pratijñānādapasiddhāntasaṃjñakaṃ nigrahasthānamasya bhavatītyarthaḥ | atha sata ātmahānamasataścātmalābhannābhyupaiti | evamapyekaprakṛtirvikārārāṇāmiti yoyaṃ pakṣaḥ pūrvvapratijñātaḥ sosya na sidhyati prakṛtivikāralakṣaṇasyānavasthitatvāt | tathā hi tayorlakṣanaṃ yasyāvasthitasyetyādinoktaṃ | tasya cāyogaḥ | sadasatoścetyādinā pratipādita ityetāvānparagranthaḥ | atra sampratyācāryaḥ pratividhatte | itopi pratividadhmaha iti śeṣaḥ | na kaścidaniyamāt siddhāntanītivirodhāt sāṅkhyasya prasaṅgaḥ | tasmādyattenopagataṃ nāsadutpadyate na sa(t)tirobhavatīti tasya samarthanāyedamuktaṃ | kimuktamityāha (|) ekaprakṛtikamidaṃ vyaktamanvayadarśanāditi | tatraiketyetadeva vibhajati | tadavibhaktayonikamidaṃ vyaktaṃ | te sukhādayo'vibhaktāḥ apṛthagbhūtā yoniḥ sthānamadhikaranaṃ yasya vyaktasya tattadavibhaktayonikaṃ kiṅkāraṇaṃ tadanvayadarśanāt | taiḥ sukhādibhiranvayadarśanāt tādātmyopalambhāt | tataḥ kiṃ siddhamityāha vyaktasya tatsvabhāvatā sukhādisvabhāvatā | tatra svabhāvataiva kathanniścitetyāha | abhedopalabdheriti | sukhādibhiḥ śabdādīnāmanānāttvadarśanāditi yāvat | evamapi kiṃ siddhambhavatītyāha | sarvvasya śabdādervikāragrāmasya sukhādyātmakasya notpattivināśāviti sambhavati | kasmādityāha (|) sukhādīṇāmutpattivināśābhāvāt | sukhādyavyatirekāttadātmavacchabdādayopi nityāḥ siddhā bhavanti | tathā ca yatpūrvvamabhyupagataṃ na śa(sa)to vināśo nāsadutpadyata iti | tatsamarthtaṃ bhavati | atraivaṃ kāpilena svopagame samarthite sati taduktasya tena sāṅkhyenoktasya hetoranvayadarśanasya doṣamasiddhatādikamanudbhāvya sa evamuktavān paryanumujyate | atha prakṛttirnirvikāra iti kathaṃ lakṣayitavyamityevaṃ vikāraprakṛtyorlakṣaṇaṃ pṛcchan svayamayamakṣapādaḥ prakṛtāsambandhenāniyamāt prakṛtārthoparodhāt kathāmpravarttayati | yasmāt prakṛtivikārayoriha lakṣaṇaṃ na prakṛtameva tatkintadabhidhāya paryanuyujyate tasmādaprastutaparyanuyoktṛttvādakṣapāda eva nigrahārha iti bhāvaḥ | kintarhyatrottarasambaddha vākyamityāha (|) tatrānvayadarśanahetāvidaṃ syād vācyaṃ | vyaktannāma pravṛttinivṛttidharmakaṃ na tathā vyaktavat sukhādayaḥ pravṛttinivṛttidharmakā iti liṅgavacanapariṇāmena sambandhaḥ | tathā ca vyatasya sukhādyanvaye'sya vyākhyānaṃ sukhādisvabhāvatāyāṃ satyāṃ pravṛttinivṛttidharmatālakṣaṇaṃ vyaktasyāvahīyate | tadavyatirekeṇa teṣāmapi sadāvasthānāt | iti tasmānna tadrahitasukhādisvabhāvatā vyaktasya | tābhyāmpravṛttinivṛttibhyāṃ rahitāstathoktāste ca sukhādayaśca | te svabhāvo yasya tasya bhāastadrahitasukhādisvabhāvatā | kasmādityāha (|) vyaktalakṣaṇavirodhāditi vyaktasya lakṣaṇaṃ pravṛttinivṛttidharmakatvaṃ tasya tadviparītaḥ | sukhādibhiḥ parasparaparihārasthitilakṣaṇo virodhaḥ | tathā ca sādhanna sadāvasthitarūpasukhādisvabhāamidaṃ te vyaktaṃ prāpnoti tadviparītadharmatvāt | kṣetrajñavat na ca sukhādyanvayadarhanasiddho hetuḥ | kasmādidaṃ sambaddhaṃ dūṣaṇamityāha | evaṃ hi tasya sāṅkhyasya sādhanadoṣodbhāvanena hetvasiddhatācodanenaikaprakṛtīdaṃ vyaktamityayaṃ pakṣo dūṣito bhavani | sa punarnaiyāyikaḥ sādhane doṣamasiddhatākhyamanupasaṃhṛtyāpadarśya aprakṛtaprakṛtivikāralakṣaṇaparyanuyogena kathāṃ pratānayatyavimuñcaṃ svadoṣamanyamātkathāprasaṅgaṃ paratra sāṅkhe tapasvinyupakṣipati | para āhāyamevāsiddhatākhyo doṣonena prakāreṇa prakṛtivikāralakṣaṇaparyanuyogadvāreṇāsmābhirapyucyata iti | ācārya āha | eṣa naimittikānāṃ jyotirjñānavidāṃ viṣayaḥ | nāyaṃ tvaduktasya vākyasyārtha iti yāvat | yato na lokaḥ śabdairapratipāditamarthaṃ pratipattuṃ samarthaḥ arthaprakaraṇādibhirvinetyadhyāhāraḥ | tasmāt sa evāyaṃ pratijñāvirodhaprasthāve nirddiṣṭo bhaṇḍālekhyanyāyotrāpyapasiddhānto na kevalaṃ tatratya'pi śabdaḥ | yathā hi bhaṇḍāḥ prākṛtān vismāpayantaḥ śīgramarddhacandrākārāmalpīyasīṃ rekhāmālikhya bhaṇanti paśyata tālamātreṇa hastī vilikhitosmābhiriti tatra kecit mandamatayastathaiva pratipadyante | kecid durvidagdhadhyaḥ paryanuyuñjate | nanu nosya karṇṇapādadantādayaḥ pratīyante tatkathamayantadvikalo hastī bhavatīti | te punarāhuḥ | satyaṃ na pratīyante | asmābhistu samāptasakalakalaḥ kareṇurayaṃ likhitaḥ | tāstasya sakalāḥ kalāḥ salila iva magnatvānnopalabha[?bhya]nte kumbhakadeśamātrantvidamasyopalabhyata iti tathājātīyakametat parasyāpi dhārṣṭyavijṛmbhitaṃ | yadi nāma nāyamarthosmād bāhyāt pratīyate tathāpyanena prakāreṇocyata iti | api cocya tāmayamevārthonena prakārena tathāpyasiddhasya hetvābhāseṣvantarbhāvāt tadvacanenaivābhidhānamiti nāpasiddhāntaḥ pathagupādeyo bhavedityetadupasaṃhāravyājenāha | yathoktena nyāyenetyādi || 0 ||

hetvābhāsāśca yathoktā iti sūtraṃ | idamākṣepapūrvakaṃ vātsyāyano vyācaṣṭe | kiṃ punariti hetvābhāsalakṣaṇādyadanyallakṣaṇaṃ tena sambandhānnigrahasthānatvamāpadyante | kimivetyāha | yathā pramāṇāni prameyattvaṃ lakṣaṇāntaravasā[?vasā]dāpadyanta iti varttate tāni hi pramitikriyāyāḥ kāraṇatvāt | pramāṇānipramāṇāntareṇa tu yadā pramīyante tadā karmatvāt prameyāni | tata eva padārthatvāt prāptaḥsaṃśayaḥ | atrāha muninā yathokta iti | asyaiva vivaraṇaṃ | yathoktahetvābhāsalakṣaṇainaiva nigrahasthānabhāva iti | idamuktambhavati | savyabhicāraviruddhaprakaranasa(ma)sādhyasamātītakālā(nyā. sū. 1|2|4) iti hetvābhāsā iti prabhedamupakramya yatpratyekaṃ lakṣaṇamuktaṃ | anaikāntikaḥ savyabhicāraḥ (nyā. sū. 1|2|5) siddhāntamabhyupetya tadvirodhādviruddhaṃ(nyā. sū. 1|2|6) | yasmāt prakaraṇacintā sa nirṇṇayārthamapadiṣṭaḥ prakaraṇasamaḥ (nyā. sū. 1|2|7) sādhyāviśiṣṭaḥ sādhyatvāt sādhyasamaḥ (nyā. sū. 1|2|8) kālātyayāpadiṣṭaḥ kālātīta (nyā. sū. 1|2|9) iti tenaiva lakṣaṇenaiṣānnigrahasthānattvaṃ na punastata lakṣaṇāntaramapekṣyata iti | atrāpītyācāryaḥ | kathañcintyamityāha | kinte yathā bhavadbhirlakṣitaprabhedāstathaiva te bhavantyāho svidanyatheti | lakṣitaḥ prabhedo yeṣāmiti vigrahaḥ | tattarhi kinta(d)cintyata ityāha tattu cintyamānamihātiprasajyata iti na pratanyate | idamevāgūritaṃ | vidantyeva kecidatra hetvābhāsā eva na yujyaṃte kecittu hetvābhāsā api na saṅgrahītā ityasmiṃśca vicāre hetvābhāsavārttikaṃ sakalamavatārayitavyamiti śāstrāntarameva bhavet | avadātamatayastvasmadvihitahetvābhāsalakṣaṇaviparyayeṇa dūrāntaratvāttad vaisaśaṃ(? | tasmādupekṣaiva yujyata iti | tathāpi mandamativibodhanāyāpi śāstramucyata iti | kālātītaprakaraṇasamayostāvaddhhetvābhāsatvaṃ yathā nopapadyate tathā varṇyate | tatra kālātyayāpadiṣṭaḥ kalātītaḥ tadiha (|) bṛddhanaiyāyikānāmapāsya matamācāryadiṅnāgapādairbhāṣitatvādidānīntanā vātsyāyanādayomumeva sthitapakṣamāhuḥ | tatraivambrūmaḥ | kālātyayena yukto yasyārthaikadeśo'padiśyamānasya sa kālātyayāpadiṣṭaḥ kālātīta ityucyate | nidarśanaṃ (|) nityaḥ śabdaḥ saṃyogavyaṃgyatvādrūpavat | prāgūrddhvaṃ ca vyakteravasthitaṃ rūpaṃ pradīpaghaṭasaṃyogena vyajyate | tathā śabdo vyavasthito bherīkarṇṇasaṃyogena dāruparṇayogena vā vyajyate | tasmātsaṃyogavyaṃgyatvānnityaḥ śabda iti | ayamahetuḥ kālātyayāpadeśāt vyaṃjakasya saṃyogasya kālaṃ na vyaṃgyasya rūpasya vyaktiratyeti sati pradīpasaṃyoge rūpasya grahaṇaṃ bhavati | na nivṛttasaṃyoge rūpaṅgṛhyate | nivṛtte tu dāruparṇasaṃyoge dūrasthena śabdaḥ śrūyate vibhāgakāle seyaṃ śabdasya vyaktiḥ saṃyogakālamatyetīti saṃyoganimittā bhavati | kāraṇābhāvāddhi kāryābhāva iti | nanvayamanaikāntika eva | saṃyogavyaṃgyatvāditi | anityamapi saṃyogena vyajyamānaṃ dṛṣṭaṃ yathā ghaṭa iti | na | saṃyoga vyaṃgyatvenāvasthānasya sādhyatvānna brūmo nityaḥ śabda iti | api tvavatiṣṭhate śabda ityayaṃ pratijñārthastadā ca saṃyogavyaṃgyatvādityayaṃ heturanaikāntiko na hyanavasthitaṃ kiñcitsaṃyogenābhivyajyamānaḥ kathamiti tadanena prakāreṇa saṃyogavyaṅgyatvameva śabdasya pratiṣiddhyata iti nāyamasiddhād vyāvartate | anyathāneyaṃ śabdasya vyaktiḥ saṃyogikālamatyetīti na saṃyoganimittā bhavatīti | vacanasya kortha iti vaktavyaṃ | syād buddhiḥ sarvadādharmiṇyavidyamānasyāsiddhatvaṃ | ayantu na sarvathā dharmiṇyasiddho yenotpattikāle saṃyogavyaṅgyatvamasti | na tūpalabdhikāla iti | taduktaṃ | ekadeśāsiddhasyāpi asiddhattdaparijñānāt | yathā nityāḥ paramāṇave gandhavatvāt | śvetanāśca taravaḥ svāpāditi | yaścānityaḥ śabda iti pratijānīte sa kuṭhāradārusaṃyogādeḥ śabdasyotpattimeva pratipadyate | na punaravasthitasyābhivyaktamiti vyaktamasyānyatarāsiddhatvaṃ | atha saṃyoge satyupalabdheriti hetvarthābhyupagamān nāyamasiddho heturiti samādhīyate | tathāpi tailatejovarttisaṃyoge kulālamṛtpiṇḍadaṇḍasaṃyoge ca sati dīpaghaṭādayaḥ samupalabhyante | na ca teṣāntatra saṃyogāprāptyavasthānamityanenānaikāntika eva prāpnotīti na kālātītaḥ | taduttarakālamapyavasthāne sādhye samudāyāntaravyaya(?)vādino viruddhaḥ | sapakṣābhāvādeva tatra vatterabhāvāt | kṣaṇasthitidharmavati ca dharmiṇi | rūpādike vidyamānatvāt | sthirabhāvavādinantu pratipratibandhavaikalyaṃ sādhanavaiphalyañca | anaṅgīkṛtasiddhānte tu nyāyavādini prativādini pūrvapakṣapratipādito doṣa iti | evamudāharaṇāntarepi dūṣaṇamutprekṣya vaktavyamiti || 0 ||

yasmātprakaraṇacintā sa nirṇṇayārthamapadiṣṭaḥ prakaranasamaḥ | (nyā. sū. 1|2|7) vimarśādhiṣṭhānau pakṣapratipakṣāvanavasitau prakaraṇantasya cintāmavimarśāt prabhṛti prāṅnirṇṇayāt parīkṣaṇaṃ sā yatra kṛtā sa nirṇṇayārthaṃ prayuktobhayapakṣasāmyāt prakaraṇamanativarttamānaḥ prakaraṇasamo na nirṇṇayāya kalpyate | kasmātpunaḥ prakaraṇacintā tattvāpalabdheḥ | yasmādupalabdhe-tatverthe nivarttate cintā tasmātsāmānyenādhigatasya yā viśeṣato'nupalabdhiḥ sā prakaraṇacintāṃ prayojayatīti | udāharaṇamanityaḥ śabdo nityadharmānupalabdheḥ | anupalabhyamānanityadharmakamanityandṛṣṭaṃ sthālyādi | yatra samāno dharmaḥ saṃśayakāraṇahetutvenopādīyate saṃśayasamaḥ savyabhicāra eva | yā tu vimarśasya viśeṣāpekṣatobhayapakṣaviśeṣānupalabdhau sā prakaraṇampravartayati | yathā ca śabde nityadharmo nopalabhyate tathānityadharmopi | seyamubhayapakṣaviśeṣānupalabdhiḥ prakaraṇacintāmprayojayati kathamviparyaye prakaraṇanivṛtteḥ | yadi nityadharmaḥ śabde gṛhyetana syātprakaraṇaṃ | yadi (na) nityadharmo gṛhyeta evamapi nivarttate prakaranaṃ | soyaṃ hetu rubhau pakṣau pravarttayannānyatarasya nirṇṇayāya kalpyata iti | na tvayaṃ sādhyāviśiṣṭa eva | nāviśiṣṭaḥ | tasyaiva prakaraṇapravṛttihetorddharmasya hetutvenopādānāt | yatra sādhyena samāno dharmo hetutvenopādīyate sa sādhyāviśiṣṭaḥ | yatra punaḥ prakaraṇa pravṛttihetureva sa prakaraṇasama iti | atrāpi nityānityadharmānupalambhadvayādeva prakaraṇacintā | na tvekasmāt | viparyaye prakaraṇanivṛttiriti vacanāt | tadyadi nityānidyadharmānupalabdheriti hetuḥ syāt | syāt prakaraṇasamaḥ | tadekadharmānupalabdhestūpādāne kathaṃ prakaraṇasama ityabhidhānīyaṃ | ubhayadharmānupalambhopādānepi sapakṣavipakṣayoranuvṛttivyāvṛtyoraniścayādasādharaṇānaikāntiko bhavatīti kathamasya hetvā(bhā)sāntaratvaṃ | bhavatu nāmaikadharmānupalabdhireva hetuḥ prakaraṇasamaḥ | tathāpi nityaśabdavādyavaśyameva vyāmohānnityadharmān pratipadyata iti prativādyasiddhīyaṃ bhavati | atha pramāṇena nityadharmmapratikṣepānnityadharmānupalabdhiḥ pratipādyate | tadāpi niścāyakatvāt samyajjñānaheturevāyaṃ iti kathaṃ hetvābhāsaḥ prakaraṇasamaḥ | tadā hi viśeṣopalabdhireva hetvartho vyavatiṣṭhate | viśeṣāśca nityasya kṛtakatvādayaḥ | na ca tatkṛtā prakaraṇacintā viparyaye prakaraṇanivṛtteriti vacanāt | api ca nityadharmānupalabdheriti kimayaṃ prasajyapratiṣedhaḥ kimvā pratiyogividhānaṃ (|) yadi prasajyapratiṣedhastadā prameyatvādivat sādhāraṇānaikāntikoyaṃ nityadharmopalabdhiḥ pratiṣedhamātrasyānityatvarahiteṣvasatsvapi sambhavāt | atha pratiyotividhānantadāpyanantaroditayā yuktyā hetupratirūpatvāyogaḥ | anyastvanyathedaṃ sūtradvayaṃ vyācaṣṭe | yo heturhetukāle'padiṣṭo'tyetyapaiti | kasmādapaiti | pratyakṣeṇāgamena ubhayena vā pīḍyamānaḥ sa kālamatīta iti kālātīta ityucyate | kutaḥ punaḥ pratyakṣāgamavirodho labhyata iti cet | caturlakṣaṇo heturiti vacanāt | tathāhi pūrvavaccheṣavatsāmānyato dṛṣṭa(nyā. sū. 1|2|5)ñcetyatra catūrūpo heturiṣṭaḥ | pūrvavannāma sādhye vyāpakaṃ | śeṣavaditi tatsamānesti | sāmānyataśca dṛṣṭañca śabdādaviruddhañceti | tathā bhāṣyavacanamapyasti | "yatpunaranumānaṃ pratyakṣāgamaviruddhaṃ nyāyābhāsaḥ sa" iti | tadevaṃ trairūpye sati pratyakṣāgamābhyāṃ yo vādhyate sa kālātyayāpadiṣṭaḥ | sa ca tridhā bhidyate pratyakṣaviruddha āgamaviruddha ubhayaviruddhaśceti (|) pratyakṣaviruddho yathā anuṣṇognirdravyatvādudakavat | āgamaviruddho yathā brāhmaṇena surā pātavyā dravatvāt kṣiravat | ubhayaviruddho yathā'raśmivaccakṣurindriyatvād ghrāṇādivaditi | na cāyaṃ kila pakṣavirodhaḥ pakṣavirodhasya pratikṣepāditi | tadetat trairupyalakṣaṇānavavodhavaiśadyaṃ (|) trairūpyaṃ hi yadā svaṃ pramāṇaiḥ pariniścitaṃ pakṣadharmatvādikaṃ trayaṃ ca yatra bādhyā tatra pratibandhosti | bādhāvinābhāvayorvirodhāt | avinābhāvo hi satyeva sādhyadharme hetorbhāvaḥ kathañcāsau tallakṣaṇo dharmiṇi hetuḥ syānna cātra sādhyadharma ityādikamatrābādhitaviṣayatvadūṣaṇānusāreṇa vaktavyaṃ | yatra punariyaṃ bādhodāhṛtā na teṣāṃ trailakṣaṇyaṃ manāgapyasti pratibandhavaikalyāt | abhyupagatapakṣaprayogasya ca pakṣadoṣa evāyaṃ yuktaḥ | yatpunaḥ pakṣadoṣatparihārāya bahvasambaddhamudgrāhitaṃ tadatyantamasāramiti nehāvasīyate || 0 ||

yasmātprakaraṇacinteti prakaranaṃ bhāṣye nirūpitaṃ | tasyodāharaṇaṃ | aṇuraṇvantarakāryatvaṃ pratipadyate naveti cintāyāṅkaścidabhidhatte | aṇuraṇvantarakāryo rūpādimatvāt taddvyaṇukādivaditi | yosāvaṇoraṇuḥ kāraṇatvenopādīyate tatrāpi rūpādimatvamastīti cintā kimiyaṃ rūpādimatvādaṇvantarakāryo na veti cintāyāñca yadi tasyāpyṇvantarakāryatvaṃ rūpādimatvāditi vakti tadā tasyāpi rūpādimatvamastīti punarapi cintā tadevamanavasthārūpaṃ prakaraṇaṃ pravarttayatīti prakaraṇasama ityucyate | athāṇuraṇvantarakāryatvaṃ na pratipadyate rūpādimatve sati tadānaikāntiko heturiti tasmād bhidyate'naikāntikāt prakaraṇasamaḥ | na cāyamviruddho'viparyayasādhakatvāt | nāsiddhaḥ pakṣadharmatvadarśanāt | na kālātyayāpadiṣṭaḥ pratyakṣāgamābhyāmabādhyamānatvāt | ato'rthāntaramiti | athavā pradeśe karaṇaṃ prakaraṇañceti kāraṇasiddhirityarthaḥ | pradeśe siddhiritīyaṃ cintā yasmāddhetorapadiṣṭā bhavati sa prakaraṇasamaḥ sa pradeśasādhakatvāt samaḥ | yathaikadeśe'sādhakatvantathetaratrāpītyasādhakatvasāmānyāt samaḥ | tasmādekadeśavarttī dharmaḥ prakaraṇasamaḥ | tadyathā pṛthivyaptejovāyvākāśānyanityāni sattāvatvāditi | atrāpi yadyakṣapādamatānusārī tāvadevaṃ pramāṇayati | paramāṇuḥ paramāṇvantarapūrvvako rūpādimatvād dvyaṇukādivaditi tadā tasyābhyupetavirodha iti nāyamatītakālād bhidyate | atha bauddhaḥ karoti | tadāpi hetorasiddhiḥ paramāṇūnāṃ rūpādivyatirekeṇānabhyupagamāt | ayogācca dvyadīnāñcābhāvādubhayavikalo dṛṣṭāntaḥ | yadāpyanapekṣitasiddhānto nyāyavādī brūte tadāpi dvitīyapakṣoditadoṣānivṛttiriti nāyamasiddhādvyāvarttate | yo'panumeyaikadeśavarttī dharmaḥ pṛthivyādīnyanityānigandhavatvāditi ayamapyapasiddhāntāntarbhūta eveti na pṛthagvācyaḥ | nāsiddhaḥ pakṣaikadeśadharmatvāt | sapakṣaikadeśavarttivaditi cet viṣamoyamupanyāsaḥ | sapakṣa eva ca satvamityatra hi samuccīyamānāvadhāraṇameva na sakalasapakṣadharmatāṃ sādhanasya pratipādayati | anumeye satvavacanaṃ punarayogavyavacchedena niyantṛbhūtamaśeṣasādhyadharmidharmatāyāḥ pratipādakamityanenaiva pakṣaikadeśāsiddhabhedānāmapohaḥ kṛta ityapārthakaṃ yatnāntaramiti yatkiñcidetat || 0 ||

bhāviviktopyatraiva khararave patitaḥ | prakaraṇasamamanyathā samarthayati | yasmāddhetoḥ prakaraṇacintā vipakṣasyāpi vicāraḥ paścād bhavati sa evaṃ lakṣaṇo heturnirṇayāya yopadiśyamānaḥ prakaraṇasamo bhavati | prakaraṇe sādhye samastulyaḥ sattve'sattve vā yathā satsarvajñamitaratadviparītavinirmuktatvād rūpādivaditi | yasmādayaṃ heturubhayatra samāno yopyasatvaṃ sādhayati tasyāpi samānaḥ | kathamasatsarvajñatvamitaratadviparītavinirmuktatvāt kharaviṣāṇavaditi | na cāyaṃ kilobhayadharmatvepyanaikāntiko vipakṣavṛttirvaikalyāt | tadidamācāryeṇa svayaṃ pramāṇaviniścaye pratisi[?ṣi]ddhaṃ | kampunaratra bhavān vipakṣaṃ pratyeti sādhyābhāvaṃ | kathamidānīṃ hetuṃ vipakṣavṛttirubhayadharmaiṇaivetyādinā | arthagrahaṇavyākhyāne ca yaduktaṃ tadatrāpi vaktavyaṃ | viśeṣeṇa dūṣaṇañcāsya prapañcenoktameva | evaṃ prakaraṇasamātītakālayoranupapattiḥ | sādhyavyabhicārasya tu yujyate hetvābhāsatvaṃ na tu yathā bhavatāmabhyupagamaḥ | tathā hi bhavantaḥ sandigdhavipakṣavyāvṛttikasyānaikāntikatvaṃ na pratipadyante | adarśanamātreṇaiva vyatirekasiddhyabhyupagamāt | ata eva ca bhavadbhirapagatasa[?śa]ṅkairevaṃ prayujyate prāpyakāriṇī cakṣuḥśrotre bāhyendriyatvāt ghrāṇādivat | savikalpaṃ pratyakṣaṃ pramāṇatvādanumānavadityādi | na cādarśanamātreṇaiva vinā pratibandhena vyatirekesiddhiriti pratānitamanyatra |

ātmamṛccetanādīnāṃ yo bhāvasyāprasādhakaḥ |
sa evānupalambhaḥ kiṃ hetvabhāvasya sādhaka ityādinā |

tathā sapakṣavipakṣayoḥ sandigdhaḥ sadasatvasyāpi samyagjñānahetutvameva yuṣmābhiriṣyate nānaikāntikatvaṃ yathā sātmakaṃ jīvaccharīramprāṇādimattvāditi | asya ca tadbhāvaḥ pratipāditaḥ pramāṇaviniścayā dau viruddhaprabhedastu bhāradvājavihitaḥ pratijñāvirodhaprastāva ieva nirākṛtaḥ | sādhyasamepi yoyamanyathāsiddho varṇyate yathā'nityāḥ paramāṇavaḥ kriyāvatvād ghaṭadivaditi ayamapi kila sādhyasamo yasmāt mūrtikriyārūpādimatvādaṇūnāṃ kriyāvatvaṃ nānityatvāditi | sa nopapadyate | dharmiṇi siddhatvānnahi dharmiṇi vidyamāna evāsiddho heturyujyate | sarvehetūnāmasiddhatāprasaṅgāt | naitadevannahi prakṣestītyetāvatā pakṣadharmatvaṃ | sādhyavaśena hi dharmiṇaḥ pakṣadharmatvamiṣyate | kevalasya sādhyatvāt (|) na ca sādhyo dharmo yadi dharmiṇi tena sādhanena vinā na sambhavati tasya ca sādhanasya sādhyadharmābhāve dharmiṇā sambhavastato hetoḥ pakṣadharmatvaṃ | yadā punaranyathāpi sādhanāyopātte dharmiṇi dharma upapadyate tadā hetuttvamevañca viśiṣṭameva satvaṃ pakṣadharmatvena vivakṣitaṃ | anyathāsiddhatvaṃ yuktameva sādhyasamaṃ | tadidamatra pratividhānaṃ yadi khalu sādhyadharmābhāve dharmiṇi asambhavo hetorevaṃ vidhameva satvaṃ pakṣadharmatvena vivakṣitaṃ na tu bhāvamātraṃ tadā kintaditthaṃbhūtaṃ pakṣadharmatvamavijñātamevānumeyaprakāśakamāhosvit pariniścitameveti prakāradvaye yadyavijñātaṃ prakāśakaṃ tadājñāpakahetunyāyamativarttate (|) jñāpako hi hetuḥ svātmani jñānāpekṣo jñāpyamarthaṃ prakāśayati | sattā mātreṇa ca hetavo vipratipattinirākāraṇapaṭavaḥ santīti prativādināṃ parasparaparāhataṃ pravacananānātvaṃ na bhavet | vijñātasyāpi gamakatve pramāṇādvā tasya pariniścayaḥ pramāṇādvā | na tāvadapramāṇasya bhūtārthaniścayahetutvābhāvādapramāṇād gatiranyathā prāmāṇyamevāvahīyate | yasmādidameva pramāṇasya pramāṇatvaṃ yadyathāvasthitavastuprakāśakatvaṃ | taccedamapramāṇasyāpyasti tadā kathaṃ tada pramāṇātsādhye dharmiṇi vinā sādhyadharmeṇāsadbhūṣṇorhetoḥ sattvampakṣadharmatvenādhigamyate tadāpi yata eva pramāṇāddhetoḥ siddhistata eva sādhyadharmasyāpītaṃ jāyata iti kimarthamayamakiñcitkaro heturūpādīyate | na ca hetoreva kevalasya tataḥ siddhiḥ sādhyadharmasya tu neti yuktamvaktuṃ hetorapi tato'siddhiprasaṅgāt tathā hyevamayaṃ htuḥ tatra dharmiṇi sidhyati yadyanena sādhyadharmeṇa vineha nopapadyate sahaiva tūpapadyata iti sidhyet | tathā ca kathantata eva pramāṇātsādhyadharmasyāpi na siddhiḥ sañjāteti cintanīyametat | evañca tenaiva pramāṇena sahāsya sādhyadharmasya | gamyagamakabhāvo na tvanena hetuneti mahadaniṣṭamāpadyate | evamvidhapakṣadharmatvasamāśrayaṇe ca yāvat sādhyasyāsiddhistāvaddhetorapi yāvacca hetorasiddhistāvatsādhyasyāpīti parasparāśrayaprasaṅgaḥ | pakṣadharmatvaniścayavelāyāñca sādhyadharmasiddhiḥ sampadyata iti vyarthamuttaraliṅgarūpānusaraṇamitthañca na dvilakṣaṇaścaturlakṣaṇaḥ pañcalakṣaṇaśca heturvaktavyaḥ | asmanmate tu dharmiṇi satvamātraṃ vijñāya ca taduttarakālamanvayavyatirekayorvijñānamanvayavyatirekau vā sarvvopasaṃhāreṇa vijñāyata uttarakāla dharmiṇi satvamātraṃ vijñātamataścānantaryeṇaiva tatsāmarthyātsādhyadharmasya tatra pratītirupapadyate (|) tenedamatra sakalaṃ doṣajālaṃ nabhasīvāmale jale nāvasthānamalaṃ labhata ityalamapratiṣṭhitamithyāpralāpairiti viramyate |

yadyevaṃ kiṃ punaratreṣṭamiṣṭamityāha | hetvābhāsāstu yathānyāyamityādi ye nyāya hetvābhāsāstaduktirnnigrahasthānambhavati | te ca yesmābhiruktāḥ ||

ekāprasiddhisaṃdehe'prasiddhavyabhicārabhāk |
dvayorvviruddhosiddhau ca saṃdehavyabhicārabhāgiti |

nanu cāyaṃ vācanyāyamārgaḥ sakalalokānibandhanabandhunā vādavidhānādāvārya vasubandhunā mahārājapathīkṛtaḥ (|) kṣuṇṇaśca tadanu mahatyāṃ nyāyaparīkṣāyāṃ kumatimatamanta[?matta]mātaṅgaśiraḥpīṭhapāṭanapaṭubhirācāryadignāgapādaistatkimidaṃ punaścarvvitacarvvaṇamāsthitaṃ tvayeti | etaccodyaparihāraparamimaṃ ślokamupanyasyatipanyasyate loka ityādi | timirañca paṭalañceti timirapaṭalaṃ avidyaiva timirapaṭalamavidyātimirapaṭalaṃ bhūtārthadarśanavibandhakatvāt | tasyollekhano vādanyāya iti sambandhaḥ (|) ullekhanaśabdaḥ kartṛsādhanaḥ | kasya punaravidyātimirapaṭalamityāha | tattvadṛṣṭestatvadarśanasya | prajñālocanasyetyarthaḥ | ya eṣa samanantaramāvedito vādanyāyaḥ | sadbhiḥ pūrvācāryaiḥ parahitarataiḥ karuṇāpāratantryāllokān samyagvarttmani vyavasthāpayituṃ praṇītaḥ parāṃ prasiddhiṃ nīto loke suṣṭu sphuṭīkṛta ityarthaḥ | na tu parasparddhayā nāpi yaśaḥkāmatādibhiḥ | ta [?ya] dyevantarhi tadavasthitaṃ codyamityata āha | tatvasyālokamudyotamvādanyāyamācāryairūpadiṣṭaṃ (|) timirayatyandhakārīkaroti kudūṣaṇatamasā pracchādayatīti yāvat | kaḥ punarasāvatisāhasiko yo mahānāgeiḥ kṣuṇṇaṃ panthānaṃ roddhumīhata ityāha durvidagdhaḥ samyagvivekarahitatayā janoyamudyotakaraprīticandra (?)bhāviviktaprabhṛtiḥ | yataśca evaṃ tasmādyatnaḥ kṛta iha vādanyāyaprakaraṇe mayā tasya mahadbhirudbhāvitasyāntarājatairavadhūtasya samujvālanāya | kudūṣaṇaparihāreṇa tannītyudyotanena mama vyāpṛtatvānna mayā piṣṭaṃ piṣṭamiti saṃkṣepārthaḥ ||

anargha (?) vanitāvagāhanamanalpadhīśaktināpyadṛṣṭaparamārthasāramadhikābhiyogairapi |
mataṃ matitamaḥ sphuṭamprativibhajya samyagmayā
yadāptamakṛśaṃ śubhambhavatu tena śānto janaḥ || (47)

ahañca

nairātymabodhaparipāṭitadoṣaśailasambuddhabhāravahanakṣaṃabhūriśakta-
mañjuśriyaḥ śriyamavāpya samastasattvasarvāvṛtikṣayavidhānapaṭurbhaveyaṃ |
mahārayenaiva na kiñcidatra tyaktamviviktaṃ na vibhajyameva |
tathāpi mandapratibodhanārthamāloka eṣa jvalitaḥ pradīpaḥ || (48)

loke'vidyātimirapaṭalollekhanastattvadṛṣṭe
vādanyāyaḥ parahitarataireṣa samya(k) praṇītaḥ |
tattvālokaṃ timirayati taṃ durvidagdho janoyan
tasmād yatnaḥ kṛta iha mayā tatsamujvālanāyeti || (49)

vipañcitārthā nāma vādanyāyaṭīkā samāptā || ||

kṛtiriyaṃ śāntarakṣitapādānāmiti ||

samvata ācū śrāvaṇakṛṣṇa ekādaśyāṃ likhitaṃ mayā | rājādhirājaparameśvaraparamabhaṭṭārakaḥ śrīmadānandadevapādīyavijayarājye śubhadine ||

granthasyāsya pramāṇañca nipuṇairnnavaśatā'dhikaṃ
sahasradvitayaṃ sapat [?myak] saṃkhyātampūrvvaśūribhiḥ [?sūribhiḥ] ||0 ||

śubhamastu sarvvajagatāṃ i..................................................................................................................................... sarvaiḥ rakṣitavyamprayatnata iti || nama sarvajñāya ||

----------------------------

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project