Digital Sanskrit Buddhist Canon

Āryaprajñāpāramitāvajracchedikāṭīkā

Technical Details
āryaprajñāpāramitāvajracchedikāsūtram

ācāryakamalaśīlaviracitayā

āryaprajñāpāramitāyā vajracchedikāyā
vistṛtaṭīkayā sahitam

namo mañcuśriye kumārabhūtāya

maṅgalācaraṇam

kāyaḥ prasiddhaḥ paridṛśyamāno
janeṣu sarveṣu sphuṭaṃ tathāpi|
svabhāvato vastutayā na prāpto
nidarśitaḥ so'pi ca prāptihetuḥ||

phalasya śreṣṭhasya ca nityabhūta-
paramasya cāgryasya jinaiḥ samastaiḥ|

ataśya traiyadhvikasarvabuddha-
prasūṃ namasyāmyaniśaṃ hṛdā tām||1||

alpīyasā'bhyāsabalena yasyāḥ ,
mahānti puṇyāni hi sañcinoti|
utkhātamūlāni ca pāpakāni,
sarvāṇi cāpādayati kṣaṇena||

ataśca tasyāścirabhāvanārthaṃ ,
mārgaṃ pravakṣye svabalānurūpam|
gurūpadiṣṭaṃ suparīkṣitaṃ ca
matiṃ svakīyāmanuvartayitvā||2||

tatrādau sūtraṃ vyācikhyāsuḥ sādhyavasāya (viṣaya-) grahaṇādau śrotṝṇāmavatāraṇārthaṃ prayojanamāha| na hi prayojanamantareṇa prekṣāvān kvacit pravartate| tadanantaraṃ prayojanopāyamupadarśayitumabhidheyastāvad vakṣyate , (yato hi) abhidheyarahitaṃ sūtraṃ daśadāḍimānītyādivākyavanneṣṭaprayojanaṃ sādhayati| tataḥ saukaryeṇa tadabhidheyagrahaṇārthaṃ piṇḍārtho vakṣyate|

tadanantaraṃ samāsārthapratipattaye padārtho'bhidhāsyate| tataḥ kramasyāvirodhaṃ nidarśayituṃ padānāmanusandhirdarśayiṣyate| tadanantaraṃ pūrvāparayuktivirodhāpanodanāya codakaṃ prati samādhānaṃ vakṣyata ityeva nyāyaḥ| tatra vajracchedikā iti sūtrasya nāmadheyam| anenaiva tāvad abhidheyaḥ prayojanaṃ cābhidhīyete|

atra dvidhā vajracchedikā| sūkṣmakleśajñeyāvaraṇāni vajravaddurbhedyāni, teṣāṃ chedanāt| etenāsya (granthasya) āvaraṇadvayaprahāṇaṃ tāvat prayojanaṃ nirdiṣṭam| athavā chedanaṃ hi vajrākārasādṛśyena vajravaditi| vajrasya hi ubhe śikhare sthūle madhyaṃ ca sūkṣmam| tathaiveyaṃ prajñāmitā'pyādāvadhimukticaryābhūmim ante ca buddhabhūmiṃ vistareṇa nirdiśati| sūkṣmeṇa tāvanmadhyabhāgena śūddhādhyāśayabhūmiṃ nirdiśati| ata eveyaṃ vajrākāravaditi| etena bhūmitritayamasyāḥ (vajracchedikāyāḥ) abhidheyo nirdiṣṭaḥ|

piṇḍārthastu saṃkṣepeṇa pañcadhā, tadyathā- nidānam, upodghātaḥ, buddhavaṃśānupacchedaḥ pratipattilakṣaṇam, tatsthānañca|

tatra nidānaṃ tu sūtrārambhanimittam, taccāpi evaṃ mayā śrutam ityārabhya tena khalu āyuṣmān subhūtiḥ ityetāvatparyantaṃ deśitam| tasya ca saṅgītikārairātmaprāmāṇyapratipādanāyoktatvāt| evaṃ sutrāntareṣvapi vācyam|

upodghātastāvat prakaraṇena sūtrārthavyutpādanārthaṃ saṃyujyate| aprastutābhidhānena sarvam asamañjasaṃ syāditi tannirākartuṃ sarvatrāpi prakaraṇena yojyam| atha khalvāyuṣmān subhūtirutthāyāsanāt ityādinā tannirdiṣṭam| buddhavaṃśānupacchedo'pi ca tenaiva darśitaḥ| āryasubhūtinā imāṃ prajñāpāramitāṃ buddhavaṃśānupacchedakatvena viditvā yathā buddhavaṃśānupacchedo bhavet tathaivādau saṃsthāpitā|

pratipattilakṣaṇaṃ tu bodhisattvayānasamprasthitena kathaṃ sthātavyam ? ityādinā proktam|

tasya pratipattilakṣaṇasya sthānaṃ tāvat kasmin viṣaye bodhisattvena sthātavyam ? pratipattavyam ? cittaṃ pragrahītavyam ? yadetat tattasya sthānamiti| tadapi iha subhūte ! bodhisattvayānasamprasthitena evaṃ mayā ityādinārabhya tārakā timiram ityantimagāthāṃ yāvadabhihitam| pratipattilakṣaṇaṃ tasya sthānaṃ cetyetābhyāṃ dvābhyāṃ bodhisattvānāmaśeṣakaraṇīyaparipūrṇatā samprakāśitā, ityeṣa tāvat piṇḍārthaḥ|

nidānam ḥ
padārthādayaśceme sāmpratamabhidhīyante- tatra evam iti śabdo'bhyupagamādinānārtheṣu dṛśyate| atra prakaraṇādibalena saṃnnidhāpitārtho grāhyaḥ| ayaṃ hi vakṣyamāṇasakalasūtrārthaṃ vyavasthāpayati| mayā ityanyavyavacchedena arthasya sākṣācchravaṇaṃ nirdiśyate| ātmanaiva śrutaṃ na śravaṇaparamparāyātamityarthaḥ| śrutam ityadhigamo niṣedhyate| tathāgatād ṛte nānye svatastāthābhūtadharmādhigamavanto bhavanti| etenānāptapvaṃ nirākriyate| ekasmin samaye iti ekasmin kāle, sarvakālamevaṃvidhadharmaratnaśravaṇaṃ durlabhamityākhyātam| yadvā svagataṃ bāhuśrutyamupadarśitam| ekasmin kāle idaṃ śrutamanyadā anyadapi śrutamiti darśyate| atha vā, ekasmin samaye bhagavān viharati sma ityuttareṇa sambadhyate| aparimitāvineyānāṃ teṣāṃ hitāya anyadā anyatra viharati sma iti pratipādyate| kleśa - skandha - mṛtyu - devaputrarūpāṇāṃ caturṇāṃ mārāṇāṃ bhañjakatvānnirūktayā bhagavān iti smaryate| atha vā īśvaryādimattvāt ' bhagavān ' ityucyate| yathoktam -

aiśvaryasya samagrasya rūpasya yaśasaḥ śriyaḥ|
jñānasyātha prayatnasya ṣaṇṇāṃ bhaga iti śrutiḥ||

śrāvastī iti śravastestannāmakarṣerāśramatvācchrāvastī nagarī, tayopalakṣito deśaviśeṣo'pi tatsambandhena śrāvastītyucyate| deśoktayā ayaṃ deśo'pi caityabhūto'bhidhīyate, tadyathā caityabhūtaḥ sa pṛthivīpradeśo bhaviṣyati ityatrāpyuktam| atha ca saṅgītikārairātmavacanānāmādeyatāpratipādanāyaitat sarvamuktam| lokapratyāyanārthaṃ tāvat [ sa ] pradeśaḥ sākāraḥ samṛddhaścetyuktaḥ , evaṃ sati paraiḥ grāhyaṃ bhavati vacanam , nānyathā tadādeyavacanamiti|

śrāvastīpradeśasya atyantaṃ vistīrṇatvāt kutra viharatīti sthānaniścayābhāvād jetavane ityuktam| ' jetṛ ' ityākhyasya rājakumārasya vanatvād jetavanamiti| tadapi tāvat kasyacidaprasiddhamiti sambhāvanāyām anāthapiṇḍadasyārāme ityuktam| gṛhapati - anāthapiṇḍada ityanāthebhyo dayayā piṇḍadānena tathā prasiddhaḥ, sa khalu bhagavadarthaṃ nirantarayā ratnāni vikīrya jetuḥ rājaputrādārāmaṃ krītavān| rājaputrajetṛṇā'pi tatra kācid bhūmirāvāsādibhiḥ samalaṅkṛtā, atastayostad vanamiti prasiddhiṃ gatam| kasyacidekasyopādānena abhipretadeśaviśeṣasyānavabodhāt padatrayamuktam| athavā śrāvastītyanena bahunāṃ madhye viharaṇāt parārthasampadabhihitā| jetavane'nāthapiṇḍadasyārāma ityanena (ca) vivekaviharaṇāt svārthasampat|

atra kaḥ sākṣīti cintyamāne mahatābhikṣusaṃghena ityuktam| bhinnakleśā hi bhikṣavaḥ| mārādibhiḥ pratyarthibhirabhedyatvāt teṣāṃ samūhaḥ saṃghaḥ ityucyate| mahān bhikṣusaṃghastāvat bhūyastvena ānubhāveneti dvaividhyena, ānubhāvastāvad darśitaḥ| kathaṃ bhūyasvamiti ced ? sārdhamardhatrayodaśabhiḥ (bhikṣu) śataiḥ ityādyucyate| tasmin samaye tāvatāmeva sattvāt| bhikṣusaṃghāt bodhisattvānāṃ bāhulyaṃ tu teṣāmevārthāya sūtrāṇāṃ bhāṣitatvāt| bodhau sattvamāśayo yeṣāṃ te 'bodhisattvāḥ'| śrāvakeṣvapi bodhau sattvaṃ vidyate, atasteṣāṃ vyavacchedāya mahāsattvaiḥ ityāha| dharma-cittotpāda-adhimukti-adhyāśaya-sambhāra-kāla-sampratipattilakṣaṇaiḥ saptabhirmahattvairupetvād mahāsattvāḥ|

tatra dharmahattvaṃ tu bodhisattvebhyaḥ śatasāhasrikāprajñāpāramitādivipuladharmāṇāṃ deśanāt| cittotpādamahattvaṃ tāvadanuttarāyāṃ samyaksambodhau cittotpādāt| adhimuktimahattvaṃ taminneva gambhīrodāra dharme'dhimuktatvāt| āśayamahattvaṃ tu sarvasattvahitasukhotpādāśayāt| sambhāramahattvaṃ tāvadaparimitapuṇyajñānaṃsambharaṇāt| kālamahattvaṃ khalu tribhirasaṃkhyeyakalpairbodhiprāpteḥ| sampratipattimahattvaṃ hi anuttarasamyaksambodherniṣpādanāt|

viharati iti caturbhirīryāpathaiḥ, athavā anuttareṇa brahma-deva-āryavihāreṇa viharati| sma iti vihṛtavāniti darśitam| tatra bhikṣusaṃghastu kṛtakṛtyatvād mṛdukāruṇikatvācca sarvakālaṃ tathāgatasya pādāntike niṣadyata iti viditvā syāsnutvasaṃdarśanārthaṃ pūrvamuktaḥ| bodhiasattvāstu aparimeyasattvārthakriyāsādhana-pariniṣpattau akṛtakāryatvāt, adhimātrakaruṇayā jagadarthakaraṇāya lokadhātuṣu viharaṇāt sarvakālaṃ bhagavataḥ pādāntike'niṣīdanācca paścāduktāḥ| ata eva śrāvakasūtrānteṣu nocyante bodhisattvāḥ, na ca tāni (śrāvakasūtrāṇi) tadarthāni, aniyatāni ceti|

atha iti tadanantaram| samaye iti niyate| etena niyatastāvat piṇḍakāla iti| kālaniyatatvaṃ tu asminneva kāle piṇḍapāto grahītavya iti, tadapi kimiti aparijñānāt tadarthaṃ pūrvāhṇaḥ iti vacanenābhidhīyate| pūrvāhṇañca kālasamayaśceti samāsaḥ|

upavasatāṃ pravajitānāṃ ca piṇḍakālopalambhena pūrvāhṇalakṣaṇaṃ bhagavatā deśitamekāntenetyavabodhanārthaṃ kālasamaye ityuktam| anyathā pūrvāhṇa ityetadvacanena tadaekāntatvanirdeśo nāvagamyate| bhagavatā svecchayā kṛtamiti sambhāvyamānatvād etat padatrayamuktamiti vā| nivāsya iti gṛhapraveśānurūpaṃ vastradhāraṇam| tadapi śikṣāsu śrotṛṇāṃ gauravasampādanārtham, anyathā svasyaiva vineyatvābhāve kathaṃ parasya vineyatā syāt| cīvaramādāya ityatra cīvarādānaṃ tāvat prāvaraṇalakṣaṇaṃ draṣṭavyam, nāstyantasyāvakāśa iti| mahānagarī iti deśaviśeṣaḥ, śrāvastīmātravyavacchedārtham| kimarthaṃ bhagavān piṇḍāya prāvikṣat iti| śrāvakeṣvalpecchatāpravṛttiḥ, daridra-rogi-gṛhiṇī-viddhādiṣvanugrahaḥ, andhādibhyo netrādisamprāptiriti, vividhavismayahetūnāmanavarataṃ pradarśanena bhagavati ca pareṣāṃ prasādotpādanārthaṃ ityetānyaparimitāni prayojanānyavagantavyāni| kṛtabhaktakṛtyaḥ iti yaḥ khalu bhojanādibhaktakṛtyaṃ sampāditavān, sa evamucyate|

alpakuśalamūlebhyo nirjātā api brahmādayaḥ kavalīkārāhāravināgānnaiva bhaktakṛtyaṃ kurvanti, tarhi acintyakuśalamūlanirjāto hi bhagavān (buddhaḥ) kathaṃ kuryāditi ? tathā āryadharmasaṃgītau api bhāṣitam "tathāgatastu kṣutpipāsāvarjitaḥ mūtrapurīṣavirahito'kṣīṇakāyaśca bhavati" iti| satyamevaitat tathāpi yadi bhagavataḥ sa kāyo na paramārthabhūtaḥ, tadā syāt sarvopālambhāvasaro'pi, yadā tvayaṃ bhagavato nirmāṇakāyaḥ, evaṃvidhacaritapradarśanena veneyasattvāśayānurūpaṃ pravartate, tadā kathamumālambhāvakāśaḥ|

manuṣyabhāve eva vīryārambheṇa etādṛśamanuttarapadaṃ labhyata iti vineyānāmutsāhanārthaṃ manuṣyabhāvaṃ darśayitvā evaṃrūpaṃ piṇḍabhaktaṃ darśitavān| ye dāyakā dānapatayaḥ teṣu piṇḍaparikarmaprakāśanena praharṣaḥ samupajāyate| bhāgyavanto'pi kiñcitkarmāvaraṇavaśāt pretādiṣu samupajātāḥ mahaujaskā yakṣādayaḥ bhagavatāṃ karanakhāmṛtena saṃspṛsṭaṃ paramākṣayadivyarasamādāya paribhuñjānāḥ paramasukhasaṃtṛptacetasa uttamāṃ samādhiṃ samavāpnuvanti| ataḥ aparimeyaṃ tāvad bhagavato bhaktakṛtyam|

kena prakāreṇa bhaktakṛtyaṃ kṛtamiti cet ? tadarthaṃ paścād ityādyāha| sarvamādāya tadanu yat piṇḍapātaṃ bhaktaṃ tat paścādbhaktapiṇḍapātam| pūrvametatsamādānaṃ tu śrāvakāṇāṃ dhūtaguṇeṣvavatāraṇārtham| bhaktamiti (bhakṣaṇakṛtyaṃ) sampāditamityarthaḥ| athavā paścāditi yad dvitīyavāramādānaṃ tat paścādbhaktam| tadeva paścādbhaktamapi piṇḍaścāpīti padayojanā| athavā apārahṇabhaktatvena yaḥ paribhujyate piṇḍaḥ sa evamucyate|

ataśca dhūtaguṇavattvāt vikālabhojanaparihṛtatvācca tadviorahitametad bhaktaṃ syādityarthaḥ| pratiśāmya iti pratiṣṭhāpyetyarthaḥ| tacca śakrādayastu bhagavadājñāmādātuṃ samudyatāstadantike sadaivopatiṣṭhante, kintu pravrajitāstu svayamevānutiṣṭhanta iti nidarśayituṃ bhagavatā svayaṃ pātracīvarapratiṣṭhāpanaṃ kṛtam, alabhyamānabhṛtyānāṃ mandabhāgyānāṃ daurmanasyaparihāṇārthamapīti|

aśucyābhāsaṃ satatasamitapākartuṃ kamaleṣu pādanikṣepaṇam , kriyāntrādyadhimuktasattvāśayānuvartanaṃ vā sarajaskapādābhyāṃ śayanāsanānāmanavamardanam iti śikṣāyāmādaraṃ darśayituṃ pādaprakṣālanaṃ draṣṭavyam|

prajñapta evāsane iti devādibhiḥ prajñapte| ṛjukāyaṃ praṇidhāya iti nātinamraṃ nātistabdhamityarthaḥ| kathaṃ dharmadeśanākāle bhagavān samāhitena īryāpathena nyaṣīdaditi cet ? samāhitaireva dharmo'yaṃ jñātuṃ śrotuṃ vā śakyate nānyairiti samādhau yatnotpādāya lokāanāṃ pravartanāt|

pratomukhīṃ smṛtimupasthāpya iti pūrvaṃ bodhisattvāvasthāyāṃ tāvad anuttarapadaṃ prāpya yathā buddhavaṃśānupacchedaḥ syāttathāhaṃ kariṣye iti yat praṇidhānaṃ kṛtaṃ tat praṇidhānaṃ smaraṇābhimukhīkṛtamityarthaḥ| bhagavāṃstu buddhaḥ sadā samāhitaḥ sannapi sarvathā smṛtau viharati| asamayasmareṇa na kiñcit syāt| samaye praṇidhānasmaraṇaṃ hi saphalaṃ bhavati| samaye smareṇanāpi bhagavataḥ sadā samāhitatvaṃ na virudhyate|

atha khalu saṃbahulā bhikṣavaḥ ityanena kimuktam ? yatparimāṇena bhikṣusaṃghena saha bhagavān śrāvastyāṃ viharati sma, sa sarvaḥ dharmadeśanākāle tatra naiva sannipatitaḥ| tribhyo'dhikāstatra sannipatitā ityuktam| tacca saṅgītikāraiḥ parasampratyayotpānādanārthaṃ nirdiṣṭam| sannipatitaḥ iti sannihita eva| sanniṣaṇṇaḥ ityāsane upaviṣṭaḥ| loke prāyaḥ samānyapūrvakaṃ viśeṣaḥ sthāpyata iti lokaprasiddhyanurūpamubhayamāha| anyathā niṣaṇṇaḥ ityetāvatmātreṇa apyubhayamuktaṃ syāditi| uktā nidānapadārthāḥ|

upodghāto buddhavaṃśānupacchedaścaḥ
samprati upodghāto buddhavaṃśānupacchedaśca kathayiṣyete| paramāścaryamādarśayituṃ dvirabhidhānam| sugata iti sambodhanam| nairātmyadvayamārgeṇa samyag gata iti suṣṭhurūpeṇa gataḥ sugataḥ surūpavaditi| athavā nikhilasavāsanāśeṣakleśajñeyāvaraṇāni prahāya gataḥ sugataḥ, sūpūrṇaghaṭavat| athavā apunarāvṛttyā gataḥ sugataḥ, sunaṣṭajvaravat| yāvataivānugrahītāḥ, tāvataivānuparigṛhītā ityarthaḥ|

rājādayo'pi āśritān prajādīn yathāśakti anuparigṛhṇanti kintvatra bhagavati āścaryamityāśaṅkākāyāṃ kimāścaryamiti tathāgatenārhatā samyaksaṃbuddhena ityuktam| yathāvadvastutattvadeśanāt tathāgataḥ| athavā yathā pūrvakā nairātmyadva rgeṇa gatāḥ kleśajñeyāvaraṇaprahāṇamadhigatāḥ, atrāpi tathā gatatvāt tathāgataḥ| sarvalokābhyarhaṇīyatvāt, arīṇāṃ kleśānāṃ vā hantṛtvād arhan| samastajñeyānāṃ samyagabodhāt samyaksaṃbuddhaḥ| ebhiḥ padairbhagavataḥ prahāṇajñānarūpā sva-parārthasampadupadarśitā bhavanti|

etenaivamabhidhīyate- rājādīnāṃ prajādiṣvanugrahe tāvannaivāścaryam, yato hi te lābhasatkārādisvārthārthitayā parānanugṛhṇanti, bhagavatastāvat tathāgatatvenārhattvena samyagabhisambuddhya adhigatāśeṣasampattitayā yo'nugrahaḥ sa khalvatra āścaryamityādarśitam| ṛte karuṇāṃ bhagavato'nugrahe'smin nāsti kiñcidanugrahakāraṇāntaramityanenābhihita eva bhavati bhagavān mahākāruṇikaḥ|

anuparigṛhītāḥ iti abhisambuddhena bhagavatā dharmacakrapravartanākāle paripakvakuśalamūlā bodhisattvā bhūmiṣvavatāritāḥ, dharmatāyāṃ bodhisattvānāṃ pratiṣṭhāpanena| parīnditāḥ iti aparipakvakuśalamūlānām ādikarmikāṇāmanugrahāya ta eva parīnditāḥ, dharmatāyāṃ bodhisattvān pratiṣṭhāpayitum| mama parinirvāṇapradarśanaṃ tu yuṣmāsvaprāptaguṇānāmadhigamāya, prāptānāṃ ca samyagaparihāṇāyeti| evamanugrahaparīndanetyubhābhyāṃ buddhavaṃśānupacchedaḥ samprakāśitaḥ|

bodhisattveṣvanugrahastu pañcadhā samyag veditavyaḥ - kāla-viśeṣatā-udāratā-sthiṃratā-vyāpakatābhiḥ| tatra kālaḥ- janmajanmātaratvāt| viśeṣatā-tairthika-śrāvaka-pratyekabuddhebhyo'nugraheṇa viśiṣṭatvāt| udāratā- anuttaratvāt tadanugrahasya| sthiratā- ātyantikatvāt| vyāpakatā- tadanugraheṇa tu sva- parasantatyorhitasampādanāt|

parīndanā'pi tridhā samyag draṣṭavyā, āśraya-dharmatāprāpaṇa-jñapticavanaiḥ| kīdṛśastāvadāśrayaḥ ? kalyāṇamitreṣu parīndanāt sā bhavatyavipraṇaṣṭā| kiṃ tāvad dharmatāprāpaṇam ? anuparigṛhītā bodhisattvā dharmatayā parānanugrāhayanti| kiṃ tarhi jñaptivacanam ? tvayā anye bodhisattvā anugrahītavyā ityājñāpitam, na tvanādarabhāvaḥ| upodghāta-buddhavaṃśānupacchedapadārthā uktāḥ|

pratipattilakṣaṇam ḥ
pratipattilakṣaṇaṃ tāvaducyute- tadadhikāreṇa katham ityuktam| āryasubhūtiḥ khalu ṣaḍvidhaprayojanārthaṃ pṛṣṭavān| 1 saṃśayopacchedāya, 2 adhimuktisamutpādāya, 3 gambhīreṣvartheṣvavatāraṇāya, 4 avinivartanāya, 5 paramapramodasañjananāya, 6 saddharmasya cirasthityai ca|

tatra prajñāpāramiteyaṃ kathaṃ buddhavaṃśasya anupacchedaṃ karotīti sandehakāriṇāṃ saṃśayopacchedanārtham| aparipakvasantatīnāṃ bodhisattvānāṃ puṇyabāhulyakhyāpanena prajñāpāramitāsu adhimuktisamutpādanārtham| paripakvasantatīnāṃ tāvad gambhīreṣvartheṣvavatāraṇārtham| abhūtapratipattiparibhūtānāṃ tadudgrahaṇadhāraṇayorvyāyacchatāṃ puṇyavāhulyābhikāṅkṣayā avinirvatanārtham| anugṛhīteṣu viśuddhādhyāśayeṣu svādhigatataddharmadarśanena paramapramodasañjananārtham| anāgate kāle mahayānasaddharmasya ciramavasthānārtham|

samāsatastu sandigdhānāṃ samyak samprakāśanāya, puṇyābhikāṅkṣaṇām aparikvabodhisattvānāṃ samyagavatāraṇāya, vipratipattivihatānāṃ sampraharṣaṇāya, śuddhādhyāśayānāṃ pramodāya ca| tatra sthātavyam chandapraṇidhānābhyām| pratipattavyam yogasamāpattyā| cittaṃ pragrahītavyam vikṣepanigraheṇa| tatra chandastāvadabhilāṣaḥ| praṇidhānaṃ tu abhilaṣitārthe'bhisaṃskāralakṣaṇena yaccintanam| yogasamāpattiḥ khalvavitarkasamādhiḥ| vikṣepanigrahastāvat samādhito vikṣiptaṃ cittaṃ vikṣepebhyo nivārya tatraiva viniyojanam| prathamena prayogamārgaḥ, dvitīyena pariniṣpattimārgaḥ, tṛtīyena tvavipraṇāśamārgaḥ parideśitaḥ|

sthāne pṛcchato bhagavān āryasubhūtaye sādhukāramadāt| śṛṇu ityavahitaśrotrābhyāṃ śrotuṃ pravartasva| sādhu ityaviparītapratipattyā udgrahītum| suṣṭhu ca manasi kuru samyaktayā udgrahītumudyukto bhava ityarthaḥ| tadapi avāṅmukha-aśuci-sacchidrabhāṇḍānāmiva śrotṛjanānāṃ yathākramaṃ trividhadoṣaparihārārthamidamudīritamiti| bhāṣiṣye iti tebhya eva samprakāśayiṣyāmi, nānyebhya iti| anyathā avāṅmukha-aśuci-sacchidrabhāṇḍeṣu ambuvṛṣṭiriva dharmavṛṣṭirapīyaṃ nirarthakaiva syādityarthaḥ| athavā ahaṃ tu kevalaṃ deśayiṣyāmi tvameva tāvad yatnataḥ pratipadyasvetyarthaḥ|

bodhisattvayāneti bodhisattvānāṃ yānam, yena bodhisattvā niryānti| tacca daśabhiḥ pāramitābhiḥ daśabhiśca bhūmibhiḥ parigṛhyate| tatra samprasthānaṃ tāvat praṇidhiprasthānacittābhyāṃ sampravartanam| etadviśeṣaṇaṃ tu śrāvakādibodhipratiṣedhārtham, bodhisaṃprasthitena ityetāvaducyamāne bodhīnāṃ tritvādanyasyā api bodheravagamaḥ syāditi| pratyaśrauṣīt ityabhyupagamādityarthaṃ| uktāḥ pratipattilakṣaṇapadārthādayaḥ|

pratipattisthānam ḥ
sāmprataṃ tatsthānānyabhidhīyante| tatsthānāni tāvat samāsato'ṣṭādaśaprakārāṇi; tadyathā-
1. cittotpādaḥ
2. pāramitāyogaḥ
3. rūpakāyāptikāmatā
4. dharmakāyāptikāmatā
5. bhāvanāviśeṣalābhe'nabhimānaḥ
6. buddhotpādārāgatā
7. kṣetraviśuddhipraṇidhānam
8. sattvaparipākaḥ
9. bāhyaśāstreṣu vyapagatarāgatā
10. sattvabhājanalokayoḥ piṇḍagrāhaviśīrṇatāyogaḥ
11. tathāgatapūjāsatkāraḥ
12. kāyacittapariśrāntau vīryavaimukhyānārambhalāsatkāravirahitatā| kāyacittapariśrāntau vīryārambhotovinivṛttiḥ, na ārambha ityanārambhaḥ| aho, ārabdhavīryo'yamiti pareṇa jñāyamāne sati śraddhāmāgamya lābhasatkārādhyavasitatvam| tasmād bodhisattva etebhyaḥ sarvebhyo vimucya prajahyāt|
13. duḥkhādhivāsanam
14. dhyānāsvādaviratiḥ
15. abhisamayakāle'hamitivikalpaviyogaḥ
16. avavādaparyeṣaṇam
17. abhisamayaḥ
18. buddhabhūmiparyeṣaṇaṃ ca|

etāni tāvadaṣṭādaśavidhāni sthānāni, yatra bodhisattvena sthātavyaṃ pratipattavyaṃ cittaṃ ca pragrahītavyamiti| etaiḥ sthānairbhūmitrayaṃ saṃgṛhyate, tadyathā- ṣoḍaśabhiḥ sthānairadhimukticaryābhūmiḥ, abhisamayasthānenaikena śuddhādhyāśayabhūmiḥ, buddhabhūmiparyeṣaṇena ca buddhabhūmiḥ saṃgṛhyate| sarvasattvaparinirvāpaṇacittamutpādya pāramitāyogī tāvat tathāgatasya rūpakāya-dharmakāyaprāptau chandamutpādayati| tataḥ ā abhimānam antimam ahaṃ-vikalpaṃ yāvadabhisamayastāntarāyebhyaścittaṃ viprakarṣate| tataścābhisamayārthamavavādaṃ paryeṣate, tadanantaramabhijānāti, tadūrdhvaṃ buddhabhūmiṃ paryeṣate| ayameva teṣāṃ kramaḥ|

1. cittotpāda-sthānam ḥ
tatra bodhicittamadhikṛtya yāvantaḥ sattvāḥ ityāha| yāvat iti parimāṇam| kiṃ tatra parimāṇam ? sattvasaṃgraheṇa ityuktam 'sattvadhātustu aparimitaḥ, athāpi sattvaḥ sattva iti yastatsvabhāvaḥ taditaravyāvṛttaśabdādhyāropitārthasabhāgarūpeṇa khyātaḥ sa eva sattvena saṃgṛhyate| tena dṛśyavikalpyayokatvenābhisaṃkṣipya tadrūpeṇādhyavasitatvād rūpādiskandhaviśeṣairupādīyante| ataste āyuṣmāniva pratīyante|

evaṃ sāmānyato nirūpya viśeṣato darśayitumāha- aṇḍajāḥ ityādi| viśeṣalakṣaṇaṃ tāvat tribhiḥ prabhedairabhihitam| yonibhedenāṇḍajādayaścattvāraḥ| sthānabhedena tu rūpiṇāmarupiṇāṃ ca pṛthaksthānatvāt| kāmāvacarā rūpāvacarāstāvad rūpiṇaḥ, arupāvacarāstu arupiṇaḥ| nimittodgrahaṇabhedena saṃjñinaḥ ityādayaḥ| bṛhatphalasyaikadeśaṃ bhavāgrajāṃścaṃ sattvān vihāya sarve sattvāḥ saṃjñinaḥ| bṛhatphalasyaikadeśastāvad asaṃjñīnaḥ| ayamapi nimittodgrahaṇabhedātmaka eva, tadabhāvabhedenopalakṣitatvāt| bhavāgrajāstāvad naiva saṃjñino nāsaṃjñino vā| prabhedo'yaṃ mandamedhasāmanugrahāyaiva kṛtaḥ, anyāvadhyānaparihārārthaṃ tāvannaiva prapañcitaḥ| 'sarve dharmāḥ niḥsattvāḥ' ityanena saha vacanasyāsyāvirodhaḥ pradarśitaḥ| atra sattvadhāturiti sāṃvṛte satye sattvadhātustaṃ darśayituṃ yāvān ityādyāha| prajñapyamānaḥ iti pañcaskandhaviśeṣātmakatvena prajñāyata iti, na tu tairthikāḥ prajñaptyā prajñapayantītyarthaḥ| anenāpavādāntastāvat parihṛtaḥ, prajñaptāvapavādābhāvāt| yasmin apratiṣṭhitanirvāṇadhātau sāsravopadhirnāśiṣyate, sa tathocyate| śrāvakāṇāṃ parinirvāṇaṃ tāvad nātra nirvāṇadhātu; tasya hīnatvāt| praṇītaphale saṃvidyamāne kṛpālūnāṃ hīnaphalārthitā na khalu yuktimatī| saṃvidyamāne'pi praṇītaphale prāptumaśakyatvādevaṃ prārthyata iti cet ? tvanmatānusāraṃ tāvad trividhagotratvādagotratvācca sarvaiḥ hīnaphalamapi prāptuṃ naiva śakyate|

atha bodhisattvagotraṃ tāvattathāvidhaṃ yadvaśatayā mahākaruṇāvegābhibhūtena (mayā) kathamidaṃ śakyamiti, saṃvidyamāneṣvapareṣu parārthakāriṣu buddhabodhisattveṣu nirarthakena mayā'tra praṇidhānena kimiti vicārān santyajya parapratyayatāṃ ca dūrīkṛtya mahākaruṇārdraḥ jājvalyamānena duḥkhāgninā pīḍyamānaṃ jagad vilokya ahameva tārayiṣyāmīti cintayamānaḥ praṇidadhāti| yathoktam-

duṣkarāduṣkarāṃ veti kalpanāṃ parihāya ca|
abhyupetaṃ jagaccārtamityāsyena svayaṃ tvayā||

iti| yadyapyevam, tathāpi priyaputrasya nṛpatvāya praṇidhānamiva satyapyaprāpye praṇītaphale kathanna praṇidhānamiti| kimarthaṃ hīnameva prārthyate| ata evāpratiṣṭhitanirvāṇam evātra anupadhiśeṣanirvāṇadhāturyujyate| tatra sāsravopadheḥ śeṣatvābhāvāt|

nirvāpayitavyāḥ ityetāvanmātraṃ kasmānnoktam ? prathamādidhyānānāṃ vyāvṛttyarthamiti| tāni tāvadadhobhūmikleśābhāvād nirvāṇaparyāyeṇoktāni bhagavatā| sopadhiśeṣe nirvāṇadhātau iti kasmānnoktamiti cet ? duḥkhopadhiśeṣasyāprahīṇatvāttatra| sarvasattvanirvāpaṇāśayastu bodhisattvānāṃ tribhirhetubhirdraṣṭavyaḥ, tadyathā-

1. akṣaṇotpannebhyaḥ kālāntarāvasthānam, akṣaṇāvasthā tāvadupalakṣaṇamiti| naitāvanmātram| tasyāmavasthitau parinirvāṇaṃ naiva sambhāvyate|
2. aparipakvānāṃ paripācanam|
3. paripakvānāṃ vimokṣaṇaṃ ca|

tasmānnāśaktā'rthitā (teṣām)| nikhilasattvānāṃ parinirvāpaṇāśayena anena ādāryaṃ tāvad bodhicittasyādarśitam| chandapraṇidhānābhyāṃ kathaṃ sthātavyaṃtadapyatrāveditam| kathaṃ yogasamāpattyā pratipattavyamiti taddeśayitumāha evam ityādi| saṃvṛtau sarvasattvānāṃ parinirvāpaṇe'pi yathā paramārthato na ko'pi sattvaḥ bodhisattvenopalabhyate, tasyāabhāvādityevaṃ yogamāpattyā pratyavekṣaṇīyam| vyutthito bhūtvā na paramārthataḥ ko'pi sattvo mayā parinirvāpitaḥ iti yaścittotpādastena gambhīratvaṃ paramārthabodhicittatvañca darśitaṃ bhavati, pūrveṇa tu saṃvṛtiriti| tena vikṣepanigraheṇa kathamatra cittaṃ pragrahītavyamityādarśayitumāha- tatkasya hetoḥ ? sacet iti yadītyarthaḥ|

atha yaḥ pudgalādisaṃjñayā pravartate kiṃ sa bodhisattva iti vaktavyaḥ ? sattva ityuktau punaḥ kasya hetoḥ iti praśnenetarābhirapi (saṃjñābhiḥ) na vaktavyaḥ ityāha| asyāyamabhiprāyaḥ- kumatibhistāvat pañcaskandhātiriktaḥ antarvyāpāravāṃścaturṇāṃ bhogānāṃ bhoktā ekaḥ puruṣa iti parikalpyate sattvaḥ, jīva ityādiśabdaiśca vyavahriyate| ye cānirvacanīyatvena pudgalamicchanti tairapi tasya skandhasvabhāvavilakṣaṇatvenābhyugatatvāt tadbalenārthāntara evābhyupeyate| na kadāpi padārtho'nirvacanīyaḥ sambhavati, sarvasyāpyanirvacanīyatvaprasaṅgāt| tatsādhakapraṇābhāvād bādhakasadbhāvācca taddraṣṭā bodhisattvo viparītābhiniveśena viparyasta eva bhavati| yaḥ khalu viparyastaḥ sa kathaṃ paramārthabodhisattvaḥ ?

anye punarāhuḥ- asti tāvadātmasādhakaṃ pramāṇamiti| tathā hi-bandha-mokṣa-mārga-hetuphalasambandhasmṛtipratyabhijñādīnāmekādhikaraṇakatve tāvat prasiddhe nairātmyavādināṃ yuṣmākaṃ mate tu yastadādhāra ekaḥ prasiddhaḥ sa nāsti kaściditi kastāvadādhāraḥ ? vijñānakṣaṇānāṃ pratikṣāṇaṃ pṛthaktvāt| baddho devadattaḥ muktaścānyo yajñadatta iti naiva vyavasthā, na cānyaḥ pratyanubhaviṣyati anyena kṛtasya karmaṇaḥ phalamityatiprasaṅgaḥ| kṛtavipraṇāśo'kṛtābhyāgamaśca prasajyete| tathā hi- kartṛtvena prajñapto yo hi vijñānakṣaṇaḥ, tasya phalenānabhisambandhāt kṛtavipraṇāśākhyo doṣaḥ| akartuścaiva tasya phalena yogādakṛtābhyāgamo doṣaḥ syāt|

smṛtyādikaṃ a bhinnādhikaraṇakamiti na loke pratītam| atha kathamiti cet ? ekādhikaraṇakameva| devadattasya cittānubhavaḥ yajñadattacittena na smaryate vā pratyabhijñāyate vā| yenānubhūyate tenaiva smaryate pratyabhijñāyate veti prasiddham| phalataścaika eva puruṣaḥ sarvāvasthāsvanugantā bhavati| prayogaḥ- yau bandhamokṣau tāvekādhikaraṇakau, yathā- devadattasyaiva śṛṅkhalābandhanaṃ mokṣaśca| vivādāspadībhūtau bandhamokṣāvapi bandhamokṣāveveti bandhamokṣāveveti svabhāvahetuḥ| tathaiva kartrāderapyekādhikaraṇatvasādhane prayogāḥ kalpayitavyā iti|

tatra yadi svatantrasyaikasya paramārthasato nityasya puruṣasyādhikaraṇatvaṃ sādhyate, tadā tathāvidhena puruṣeṇa saha kvāpi hetoḥ sambandhāsiddheranaikāntikatvam, sarveṣāṃ saṃskārāṇāṃ kṣaṇikatvāt, devadattādeḥ nityatvaikatasvabhāvāsiddheḥ dṛṣṭāntasyāpi sādhyavikalatvam| ata eva viruddho hetuḥ tadviparyavyāptatvāt|

atha ekādhikaraṇatvamātraṃ sādhyate, tadā siddhasādhanam| ekasantānapravṛttatvena tena bandhanādīnāmekādhikaraṇatvamiṣyata eva|

api ca, yadā yatra santāne'vidyādikaṃ kāryakāraṇabhāvenāvicchinnaṃ nirantaraṃ pravartate, tadā sa baddhaḥ ityucaryate, sa eva punaḥ śrutamayādikrameṇāryamārgotpādād avidyādinirodhenāśrayaparāvṛttau muktaḥ ityupacaryate| ubhāvapi tau bandhamokṣau nityaikaparamārthavastuviṣayakau natarāṃ siddhau| laukikabandhamokṣayorapi tathātvāt|

yasmin santāne śubhoo vā aśubho vā cittānubhavaḥ samutpadyate, tasminneva kālāntare santatiparipākamāgamya mastuluṅgalākṣādirasāvasiktasantatiparipāka iva sukha-duḥkha-smṛtyādiphalodayo dṛṣṭāḥ, tasmācchubhādīnāmekādhikaraṇatvaṃ tāvat prasiddham| naiva khalu kaścidekaḥ kartā bhoktā smartā vā| sarveṣāmeteṣāṃ vyavahārasya prajñaptervā kāryakāraṇabhāvamātreṇa prabhāvitatvāt| na cātiprasaṅgaḥ, niyatasāmarthyavato bījāderiva kāraṇaśakteḥ pratiniyatatvāt| tataśca yeṣu kāryakāraṇabhāvaḥ pratiniyataḥ teṣu naiva kaścid eko'nugataḥ bhinnāvasthaśca paridṛśyate| iha sattvahetostathātve sati kimanenātmanā parikalpitena| ātmopacārasya yā khalu kartrādyavasthā, sā tāvad hetuḥ, yā khalu bhoktrādyavasthā, sā phalamityevaṃvidho hi kāryakāraṇabhāvo'vaśyamabhyupetavya iti| anyathā tayorubhayorapyavasthayoranupapannatve parasparokārakatvābhāve vā ākāśamiva kathaṃ tāvat tāvat sidhyet bhoktrādiḥ| śaktipratiniyamo'pyabhyupagantavya eva| itthaṃ pratiniyatātmanā sambandhena sukhādīnāṃ sambhavaḥ na tu sarvatra| ataḥ kāryakāraṇabhāvena dṛśyamānāni kuśalādīnyeva kartā, bhoktā ca syāt, kimanenādṛṣṭasvabhāvena ātmanā parikalpitena|

atha nānumānena ātmā siddhaḥ syāt, tathāpi pratyaviṣayatvād ahaṃbuddheḥ pratyakṣata evātmā sidhyatīti cet ? tadapi tāvanna yujyate, bhrāntatvāt savikalpatvād asiddhatvācca pratyakṣeṇa tatrāhaṃbuddheriti| ahaṃbuddhau pratīyamānatve yathā khalu pratyakṣa eko nityo vibhuścātmā svasiddhāntairukalpyate tathā naivopalabhyata ityavaśyameva draṣṭavyam| anyathā ahaṃbuddheryadi pratyakṣatvaṃ syāt tadā vivādamāneṣu tāvannaiva pravarteta ātmaviṣaye kaścana vivādaḥ, savikalpāyā ahaṃbuddherniścayātmakatvāt, niścayena ca viṣayīkṛte adhyāropābhāvācca|

evamevānyo'nyeṣvapyevañcātīyeṣu sambhavād vipralambhaḥ| anādikālābhyāsavaśāt pratinīyateṣu rūpādiskandheṣu ekatvamadhyāropya paraṃ vyāvarttīyatumahamiti pratītiḥ, tasyāṃ pratītau teṣāmeva rūpādīnāṃ pratibhāsamānatvāt|

kāye cāyamātmagrahaḥ, kathaṃ tarhi mama deha iti bhedamātragrahaṇamiti cet ? taccātmālambane'pi tulyam| yadi cātmani ayamātmagrahaḥ, kathaṃ tarhi mama ātmā iti cintyate| atha vastuto'bhinne'pi bhedāntaraparihāreṇa tanmātrajijñāsāyāṃ śilāputrakasya śarīravad bhedopacāreṇa grahaṇānnāsti virodha iti cet ? dehālambane'pi caitat samānam|

ātmā khalu viṣayaḥ punaḥ kramotpattyā virudhyata iti paścāt vakṣyate| na kevalamātmagraha ātmā apitu tadviṣayo rūpādirātmā'stītyapi vaktuṃ na śakyate, tadavilakṣaṇatvāttasya| krameṇopalabhyamānatvānna te ekasvabhāvāḥ, na ca svatantrāḥ| ata evoktam -

na cātmadṛṣṭiḥ svayamātmalakṣaṇā
na cāpi duḥsaṃsthitatā vilakṣaṇā|

nāmavyavahāsya tu abhīṣṭatvānnātra kaścidapi vivādaḥ| ata eva nāsti kiñcidātmaprasādhakaṃ pramāṇam| nāsti pratyakṣamanumānaṃ ca vyatiricya pramāṇamityanyatra vicāritam|

bādhakapramāṇaṃ tāvannirākriyate- yadyevamātmā skandhebhyo'bhinnastadā skandhavat kṣāṇikaḥ syād athavā skandhāḥ khalvātmavannityāḥ syuḥ, tadabhinnatvāt, skandhavadanekatvaprasaṅgo'pi durnivāraḥ syāt| ataḥ skandheṣveva ātmeti prajñapyate, na tāvannāmni vivādaḥ|

atha skandhebhyo bhinna ātmā iṣyate tadā sukhādinā'sambaddhatve na sidhyet tasya bhoktṛtvādikam| tatra prayogaḥ- yo nāsti sukhaduḥkhādibhiḥ sambaddhaḥ sa nāsti kartā vā bhoktā vā , muktaḥ saṃsārī vāpi na yujyate, yathā vandhyāputraḥ| ātmā'pi tathā'rthakriyādibhirna kathañcanāpi sambadha iti vyāpakānupalabdhiḥ| na cāyamasiddho hetuḥ, tathā hi- sukhādinā hi sambandhe sati ādhārādheyalakṣaṇo vā saṃyogalakṣaṇo vā kāryakāraṇalakṣaṇo veti pakṣatrayam|

na tāvat prathamaḥ pakṣaḥ, akiñcitkaratvāt| tathā hi- adhaḥprasarpaṇadharmiṇāṃ jalādīnāmadhogamanapratibandhakatvena vyavasthāpyate tāvadādhāraḥ| sukhādīnāmamūrtatvānna sambhavati (teṣām) adhogamanamiti kathamiva ātmana ādhāratvamiti| sthityā'pi nādhāraḥ, sthiteḥ sthāturabhinnatvāt, tasyaiva kārakatvamiti ? tadapi tāvanniṣidhyate| sthiteḥ pṛthakatve sati sā naiva tāvatsthāturupakārikā arthāntarabhūtatvāttasyāḥ| nāstyeva tasyāṃ sthāturutpādasāmarthyam, asāmarthasya sarvatraivābhivyaktatvāt| svayaṃ bhaṅgātmanaḥ tāvannāsti kaścana sthāpakaḥ , anavasthitatvāttasya, anyathā tena bhaṅga eva tasya syānna tāvadavasthānam| avipariṇāmātmani tāvat sthāpakena kiṃ kriyate, sthīrātmanā svabhāvena svayamavasthitatvāt|

ata evākiñcitkaratvena saṃyogasambandho'pi tāvannaiva yujyate, atiprasaṅgāt| evaṃ hi sati sarvasya sarvasaṃyogahetutvam| evaṃ ca naivopapadyate tāvad bhinnārthena bhinnārthasya saṃyogaḥ, sarvasya svayamavasthitatvāt lauhaśalākāvat| api ca, saṃyogabalena yadi ātmā sukhī vā duḥkhī vā bhavet, tadā saṃyogaikatvameva syāt, aviśiṣṭatvena pratiniyatātmabhiḥ sukhādibhirnaiva syāt sambandhaḥ| tata evātmanā sahaikatve sukhādinā naiva syāt kaścit sukhī vā duḥkhī vā| adarśane'pi balenābhyupagate niścaye tenaiva niścitaḥ syāttadā kiṃ tāvat saṃyogaparikalpanayā, sarvasāmarthyavirahitatvāttasya| sambandhibhedena bhinnāyāmapi prajñaptau paramārthataḥ bhāvānāmabhinnasvabhāve sati kathaṃ svabhāvabhedāśritaḥ pṛthagarthakriyābhedaḥ syāditi kumatiparikalpita evāyaṃ khalu sambandhaḥ|

na cāpi kāryakāraṇasambandhaḥ| krameṇa vedyamānatvāt sukhādinām| avikale hetau sati na yujyate tāvat kādācitkakāryasambhavaḥ, aviśiṣṭatvāt| parairanādheyātiśayo'pratibaddhasāmarthyo vā khalvātmā kathaṃ sahakārikākāraṇamapekṣyakrameṇotpādayet, na hi sahakāriṇi tadapekṣā| duḥkhotpādahetutvād yadi baddhastadā sarvathā baddhatvānnaiva muktaḥ syāt, tatsvabhāvāparityāgāt, parityāge vā kathaṃ nityaḥ syāt| aduḥkhāvasthotpādahetutvād yadi muktastadā vimukta eva bhavenna kadācidapi baddhaḥ syāttadā kathaṃ tāvat kalpyeta ādheyanibandhanaṃ bandhamokṣatvamiti|

yadi caitanyādilakṣaṇatvenotpādasāmarthyena vā kartā syāttadā kartā eva sadā bhavet katha tāvad bhoktā ? atha sukhādyutpādahetutvena yadi bhoktā syāttadā bhoktaiva bhavet kathaṃ tāvat kartā ? kiñca kāpilaparikalpitasya (atmanaḥ) sukhādibhirākāśavannirvikāratvena naiva khalu yujyate bhoktṛtvam, atiprasaṅgāt| sati vā vikāre nityatāhāniḥ| na khalu hetumātratayā kartā vā bhoktā vā, atiprasaṅgāt| tathaiva smṛtyādiṣvapi nāśrayitvamupayujyata iti yojyam|

tasmānnairātmyavādinyeva pakṣe bandhomokṣādivyavasthā yuktimatī| kāryakāraṇavaiśiṣṭayamātreṇa tasyā vyavasthāyā prabhāvitatvāt| sa ca kāryakāraṇabhāvastāvadanityeṣveva sambhavati, na khalu nityeṣu| teṣu nāsti kasyacidapi kāryasya krameṇotpādasāmarthyam, yathoktaṃ prāk| na cāpi yugapad, tathāvidhaphalotpādasamarthasvabhāvānugame phalotpādābhāvastāvanna yujyate prāgvat| ananugame ca prāksvabhāvatāhāniḥ| kramayaugapadyābhyāṃ vyatirikto nāstyeva kaścidākārāntaraḥ, yaḥ syādarthakriyāyāṃ prabhuviṣṇuḥ, parasparaparihārasthitalakṣaṇatvāttayoḥ| ata eva yāvantaḥ paraparikalpitā ākāśādayo'kṣaṇikābhāvāste sarve arthakriyāsāmarthyahitatvād abhāvavyavahāraviṣayā ucyante paramavicakṣaṇairbauddhairiti| śaśaviṣāṇādāvapi abhāvavyavahāraprajñaptiḥ arthakriyāyāṃ sāmarthyābhāvamātranibandhanaiva, eatadbalenārthakriyāsamarthaviṣayikā khalu bhāvavyahāraprajñaptiḥ, parasparaparihārasthitalakṣaṇatvād bhāvābhāvayoḥ|

evaṃvidhe sarvasāmarthyaśūnye śaśaviṣāṇādyaviśeṣe'pi 'bhāvaḥ' iti nāma vyavahāre sati nāsti nāmni vivādaḥ| tathāpi arthakriyārthino hi prekṣāvantaḥ tathāvidhānupalambhasvabhāve vandhyāputrādyaviśeṣe ca bhāvavyavahāro na yujyata ityāhuḥ| ata eva nāsiddho hetuḥ| na cānaikāntikaḥ, ākāśādiṣvapi kartṛtvaprasaṅgāt| sapakṣe sattvānna ca viruddhaḥ| tasmādātmano lakṣaṇāntarābhāvād bandhyāputrasadṛśa eva| vinaśvaratve sati skandhāntargatā eva pudgalāḥ prasajyeran, sarvasaṃskṛtānāṃ skandhasaṃgṛhītatvāt| athāvinaśvaratve tāvat skandhāntargatadharmavisadṛśatvādarthāntarā eva te bhaveyuriti doṣo'yamuktapūrva eva| ato nāsti kaścidanirvacanīyo bhāva iti| ataḥ 'sarve dharmā nirātmānaḥ' iti bhagavataḥ siṃhanādaḥ samastatairthikakuñjaravṛndānāṃ bhīkaraḥ, anavamardanīyatvāt| alamativistareṇa|

2. pāramitāyoga-sthānam ḥ
pāramitāyogamadhikṛtyāha- api tu khalu punaḥ ityādi| etacca padadvayaṃ sāmānyaviśeṣasvabhāvātmakaṃ draṣṭavyam| dānaṃ dātavyaṃ na tuvastupratiṣṭhitena bodhisattvenetyarthaḥ| dānam ityanena trividhadānamadhikṛtya ṣaṭ pāramitā darśitāḥ na tu dānamātram| tatrāmiṣadānena dānapāramitā nirdiṣṭā, abhayadānena tāvad śīla-kṣāntipāramite, dharmadānena tu vīrya-dhyāna-prajñāpāramitāḥ| vīryābhāve dharmādāna-pravacanayoḥ parikhinnatvānna dharmaṃ deśayet| dhyānābhāve śraddhātirekakarmābhilaṣatayā saṃkliṣṭā bhaved deśanā| prajñāyāścābhāve sa tad viparītatayā dharmaṃ deśayet| tasmāt trayābhāve na sidhyati dharmadānam| vīryaṃ sarvatragamityapare|

dānaṃ dātavyam ityanena ṣaṭsu pāramitāsu chanda-praṇidhānābhyāṃ kathaṃ sthātavyamiti nirdiṣṭam| na vastupratiṣṭhitena ityādinā'tra yogasamāpattyā kathaṃ pratipattavyamityāveditam| evaṃ hi bodhisattvena dānaṃ dātavyam ityādinā vikṣepaṃ nigṛhya kathaṃ cittaṃ pragrahītavyamityetannirdiṣṭam| tatra na vastupratiṣṭhiteneti prajñāpāramitāyāṃ yogasya yāthāvattvaṃ tāvannirdiṣṭam|

tatra deya-dāyaka-pratigrāhakādivastuṣu yattattvato'bhiniveśanaṃ tat pratiṣṭhānam| yadi bodhisattvaḥ vastunyabhiniviśya pāramitāyāṃ yuñjīta, mithyāyogobhavet, paramārthataḥ kasyacidapyabhiniveśyavastunaḥ sarvathā'bhāvena viparītābhiniveśāt, tassādhakabādhakapramāṇābhāvabhāvataśca|

tathā hi- paraiḥ paramārthataḥ iṣṭā vijñānavyatiriktā arthāstāvānna pratyakṣasiddhāḥ, arthāntareṇa jñānena grahaṇāyogāt| arthe sati sākāreṇa nirākāreṇa anyākāreṇa vā jñānena grahaṇamiti trayaḥ pakṣāḥ| tatra tāvanna sākāreṇa citravarṇādidarśanakāle ekajñānābhinnatvādākāraṇāmapyekatvaṃ prasajyeta, athavā ākārabhinnatvādākāravajjñānasyāpyanekātmakatvaṃ prasajyeta|

anekatvaṃ tāvanna yujyata eva, ekaikaparamāṇugrāhyajñānānubhavābhāvānna sidhyati tāvajjñānasyaikatvam, tadasiddhāvanekatvamapi khalvasiddham, ekaikasahaṃtisvarūpatvād anekasya| citrākāravyavasthāpanāyai anekajñānotpādaparikalpanayā'pi jñānasya viṣayaṃ vyāpya sthitatvād grāhakajñānānāmutpādo'pi na sambhavati, amūrttatvājjñānānām|

anyacca, sārūpyaṃ tāvadekadeśena bhavet sarvātmanā vā| tatra na tāvat sarvātmanā- arthajjñānasyāpi jaḍasvabhāvaprasaṅgāt| na caikadeśena- ekasya tāvanniravayavatvād| vyāvṛttibhedenāṃśopacāre'pi vastvādisārupyadharmāṇāṃ sarvatra vidyamānatvāt sarveṇa sarvamavagamyeta| atha tadutpannaṃ tatsārūpyaṃ cetyetaddvayena vedayatīti arthasārupyasya samanastarapratyayasyāpi grāhakatvaprasaṅgaḥ|

satyapi sārūpye paramārthataḥ bāhyārtho na pratyakṣasiddhaḥ, nīlākārātmano jñānasya svasaṃviditatvāt| yato hi pratyakṣaiva nīlādivijñaptirnāparā| yattad vijñānaṃ tadevārthagrāhakamiti cet ? bhavatu nāma prajñaptitaḥ, na tu paramārthatastad vedanam, ātmākārasya svasaṃviditatvāt, atyantaparokṣatvādarthānāṃ kathaṃ tadākāraṃ jñānaṃ bhavediti| svākārādhānena tāvadutpādako heturnaiva niyamena sidhyati, vyabhicārāt|

paramāṇavaḥ khalu naiva sthūlapratītiviṣayaḥ, sūkṣmatvātteṣām| na ca saṃhitāḥ, tebhyo'narthāntaratvāt vikalpaviṣayāṇām asattvācca| saṃhatārthāntaratve pṛthak pratibhāsaḥ syāt| āvṛtānāvṛtayośca virodhānnaiva tāvad yujyata ekatvam| anekatve saṃghātasya paramāṇureva sa syānna tvarthāntaraḥ|

na ca tāvannirākārapakṣaḥ - nīlādiṣvakiñcitkaratvāttasya| bhāvamātreṇa vedane sati sarvaiḥ sarvavedanaprasaṅgaḥ, aviśiṣṭatvāt sarvasya| ato nīlasaṃvedanamidam, na pītamiti vyavasthā na syāt, vyavasthāyāḥ kasyāpi hetuviśeṣasyābhāvāt| viśeṣasya kasyacidabhyupagame sa eva tāvat sākāratvābhyupagamaḥ| pratītisvabhāvamātre tāvad viśeṣābhāvājjñānātmani nākārātiriktaṃ bhedakamanyat syāt|

naivānyākārapakṣaḥ, atiprasaṅgāt| evaṃ hi sati rūpaviṣayakamākāravijñānaṃ tāvat parīkṣāmarhati, tathā hi- na tāvat pratyakṣato'rthaḥ sidhyati, nānumānādapi| apratyakṣasyārthasya jñānasya ca kenāpi hetunā sambandhāsiddheḥ| phalajñānād bhinnasya kāraṇamātratvānumāne neṣṭasiddhiḥ, itarasya samanantarapratyayasya vidyamānatvāt| itarat pramāṇaṃ nāsti, ato tāvannaiva sidhyati bāhyo'rthaḥ|

na tāvat paramārthataḥ jñānasvabhāvatā pratyakṣeṇa sidhyati, addhaitasvabhāvatāyā asaṃviditatvāt, anyathā na ko'pi tattvadraṣṭā syāt| nānumānenāpi evaṃvidhenākāreṇa kasyāpi hetoḥ sambandhasyāsiddheḥ|

nanvevaṃ kathaṃ saṃkleśavyavadāne syātāmiti cet ? na, tvanmate tābhyāṃ saha tasya kasyacidapi sambandhasyāsiddhatvāt| tayoḥ paramārthataḥ kvacidapi vastuni sambandhāsiddheḥ| na tāvat tadutpattilakṣaṇasambandhaḥ, sarvathā parokṣatvāttasya| parokṣeṇa saha sambandhastu na kenāpyarvāgdarśinā grahītuṃ śakyate| avidyādīnāmavicāraramaṇīyatve'pi saṃkleśamūlatve nāsti virodhaḥ, avidyādau vicāreṇa tṛṣṇānivṛttau vyavadānam, tato vipakṣabhūtalakṣaṇam avicāraikaramaṇīyamupapadyate, tadā paramārthato vastvabhāvena kathaṃ tayorapyabhāvaprasaṅgaḥ| ye etayorekāntena nirhetukatvamabhyupagacchanti, teṣvevāyaṃ prasaṅgaḥ, na tu saṃvṛtitaḥ pratītyasamutpādavādiṣu|

ata eva paramārthataḥ bhāvasvabhāvasādhakaṃ kiñcidapi pramāṇaṃ nāsti, astyeva ca bādhakam| ityevaṃ tāvat- yadekānekasvabhāvavigataṃ tat paramārthato niḥsvabhāvam, gaganāravindavat| parairiṣṭāḥ sarve jñānajñeyātmakāḥ bhāvākārāḥ, ekānekasvabhāvaśūnyā ityato vyāpakānupalabdhiḥ, ekānekābhyāṃ vyāptatvāt svabhāvasya| dvayametat tatra nāsti| evaṃ tāvad rūpādyāyatanānāṃ bāhyavastūnāṃ naikatvam, āvṛtyanāvṛtyorviruddharmayostatropalabdhe| api ca, viruddhadharmasaṃsarge'pyekatve viśvamapyekadravyaṃ syāt| tato yugapadutpattivināśau syātām|

nānekatvamapi, tathā hi- anekasmin vibhajyamāne sati vibhaktāḥ paramāṇava eva syuḥ tataśca paurvāparyāvasthānaṃ na syānniravayavatvāt paramāṇūnām, cittacaitasikavat| tato diśaṃ vyāpya avasthitā na pratibhāseran| ata eva digbhāgabhedo'bhyupagantavya eva| sati cābhyupagame kathaṃ nāma bhavedekatvam| ataḥ siddha eva tāvadekānekasvabhāvavirahatvaṃ bāhyārthānām|

nīlādipratibhāsino jñānasyāpi naikasvabhāvatvam, citrākāragrahitayā'vabhāsyamānatvāt, bhinnasantānavarttyanekavijñānakṣaṇavat| yathāsaṃkhyam anekavijñānāni yugapat pravartanta ityapi vaktuṃ na yujyate niravayavānāmamūrtānāṃ khalu paurvāparyāvasthiterayuktatvāt| tathāvasthānābhāve na tathāvabhāsaḥ|

atha syāt- vijñānaṃ tvekameva, mithyākārāṇāṃ tatrāvabhāsyamānatvānna nānātvadoṣa iti cet ? sati caivaṃ kathaṃ te tatra bhāseran mṛṣāḥ| avabhāsa iti prakāśātmaka ucyate| tasya jñānagatadharmatve sati mithyākārāṇāṃ śaśaviṣāṇādivadatyantābhyāvaḥ syāditi kathamavabhāseranniti|

tataḥ prakāśātmakākārebhyaḥ mṛṣātvenābhyupetebhyaḥ kastāvadanyaḥ jñānasvabhāvaḥ sadbhūtaste'vaśiṣyate, prakāśātmalakṣaṇatvād vijñānasya| nīlādayo'pi prakāśātmakāḥ svabhāvenāvabhāsyamānatvāt| nīlādīnāṃ svasvabhāvād bhinnaṃ yadanyat prakāśarūpamiti sadbhūtaṃ kimapi nāti, anyavyavacchedāpekṣayā viśeṣe prāyaśo vyavahārāt|

veśeṣāṇāṃ mithyātve sarveṣāṃ mithyātvamativispaṣṭaṃ syāt| nirākārasya (mithyākārarasya) satyākārātmani (sākārātmani) jñāne kathaṃ niyamenāabhāsaḥ syāt, tayostāvat tādātmyalakṣaṇo vā tadutpattilakṣaṇo vā sambandha eva nāsti| sambandhābhāve na khalu yujyate'vabhāsanam, atiprasaṅgāt| ata eva nāsti tāvadasiddho hetuḥ| bhāvānāmanyākārābhāvānnāpyaikāntikaḥ| na cāpi viruddha, sapakṣe sattvāt| ata eva yathā yathārthāścityante viśīryante tathā tathā| tathā coktam-

vastusvabhāvacintāyāṃ yathā na satsvabhāvatā|
ekānekasvabhāvo'pi na teṣāṃ vidyate tathā||
api cāryalaṅkāvatāre bhagavatoktam ḥ|
yathā hi darpaṇe rūpamekatvānyatvavarjitam|
dṛśyate na ca tannāsti tathā cotpādalakṣaṇam|
buddhyā vivecyamānānāṃ svabhāvo nāvadhāryate|
tasmādanabhilāpyāste niḥsvabhāvāśca deśitāḥ||

tathā cāryamādhirājasūtre'pi
yathaiva ārdraṃ kadalīyaskandhaṃ sārārthikaḥ puruṣu vipāṭayet|
bahirvā adhyātma na sāramasti tathopamān jānatha sarvadharmān||

tasmāt sarvabhāvānāṃ māyāvadavicāraramaṇīyatvādanabhiniveśena dānaṃ dātavyam, na tu vastupratiṣṭhitena ityayamartho'tra yuktisaṅgataḥ| evaṃ dānādiṣu yathā yogastathā ādarśitaḥ, nānyatra|

yadi paramārthata kasyacidapi vastuno bhāvābhāvād vastupratiṣṭhitena dānaṃ na dātavyam, tadā avastvabhiniveśena tu dānasya kathaiva kā, ata eva na kvacipratiṣṭhitena ityuktam| bodhisattvenābhāvavikalpo'pi prahātavyaḥ, bhāvagrāhābhāve sati tasyāpyabhāvāt| saṃvṛtau tāvad deyadāyakādayo bhavantyeva| tato vastuno'bhāve'pi tāvadabhiniveśo na yujyata evetyabhiprāyaḥ| na rūpapratiṣṭhitena ityādinā bodhisattvena na kvacitpratiṣṭhitena dānaṃ dātavyamityeva vistareṇābhihitam|

dharmaḥ ityanena śabdena dharmāyatanaṃ parigṛhyate, āyatanena prapañcaḥ abhivyajyate, ataścakṣurādīni ādhyātmikāyatanāni nocyante| anutpādādayo vikalpā api na karaṇīyā iti nidarśanārtha subhūte, yathā ityādyuktam| nimittaṃ tu vastusvalakṣaṇaṃ liṅgaṃ vā'nutpādādi, tasyodgrahaṇaṃ saṃjñā| tatra nirvikalpantu apratiṣṭhitam| ata eva na kvacit pratiṣṭhitena iti nirdiṣṭam| athavā samagreṇaitena gāmbhīryamasya vyapadiṣṭam, adhyāropāvādāntau pratiṣiddhau ceti|

asmin darśane upalambhakānāṃ jñānapuṇyasambhārapāripūroyogyatvaṃ pratiṣidhyate, evaṃ pūjānugrahakāmyayā yad dīyate, tenātitarāṃ samprasādo janyate, na tu deya-dāyaka-pratigrāhakānupalambhe pratiṣṭhitatvena , evaṃ hyabhāvaḥ, deyādyanupalabdhatvād viṣayasyābhāvācca| prathamapakṣe kenāpi kasyacidapi deyasyābhāvāt puṇyābhāvaḥ prasajyate, (dvitīyapakṣe tāvat) bodhisattvaiḥ yo hi sattvārthaṃ śrama āsthitaḥ, so'pi vyarthaḥ syāt sattvābhāvāt| ata eva nābhāvamātram|

bhagavatā deyādivastūnāṃ dṛṣṭatvāt, na ca viṣayasyāpyabhāvaḥ| anyathā kathaṃ bhagavatā'rthijanebhyaḥ putrādayaḥ pradattā iti sarvāṇyetāni codyāni manasi nidhāya tatkasya hetoḥ ? iti pṛcchāyāṃ yaḥ subhūte, bodhisattvaḥ ityādinā visarjitam|

ayamabhiprāyaḥ - samyagdṛṭivihitāni dānādīni suviśuddhatayā viśiṣṭeṣṭaphalāni abhinirvartayanti, na viparītatayā samudbhūtāni, mithyādṛṣṭipravartitaśīlāṅgādivat| deyādivastūni yathoktanyāyena kathañcidapyasattvāt mithyopalabdhānyeva, marīcikāsu udakopalambhavat| tasmāt tadudbhūtaḥ sarvapāramitāidhistāvad ātmātmīyaviparyasodgatasodgatadānādivadaviśuddhahetoḥ sambhūtatvāt kṣīṇabalaḥ, deyādyupalakṣaṇaprāptānupalambhastu bhūrtārthagocaratvādaviparyastaḥ, maricikāyāmudakānupalabdhivat| tasmādupacitahetusambhūtadānādīni bṛhatphalāni, puṣṭabījābhinirvṛttāṅkurādivat| ata eva anupalambhapratiṣṭhitāni dānādīni samyagdṛṣṭisambhūtānīti vipaścitsu prasādātiśayaṃ janayanti, nānyeṣu|

tataśca dānādiṣvapravṛttatayā puṇyābhāvo deyādīnāṃ caikāntābhāvo neṣyate, saṃvṛtisattvābhyupagamāt| asamāhitāvasthāyāṃ māyāvadupalambhānna sarvatrānupalambhaḥ| tadā cādhimuktitaḥ prādurbhāvādevānupalambho vyavasthāpyate| samāhitāvasthāyām upalambhasyātyantābhāvamātram, tadā dānādiṣu pravṛttirnābhyupeyate prayogāvasthāyāṃ vyutthitāvasthāyāṃ vā kriyayopālambho na yujyate| ato mahāphalatvāya pāramitāyogasyaidāryamabhidhīyate| saṃvṛtau kāryakāraṇabhāvasyopadarśanād apavādānto'pi niṣidhyate|

3. rūpakāyāptikāmatā-sthānam ḥ
tridhā puṇyamākāśasamaṃ bhavati- sarvatragodārākṣayatvaiḥ| laukikalokottarapuṇyaprasavanāt sarvatragatvam, laukikaṃ tāvat puṇyamasamāhitāvasthāyāṃ prasūyate, lokottaraṃ tu samāhitāvasthāyāmeva| viśiṣṭa-viśiṣṭataragamanādudāratvam| yāvatsaṃsāramaparyādānādakṣayatvam| tadabhāvānna rūpapratiṣṭhitena dānaṃ dātavyamiti bodhisattvaḥ tathāgatarūpakāyāptikāmanayā dānādiṣu kathaṃ pravarteteti cediti codyamāśaṅkaya tatkiṃ manyase subhūte ityādinā rūpakāyāptikāmatā sthānaṃ nirdiṣṭam| arthato'tra rūpakāye tathāgatatvābhimānalakṣaṇo vipakṣo'pākriyate| lakṣaṇasampadā iti nimittamātrābhidhānena tathāgatasya nikhilo rūpakāyaḥ lakṣaṇānuvyañjanairalaṅkṛtaḥ paridīpitaḥ|

tatra lakṣaṇāni tāvat cakrāṅkahastapādatādīni dvātriṃśat padabāhulyabhiyā nollikhyante, sūtreṣu yathoktānī tathaivāvadheyāni| sthānasthottaptapūrṇatvena niṣpattiḥ| aśītiranuvyañcanāni tāmravarṇanakhādīni, yathāsūtraṃ jñātavyāni| tāni lakṣanādīnyapi māyānirmitabuddhalakṣaṇavanmithyaiva| ata eva tathāvidhe rūpakāye chandapraṇidhānābhyāṃ sthātavyamiti nirdeśaḥ|

athemāni lakṣaṇāni paramāṇusañcayasvabhāvāni vā tadārabdhāvayavirūpāṇi vā bhaveyuriti ? na tāvat prathamaḥ pakṣa, paramāṇūnāṃ pūrvameva nirastatvāt| nāpi dvitīyaḥ, asati cārambhake tadārabdhāvayavino'pyabhāvāt, pūrvoktāvaraṇādiviruddharmopalambhācca| taduddiṣṭenābhihito'bhiprāyaḥ| etad vicintya subhūtirāha no hīdam iti vyaktīkṛtam|

yadi lakṣaṇāni mṛṣā bhaveyustarhi kathaṃ bhagavatā tattatsūtreṣu lakṣaṇāni samupadiṣṭānīti cintayan tatkasya hetoḥ iti pṛṣṭvaivaṃ saivālakṣaṇasampad ityāha| sā lakṣaṇasampat tāvannoktā paramārthataḥ| māyānirmitabuddhavadityanena mṛṣāsvabhāvatvamātramuktamityarthaḥ|

āryasubhūtinoktamevārtha paripūrayituṃ bhagavatā yāvat ityādyāha| yāvallakṣaṇasampad iti paramārthato yāvallakṣanasampatsvabhiniveśaḥ, tāvanmithyābhiniveśa evetyarthaḥ, yathoktameva pūrvam| yāvallakṣaṇasampad iti tadvīparītatayā abhihitetyavagantavyam| etena yogasamāpattyā kathaṃ pratipattavyamiti taddeśitam| kathamantadvayaṃ parivarjya cittaṃ pragrahītavyamiti tannirdiṣṭam| evam iti māyānirmitabuddhavallakṣaṇatastathāgato draṣṭavyaḥ| anenāpavādānto nirākriyate, saṃvṛtau bhagavato rūpakāyaspāpratyākhyānāt| alakṣaṇaṃ tāvat paramārthe draṣṭavyam, kasyāpi lakṣaṇasyāsiddhatvāt| anena tāvat samāropānto nirākriyate| tathāgatasya rūpakāyāvāptaye praṇidhānaistvaudāryamuktam| tadanupalambhatayā ca gāmbhīryam| rūpakāyāptikāmatāsthānaṃ tāvaduktam|

4. dharmakāyāptikāmatāsthānam ḥ (a) pravacanadharmakāyaḥ
dvividhaḥ khalu dharmakāyaḥ- pravacanadharmakāyaḥ, adhigamadharmakāyaśca| adhigamadharmakāyo'pi dvividhaḥ-jñānahetukaḥ puṇyahetukaśca| tatrānāgate puruṣeṣu pañcakaṣāyāṇāmādhikyādevaṃvidhadharmaratnasya atyantagambhīrodāraphalatvāt pravacanadharmakāye'nāptatvāśaṅkayā asti iti pṛṣṭavān| asti iti padaṃ tu kecit sattvāḥ ye imeṣvevaṃrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṃjñāmutpādayiṣyanti ityarthapadena yojyam| paścimāyāṃ pañcaśatyām ityatra śatānāṃ pañcakaṃ pañcaśatī, bhagavatāṃ śāsanaṃ pañcaśatavarṣāṇi sthāsyatīti prasiddheḥ| ata eva paścimeti viśeṣaṇaṃ vihitam| tasmin kāle pañcakaṣāyāṇāmadhimātratā bhavati|

saddharmavipralopastāvad adhimukti-vācana-svādhyāya-upadeśa-ākhyāna-śravaṇa-cintādīnāṃ hāniḥ| evaṃ iti gambhīrodārārthaḥ| sūtrāntapadeṣu iti sūtrāntadeśanāvācaḥ, tābhirarthasya pratipādyamānatvāt jñāpyamānatvācca| anena nimittamātrābhidhānena samastapravacanadharmakāyastāvat paridīpyate| athavā sūtrāntapadeṣu ityabhidhiyamānārthakeṣu| asmin kathane ' evam ' ityanena tāvad gambhīraudārye yojanīye| bhāṣyamāṇeṣu iti prathamatayā abhidhiyamāneṣu| dvītīyatayā arthapratipādakeṣvityarthaḥ| arthato'viparyayastasaṃjñaivātra bhūtasaṃjñetyabhidhīyate na tu śabdābhiniveśamātram ' ayaṃ bhūtaḥ ' iti saṃjñā| anena tāvadarthasiddhau abhūtasaṃjñā nirākriyate|

sarvatrāpratihatajñānena tān bhāvinaḥ (sattvān) pratyakṣavad dṛṣṭavā bhagavān sūbhūtisaśayaṃ parihartuṃ bhaviṣyanti ityāha| mahāsattvāḥ iti teṣāṃ bodhisattvaguṇānāṃ sampradarśanārthamuktam| te'pi yathā pratipannāḥ, yādṛśena ca hetunā sampratipannāḥ, yāddṛśena kalyāṇamitreṇa parigṛhītāḥ, yathā vā bhūtasaṃjñayā saṃjñitāstān bhagavān paridīpitaṃvān| śīlavantaḥ guṇavantaḥ prajñāvantaśca ityanena tu kramaśo'dhiśīlādhicittādhiprajñāśceti śikṣātrayapratiprattisamanvitāḥ nirdiṣṭāḥ| śīlaprajñayośca pṛthaguktatvād guṇastāvadatra dhyānajo grāhyaḥ, gobalīvardanyāyeneti|

kleśavati paścimakāle tu kathaṃ tathāvidhaśīlādiguṇavanto bhaviṣyantīti cintayitvā sūbhūte ityādyāha| paryupāsitāḥ iti cīvara-piṇḍapātādibhiḥ paryūpāsitāḥ, chatradhvajapatākādibhiśca pūjitā bhaviṣyanti| avaropitakuśalamūlāḥ tāvadavavādamanuśāsanīṃ ca śirasādāya śīlādiguṇasampadbhyaḥ prayatnavanto draṣṭavyāḥ| teṣāṃ tato'pi bahutaraṃ puṇyamabhidhātuṃ anekabuddhaśatasahasraḥ ityuktam| anena teṣāṃ hetusiddhiḥ saṃdarśitā| jñātāste tathāgatena iti nāmānyāśayāśca| dṛṣṭāste tathāgatena iti kāyāḥ|

anena tāvat kalyāṇamitraparigṛhītā ioti darśitam| tacca samprasthitānāṃ protsāhanārtham, viprasthitānāṃ hrīsañjananārthamāha| anyathā sarveṣāṃ jñānāt jñānāt sarvajño bhagavāniti deśanayā ko viśeṣo darśito bhavet, athavā tatteṣāṃ bhavyatvaṃ yat tatpramukhaṃ kṛtvā deśanā pravartitetyavagantavyam| bhavyā jñātā iti vākyaśeṣaḥ| atasteṣāmaśeṣaṃ puṇyaskandhasaṅgrahaṃ darśayituṃ sarve te sattvāḥ ityāha| prasaviṣyanti iti puṇyotpādakālaḥ, pratigrahīṣyanti iti nirodhakāle tadvāsanāḥ parigrahīṣyanti|

ebhiḥ sarvairabhūtasaṃjñāṃ nirākṛtya bhūtasaṃgyotpādane chandapraṇidhānābhyāṃ sthātavyamityādarśitaṃ tathā sthānasyāsyaudāryamapi paridīpitam| tatkasya hetoḥ ? te anekabuddhaśatasahasraparyupāsitāḥ kathaṃ jñāsyanta iti jñāpakahetau paripṛṣṭe'tra teṣāṃ bodhisattvānāṃ mahāsattvānām ityādyāha| anena tavat yogasamāpattau kathaṃ pratittavyamityetat prakāśitam, gambhīratā cāpyabhihitā|

ahamityātmagrahaṇam ātmasaṃjñā sā| mameti grahaṇaṃ sattvasaṃjñā, tasyaivātmana ā sthitiṃ parigrahaḥ jīvasaṃjñā, punaḥ punaḥ gatiṣu gamanādānaṃ pudgalasaṃjñā| yadi nāsti ātmādisaṃjñā tarhi kiṃ śrāvakādivad asti rūpādidharmasaṃjñā ? iti cintāyāṃ na dharmasaṃjñā ityuktam| paramārthataḥ kasyacidapi dharmasyābhāvādityabhiprāyaḥ|

atha kim ucchedavādināmiva abhāvasaṃjñā ? iti cintāyāṃ evaṃ nādharmasaṃjñā pravartate ityuktam| saṃvṛtau avicāraramaṇīyatayā dharmāṇāṃ sadbhāvāt saṃvṛtipathasthitebhyastāvad adharmasaṃjñā naiva yuktimatī, na tu paramārthajñānasthitebhyaḥ| tanniṣedhānna kaścid dharma upalabhyate yatrādharmasaṃjñā pravarteta, dharmāgrahaṇe tadabhāvāt| viṣayābhāvaniṣedhastu na kutrāpi sambhavati, tadyathā satye'pi vijñaptimātre vijñaptimātrateyamiti vikalpayan na vijñaptimātratāyāṃ sthitaḥ, evameva satye'pyadharme'dharmabodhasya tatrāvasthānāsambhavāt sarvaṃ samānam|

yadyātmādīnāmasattvaṃ tadā tatra tatsaṃjñāyā apravṛtau satyāṃ 'ātmaiva rūpamidam' ityādikaṃ nāmamātramiti nāmābhiniveśasaṃjñā teṣāṃ bhavediti matvā saṃjñā'pi ityuktam| nāmnastāvad rūpaskandhāntarbhūtatvād rūpādivad mithyātvameva, viprayuktamapi prajñaptimātramiti| tasmāt saṃjñā'pi mithyābhiniveśa evetyabhiprāyaḥ|

yadyevaṃ tarhi tasyāmavasthāyāṃ sarvasaṃjñāvigamād mṛta-nirodhasamāpannapudgalavad yogino'bhāva eva syāditi nāpi..... nāaṃjñā pravartate ityuktam| yena te yogino bhavanti, tacca yogijñānaṃ tathyasaṃvṛtisvabhāvamiti| vyutthāne śuddhalaukikajñānamudbhavatīti, anyathā ahetukameva tad bhavet| yad yogijñānaṃ saṃvṛtisvabhāvaṃ tat kenāvagamyata iti cet ? tenaiva hetunā| yathā pratyātmavedyatayā pudgalanairātmāvabodhena ātmasthitaṃ pudgalanairātmyamadhigamyate, atrāpi tattulyam| jñānaṃ saṃvittiśca na saṃvṛtau nābhyupagamyete| yoginā svalakṣaṇapratyabhimukhīkaraṇāt tatrasthaṃ nairātmyaṃ nopalabhyate, tadānīmatītādestāvadasaṃnihitatvādanantatvācca|

katha tarhi ? niḥsvabhāvatāvicāreṇa tadgocarībhūtānāṃ sarvadharmāṇāṃ sāmānyena nairātmasaṅgrahāt yā khalu vyavasthā saiva yugapadulambhanam| teṣāṃ tajjñānamapi paramārthato'viṣaya eva, (tathāpi) satyasvapnajñānavadavisaṃvādakatvena prāmāṇyaṃ vyavasthāpyate| sāmānyena tatra tadātmabhāvo'pi saṃgṛhyate, na tatra pṛthak tadālambakatvam| tasmāt sati nairātmyadvayāvabodhe teṣāmanekaśatasahasrabuddhānāṃ paryupāsanaṃ pratīyate| buddhānāmaparyupāsanayā tāvanna sambhavati tadavabodhaḥ tairthikavat| sa tu saṃsāre na ucito bhavatītyabhiprāyaḥ| anayā yogasamāpattyā kathaṃ pratipattavyaṃ kīdṛśyā ca bhūtasaṃjñayā tat saṃjñātavyamiti saṃdarśitaṃ tadgāmbhīryamityapi ca paridīpitam|

ātmādīnāmasattve teṣāmātmādisaṃjñāyā abhāvāt padasamudāyādibhiḥ ātmatva sūktaṃ duraktaṃ ca lakṣaṇaṃ dharmādharmasaṃjñaṃ kiṃ teṣu niyamena na pravartate ? naivam, yadi bodhisattvānā na bhavet tatra saṃjñā, (tarhi) ayuktayupapannatīrthakaradharmān parityajya bhagavaddeśiteṣu dharmeṣu tadadhigamāya kathaṃ chanda utpādanīya ityāśaṅkāyāṃ tatkasya hetoḥ ? iti tatsamādhānāya sacet subhūte ityāha|

ayamabhiprāyaḥ - ekānekasvabhāvavicāreṇa yathā rūpādilakṣaṇadharmā na saṃvidyante, tathā deśanādharmā api| yatra dharmasaṃjñā tatrātmādisaṃjñā api niścayena naiva prahīṇā, dharmanimittagrahaṇamūlatvāt tasyāḥ| dharmanimittagrāhakamanasikārasya tasyā eva manasikārarūpatvāt maitrīprabhṛtiṣu tattvamanasikārāsadbhāve nātmadṛṣṭiḥ parihīyate| ata eva ekameva yānam, tacca mahāyānamityuktam|

api ca, bodhisattvānāṃ sā dharmasaṃjñā yadyavaśyamanutpannadarśanamārgaḥ syāt tathā sati tena kathamātmādisaṃjñā prahīṇā syāt ? darśanamārgapraheyatvāttasyāḥ| ataḥ sarvametat parīkṣya sa eva teṣāmātmagrāho bhavet ityuktam| tasya taddhetutvāt tadanuśayāprahīṇatvāccetyabhiprāyaḥ| anyathā tayorbhinnākāratvāt kathaṃ dharmasaṃjñaiva ātmagrāhaḥ syāditi| dharmāstāvadatra yuktyupapannāgamalakṣaṇā eveṣṭāḥ tadviparītā adharmāḥ| evaṃ sati tattatsūtreṣu kathaṃ bhagavatā bodhisattvebhyaḥ saddharmaḥ parigrāhayiṣyate ? evamanucintya tatkasya hetoḥ? iti paripapraccha| tadarthaṃ subhūte ityādyāha| nodgrahītavyaḥ vitathamārgeṇa viparītābhiniveśakṣaṇena nodgrahītavyaḥ , satya iti nābhiniviṣṭavyamiti vākyārthaḥ| abhipretasiddhyarthaṃ kolopamadeśitasya lakṣaṇasya na grahaṇaniṣedha ityabhiprāyaḥ|

tasmāt ityādinā sa evārthaḥ padāntarai prayuktaḥ, yato hi sarvo dharmo'dharmaśca satya ityabhiniveśasya viparītābhiniveśatvād, yuktyopapanno ya āgamasamūhaḥ saṃsārārṇavottaraṇāya proktaḥ kolopamaḥ sa (yadā) pāraṃ gatvā niṣprayojanatvāt parityājyo bhavati, kimu (tadā) te'yuktayopapannāstairthikānāmivādharmāḥ| saprayojanamapi tadālambanaṃ mayā nānujñātamityevamuktavān tathāgataḥ| anyathā dharmādharmādikaṃ yadi satyasvabhāvaṃ syāt tadā paramārthaviṣayatvāt tadabhiniveśasya saṃsārapāragateṣvapi yuktisahaṃ syāditi, kimiti tathāgataḥ tanniṣedhatīti ? iti tu saṃgrahārthaḥ| tathā āryaratnakaraṇḍasūtre'pi bhagavatā uktam -

" bhadanta subhūte kolopamaṃ dharmaparyāyajānadbhirdharmā eva prahātavyāḥ, prāgevādharmā iti| yo hi dharmaḥ prahīyate, so'pi nādharmaḥ iti| "

yaḥ sūtrādidharmaparyāyaḥ sa kolopama ucyate| dharmā eva ityetad upalakṣaṇam| tena rūpādayo mārgalakṣaṇāśca dharmāḥ saṃgṛhyante| adharmā ityapi upalakṣaṇamātram, tena prasiddhaviruddhāḥ adharmalakṣaṇāḥ paraparikalpitā ātmādayaśca upadiṣṭāste'pi saṃgṛhyante| athavā dharmādharmābhidheyābhidhānāt na sarvasaṃgrahe doṣaḥ| anena tāvad vikṣepaṃ nīgṛhya kathaṃ cittaṃ pragrahītavyamityetad darśitam|

[ ba ] adhigamadharmakāyasthānam ḥ [1] jñānahetudharmakāyaḥ
nanu dharmādayaḥ sarve paramārthato mithyāsvabhāvāḥ, tadā abhisambuddho bhūtvā 'bhagavatā sarve dharmā deśitāḥ' iti tadapi mṛṣaiva syāt, ata eva bodhisattvaiḥ tathāgatajñānahetumadhigamadharmakāyaṃ prāptuṃ chando na janayitavyaḥ, ityetad vicārya jñānahetudharmakāyāvāptaye chandotpādanāya tatkiṃ manyase subhūte ityaktam|

anenārthataḥ paramārthastu anuttarā samyaksaṃbodhiriti abhisambuddha ityetayoḥ grahaṇamapi vipakṣatayā paridīpitam, tathyasaṃvṛtisvabhāvaṃ tu tathāgatasya jñānahetuṃ jñānadharmakāyaṃ prāptuṃ chandaḥ praṇidhānaṃ ca pradarśite| anuttarā samyaksambodhiḥ ityupalakṣaṇamātraparidīpanena śrāvaka-pratyekabuddhādīnāṃ pratipattibhedena bhinnaḥ jñānahetuko'dhigamakāyastāvannirdiśyate| śrāvakādīnāmapi guṇā bodhisattvenāvagantavyā eva, anyathā kathaṃ tāvat sarvajñapadalābhaḥ|

saṃvṛtisvabhāvastvevam- sambodhiḥ samboddhavyaṃ deśanā deśitavyamityādayaḥ sarve paryāyāḥ| bhagavatā kaṃ paramārthābhiprāyamabhilakṣya sarvaṃ mithyaivetyuktam, taduktābhiprāyaṃ saṃgṛhya āryasubhūtisthaviraḥ yathāhaṃ bhagavato bhāṣitasyārthamājānāmi ityetadavocat| yathāhamājānāmityabhiprāyavivaraṇam| kasmānnābhisambuddhaḥ, dharmadeśanā ca na sta iti cintāyāṃ tatkasya hetoḥ ? iti| agrāhyaḥ iti paramārthastāvannirvikalpajñānagocaro'pi na bhavatīti uktapūrvam| anabhilāpyaḥ śabdāviṣayatvāditi| sarve śabdagocarāstāvat samāropitasāmānyamātrātmakāḥ, sāmānyasya cābhāvarūpatvāt| imau dvau (śabdau) abhisambuddhābhāvasya dharmadeśanābhāvasya ca yathākramaṃ hetutayā'bhihitau|

nanu syuḥ sarve bhāvā agrāhyāḥ anabhilāpyāḥ, tathāpi svalakṣaṇadhāraṇāt paramārthataḥ dharmasvabhāvatāsthitā evetyāśaṅkāyāṃ na sa dharmaḥ ityāha| sarvabhāvānāṃ paramārthataḥ svabhāvena parinirvṛttatvānna sambhavati svalakṣaṇadhārakatvam| yadyevaṃ tarhi bhagavatā abhāvo'bhisambuddho draṣṭavya iti vicārya nādharmaḥ ityuktam| sa tu prasajyapratiṣedhasvabhāvaḥ anena tāvat yogasamāpattiṃ nirdiśya adhyāropo'pavādāntaśca nirastau| tatkasya hetoḥ ? ityupapattiḥ pṛcchyate, tadarthaṃ asaṃskṛtaprabhāvitāḥ ityāha| asaṃskṛtatvaṃ tāvad dharmāṇāṃ paramārthasvabhāvaḥ, tacca yuktyā vicāryamāṇamanutpattilakṣaṇameva paryavasyati, yathā pūrvaṃ vicāritam|

uktaṃ bhagavatā dharmasaṃgītau -
'yo ānanda, dharmo'nutpannaḥ, aniruddhaḥ, asthitaḥ avikṛtastaducyate āryasatyamiti '| idamānanda, abhisandhāya tathāgatena asaṃskṛtaprabhāvitā āryaśrāvakā iti deśitam, yathā pūrvamuktam|

ayañca ' utpādād vā tathāgatānām, anutpādād vā tathāgatānām, nityaṃ tathaiva sattvānnirvikāratvāccāsaṃskṛtaḥ, tadadhigamādāryapudgalāḥ tatprabhāvitā bhavanti, dharmatattvādhigamena prabhāvitatvādāryaṇām| anyeṣu tattvasadbhāvo naiva tāvad yujyate, tacca (tattvaṃ) asaṃskṛtamapi na (syāt) prasajyapratiṣedhasvabhāvābhāvāt, bhāvasvabhāvasvāttasya| āryaiḥ nānyavidho bhāvasvabhāvo'vabudhyate, tadbhinnasvabhāvasyaivādhigamāt| bhāvagrahaṇābhāvena tadabhāvarūpatve sati bhāvagrāha eva tāvat prasajyate| ata eva āryasandhinirmocanasūtre uktam - 'na tattvasya bhāvāditaro'rthaḥ' iti|

ataḥ yathoktadoṣa āpadyate| tattu (tattvaṃ) paramārthato nāsti bhāvasvabhāvaḥ, asiddhaiva bhāvasvabhāvatā kasyāpi| bhāvasvabhāvateva tadapi saṃskṛtaṃ prasajyeta| ataḥ abhāvarūpatvena dharmeṣu sattvādatattvameva svabhāvena tat| sarveṣāmapi tajjñānaprasaṅgaḥ, bhāvasvabhāvavat| saṃkleśahetuprasaṅgo'pi durnirvāraḥ syāt| ata eva teṣu āryasandhinirmocanādiṣu- ' na tattvasya bhāvāditaro'rthaḥ ' ityuktam| ata eva na dharmo nādharmaḥ ityuvāca| anena bhāvābhāvasadasadādīnāṃ niṣedharūpaṃ deśitam| api cānena vikṣepanigraho'pi nirdiṣṭaḥ| etatsarvaiḥ sthānasyāsya gambhīratvamapi saṃdarśitam|

(2) puṇyahetukadharmakāyaḥ
yadi bhagavato'bhisambodhirvā dharmadeśanā vā nāsti kaściod dharmaḥ, kathaṃ tarhi bodhisattvena puṇyahetudharmakāyaṃ prāptukāmena saddharmaparigrahe'nupravartitavyamiti vicintya puṇyahetudharmakayakāmatācchandotpādanāya tatkiṃ manyase subhūte ityuktam| tatra saptaratnāni tāvat svarṇa-raupya-vaiḍūrya-aśmagarbha-musāragalva-lohitamuktā-sphaṭikāḥ āryasaddharmapuṇdarīke uktāni| caturdīpādānāṃ sahasraṃ sāhasro lokadhātuḥ| tatsahasaṃ dvisāhasraḥ| tatsahasraṃ trisāhasramahāsāhasro lokadhātuḥ| tato nidānam iti ratnadānānāṃ nidānāt tataḥ puṇyodbhavaḥ, tadahetoḥ sambhavatītyarthaḥ| sarvāṇi kuśalacittāni, tadutpannā vāsanāḥ puṇyāni| teṣāṃ rāśiḥ skandha iti| phalabāhulyāt tadbāhulyam| bahu iti viśeṣaṇam| bahu bahu iti dviruktyā bāhulyādhikyam|

yadi paramārthataḥ sarve (dharmāḥ) anutpannāḥ, kathaṃ tato nidāna puṇyaskandhaṃ prasunuyāt ? ityāśaṅkya tatkasya hetoḥ ? ityuktvā svayamabhiprāyaṃ viditvā askandhaḥ ityabhihitavān| paramārthata iti śeṣaḥ| prajñaptisattvāt skandhānāṃ na puṇyaskandho bhāvarūpeṇa sambhavati| puṇyamapi vāsanāsvarūpamavasthāviśeṣe upacaryate| bhāvānāṃ sthiratvena abhisaṃskāreṇa apravṛttatvāt cittamapi prajñaptisanmātrameva| ekānekasvabhāvena pratisvaṃ parīkṣāyāṃ mithyaiva tāvat svabhāvaḥ| ata eva na puṇyaskandhaḥ paramārthato vidyate|

anena yogasamāpattiḥ paridīpitā, adhyāropāntaśca niṣiddhaḥ| vidyanta eva puṇyaskandhāḥ saṃvṛtau| ata eva puṇyaskandhastathāgatena bhāṣitaḥ ityuktam| yadyevaṃ na syāt, paramārthataḥ sa puṇyaskandho bhavet (tadā) paramārthasya śabdāgocaratvāt na bhavet tadabhidhānam| abhāṣitamityevaṃ vacanaṃ nirarthakamiti cet ? yato bhāṣitāstasmāt saṃvṛtāvevetyavagantavyam| anenāpavādāntasya niṣedho nirdiṣṭaḥ| evamāryasubhūtinā antadvayaparihāraḥ kṛtaḥ|

tadanantaraṃ pārṣadā udāradharmaśravaṇabhavyāḥ, tena ca bahutaraṃ puṇyamiti āvedituṃ bhagavatā yaśca khalu punaḥ subhūte ityādyuktam| anena tathāgatānāṃ puṇyahetukādhigamakāyasya pravacanakāyato nirjātatvāt tataścatuṣpādikāyāmapi gāthāyāṃ deśyamānāyāṃ (yadā) tādṛśaṃ puṇyāyatanaṃ bhavet (tadā) tathāgatānāṃ puṇyahetukadharmakāyasya tu kathaiva keti nirdiśyate| nāyaṃ padārthaḥ, (tathāpi) sāmarthyalabhyo'yamartha ityadoṣaḥ| etena paramārthataḥ dharmadeśanāyāḥ abhisambuddhasya cāpyasattve saṃvṛtau tāvat puṇyakāyadeśanāyāḥ sattvāt bodhisattvaiḥ puṇyamadhigāntuṃ pravartayitavyamevetyabhiprāyaḥ|

anena tāvad viśiṣṭapuṇyapratipādanena audāryamasya paridīpitam, tadutpādāya ca chandapraṇidhāne nirdiṣṭe| ṣaṭpādikāyā gāthāyāḥ sattve'pi catuṣpādikā iti viśeṣīkṛtā| gāthā iti yatra na yatio, 'pāda' śabdena catuḥpādaṃ gāthāparimāṇaṃ parigṛhyate| udgṛhya iti svādhyāyaṃ vidhāya| deśayet iti padāni| samprakāśayet ityarthaḥ| asaṃkhyeyam iti saṃbahulam| aprameyam iti pramaviṣayātītatvāt| anena cārthataḥ puṇyānuttivipakṣastāvannirākṛtaḥ| puṇyamityupalakṣaṇamātrametena tathāgatasya samastaḥ punyasambhāro nirdiṣṭaḥ|

kimiti śraddheyamātramuta yuktito'vagamyamiti manasi kṛtvā tatkasya hetoḥ ? iti pṛcchāyām ato nirjātā hi subhūte, tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanuttarā samyaksaṃbodhiḥ iti yuktivacanamabhihitavān| evaṃ bahutaraṃ puṇyam iti tacca bṛhatphalatvāttat bahutaraṃ puṇyam, na tu svarūpatasyasya kāyābhāvāt| ratnanirjātaṃ tatpuṇyaṃ tu mahāparibhogādi gauṇasāaṃsārikaṃ phalaṃ prāpayati| prajñāparigṛhītatve sati dānādīnāṃ mahābodhiphalamadhigamyate, na tu prādeśikānām| dharmadānena tāvadakṣayāpratimatathāgatapadaprāpteḥ tanmahattvaṃ kimiti na prasaktam ? yathā dharmeṇānugraho na tathā ratnaiḥ pareṣāmanugrahaḥ| tathā hi parebhyaḥ samprakāśitena kramaśo'nena dharmeṇa kṣiprameva buddhatvapadaṃ labhyate, na tu ratnaiḥ| ata eva parebhyaḥ parānugrāhakatvād ratnadānād dharmadānaṃ viśiṣṭamityābhisandhiḥ|

ato nirjātāḥ iti saṃsādhyate| daśacaritāni niḥśritya pāramparyeṇa prāpyanta ityarthaḥ| tāni tāvad daśa caritāni- lekhanaṃ pūjanaṃ dānaṃ vācanaṃ śravaṇam udgrahaṇam samprakāśanaṃ svādhyāyaḥ cintanaṃ bhāvanā ceti| ato nirjātāśca buddhā bhagavantaḥ iti saṃvṛtau etānyāśritya buddhāḥ prajñaptā iti vākyaśeṣaḥ paramārthatastu bodhiḥ buddhaśca bhinnau na staḥ| anena tāvat puṇyasya paramavaiśiṣṭayaparidīpanena tadutpādayituṃ chanda-praṇidhānābhyāṃ sthātavyamiti deśitam|

yadi paramārthataḥ sarvadharmānutpāda eva tadā sarve buddhadharmā apyanutpannā eva bhaveyuḥ tatkatham ato nirjātā anuttarā samyaksaṃbodhiriti ? na buddhānāṃ bodherbhinnatvamiti vicārya tatkasya heto ? iti paripṛcchā, etadarthamatra buddhadharmāḥ ityuktam| buddhaprajñaptihetukā anuttarasamyaksaṃbodhilakṣaṇā dharmā eva hi buddhadharmāḥ| tasmānnaiva kevalaṃ bodhibhinnāḥ paramārthataḥ buddhāḥ, apitu prajñaptihetutvād ato nirjātā buddhaḥ ityuktamityabhiprāyaḥ| te'pi paramārthato'nutpannatvād abuddhadharmā iti, saṃvṛtimāśritya tathāgatānāmanusamyaksaṃbodhistu ato nirjātā ityādinā tathāgatena bhāṣitā, na tu paramārthata iti| ata eva tattaditarapakṣebhyaḥ buddhadharmā iti paramārthato naiva vaktuṃ śakyate| pratyātmavedanīyatvenānabhilāpyāsta ityabhiprāyaḥ| anena yogasamāpattiḥ vikṣepanigrahaḥ gāmbhīryañca deśitāni|

atra kecidāhuḥ kathaṃ tridhā bhinno'yaṃ dharmakāyaḥ| atha dharmakāyaprāptiḥ dharmakāyahetoścānurūpatayā puṇyasvabhāvaḥ, prajñaptyā ca pravacanasvabhāvo dharmakāya iti ced ? tathā sati rūpakāyo'pi tatprāpteranurūpahetutvāt tatprāpakahetutvācca dharmakāyaḥ syāditi| (ataḥ) tanna satyam, bhagavatāṃ buddhānāṃ dharmakāyastu pariśuddhajñānasvabhāvastathā yā ca tasya sāmānyadharmatā,. tasyāṃ vyavasthāpyate| nāstyasyāyaṃ vipākabhedaḥ, na cātra pravacanapuṇyayorupacāreṇa dharmaḥ iti deśanā'pi| kimiva tarhīti cet ? vastumātraṃ dharma iti deśanā| dharmā ityādi svayamevaṃ khyātatvāt| svasāmānyalakṣaṇadhāraṇād dharmā iti yat vyākhyātaṃ tat sarvadharmasādhāraṇamiti na rūpakāyastathāgatatvena nirdiṣṭaḥ, ajñāpakatvāt| prajñaptita ityucyamāne'pi na rūpakāyo dharmakāyatvena prasakto bhavati, puṇyahetvanurūpatvāt tasya| yathoktam -

buddhānāṃ rūpikāyo hi puṇyaṃ sambhṛtya jāyate|
dharmakāyaḥ samāsena jñānasambhārajo nṛpa||

tasmājjñānasambhārasyaiva tatprāptyupāyatvānna rūpakāyena sa gṛhyate, prajñaptihetvabhāvānnocyate rūpakāyo ' dharmakāyaḥ ' iti| pravacanakāyastu samyagjñānasya phalamiti| sambhāralakṣaṇapuṇyanicayasyāpi tatprāptihetutvāt prajñaptyā dharmakāya ityucyamāno'pi yujyata eveti alamadhikena| anyat kucodyaṃ yuktamayuktaṃ veti vicakṣaṇairviveciyiṣyata iti matvā padabāhulyabhiyā na likhyate| dharmakāyāptichandasthānamuktam|

itaḥ paraṃ dvādaśavipakṣāṇāṃ pratipakṣāṇi dvādaśasthānāni yathākramaṃ veditavyāni| ime tāvad dvādaśa vipakṣāḥ -
1. abhimānaḥ
2. abhimānābhāve'pi alpaśrutatvam
3. bāhuśrutye'pihīnālambanamanasikārabhāvanā
4. hīnālambanamanasikārabhāvanāyā abhāve'pi sattvopekṣā
5. tadupekṣāyā abhāve'pi bāhyaśāstreṣu sānurāgā pravṛttiḥ
6. tathā pravṛttyabhāve'pi bhāvanimittābhibhavopāyeṣvakauśalam
7. tatra upāyakauśale'pi puṇyasambhārāsañcayaḥ
8. puṇyasambhārasañcaye'pi lābhasatkārakausīdyaiḥ piṇḍāsvādanam
9. tathāsvādanābhāve'pi duḥkhākṣāntiḥ
10. duḥkhādhivāsanāyāmapi jñānasambhārāsañcayaḥ
11. jñānasambhārasañcaye'pi ātmaparigrahaḥ
12. ātmagrahābhāve'pi avavādāyogaḥ

5. bhāvanāviśeṣalābhe'nabhimānasthānam ḥ
tatra bhagavatā dharmapudgalayorvistareṇa nairātmye deśite'pi anādikālīnadṛḍhātmābhiniveśasañcayabalena yadi kaścidevaṃ manyeta- yasya sattvādisaṃjñā pravartate, na sa bodhisattva iti ? evaṃ tarhi yaduktaṃ bhagavatā 'tasmin kāle'haṃ vīradatto nāma nṛpo'bhavam,' yuṣmabhyaṃ mayā dharmo deśayiṣyate ityādi kathaṃ syāt| (ataḥ) sattvasaṃjñādivirahasya naivamabhiprāya iti vighnabhūtābhimānavisaṃyogārthaṃ pañcamasthānamadhikṛtyāha- tatkiṃ manyase subhūte ityādi|

asyāyamatra sāmānyato'rthaḥ- ye mama mṛduśrāvakāḥ srotaāpannatvādiṣu dharmanairātmyānadhigamād aprāptarasānubhavāḥ, teṣāmapi ahantvena mamatvena cābhiniveśo na bhavati, kiṃ khalu punaḥ ubhayanairātmyādhigamena prahīṇaniravaśeṣāvaraṇānāmiti| tasmin kāle'ham..... ityādi yattallokena saha vyavahāraprajñaptyarthaṃ parasantānavyavacchedamātrajñāpanārthaṃ vā, senāvanādivyavahāravat, na tvekatva-śāśvatatvābhiniveśatayā| tattvajñānasthitaiḥ na śakyate tāvallokena saha vyavahartum| tasmādabhimānasthānavisaṃyogārthaṃ tvayā'pi nātmanyabhiniveṣṭavyamiti samādāpayati|

tatra srotaḥ nirvāṇamahānagaraprāpakadarśanamārgalakṣaṇam, āpannaḥ prāptaḥ, darśanapraheyasamastakleśaprahāyakaḥ srota āpanna iti, tasya ca kartari karmaṇi kriyāyāṃ cābhiniveśaprahāṇena idampratyayatādhigamānnairātmyādhigamo darśitaḥ| mayā iti kartaryabhiniveśaḥ| phalam iti karmaṇyabhiniveśaḥ| prāptaḥ iti kriyāyāmabhiniveśaḥ| ityanena tāvadarthataḥ mayā prāptamiti vipakṣatvena paridītyate| na srotaāpannasyaivaṃ bhavati mayā prāptam ityanena apalakṣaṇamātrapradarśanena sarveṣāmabhimānānāṃ praheyatvaṃ pradarśaye| tatra chandaḥ praṇidhānañcāpi nirdiśyata iti| āryasubhūtirapi bhagavato'bhiprāyaṃ nirdiśan paramārthasthāpannārthaṃ tatra yogasamāpattiṃ ca grahītuṃ na hi sa bhagavan kañcid (dharmaṃ) āpannaḥ ityāha| kathamiti na rūpamāpannaḥ ityādyāha|

anena tāvat paramārthata phaladvaividhyasyāprāpyatvamapi nirdiśyate, tathā hi-phalabhūtaṃ prāpyasvabhāvaṃ kiñcit syāt (tarhi) saṃskṛtamasaṃskṛtaṃ vā syāt| tatra tāvadanutpannamevāsaṃkṛtam, abhāvarūpatvād śaśaviṣāṇamiva tanna yujyate prāptum, aprāptyavasthā'viśiṣṭatvāt| saṃskṛtaṃ tāvat kṣaṇikam, utpādasamanantaraṃ vināśitvāt, sthiterabhāvāt kenāpi kathamapi tanna prāptuṃ śakyate| yasmin santāne nairātmyamārgalakṣaṇahetusannihitatayā kleśamutpādātyantaviruddhāśrayalakṣaṇaṃ phalamutpadyata iti phalaṃ prāptyata ityevamucyate, na tu paramārthataḥ|

api ca, prāpyaprāpakabhāvaḥ khalu bhinnakālikaḥ samakāliko vā syāt| tatra na tāvat prathamaḥ pakṣaḥ dvayorapi sthitatvāt, bhinnakālikastu ekasmin pratyāsanne'parasya cāsaṃnihite sati (bhavati), tatkathaṃ dvayoḥ sthitiriti| na ca samakālāvasthitayorubhayoḥ parasparopakārakatvam, asati copakāre prāpyaprāpakabhāvo naivopayujyate, atiprasaṅgatvāt|

anyo'nyasaṃyogenotpādalakṣaṇenāpi prāpyaprāpakabhāvasya samakālikatvaṃ na yujyate, tathā hi- ye'mūrtabhāvāḥ, te naiva saṃyujyante, kvacidapyanavasthānātteṣām| na syāt prāpyaprāpakabhāve samakālatvamātramapi teṣām, atiprasaṅgāt| na cāpyekasya hetutvam, ubhayoḥ sādhāraṇatvāt, idaṃ prāpyamidañca prāpakamiti niścayo na bhavatī| ye tāvanmūrtāḥ, teṣāṃ sarvātmanā saṃyoge sati ekatvaṃ prasajyate, ekadeśena (saṃyoge tu) sāvayavatvaṃ prasajyate| nairantaryeṇāvasthāne'pi na bhavituṃ śaknoti ubhayoḥ sādhāraṇatvāt| aviśeṣānna niścayaḥ| ataḥ kalpanāsamāropita evāyam| anena tāvat sarvaḥ karmakartrādivyavahāraḥ spaṣṭamavaboddhavyaḥ|

dharmāḥ iti dharmāyatanam, anenāsaṃskṛtamapi saṃgṛhyate, dharmāyatanasya saptadravyātmakatvāt, śeṣeṇa rūpādinā ca dharmāyatanaikadeśena ca saṃskṛtā nirdiśyante| upalakṣaṇamidam ataścakṣurādikaṃ grahītavyam| evaṃ yataḥ paramārthataḥ sa kañcit (dharmaṃ) nāpannaḥ, mayā prāptamityapi na manyate, tasmāt sanmārgasthitatvāt srotaāpanna ityucyate|

yadi mayā prāptamityabhiniveśastadā kathaṃ nocyeta srota āpanna iti vicintya saced bhagavan ityādyāha| mayā iti yasyāhamityabhiniveśaḥ syāttasya nāstyātmadṛṣṭiprahāṇam, yaścāprahīṇātmadṛṣṭiḥ sa anutpannāryamārgaḥ, yaścānutpannāryamārgaḥ, sa pṛthagjana iti kathaṃ syāt srota-āpanna ityabhisandhiḥ| evaṃ hi 'mayā' iti yo'yamabhiniveśaḥ, sa ātmadṛṣṭisamudayaḥ| anena cittapragraho nirdiṣṭaḥ| anena tāvat sakalena sthānasyāsya gāmbhīryamabhihitam|

amumevārthaṃ dṛṣṭāntāntare prapañcya nirdeṣṭuṃ sakṛdāgāminaḥ ityādyāha| atrāpi padārthābhisandhyādīni pūrvavad yojyāni| prahīṇabhāvanāhetaṣaḍvidhakāmāvacarakleśa evāryasakṛdāgāmī, sakṛdāgāmitvāt kāmadhātau| prahīṇabhāvanāheyasakalakāmāvacarakleśa evānāgāmītyucyate, punaranāgāmitvāt kāmadhātau| yadā samastatraidhātukāvacarakleśamalānāṃ prahāṇaṃ jāyate, tadā sa sakalalokapujyatvād arhannityucyate| na hi sa kaścid dharmo yo'rhannāma prahīṇatathāvidhakleśāvaraṇajñānasantatau upacaritatvāt, santateśca prajñaptau sattvānna sa kaścana paramārthataḥ, samāropita evāsāvityabhiprāyaḥ|

sāmpratam āryasubhūtiḥ 'ahaṃ' padaprayojyamātmānamadhikṛtya viśiṣṭatvena araṇāvihārīti sādhāraṇaguṇatvena arhanniti ca 'ahamasmi' ityanenoktvā cittapragrahamātraṃ darśayituṃ aham ityādyavocat| araṇā iti samādhiviśeṣaḥ, atra cobhatobhāgavimuktatvamarhattvamālambya taditareṣu raṇā notpādyanta iti vicintya yogaḥ samāpadyate| tato vyutthāya tamālambya taditareṣu nopajāyante raṇāḥ| yastayā araṇayā viharaṇaśīlaḥ sa evamucyate| sugamo'yaṃ vibhaṅgaḥ|

na māṃ vyākariṣyat iti tadā aprahīṇatvādātmadṛṣṭermayā srota-āpattiphalamapi durlabham, kiṃ khalu punaḥ ubhatobhāgavimuktenārhatā prāpyamaraṇāvihāritvamityabhisandhiḥ | kathamaraṇāyāṃ vihartavyamiti cintāyāṃ na kvacid viharati ityavocat| prāptaṃ mayā kiñcat saṃkṛtamaṃskṛtaṃ vetyevamabhiniveśena yo'sthitaḥ, sa evāraṇāvihārīti dvirabhidhānam, nāpara ityarthaḥ| adhunā ahamasmi bhagavaṃstathāgatenārhatā samyaksambuddhena araṇāvihāriṇāmagryo nirdiṣṭaḥ| ahamasmi bhagavan arhan vītarāgaḥ iti nātmābhiniveśena, atha kathamiti cet ? vyavahāramātrābhiniveśatayā, etacca prāgeva mayā proktam|

6. buddhotpādārāgatā-sthānam ḥ
nanvasati kasmiṃścidapi prāpye prāpake vā paramārthataḥ, bodhisattvabhūtena bhagavatā kathaṃ tathāgatadīpaṅkarasyāntikād dharma udgṛhītaḥ ? atha nodgṛhīta iti ced ? tadā'smābhirdharmamudgrahītukāmaiḥ kathamārādhanīstathāgatotpāda iti ye parikalpayanti teṣāmalpaśrutatvapratibandhāpākaraṇārtha ṣaṣṭhaṃ sthānamadhikṛtyāha- asti sa kaścid dharmo yastathāgatena dīpaṅkarasya tathāgatasyārhataḥ samyaksambuddhasyāntikādudgṛhītaḥ ? iti | subhūtirapi prāgevābhiprāyaṃ viditvā no hīdam ityavocat| nāsti paramārthataḥ kasyacidapi dharmasya prāpyaprāpakatvena udgrahaṇaṃ nāma, yathoktaṃ pūrvam| 'sarve dharmāḥ prakṛtyā śāntāḥ' tathāpi tathāgatānubhāvena nānāpadasamudāyādīnāṃ jñānāvabhāsotpādamatre udgṛhītaḥ ityupacaryate, ataḥ śrutaparyeṣaṇaṃ saphalam|

anenārthataḥ 'bodhisattvena śrutaparyeṣaṇakāle buddhotpāda ārādhanīyastadanantaraṃ buddhadharmā udgṛhītavyāḥ ' ityabhiniveśo vipakṣatvena nirdiṣṭaḥ| tatprahāṇe chandapraṇidhānābhyāṃ sthātavyamityapi nirdiṣṭam| asti sa kaścid dharmo dīpaṅkarasyāntikādudgṛhītaḥ ? iti diṅmātrābhidhānena udgṛhītadharmasya sarvanimittaṃ vinivartate| 'nāsti sa kaścid dharma udgṛhītaḥ ' ityanena paramārthataḥ dharmāṇāmagrāhyatvaṃ vyavasthāpya tatra yogasamāpattiḥ vikṣepanigrahaśca nirdiṣṭau| sthānasyāsya gāmbhīryamapi paridīpitam|

7. kṣetraviśuddhipraṇidhāna-sthānam ḥ
yadi paramārthataḥ karmakartrādayo na syustadā kathaṃ bodhisattvā buddhakṣetrapariśodhanārthaṃ praṇidadhatīti tarkayatāṃ teṣāṃ hīnālambanamanasikārabhāvanāvibandhasaṃyogārthaṃ saptamasthānamadhikṛtyāha- yaḥ kaścid bodhisattvaḥ iti| vitatham iti mṛṣā| yadyevaṃ (tarhi) bhagavān bodhisattvānāṃ tattatkṣetrapariśuddhisampadaṃ kathamuktavāniti vicintya tatkasya hetoḥ ? iti pṛcchāyaṃ kṣetravyūhāḥ ityādi samādhānamabhihitam| bahūni kṣetrāṇi tu kṣetravyūhāḥ| avyūhāste iti paramāṇubhirābdho'vayavibhūto vā nāsti kaścid vyūhaḥ paramārthata ityavyūhā eva te, tathāpi svapnopalabdhakṣetravyūhavad avicāraramaṇīyamātra saṃvṛtisattvamuktaṃ tenocyante kṣetravyūhāḥ iti| anyathā paramārthasvabhāvastvanābhilāpyatāyā'nabhilāpya ityabhiprāyaḥ| uktañcāpratiṣṭhitatvaṃ prāgeva| evāṃ muṣitasmṛtikānāmupakārāya upasaṃhāropayena smārayituṃ tasmād ityādyāha| evam iti yathoktena vidhinā, kasyacidapi vastunaḥ siddherabhāvāt tatra 'apratiṣṭhitaṃ cittamutpādayitavyam' ityarthaḥ| śeṣaṃ tu pūrvavat|

tatra vitathaṃ vadet ityanenārthataḥ paramārthataḥ mayā kṣetravyūho niṣpādyata ityabhiniveśo vipakṣatvena paridīpitaḥ| 'kṣetravyūhāḥ' iti nimittamātrābhidhānena samastahīnālambanabhāvanāvisaṃyogo nirdiṣṭaḥ| hīnālambanamanasikārabhāvanāṃ prati chandaḥ praṇidhānamapi [ na karttavyamityapi ] nirdiṣṭam| avyūhāste tathāgatena bhāṣitāḥ ityanena paramārthavyavasthāpanena yogasamāpattau pravṛttiḥ gambhīratā ca nirdiśyete| tenocyante kṣetravyūhāḥ ityanenāpavādāntaṃ parihṛtya vikṣepanigraho nirdiṣṭaḥ, sthānasyāsya audāryaṃ ca paridīpitam|

8. sattvaparipāka-sthānam ḥ
skandhebhyaḥ pṛthaktvenāsattve'pi kiṃ nābhinnā eva sattvāḥ ? anyathā sattvaparipākārthaṃ kathaṃ bodhisattvāḥ pravarteran ? iti yo vicāraḥ, tasmāt sattvopekṣālakṣaṇavighnabhūtād visaṃyogārtham aṣṭamasthānamadhikṛtya tadyathāpi nāma ityuktam| puruṣaḥ ityasurendro rāhuriti| tasyātmabhāvastu kāmadhātau sumeruparimāṇaḥ| tasya mahattve'pi vyarthaiva tanmahattā| kimarthaṃ deśitaṃ bhagavatetyabhiprāyaṃ vaktukāmanayā tatkasya hetoḥ ? ityāpṛṣṭam| tameva abhiprāyaṃ vaktumāha- na bhāvaḥ iti| paramārthataḥ ekānekasvabhāvena viyogāt niḥsvabhāvatā eva| svapnadṛṣṭa iva sa ātmabhāvaḥ saṃvṛtitaḥ proktastathāgatena, na tu paramārthataḥ|

tenocyate ātmabhāvaḥ ityatropapattimāha| evamayaṃ saṃvṛtireva, tasmāttathocyate, anyathā paramārthataḥ kasyacidapi dharmasyāsiddhatvāt tathā nocyetetyabhiprāyaḥ| abhāvaṃ tāvad bhāvatvenābhyupagacchatāṃ teṣāṃ jaiminyādīnāṃ pratiṣedhārtham na sa bhāvaḥ ityāha| abhāvasya tu bhāvavyatirekeṇa sthitalakṣaṇatvāt kathaṃ tadviparītasvabhāvo na syāt ?' tenocyate ātmabhāvaḥ '| anyathā patamārthataḥ kasyacidapyātmabhāvasyāsiddheḥ kimityātmabhāva ihocyate, tato'yamabhāvatvena deśitaḥ sumerumātraparimāṇo'pi ya ātmabhāvo yadā niḥsvabhāvatvāt paramārthato nāsti, tadā kathaṃ parātmabhāvaḥ sasvabhāvaḥ sātmako vā bhavet ?

atrārthataḥ sattvaparipākāyodyamaratānāṃ bodhisattvānāṃ sattvābhiniveśaḥ paramārthataḥ vipakṣatvena pradarśitaḥ tatprahāṇāya chandaḥ praṇidhānaṃ ca nirdiṣṭe| ' puruṣaḥ ' ityupalakṣaṇamātrābhidhānena aṇḍajādīnāṃ sarveṣāṃ pṛthagātmabhāvānāṃ parigrahaṇamuktam| na bhāvaḥ sa tathāgatena bhāṣitaḥ ityanena tāvat paramārthaṃ vyasthāpya yogasamāpattisthānaṃ gambhīratvaṃ ca paridīpite| na sa bhāvaḥ ityanena tu vikṣepanigraho nirdiṣṭaḥ|

9. bāhyaśāstreṣu vyapagatarāgatā-sthānam ḥ
sampratyasya dharmaparyāyasya mahārthatvapratipādanena bāhyaśāstreṣvabhiniviṣṭānāṃ tatrānunayavikṣepaparihārārthaṃ navamasthānamadhikṛtya- tatkiṃ manyase sūbhūte ityāha| anena tāvat caturbhiḥ prakārairasya dharmaparyāyasya vaiśiṣṭyaṃ paridīpyatepuṇyaparigrahaḥ, devādibhiḥ satkāraḥ, duskarakṛtyavidhānam, tathāgatāditulyatākaraṇam| tatra puṇyaparigrahastu yadāha tato nidānaṃ bahupuṇyaskandhaṃ prasunuyāt iti| devādibhiḥ satkārastu yadāha sa pṛthivīpradeśaḥ caityabhūtyabhūto bhaved iti| duṣkarakṛtyavidhānaṃ tu yadāha parameṇa te āścaryeṇa samanvāgatā bhaviṣyanti iti| tathāgatāditulyatākaraṇaṃ tu yadāha tasmiṃśca pṛthivīpradeśe śāstā viharatyanyatarānyataro vā vijñagurusthānīyaḥ iti|

tatra ratnadānasya puṇyābhidhānaṃ viśeṣadvayena viśiṣṭaṃ paridīpitamvastuviśeṣaḥ kṣetraviśeṣaśca| vastuviśeṣo'pi tāvat udāraḥ praṇītaśceti| tatraudāryaṃ tu vastubhedasaṃbāhulyam, yadāha tāvato lokadhātūn iti| praṇītastu loke dūrlabhatvena khyātaḥ yadāha saptaratnaparipūrṇaṃ kṛtvā iti| kṣetraṃ svaparārthasampadyogena viśiṣṭam| tatra parārthasampattāvat heyopādeyārthānāṃ parebhyo'viparyayeṇa samprakāśanam, āha tathāgatebhyaḥ iti| yathā vastutathatā tathā bhāṣitatvāt niruktyā tathā ukta iti kathyate|

svārthasampattu jñāna-prahāṇasampadbhedena dvividhā| tatra arhadbhyaḥ ityanena prahāṇasampad darśitā, hatakleśāritvād niruktyā ' arhan ' ityucyate| samyaksambuddhebhyaḥ ityanena tāvajjñānasampaduktā| tasmāt padatrayasyokteḥ sāphalyamiti sāmānyena saṅgrahārthaḥ|

ārocayāmi itīcchā dyotitā bhavati| ārocayāmi prativedayāmi avabodhayāmi prajñāmutpādayāmītyarthaḥ| tatra pūrvaṃ tāvat parasya phalam athavā aparaṃ tu pūrvasya vyākhyānam| deśayet iti śabdaṃ samprakāśayet iti chandam adhimuktimutpādayedityarthaḥ| saṃkhyayā paricchettumaśakyatvād asaṃkhyeyam iti| pramāpayitumaśakyatvād dṛṣtāntābhāvād vā aprameyam iti|

bhāṣyeta iti ātmanā granthasvādhyāyaḥ, samprakāśyeta iti parebhyaḥ samyak padārthadeśānā, athavā ' bhāṣyeta ' iti padam ' samprakāśyeta ' ityartham | caityabhūtyabhūtaḥ iti vandanīyaḥ, caitya eva caityabhūtaḥ vaśībhūta itivat, yadaivaṃ pudgalanairātmyagāthāmātropadeśenāpi caityabhūtyabhūto jāyate kiṃ khalu punaḥ nairātmyadvayopadeśena ityabhiprāyaḥ| udgṛhya iti padam, dhārayiṣyanti ityavismaraṇam, vācayiṣyanti iti pustakagatam paryavāpsyanti iti artham|

anena tāvad śrutamayaprajñayā dhāraṇaṃ darśitam, cintāmayyā bhāvanāmayyā prajñayā codgṛhītatvād yoniśaśca (manasi kariṣyanti) ityāha| aviparītatayā'rthamavabodhayiṣyantīti vākyaśeṣaḥ| kvacid dhārayiṣyanti ityekameva padam, tatra dhāraṇaṃ tu padārthayordraṣṭavyam| parameṇa āścaryeṇa iti tu evaṃvidhagambhīrodāradharmasyādhigatatvāt|

śāstā ........ sthānīyaḥ iti dharmabhāṇakaḥ, śāstṛkṛtyakaraṇāt, sa eva sākṣād dharamāṇabuddha iveti vākyaśeṣaḥ| guru iti mañjughoṣādyanyataraḥ kaścit tatkāryasādhanāya dharmabhāṇakaḥ sthānīyarūpeṇa draṣṭavyaḥ| kutracit anyatarānyataro iti padadvayam| tacca ye kecana gurusadṛśāḥ (teṣāṃ) sarveṣāṃ paryāyaḥ| atastatra sthānīyaḥ iti nirdiṣṭaḥ| ebhiḥ sarvaiḥ sthānasyāsyaudāryaṃ nirūpitam| arthataśca saddharmaparigrahamutsṛjya bāhyaśāstrānurāgo vipakṣatvena paridīpitaḥ, tasminnanurāgaṃ parityajya dharmaṃ pratipattuṃ chandaḥ praṇidhānaṃ ca darśite| ito dharmaparyāyād ityupalakṣaṇamātraparikīrtanena bāhyaśāstreṣvanurāgaṃ parivarjya sarvasaddharmān prati yatna āstheya iti paridīpitam|

acintyasāmarthyanvitatvādayaṃ dharmaparyāyaḥ nāmamātraśravaṇenāpi parānupakarotīti sattvānāṃ puṇyotpādakathanāya āryasubhūtiḥ ko nāma ayam iti pṛṣṭavān| kathaṃ cainaṃ dhārayāmi ityanena asyodgrahaṇenāpyaprameyapuṇyaṃ bhavatīti paridīpyate|

prajñāpāramitā nāma iti yasyā tannāma tattathā ucyate| iyaṃ prajñā'pi, pāramadhigamya paricchedayatītyapi pāramiteti, prajñā ca sā pāramitā ceti samāsaḥ| athavā prajñāyāḥ pāraṃ prajñāpāram, anayā tadadhigamya paricchidyate'tastathocyate| sā cārthataḥ sarvavidhaprajñāsu uttamā tāthāgatī prajñā nānyadā prajñayā pāraṃ parimāpayituṃ śakyam| athavā prajñyāpāram itā gatā ityevārthaḥ| sā ca yathoktā prajñaiva, na tvanyat tatpāragamanāsambhavāt| anena dānapāramitādayo'pyuktā bhavantīti| tadabhidhānenāyaṃ dharmaparyāyo'pi tathoktaḥ, yathā sītāharaṇādikāvyayojanā| tasyāśca bhagavatāḥ pratyātmavedyatvenāsādhāraṇatvāt paramārthataścānutpannatvāt sā śabdenābhidhātuṃ na śakyata ityāśayena vitarkya tatkasya hetoḥ ? itio pṛṣṭavān| yaiva subhūte, prajñāpāramitā tathāgatena bhāṣitā sā ityudatarat|

paramārthataḥ pratyātmavedyatvenāsādhāraṇatvāt paramārthataśca sarvadharmāṇām atyantānutpannatvāt ca sā na śabdenābhidheyā, tathāpi vikalpapratibimbaḥ -svasvarūpabahirbhūta ivāropyate| sa vikalpo'pi prakṛtyā bhrāntaḥ, atastena samāropita ākāro'pi mithyaiva| tasmāt vikalpapratibimbabhūtā yā prajñāpāramitā tathāgatena deśitā, sā śabdena vyutpādyamānā apāramitaiva, na tu tathāgatasya prajñā, satyasaṃvṛtyā jñeyasya pāraṅgatatvāttasyāḥ, anyathā kathaṃ bhagavān sarvajñaḥ syāditi| tato bhrāntapratīteḥ sa vikalpapratibimbo naiva bhedenāvagamyate, ato jñānasvabhāvatvena saiva paramārthaprajñā tathāgatena bhāṣitā ityucyate| tasmāt tathāvidhadeśanāyāṃ naiva virodha ityabhiprāyaḥ| athavā yā tāthāgatī prajñā pratītirūpatvena tathāgatena bhāṣitā saiva paramārthato na vidyate, paramārthato'pāraṅgatatvāttasyāḥ| eva iti śabdastu apāramitā ityetadanantaraṃ draṣṭavyaḥ|

anena paramārthatvaṃ pratipādya tatra yogasamāpattyā kathaṃ pratipattavyamiti nirdiṣṭam| yathā prajñāpāramitā vikalpapratibimbātmikaiva bāhyatvena samāropya bhagavatā bhāṣitā , tathaiva sarve dharmā api nānyathā tathāgatena kathitā iti deśanārthamāha- tatkiṃ manyase subhūte iti| paramārthataḥ sarvadharmāṇāmasiddhatvāt, siddheṣvapi svalakṣaṇasyāsādhāraṇatvena saṅketena prajñapayitumaśakyatvāt, sāmānyalakṣaṇameva tāvat prajñapyamānatvāt, svasāmānyalakṣaṇe vyatiricya aparasyābhidheyasyābhāvāt parasparaparihārasthitalakṣaṇatvāttayoḥ, ata eva ca paramārthataḥ ' nāsti kaścid dharmo yastathāgatena bhāṣitaḥ ' iti vijñāya sthaviraḥ subhūtiḥ no hīdaṃ bhagavan, nāsti sa kaścid dharmo yastathāgatena bhāṣitaḥ ityavocat| anena vikṣepanigrahaḥ gāmbhīryaṃ ca nirdiṣṭe bhavataḥ|

10. sattvabhājanalokayoḥ piṇḍagrāhaviśīrṇatāyoga-sthānam ḥ
evaṃ sarvadharmeṣu nairātmyaṃ vistareṇa darśitam, tathāpi ye tāvad ādikarmikāḥ kathaṃ sarvadharmeṣu nairātmyaṃ bhāvayitavyamiti cintayanti, bhāvanimittamabhiobhavitumanupāyakauśalavisaṃyogārthaṃ daśamasthānadhikṛtyāha- tatkiṃ manyase subhūte ityādi| atra dvividhena upāyena ekānekasvabhāvaviyogādhigamāt sarvadharmanairātmyaṃ bhāvayitavyamiti darśyate| tatra dvividha upāyastāvat tanūkaraṇopāyaḥ nirābhāsakaraṇopāyaśca| tatra yāvat pṛthivīrajo bhavet ityanena ekasvabhāvaviyogādhigamāt tanūkaraṇopāyo nirdiśyate| na yujyate hyasya lokadhātorekatvam, āvṛttānāvṛttādivispaṣṭalakṣaṇayuktatvād| anekatvanirākaraṇāya tāvat paramāṇornirākaraṇamabhyupetavyam| ata eva paramāṇuvibhāvanāyāṃ sattyāmekatvaṃ prahīyata eveti| bodhisattvaistāvat prāyeṇa parīttālambanamanasikārābhāvāt trisāhasramahāsāhasralokadhātvālambanārthaṃ trisāhasramahāsāhasre ityāha| anena tāvadaudāryaṃ paridīpitam|

te ca paramāṇavo'pi yadi digbhāgabhedena bhinnatvādasiddhā eva syuḥ, (tarhiṃ) kathaṃ tad bahu rajaḥ ? iti pravādināmāśayamabhilakṣya kasya hetoḥ ? ityapṛcchat| yattad pṛthivīrajaḥ iti tadudatarat| bahu tat pṛthivīrajo'pi yaḥ paramāṇusvabhāva uktastadekatvagrahaṇaniṣedhāt tadaraja eva| māyānirmitasvabhāvatvānnāsti paramāṇuḥ paramārthataḥ, buddhyopacaritarūpatvāt| idaṃ tāvadekatvagrahaṇopāyamātram, na tu paramārtham, tenocyate pṛthivīraja iti| tad yuktaṃ saṃvṛtau sattvāt, anyathā paramārthastasyāsattvād anabhilāpyatvācca svalakṣaṇaṃ nābhilapyata ityevamabhiprāyaḥ| udbhāvanāsaṃvṛtyā'pi tasya deśanaṃ na yujyate, tadīyānyatarātmasvabhāvasya apratibhāsamānatvāt| anena tāvad anekasvabhāvaviyogādhigamopāyo nirābhāsakaraṇatvenopadarśyate| evañcāntaśaḥ paramāṇūnāmapi yuktyā pratyekaṃ parikṣyamāṇānāṃ pratītāveva sattvāt pratīyate lokadhātūnāṃ cānekasvaviyuktatvam, tataśca (teṣāṃ) niḥsvabhāvatvamavagamyate|

evaṃ khalu bhājanalokasya ekānekasvabhāvaviyogena niḥsvabhāvatvamṝ evamabhidhāya sattvalokasyāpyabhidhānārtha yo'sau lokadhātuḥ ityāha| atra lokadhātunā sattvaloko'bhipretaḥ, itarasya pūrvamevoktatvāt| adhātuḥ saḥ iti ekānekasvabhāvarahitaḥ sa ityabhiprāyaḥ| evaṃ yo hi rūpaskandhaḥ sa bhājanalokatvenābhihitaḥ, śeṣāścatvāraḥ skandhāstu yathaikānekasvabhāvena viyuktāstathā pūrvaṃ vivecitā eva| evaṃ sati paramārthato niḥsvabhāvatvāt sarve dharmā māyopamā dṛśyante yogibhiḥ|

anena gāmbhīryamapi tāvaduktam| arthataḥ paramārthe sattvabhājanalokīyabhāvābhiniveśo vipakṣatvena paridīpitaḥ| tatprahāṇārthaṃ ca chandaḥ praṇidhānaṃ ca nirdiṣṭe| trisāhasramahāsāhasre lokadhātau iti nimittamātrābhidhānena sarvabhāvānāṃ niḥsvabhāvatvabhāvanā sandarśitā| arajastat iti adhātuḥ ityābhyāṃ paramārthavyavasthāpanayā yogasamāpattyā kathaṃ pratipattavyamiti tat paridīpitam| tenocyate lokadhātuḥ ityanenāpavādāntaṃ parihṛtya vikṣepanigraho nirdiṣṭaḥ|

11. tathāgatapūjāsatkāra-sthānam ḥ
samprati ye bodhisattvāḥ puṇyasambhārapratipattaye'tyantamupakāritvād bhagavantaṃ pūjayeyusteṣāṃ tasya (bhagavataḥ) avināśikāyo na pūrayati puṇyasambhāram, samyaṅmanasikārāpravṛttatvāt| tasmāt teṣāṃ sambhārāsañcayato viyogārthaṃ ekādaśasthānamadhikṛtyāha- tatkiṃ manyase subhūte ityādi| sāmānyato'trāyaṃ saṅgrahārthaḥ, tathāgatapūjāsatkāreṣu lakṣaṇasampadā tathāgato na draṣṭavyaḥ, atha kathamiti cet ? paramārthadharmatāyāmityucyate|

iha avaśiṣṭavyākhyānaṃ tu rūpakāyāptikāmatāsthānānurūpam| na cātra punaruktirapyāśaṅkanīyā| pūrvaṃ rūpakāyāptikāmatāprasaṅge tu tadvyudāso darśitaḥ, adhunā tathāgatapūjāsatkāraprasaṅge darśitatvād bhinna eva (rūpakāyaḥ)| atrārthataḥ rūpakāye tathāgatābhiniveśaṃ vipakṣatvena nirdiśya tatprahānārthaṃ chandaḥ praṇidhānaṃ cāpi pradarśite| lakṣaṇāni ityupalakṣaṇamātroktyā sakalo rūpakāyaḥ paridīpitaḥ| alakṣaṇāni iti paramārthavyavasthānam| tena ityādinā vikṣepanigraho nirdiṣṭaḥ|

12. kāyacittapariśrāntau viryamyukhyānārambhalābha-satkāravirahitatā ḥ
evaṃ sarvadharmāṇāṃ nairātmyāvagamopāye nirdiṣṭe'pi kāyajīviteṣvāsajya ye lābhasatkārādhyasitāḥ kausīdyalābhasatkārapiṇḍapātānuraktā teṣāṃ tatrānuraktivisaṃyogārthaṃ dvādaśasthānamadhikṛtyāha- yaśca khalu punaḥ sūbhūte, strī vā puruṣo vā ityādi|

anena cāsāre'nekaśatasahasraduḥkhaikasthānatucchātmabhāve tasmin snihyan etāvacchariraparityāgenāpi yatpuṇyaṃ na prāptam, tadantarāyakaratvāttasmin kāyajīvite nirapekṣacittatayā sarvātmanā'smin (dharmaparyāye) yogaḥ karaṇīya iti paridipitam| anenārthataḥ kausīdyādayo vipakṣatvena darśitāḥ| tatprahāṇāya saddharmasamādānāya ca chandaḥ praṇidhānañcāpi nirdiṣṭe| ito dharmaparyāyāt ityupalakṣaṇamātroktyā samastamahāyānaśravaṇādīni ābadhyante| bahutaraṃ puṇyam ityanena ādāryamuktam|

dharmavegena iti dharmaśraddhābalenetyarthaḥ| āryasubhūtiḥ aśrūṇi prāmuñcat tadapi bhagavato'dhiṣṭhānenānyeṣu kusīdeṣu janeṣu adbhutamahāyānadharmasyābhidhānena paramaśraddhotpādārthe draṣṭavyam| tasmād hastena aśrūṇi pramṛjya bhagavantametadavocat āścaryaṃ bhagavan, yāvadayaṃ dharmaparyāyastathāgatena bhāṣitaḥ ityāha| yāvad iti kāritraviśeṣaḥ| yāvatā prakāreṇa deśānārhāstān bodhisattvānupadiśantviti vākyārthaḥ|

kasmādityākāṅkṣāyāṃ yato me jñānamutpannam ityakathayat| yataḥ ityāryasatyagocarajñānotpādamārabhya etatparyantaṃ dharmaparyāyasya paramapuṇyaphalasya yathoktā deśanā śrāvaka-pratyekabuddhanāmagocarā naivaṃ śrutapūrvetyarthaḥ| etena-
daurlabhyaṃ proktam| evaṃ viśiṣṭaṃ puṇyaṃ śrutvā yeṣāṃ vīryamārabhya pravṛttānāmasmin dharme yathārutasaṃjñā bhavati teṣāṃ taddoṣaparijihīrṣayā parameṇāścaryeṇa ityavocat| vipulapuṇyānyutpādayato'dhamapuruṣasya tādṛgduṣkaraśraddhādhimuktito'tyantagambhīrapudgala-dharmanairatmyādhimuktiśca mameva pudgalanairātmyamātraśuddhajñānena, parameṇa te āścaryeṇaṃ samanvāgatā bhaviṣyanti| bhūtasaṃjñām ityaviparītārthasaṃjñām , na tu śabdābhiniveśenedaṃ bhūtatvamiti saṃjñā | evamatra paramārthabhipretya sarvadharmaniḥsvabhāvatvaṃ nirdiṣṭam, na tu saṃvṛtim, niḥsvabhāvatāyā abhāvāttatra| tasmānna darśanadinā virodha ityabhiprāyaḥ|

nanu bhūtasaṃjñāyāṃ satyāṃ, saṃjñāyā api sattvaṃ paramārthataḥ syāt, asatsu ca saṃjñeyeṣu saṃjñāyā apyabhāvaḥ prasajyeta, tasmāt kathaṃ paramārthataḥ sarvadharmaniḥsvabhāvatvaṃ sidhyedityupālambhaṃ vicintya tatkasya hetoḥ ? ityavocat| yā caiṣā bhagavan, bhūtasaṃjñā ityuadatarat| saṃjñānāma na kācana, ekānekasvabhāvena viyogāt, paramārthataḥ sā asaṃjñaiva| ata eva nocyate bhūtasaṃjñeyaṃ bhūtasaṃjñātveneti darśitam, yato hyavicāraramaṇīyamātrataḥ vidyate tasmāt tāṃ tathāgato bhāṣate bhūtasaṃjñā, anyathā sarvathā'bhāvānna bhāṣeta| tataḥ paramārthavyavasthāyāṃ kathaṃ yogasamāpattyā pratipattavyam, kathaṃ ca vikṣepo nigrahītavya ityubhayaṃ darśitaṃ gāmbhīryañcāpi nigaditam, adhyāropāpavādāntāvapi parihṛtau|

teṣu kusīdeṣvevāścaryotpādanārtham na mama bhagavan, āścaryaṃ yadahamimaṃ dharmaparyāyaṃ bhāṣyamāṇamavakalpayāmi, adhimucye, ye'pi te bhagavan, sattvā bhaviṣyantyanāgate'dhvani paścime kāle paścime -
samaye paścimāyāṃ pañcaśatyāṃ ye imaṃ bhagavan, dharmaparyāyam udgrahīṣyanti, dhārayiṣyanti, paryavāpsyanti, te paramāścaryeṇa samanvāgatā bhaviṣyanti ityāha|

atrāyaṃ sāmānyena samāsārthaḥ - anāgate saddharmavipralopakāle ye bodhisattvā imaṃ dharmaparyāyaṃ dhārayiṣyanti, na te pudgalādibhirgṛhītā bhaviṣyanti, mayyapyevaṃ sambhāvanāyāṃ saddharmotthānakāle'pi yuṣmākametādṛśapratipattyabhāve idamatyantaṃ lajjāsthānaṃ tat syādityucyate| tatra 'aham' iti padgalanairātmyaṃ bodhyate, imaṃ ityanena pudgaladharmanairātmyaṃ prakāśyate, bhāṣyamāṇam iti tu sākṣāt prākāśyamānaṃ bhagavatā, avakalpayāmi iti prasādākāraḥ prasannatā saṃdarśyate, adhimucye iti sampratyayaśca, te sattvāḥ ityanena bhagavan, anāgate kalpe bhāvinaḥ| atrodgrahīṣyantītyādīni yāni padāni tāni pūrvamevoktāni|

taccaivaṃ nirucyate - pudgalanairātmyamātramavaganturmama bhagavataḥ sakāśāt sākṣāt śravaṇabalena yaddhi nairātmyadvayapratipādake'smin dharme prasādasampratyayamātraṃ jātaṃ tannaivāścaryam| ye bhagavan (teṣu) kalpeṣu asmin [ dharme ] dhāraṇādikrameṇa īdṛśaṃ dharmaparyāyamadhigamya paryavāpsyanti te paramāścaryeṇa samanvāgatā bhaviṣyanti| bhagavan, (teṣu) kalpeṣu bahulatayā mahāyānaviprakṛṣṭā bhavanti, teṣu śraddhotpādastvatidurlabha ityabhiprāyaḥ|

etena kausīdyaṃ prahāya saddharmagrahaṇādau chandena praṇidhānena ca sthātavyamityādarśitam| na kevalaṃ teṣu āgamayoga evāpitu (teṣu) pratipattisampadamapi darśayitum api tu khalu punarbhagavan ityavocat| ātmā ityādivacanam, tūpalakṣaṇam, atasteṣāṃ dharmasaṃjñā (api) na pravartiṣyate, dvayornairātmyayoryugapadadhigamāt|

yadyanātmādikaṃ sat tadā saṃjñāpi tatra niyamena pravartayediti vicintya tatkasya hetoḥ ? iti pṛṣṭvā ātmasaṃjñā ityudatārīt| yathātmetyādyuktastathā ayamahamityayātmasaṃjñā yā sarvajanaprasiddhā, tasyā api parikṣā'kṣamatvādakiñcanatve sati ātmādyanubhavābhāvādasatyāḥ kā kathā| anena tāvad yogasamāpattiḥ nirdiṣṭā|

nanu cāsattve satyātmādestadviparyayeṇa nātmasaṃjñā pravartiṣyata iti kuta ityābhyantarotthitaṃ praśnaṃ vicārya tatkasya hetoḥ ? ityavocat| sarvasaṃjñāpagatā hi buddhā bhagavantaḥ ityudatarat| atrāyamarthaḥ -
samastabhāvānāṃ yathāvattattvādhigamena 'buddhā bhagavantaḥ' ityucyate| paramārthataḥ kasyāpi saṃjñeyasyābhāvāt, na kutrāpi te saṃjñā pravartate, anyathā viparyāsaḥ syāt| bodhisattvāstu buddhānunuśikṣāmanuvartante, anyathā kathaṃ tatpadaṃ prāpnuyuḥ, tasmāt buddhairbhagavadbhiryathā sarvasaṃjñāpagatatvaṃ śikṣitaṃ tathā bodhisattvairapi śikṣitavyam| tasmād ye bodhisattvāstasyāmanuśikṣante teṣāmātmādisaṃjñā niyamato na pravartate|

evametat iti vineyānāṃ niścayāpādanārthaṃ svayamabhyupagamya bhagavatā dviruktam| itaḥ pūrvamanārabdhavīryānadhikṛtyābhihitam| samprati pudgalā dharmagāmbhīryaṃ śrutvā trasyanti| ataḥ prathamataramanārabdhavīryāṇāṃ teṣām anārabdhavīryatvāpanayanārthaṃ ye sattvāḥ ityādyāha| santrāse sati nārabhante vīryam, śrāvakayāne'smin bhagavatā dharmamātramidaṃ pudgalāsattvamityuktam, mahāyāne tu tadapi dharmamātraṃ mithyeti deśitam, tasmād anādikālīnasahajātmadṛṣṭisamprayuktāntaḥkaraṇā abhāvitātmānaḥ pudgalanairātmyaṃ śrutvā nāstyahamiti trasiṣyanti| tanniṣedhāryaṃ no trasiṣyanti iti deśitam| ye dharmamātre'bhiniviṣṭāste dharmanairātmyadeśanāśravaṇakāle santrasiṣyanti, yad dharmamātraṃ tasyāpyasattve 'aho ! na mayā bhāvyam' iti matvā daśadigavalokanenāpi śaraṇābhāvāt santrāse tadapākaraṇāya na santrasiṣyanti ityuddiṣṭam| cintākāle ubhayābhāvayogasyāśakyatvāt santrasiṣyanti ' kathamasmābhirnairātmyadvayamadhigantavyam ' ityādimasantrāsāpasāraṇārthaṃ na santrāsamāpatsyante ityuktam|

anye tāvannairātmyadvayānavabodhād yo hi trāso mṛdu-madhyādhimātrātmakaḥ sa ebhistribhiḥ padaiḥ yathākramamudīrita ityevaṃ manyante, apare tu trividhastrāsaḥ śravaṇa-manana-bhāvanākāle bhavatītyabhyupagacchanti| samprati lābhasatkāreṣu vītarāgatvāt 'te paramāścaryeṇa samanvāgatā bhaviṣyantīti|' śrotukāmānāṃ hitāya svayaṃ pūrvaṃ praśnamuthyāpya tatkasya hetoḥ ? ityavocat| paramapāramiteyaṃ ityuktam| prajñāpāramiteyaṃ bodherāsānnahetuḥ| asyā abhāvena dānādipāramitānāmabhāvāt sarvapāramitāsu śreṣṭhā| na kevalaṃ mayaiveyaṃ paramā paramā proktā, api tu sarvabuddhairapīyaṃ parametyukteti darśanārthaṃ yāṃ ca paramapāramitāṃ iti nigaditam|

anena 'ekabuiddhena deśitamapi aviparītārthatvena gṛhyate sarvabuddhaikābhipretatve khalu kimucyatām' ityevaṃ dīpitam| (yadi) asmābhiḥ sarvaiḥ paramā saṃsādhitā syāt, kathaṃ na (vayaṃ) parameṇāścaryeṇa samanvāgatā bhaviṣyāmaḥ ? anena paramatvadarśanena hriyaḥ dvitīyaṃ sthānaṃ nirdiśyate, tathā hi- dharmo'yaṃ (etāvān) śreṣṭhastathāpi tvaṃ yallābhasatkārādhyavasitaḥ pramādena sthitastadatīva lajjājanakamityucyate| anena cittapragrahaḥ sandarśitaḥ|

13. duḥkhādhivāsana-sthānam ḥ
evaṃ hrīsthāne deśite'pi ye duḥkhe'kṣāntyā vīryātiśayamārabdhuṃ notsahante, teṣāṃ duḥkhākṣāntervyapagamārthaṃ trayodaśasthānamadhikṛtyāha apia tu khalu punaḥ subhūte ityādi| kimatra kṣāntiḥ ? kena lakṣaṇena sā kṣāntirjñāyate ? tasyāḥ ya ākāraḥ, yathā vā''kāraḥ, yaścākṣānteḥ pratipakṣaḥ so'nena sthānena darśyate| kīdṛśī kṣāntiriti cet ? sarvadharmānupalambhasvabhāvaḥ, ataḥ yā tathāgatasya kṣāntipāramitā saiva apāramitā ityuktam| paramārthataḥ kā kṣāntiḥ, yena kṣāntiḥ, yatra kṣāntiḥ, yaśca kṣamyaḥ, yā ca kṣāntiḥ, teṣāṃ sarveṣāmanupalambhāt saiva apāramitā| evaṃ paramārthato'nutpannatvāt nāsti tatra pāraṃ gatetyabhisandhiḥ| anena tasyāḥ kṣānteḥ svabhāvenānutpannatvaṃ gāmbhīryaṃ cāpi darśitam|

evaṃ sarvadharmānupalambhamanasikāreṇa kutaḥ bodhisattvānāṃ kṣāntiriti vicintya tatkasya hetoḥ ? iti jñāpakahetau pṛṣṭe yadā subhūte ityādyattaramāha| aṅgāni hastapādādīni, pratyaṅgāni aṅgulyādīni| nāpi me kācitsaṃjñā iti paradehasaṃjñā, śastrasaṃjñā, chedasaṃjñā, parasaṃjñā, kṣāntisaṃjñādayaśca| anena sarvadharmānupalambho'bhihitaḥ|

nanu asatyāñca kasyāñcit saṃjñāyāṃ mūrcchāvasthāvad cittābhāvo bhaviṣyatīti cet ? tatra nāpi asaṃjñā vā babhūva ityāha| tasmin kāle sarvadharmanairātmyāvabodhakaṃ yogijñānaṃ tathyasaṃvṛtisvabhāvabhipretam| tacca kathamiti cittagataṃ praśnaṃ vikalpya svayaṃ tatkasya hetoḥ ? ityuktvā sacet sūbhūte ityudatarat| vyāpādasaṃjñāpi asyāyamabhiprāyaḥ- yatra ātmasaṃjñā, tatra nūnaṃ tanmatreṇātmasneho jāyate| evamātmasnehasamprayoge'vaśyaṃ sva-paravikalpau jāyete| tenaivaṃ ya ātmopakāritvenopādattāsteṣvātmīyatvaṃ parikalpyate, itareṣu ca paratvaṃ kalpyate| ata evātmānurūpā pravṛtiḥ| tatrātmani ātmīyeṣu ca pravṛttau anurāgaḥ, tadviparīteṣu ca dveṣaḥ| tābhyāṃ sambaddhaḥ samasto doṣarāśiḥ sambhavati| ata evoktam ḥ

ātmani sati parasaṃjñā sva-paravibhāgāt parigrahadveṣau|
anayoḥ sampratibaddhāḥ sarve doṣāḥ prajāyante|| iti||

yatra vyāpādādidoṣaustatra kathaṃ kṣāntivādīti prasetsyati, yena kṣāntibalena kaliṅgarājā eva sattvaḥ narakaṃ gamiṣyatītyabhipretam| anena kṛtāpakāre'pi sati nirvikāratayā niyataṃ vyāpādādisambhavābhāvatayā ātmādisaṃjñāvyapagamahetutayā ca īdṛśyāḥ kṣānterjñānamādarśitam|

anenaiva ca trividhāḥ kṣāntayo'pi tāvannirdiśyante| atra kaliṅgarājā ityanena apakāramarṣaṇakṣāntiḥ paridīpitā, aṅga-pratyaṅga ityanena duḥkhādhivāsanakṣāntiḥ me tasmin samaye ityādinā ca dharmanidhyānakṣāntiḥ| anena dharmapudgalavikalpayorvipakṣatayā nirdeśena vineyāstatprahāṇe yathoktakṣāntyutpāde samyaggrahaṇe cāvataranti| tadevam, vineyajanāḥ ' yadā bhagavāneva bodhyarthamevaṃvidhāṃ parāṃ kṣāntiṃ bhāvitavān, tatkathamasmābhirna bhāvanīyā, duṣkarakarmaṇyananuṣṭhite durlabhapadaṃ nādhigamyate ' iti vicārayanti| tataste vineyāstasyāṃ praotsāhyante| aṅga-pratyaṅgeti nimittamātrābhidhānena sarvaduḥkhādhivāsanakṣāntiḥ samudīrītā|

samprati yadākārā sā kṣāntiḥ, tathā darśayitum- abhijānāmyahaṃ subhūte ityāha| tadapi kaliṅgarājā me aṅgapratyaṅgamāṃsānyacchetsīt ityetatprasaṅgaprāptam, sākṣānnoktam| sā ca kṣāntiḥ dvividhā dīpitānirantaraparāpakāraduḥkhaviṣayikā parāpakārāsahyaduḥkhaviṣayikā ca| tatra nirantaraduḥkhaviṣayastu yat pañcajātiśatāni iti| etena asyaudāryam abhihitam| asahyaduḥkhaviṣayastu yat aṅga-pratyaṅgānīti kathitam|

trividhaṃ (hi) duḥkhaṃ tāvad asahyaṃ vastu, tadyathā- saṃsāraduḥkhaṃ sattvapratikūlapravṛttiduḥkhaṃ paribhogavaikalyaduḥkhaṃ ca| tatra prathamasyāsahyavastunaḥ pratipakṣatvena tasmāttarhi ityuktam| samastenānena asahyaprahāṇāt bodhau chandena praṇidhānena ca sthātavyamiti darśitam| bodhicittotpāde sati na kenāpi saṃsāraduḥkhena spṛṣṭo bhaviṣyatītyabhiprāyaḥ| bodhicittotpāde'pi ātmābhiniviṣṭatayā trividhaduḥkhasaṃjñābhiḥ santrasya kadācit punarnotpādaḥ syādataḥ sarvasaṃjñā vivarjayitvā ityāha| sarvasaṃjñāścātra ātmādisaṃjñāḥ trividhaduḥkhasaṃjñāśca| rūpādyabhiniveśena śrāvakādivat saṃsāraṃ parikalpya tadduḥkhasantaptāḥ na kadācidapi bodhicittamutpādayanti, ataḥ na rūpapratiṣṭhitam ityādyūktam|

rūpādiṣu satābhiniveśo hi tatra pratiṣṭhita iti pūrvavadatrāpyuktaḥ, na cātrapunaruktirapi| anena asahyavastunaḥ pratipakṣo'bhihitaḥ| pūrveṇa tu pāramitāyāṃ yogaḥ karaṇīyaḥ| atra vineyaiḥ nādharmapratiṣṭhitam iti śeṣaḥ| anena tāvadabhāve'bhiniveśaḥ pratiṣidhyate| na kvacit pratiṣṭhitam ityanena rūpādiṣu nāmamātrasattābhiniveśaḥ pratiṣidhyate, yogasamāpattiścodīritā bhavati|

kiṃ rūpādīnāṃ satāṃ tatsattvasya prahāṇārtham, yaduta asatāṃ vitathābhiniveśasya prahāṇārthaṃ pratiṣedhaḥ kriyate ? iti cittotthitaṃ praśnaṃ vitarkya tatkasya hetoḥ ? ityapṛcchat| uttarārthamāha- yatpratiṣṭhitaṃ tadevāpratiṣṭhitam iti| atrāyamarthaḥ - anādikālastaccitaṃ rūpādiṣu bhāvābhiniveśabalena rūpādau pratiṣṭhitam, yaḥ khalu satyābhiniveśaḥ, sa tasya rūpādivastuno'bhāvāt paramārthato na pratiṣṭhitaḥ| tasmādeva ityanenopasaṃhāreṇātra dvitīye pakṣe pratisṭhitatvameva darśitaṃ bhavati| dānaśabdenātrāpi pūrvavat ṣaṭ pāramitā evābhipretāḥ|

dvitīyāsahyavastuna pratipakṣatvena api tu khalu punaḥ subhūte ityādyāha| samastenānena bodhisattvā yeṣāmarthāyātiduṣkarapāramitāyogamārabdhumutsahante, te'pi sattvā yadi paramārthato na syuḥ, sattvasaṃjñā'pi paramārthato na syāt, kathaṃ te tathāvidheṣu mithyāpravṛtteṣu sattveṣu khinnā bhaveyuḥ ityādarśitam| tatra sattvaṃ saṃjñāṃ ca pratiṣidhya nairātmyadvayamudīritam| sarvasattvānāmarthāya ityanenātraudārya darśitam| avaśiṣṭena sakalena gāmbhīryaṃ sandarśitam|

evaṃ tāvad yuktyā kṣāntiryujyata iti nirdiśya sāmprataṃ tathāgate sampratyayo'pi yujyata iti nirūpayan bhūtavādī ityādyāha| prathamam uddeśaḥ, śeṣaḥ vidheyam| athavā satyacatuṣṭayamuddeśaḥ, kramaśaḥ abhisambadhyate| athavā bhūtavādī iti sādhyam, tathāgataḥ iti jñāpakanirdeśaḥ| yathā'nye buddhā bhagavantaḥ kleśajñeyāvaraṇāni prahīṇavantastathaiva tathāgato'pyayaṃ gataḥ prāptaḥ, tena tathāgataḥ| tasmādaviparyastatvena bhūtavādīti, viparītadeśanāyāśca hetorāvaraṇasyābhāvaḥ sidhyati hetvanupalabdheḥ|

tathāgata evāyamiti kathaṃ sidhyatītyāha- satyavādī iti| 'satyam' caturāryasatyalakṣaṇam, tasya yo vādī, sa tathāgata iti nirdhāryate| atyantaparokṣārthastu sarvathā samyak kathayituṃ na śakyate, yathoktam-

parokṣopeyataddhetostadākhyānaṃ hi duṣkaram|

ayaṃ satyavādī satyaṃ kena rūpeṇa jānātityāha- tathāvādī iti| sa vastutattvamaviparītatayā yathāvad vadatīti tathāvādī| sa heyopādeyatattvaṃ sopāyaṃ yathāsthitaṃ tathaiva bhāṣate'taḥ sa kathaṃ na satyavādī syāditi| evaṃbhūte'pi taddeśitāni catvāri satyāni kiṃ tathaiva pratiṣṭhitānīti ? ityata āha- na vitathavādī iti| yato'viparītapramāṇopapannāni, na pramāṇabādhitāni uktānyataḥ satyānītyarthaḥ etena samagreṇa kāryakāraṇena bhagavataḥ prāmāṇyaṃ sādhitam| ata evoktam-

tāyāt tattvasthirāśeṣaviśeṣajñānasādhanam|

ekasyāpi bhāvasvabhāvasya paramārthato'siddhatvād ekamapi satyaṃ tāvad duḥsādhyam, kimiti satyacatuṣṭayamiti catuḥsatyābhidhānācca bhūtavādīti|

evaṃ bhagavatā ' māyopamāḥ pañcaskandhāḥ ' ityukte sati kathaṃ teṣāṃ duḥkhasatyasvabhāvatvam, duḥkhasyāpi paramārthato'nṛtatvāt tatsamudayanirodhayopyasattvameva, atyantābhāvabhūte śaśaśrṛṅgādau tāvattau (samudaya-nirodhau) na sambhavataḥ| nirodhasya tvabhāvāt tatprāpako mārgo'pi naiva paramārthataḥ, gamyābhāve naiva gamako'pi| tathoktam- 'bodhiṃ pratiṣṭhāya ekasyāpi satyasya siddhirna dṛṣṭā, kimiti caturṇām ? ' iti deśanāvat|

etat pravicintya ye bhūtavādini śabdaśo'bhiniviṣṭāsteṣāmadhyāropāntaparihārārtham api tu khalu punaḥ subhūte ityādyāha| na tatra satyam iti paramārthataḥ kasyacidapi svabhāvasyāsiddheḥ| na mṛṣā ityatra satyavyavacchedena sthitatvāt tadvyavacchedyatvābhāvād yena mṛṣāatvaṃ bhavet tanmṛṣā| atha vā na satyam iti yathā māyopamā mṛṣā jñānarūpāḥ| avicāraramaṇīyamātratayā sthitatvād na mṛṣā iti| anena tāvad antadvayapratiṣedhena madhyamā pratipad eva nirdiśyate| śrāvakāṇāmātmābhiniveśasya prahāṇārthaṃ pudgalanairātmyāṃśamātreṇa catvāryāryasatyāni deśitāni, na tu sarvebhya ityavirodhaḥ|

kāyādikamupalabhya tadarthako dānaṃ dadāti, anupalabhya atadarthako vā, tayoḥ ko viśeṣa iti yaccintanaṃ tat tṛtīyasyāsahyavastunaḥ pratipakṣatvenāha tadyathāpi nāma ityādi| yaḥ kāya-bhava-bhogātmakavastuṣu sukhamātratvenābhiniviśya (satyatvenaivābhiniviśya) tadarthikastatra patitvā dānaṃ dadāti, sa andhakārapraviṣṭapuruṣasadṛśaḥ, satorapi cakṣuṣoḥ vastvarthānupalambhena heyopādeyārthānabhijñatayā viparyastārtheṣu samastaduḥkhasthāneṣu patito bhavati| tataḥ bodhisattvā mahāsukhabhogāt pracyutā bhaviṣyanti| tadviyogena śrāvakādivat duḥkhasantaptatayā bodhervyāvṛtā bhaviṣyanti|

yo vastvapatioto dānaṃ dadāti, kāyādivastvanupalabhya tadanarthī bhūtvā dānaṃ dadāti tattu yathāpi nāma cakṣuṣmān puruṣaḥ nānāvidhāni rūpāṇi paśyet dṛṣṭvā ca heyasya hānam upādeyasya copādānamiva| (atha) tadapi asatyaruṇodaye kadācinna dṛśyata iti ? sūrye'bhyudgate ityāha| sūrye'bhyudgate'pi andhakārapūrṇeṣu gṛhādiṣu na paśyatīti matvā''ha prabhātāyām iti| prabhāteti śabdaḥ andhakāradyotanārthamuktaḥ tasmānnirandhakārāyāṃ diśāyāmityarthaḥ|

tatsāmagrye'pi yo'ndhaḥ, sa kadācidapi na paśyatītyāśaṅkāyāṃ cakṣuṣmān ityāha| evamavastupatito bodhisattvo draṣṭavyaḥ, saḥ avidyātāmisraprabodhena jñānasūryābhyudgamena ca nānāvidhāni jñeyāni yathāvat sampaśyati, viparyastavastūni samastaduḥkhasthānāni heyaduḥkhāni cāpi mṛṣātvāt parivarjayati, samastasukhasthānasyānurasamyaksambodhilakṣaṇasyopādeyasyottamapadasyāpi kāmanayā tatra pravartate|

tasmād bodhisattvā mahābhogasampadanuprāpya anuttarasukhena kāyaṃ sthirīkṛtya bodheravinivṛttā bhavantītyabhiprāyaḥ, ata eva avinivṛtā iti| pūrvaṃ tvālambanamātreṇa tasmin sthitirādarśitā, atra tu ālambanapūrvakaṃ tasminnanurāgalakṣaṇe patanam| tasmādatra patita ityuktam, pūrvaṃ tu pratiṣṭhita ityuktam| anena sakalena cittapragrahaḥ paridīpitaḥ|

14, dhyānasāsvādavirati-sthānam ḥ
anena prakāreṇa kṣāntipravṛtā api ye dhyānasamāsvādayantastatraivāsaktā jñānasambhārapāripūraye hetubhūtaṃ mahāyānadharmamanārabdhāsteṣāṃ jñānasambhāraviyogaparihārārthaṃ caturdaśasthānamadhikṛtya api tu khalu punaḥ subhūte ityādyāha| sthānenānena dhyānarasāsvādāpagamāya pañcabhiḥ prakāraiḥ saddharmaṃ prati vīryārthaṃ guṇaviśeṣaḥ paridīpitaḥ, (yathā) - 1. tathāgatānubhāvaḥ, 2. viśiṣṭapuṇyasañcayaḥ, 3. dharmatatsādhanayoḥ praśaṃsanam, 4. devādibhiḥ satkāraḥ, 5. pāpapariśodhanaṃ ca|

tatra tathāgatānubhāvastu jñātāste tathāgatena ityādi yadāha| udgrahīṣyanti ityādipadānāṃ vyākhyānaṃ pūrvavadeva| bhagavān hi sarvaṃ vijānātīti sarvajñaḥ draṣṭā ca| tatra kiṃ mahad āścaryaṃ teṣvityanveṣaṇāyāṃ puṇyasañcayavaiśiṣṭyamādarśayitumāha sarve te sattvāḥ iti| aprameyapuṇyaskandhānāṃ prasavanād jñātāste bhāgyavanta iti vākyaśeṣaḥ|

kiṃ ca tāvat puṇyaskandhasya vaiśiṣṭyam, yena (saḥ puṇyaskandhaḥ) aparimito bhavatīti vicintya viśiṣṭapuṇyasaṃgrahaṃ darśayan paśca khalu punaḥ subhūte ! strī vā puruṣo vā ityādyāha|

sūrya-prabhā-pṛthvījalādyavasthāviśeṣaḥ pūrvāhṇaḥ| evambhūteṣvavasthāviśeṣeṣveva kālaḥ iti prajñapyate, na tu viśiṣṭatvena parikalpita iveti darśayituṃ kālaśabdastatsāmānyādhikaraṇyena viśeṣyate| anyathaikātmyād ayaṃ pūrvāhṇa ityādibhedā na syuḥ| viśeṣaṇāntarairbhede'bhyupagate sa eva viśeṣaḥ sūryādyavasthānāṃ viśeṣaḥ pūrvāhṇādivyavahāraprajñaptīnāṃ ca hetuḥ syāt, akiñcitkaratve kimadṛṣṭasāmārthyena kālena prajñaptenetyabhiprāyaḥ| na ca sa mandatīvrabuddhayādiliṅgavānapi yujyate, mandādibuddhīnāṃ taddhetutaḥ samudbhave kramoṇotpattivirodhād, etacca pūrvaṃ darśitameva | bādhakapramāṇasyāpi prāgevātmadūṣaṇaprasaṅge darśitatvāt kimadhikena|

sāmānyajanaiḥ saṅketavaśenotpannastathāvidhaḥ praṇināmavasthāviśeṣaḥ kālaḥ iti vyavahāre prajñapyate, na tu śabdārthasambandhaprajñaptivaśeneti darśayituṃ samaye iti śabdena viśeṣyate| kasyacidekasyāpyakathanena yathoktadeśanā'bhiprāyasya pratipādanābhāvāt padatrayamuktam| saṅketaviṣayatvena prajñāpakaṃ śabdamāropya samānādhikaraṇyaṃ kṝtam| dhyānarasāsvādavirāgāyātredamuktam| pūrvaṃ deyasya evaṃvidhasya ca kālasyānirdeśānnaiva tāvat punaruktidoṣaḥ|

ayameva tato nidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyād aprameyamasaṃkhyeyam ityanena audāryaṃ paridīpyate| saṃkhyā-dravyakāla-viśeṣairviśiṣṭaṃ dānodbhūtaṃ puṇyamabhibhūyate| evaṃ tāvat gaṅgānadībālukāsamāna iti saṃkhyāviśeṣaṃ darśayati| ātmabhāvaḥ iti duravagāho dravyaviśeṣaḥ| kalpakoṭiniyutaśatasahasrāṇi iti kālaviśeṣaḥ| sā ca kalpakoṭiḥ niyutā, sā'pi śatasahasreti padena yuktā|

etat kathaṃ jñātavyam ? iti dharmastutivaiśiṣṭyaṃ darśayitum api tu khalu subhūte ityādyāha| acintyo'yaṃ dharmaparyāyaḥ atyantagambhīraḥ sarvadharmāṇāṃ nisvabhāvatālakṣaṇaḥ tathāgataiḥ pratyātmavedanīyaḥ, śrāvakādibhiraparaiścāpi cintayitumaśakyo hyatra nirdiṣṭaḥ| atulyaḥ iti anyatra evaṃvidhasya adarśanāt, etattulyasya viśiṣṭasya vā'bhāvāt, tulyasya adhikasya vā'bhāvena acintyahetuto'cintyameva phalaṃ sambhavatītyuktam| kathaṃ atulya iti cintāyāmāha śreṣṭhayānasamprasthitānām iti| atiśayena pāraṃ gatastu śreṣṭha iti| śrāvakādīnām ayaṃ dharmaparyāyaḥ ityuktam| agrayānam ityagrāṇāṃ yānaṃ vā agraṃ cedaṃ yānamiti vā padavigrahaḥ| ye tatra samprasthitāste tathocyante | evameva śreṣṭhayānasamprasthitanāmityapi tassamānameva| tau tāvat paryāyau| paryāyadeśanābhiprāyastu vineyajanopakāraḥ, yena katipaye bhavyā bhavanti|

itarayānānyapekṣya śreṣṭha iti kecit| samastakleśajñeyāvaraṇaviśuddhayā vā śreṣṭha athavā agramiti paramam| pratyekabuddhayānamapi śrāvakayānāpekṣayā paramiti vicāraṇāyāmāha- śreṣṭhayānasamprasthitānām iti| atyantaṃ praśastagamanāt śreṣṭha ityuktam| śrāvakādyenekayānebhyo'tiśayena praśasyatvādatra śreṣṭhaḥ iti śabda prayuktaḥ| tacca mahāyānamityeva| śrāvakādināmabhavyatvād dharmadeśaneyaṃ bodhisattvebhya evoktā| tena siddho'yaṃ dharmaparyāyo'tulya iti| tathāgatena bhāṣitaḥ ityanyeṣāmagocaratvāt| dharmaparyāyo'yam ityādibhiḥ yathoktārthān prasādhya upasaṃhṛtya ca tatpratipattuṃ viśeṣastutiḥ sandarśitā|

yato hi dharmaparyāyo'yamacintyo'prameyaśca tasmād vipāko'pyasyācintya eva| tataḥ ye imaṃ dharmaparyāyaṃ dhārayiṣyanti ityādi tu siddhamevetyarthaḥ| aprameyam ityuddeśaḥ, śeṣastānnirdeśaḥ| tatra acintyam iti cintāviṣayātikrāntatvena ananumeyatvāt| atulyam ityapratisamam| amāpyam iti sarvasattvaprayoge'pi māpayitumaśakyatvāt| aparimāṇam iti mahadbhirdeśādibhirapyaparimāpyatvād ākāśatopyadhikam| athavā sarvāṇyapīmāni paryāyāntargatāni| sarve te subhūte, sattvāḥ samāṃśena bodhiṃ dhārayiṣyanti iti bodhibhārodvahanam aṃśodvahanasadṛśam| anena tāvat sakalena dhyānasukhāsvādaṃ parityajya jñānasambhārapāripūrihetau dharmaparigrahaṇādau chandapraṇidhānābhyāṃ sthātavyamiti darśitam|

kasmāt khalu śreṣṭhayānasamprasthitebhyo bhagavatā bhāṣito na tvanyebhyaḥ, kiṃ khalu bhagavatyapi rāgo dveṣaśca iti vicintya tatkasya hetoḥ ? ityāha, ataḥ subhūte hīnādhimuktikaiḥ ityudatarat| anena khalu bhagavati sarvasattveṣu ekasutavad vātsalyamiti nāsti rāgo dveṣo vā| tathāpi ye yadā bhavyā bhavanti tadā tebhyo deśayanti, na tvanyebhyaḥ| anyathā upāyānabhijñatvānnaiva bhaved bhagavān sarvajñaḥ ityevaṃ darśyate| hīnādhimuktikairiti śrāvakapratyekabuddhaiḥ| ātmādidṛṣṭikaiḥ iti tairthikaiḥ| nedaṃ sthānaṃ vidyate iti nāsti tadarthamavakāśa iti|

yacchrāvakaiḥ pratyekabuddhaiścāpi śrotuṃ na śakyate tatkathaṃ śakyate pṛthagjanaiḥ śrotum ? yattairna śrotuṃ śakyaṃ tat kathaṃ śakyata udgrahītuṃ vā paryavāptuṃ vā| atastadasambhavamityarthaḥ| anena tāvad yogasamāpattāvavātāryate|

yadyevaṃ kathaṃ tāvadāryasubhūtinā dharmaparyāyo'yaṃ śrotuṃ śakyata iti ced ? bhagavato'dhiṣṭhāneneti nāsti doṣaḥ| sarvapradeśeṣu yasmin pṛthivīpradeśe sūtramidaṃ bhāṣyate sa evaikaḥ pṛthivīpradeśo'nuśaṃsanīya iti pratipādayan devadisatkāravaiśiṣṭyaṃ darśayitum api tu khalu punaḥ subhūte ityādyavocat|

pūrvaṃ tāvad bāhyaśāstrābhiṣvaṅgaparivarjanārthamuktam, samprati dhyānarasāsvādavarjanārthamiti nāsti punaruktatā, samastasaṃgṛhītārthābhidhāne'pi bhinnaprasaṅgābhidhānānnāsti punaruktateti jñātavyam| pūjanīyaḥ iti chatradhvajapatākādibhiḥ, vandanīyaḥ iti namaskaraṇīyaḥ, pradakṣiṇīyaḥ pradakṣiṇāyogyaḥ, ata eva pūjanīyatvādidharmairyuktāvād caityaḥ|

nanu īdṛośeṣu dharmaparyāyeṣu abhyudyatānāmapi kathaṃ kecit paribhūtā dṛśyanta iti cintāyāṃ pāpapariśodhanaviśeṣadeśanāya ye subhūte, kulaputrā vā kuladuhitaro vā ityādyāha| paribhūtā bhaviṣyanti iti paribhāṣaṇabhaṇḍanādibhirvyāpannā bhaviṣyanti, suparibhūtāśca bhaviṣyanti iti vadhabandhanādibhiḥ pīḍitā bhaviṣyanti|

evamete mahātmānaḥ kathaṃ paribhūtā bhaviṣyantīti vicintyāha tatkasya hetoḥ ? iti| teṣāṃ sattvānām ityādyudatarat| paurvajanmikāni iti pūrvajanmani kṛtāni| dṛṣṭa eva dharme iti pratyutpannajīvite| buddhabodhiṃ cānuprāpsyanti iti pāpāni pariśodhya kālāntare bhāvanāniratā na ciraṃ anuttarasamyaksabodhimabhisambuddhya buddhā bhaviṣyantīti vākyārthaḥ|

tato nidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyādaprameyamasaṃkhyeyam iti yadāha tatra kena prakāreṇa aprameyākhyeyāvabodhaḥ syāt ? ityatra abhijānāmyahaṃ subhūte ityādyāha| atra prabhāveṇa bahutareṇa cāprameyamasaṃkhyeyaṃ ca paridīpitam| tatrābhijānāmi subhūte atīte'dhvanyasaṃkhyeyaiḥ kalpaiḥ asaṃkhyeyataraiḥ ityādinā prabhāvaḥ paridīpataḥ| ayaṃ tāvat puṇyaskandhasyaiva prabhāvaḥ| etāvatā praśastaro viśiṣṭataraḥ (pūrvakaḥ) puṇyaskandho'pyabhibhūyate| dīpaṅkarataḥ yāvat asaṃkhyeyakalpam| asaṃkhyeyakalpastāvad gaṇanātītatvāt, dīpaṅkarasya pareṇa paratareṇa caturaśītibuddhakoṭiniyutaśatasahasrāṇyabhūvan, ye mayārāgitāḥ iti pratipattyarcayā ārādhitāḥ| na virāgitāḥ ityantarāle'pi tadabhinirhārasya anutsṛṣṭatvāt| yacca iti kartṛviśeṣaḥ|

tato'yamarthaḥ yaśca ārāgaṇādikaḥ (puṇyaskandhaḥ), yaśca udgrahaṇādiśraddhādipuṇyaskandhastadutpāditaśca vāsanātmakaḥ skandhaḥ, anayoḥ (puṇyaskandhayoḥ) pūrvapuṇyaskandhaḥ uttarapuṇyaskandhasyāsya śatatamīmapi kalāṃ nopaiti iti| etāvato'lpīyastvaṃ darśayituṃ sahasratamīmapi ityāha| saṃkhyā iti tulyeṣveva yujyate, yathā himavatā (tulya) vindhya ityucyate, na tu sarṣapaḥ| kalām ityaṃśaḥ, sa ca samānajātīya eva, yathā sumeroḥ kalā parvataśikharameva, na tu tṛṇaśikharaḥ| gaṇanām ityapi tulyeṣvev, yathā sumerurapi giriḥ, himavānapi giriḥ, na tu sarṣapaḥ| upamām ityapi sadṛśeṣveva, yathā gosadṛśo gavaya ityucyute, na tu makṣikā| laghurapi parikarmavaśena tasya (mahataḥ) kṛtyaṃ karoti, yathā niśite kṛte sati dātramapyasikṛtyaṃ karotīti matvā upaniṣadam ityāha| tāḍanapīḍanādivistāropāyena tīkṣṇīkṛte'pyatilaghutayā na kṣamata ityarthaḥ| ata eva aupamyamapi ityāha| tasyopamābhāvamapi na kṣamate|

sarvajñavacanādevaitajjñātavyam, evaṃvidheṣu indriyaviṣayātīteṣu viṣayeṣu sarvajñavacanasyaiva prāmāṇyāt| api ca pariśuddhe kāle sarvasattvānāmapi pariśuddhatvānnāścaryām, apariśuddhe tāvat kāle ye sattvā kṣaṇamātramaśyapariśuddhā bhavanti, tadāścaryam| evaṃ prabhāvamukhena tāvadaprameyatvaṃ pradarśitam|

kathamasaṃkhyeyaṃ saṃkhyayeti vicāraṇāyāṃ sacetpunaḥ subhūte...... tasmin samaye ityādyāha| tena bahulaṃ paridīpitam| tatpuṇyagaṇanayāpi viṣādamanuprāpya vyāmugdhacittāntarviśeṣe unmādamanuprāpnuyuḥ| tataḥ udbhūtenonmādena cittavikṣepaṃ vā gaccheyuḥ| anena gāmbhīryamaudāryaṃ copadiṣṭim|

evamasnād dharmaparyāyāt saṃkhyāprabhāvapratisaṃyuktamevaṃvidhaṃ phalaṃ kathaṃ jñāyata iti ? api tu khalu punaḥ subhūte ityādyāha| phalaṃ punaḥ hetvanurūpameva bhavati| laghiṣṭhe'pi nyagrodhavṛkṣabīje'tiśayasārasampannatvād bṛhacchākhāpallvavṛkṣabhūtaṃ phalaṃ nopadṛśyate| dharmaparyāyo'pyayam alpaparivarto'pyatyantagambhīraḥ, acityadharmadeśanād acintyaḥ| ato'smādacintyād hetupratyayayānurūpamacintyaṃ phalaṃ bhavati, hetupratyayaprabhāvastāvat sarvajñagocaratvād acintyaḥ| vipākaśabdo'tra phalārthaḥ, tena niṣyandādiphalāni saṃgṛhyante| etena sarveṇa cittapragraho darśitaḥ|

15. abhisamayakāle'hamitivikalpaviyoga-sthānam ḥ
evaṃ nirākṛte'pi dhyānasāsvāde pratyāsanne'bhisamayakāleṃ yaiḥ bodhisattvaiḥ ātmavaiśiṣṭyamavalokya 'ahaṃ samyaksambodhimārgapratipannaḥ, sarve mayā sattvāḥ parinirvāpayitavyāḥ' iti manyamānaistaistasmin ātmagrāhavikale'bhisamayākāle kathaṃ sthātavyam, kathaṃ pratipattavyam, kathaṃ cittaṃ pragrahītavyam ? ityetad darśayituṃ pañcadaśasthāmadhikṛtyāha- sūbhūti....... avocat- kathaṃ bhagavan, bodhisattvayānasamprasthitena sthātavyam iti| sthātavyamityādideśanātrayaṃ tu prāgevoktaṃ bhagavatā| nāsti subhūte, sa kaścid dharmo yo bodhisattvayānasamprasthito nāma ityavaśiṣṭenātra ātmagrāhavisaṃyogaḥ kriyate| śeṣāṇāṃ (padānāṃ) vyākhyā tu pūrvavat|

yathedaṃ pudgaladharmanairātmyaṃ prāgeva bhagavatā prakāśitaṃ tathokte sati bodhisattveṣu punaḥ abhisamayakāle kathamātmagrāhaḥ sambhaved ? tannirākaraṇāyoktamapi kiṃ punarucyate ? athaivamapi deśanāyāṃ saṃmuhyet prāguktasyānavasthānaṃ ca syāditi ? tathā deśite'pi anādikālātyantadṛḍhībhūtātmābhiniveśavaśatayā keṣāñcit sammohasyānivṛtteḥ deśito'pyarthaḥ punarupadiśyate| punardeśanākāle pāriṣadyānāṃ sammohanivṛttenārnavasthā syāt| bhagavatā kṛtasyopadeśasya phalaṃ tāvat sammohavinivṛttireva vineyajanānāmiti na niṣphalam| ata eva sammohanirvṛtau satyāṃ phalābhāvena punaḥ pravṛttyabhāvāt prakṛtamevedam|

16. avavādaparyeṣaṇasthānam ḥ
yadi bodhisattvayānasamprasthito nāma na syāt sa kaścid dharmaḥ (tarhi) kathaṃ bhagavān dīpaṅkarasya śāsturantikādavavādaṃ prāpya anuttarāṃ samyaksambomabhisambuddhaḥ ? atha na syād (saḥ) abhisambuddhaḥ (tarhi) abhisamayakāṅkṣiṇā'vavādo na paryeṣṭavya iti ye manyante, teṣāmavavādaviyogavisaṃyogāya ṣoḍaśasyāmadhikṛtya tatkiṃ manse subhūte ityādyāha| pūrvaṃ dharmakāyāptikāmatāvasare dharmagrāhaniṣedha uktaḥ, idānīmabhisamayakāle abhisambuddhasya tasya niṣedhaḥ kriyate'to na punaruktatā| nāsti paramārthataḥ sa kaścidapi jñānajñeyātmako dharmaḥ, yathā pūrvaṃ vicāritam| tadbalena avicāraramaṇīyamātratayā śrutamayyādiprajñopādakameṇa bhagavataḥ -svayambhūsarvajñajñānaṃ tathyasaṃvṛtyā grāhyātmakaṃ samudbhavati|

nanu tadapi bhagavato dīpaṅkarasyānubhāvamātramiti ced ? evaṃ satyapi anurūpameva, tathāpi tasmin sarvabuddhānāṃ sādhāraṇānubhāvāḥ, na kevalaṃ bhagavato dīpaṅkarasyaiva| yadi na syādabhisambuddhaḥ (kaścit tarhi) kathaṃ tena samyaksaṃbodhau bhagavān vyākṛta iti vicārya sacet punaḥ sūbhūte ityādyāha|

ayamabhiprāyaḥ- yadi bhagavataḥ pratyātmavedyo dharmaḥ paramārthato tathābhūto bhavart tadā syādabhisambuddhaḥ, athavā ' mayā punaḥ dharmo'bhisambuddhaḥ ' ityahaṅkāraḥ samudbhavet tadā syād 'abhisambuddhaḥ' ityevaṃ viparītābhiniveśāt tathāgatasya vyākaraṇaṃ na bhavet| yato hi tadā 'mayā'bhisambuddhaḥ' iti na bhavati, na ca dharmodiṣvapyabhiniveśaḥ bhavati| tata evāham aviparītasamyagjñānamārgasthitau vyākṛtaḥ|

nāsti sa kaścid dharmo'bhisambuddhaḥ ityanena arthato dīpaṅkarasyāntikād avavādagrāhavikalpaṃ vipakṣatvena darśayitvā tadvikalpaprahāṇāya chandaḥ praṇidhānaṃ cāpi deśitam| dīpaṅkaretyupalakṣaṇamātreṇābhihitena sarve dharmodgrahaṇavikalpā nirvatante| nāstī ityanena tasya gambhīratvamuktam, samyaksambodhaye avavādaparyeṣaṇavidhānena tāvadasyodāratvaṃ coktam, śrāvakapratyekabuddhāvavādād atyantaviśiṣṭatvāt|

yadi tathāgatena samyaksambuddhena na syāt sa kaścid dharmo yo'nuttarāyāṃ samyaksambodhau abhisambuddhaḥ, tadā kathaṃ tathāgatatvaṃ bhavet ? tadyathā pūrvabuddhā abhisambodhiṃ gatāḥ, tathaivātrāpi gatatvādabhisambuddhastathāgata ucyata iti cet ? abhisambuddha ityākhyasya kasyacid dharmasyābhāvāt tatkathaṃ bhavediti vicintya tatkasya hetoḥ iti pṛṣṭhavān| tathāgata iti subhūte ityādi codatarat| tathatā iti dharmāṇāmaviparītasvabhāva ucyate, sa candiśāntādisvabhāvaḥ, sarvadharmasādhāraṇatvāt sā bhūtaḥ iti vacanena viśeṣitā, bhutastu yathārthatvena tathāgatajñānamabhidhīyate| tasyāstathatāyā yā paramārthato'nupannadharmatā sa tathāgata ityucyate| yathoktam -

anutpādadharmaḥ satataṃ tathāgataḥ| iti|
paramārthato dharmatā'pi dharmiṇo netarā, ataḥ paramārthataḥ sarvadharmāṇāmanutpādo dharmatā| sarvadharmādhigamasvabhāvo'vicāraramaṇīyaḥ paramārthato'nutpannaḥ tathyasaṃvṛtau parikalpyamānaḥ sajjñānaviśiṣṭaḥ 'tathāgataḥ' ucyata iti vākyārthaḥ| tasya ca paramārthato'nutpannatvānnāsti kaścid grāhyo grāhako vā| tasmānnāsti kaścid dharmo'pyabhisambuddhaḥ (nāma) paramārthataḥ| tathyasaṃvṛtimāśrītya tena viśiṣṭajñānena yathā abhisambuddhaḥ tathā gata ityevamabhiprāyaḥ|

paramārthāśrayeṇābhisambuddha iti kasmāttathā nocyate ? iti cintāyāṃ yaḥ kaścit subhūte ityādyāha| tatkasya hetoḥ ? iti na satyam ityanena yogjam| śeṣastu sugamānna vyākhyāyate| evaṃ tarhi 'saṃvṛtitaḥ tathāgatena abhisambuddhaḥ' iti vyavasthaiva kathaṃ vyavasthāpyata iti vicārya yaśca dharmaḥ ityuktam| yaḥ iti rūpādilakṣaṇadharmaḥ, tatra na satyam itiḥ māyāvatpratibhāsamānānāṃ vicāryamāṇānāmatyantaśūnyatvenānutpannatvāt śaśaśrṛṅgavad atyantābhāvaḥ| na mṛṣā avicāraramaṇīyasvabhāvena māyāvatpratibhāsamānāt| athavā nāpi satyam, na kasyāpi dharmasya paramārthataḥ siddheḥ| na mṛṣā, na ca vicāragocaraḥ kaścit satyaḥ siddhaḥ, sarvadharmāṇāmanutpādāt|

anenādhyāropāpavādāntau nirākṛtya madhyamamārgaṃ ca vyavasthāpya yogasamāpattau pravarttyate| tasmāt ityevaṃ paramārthataḥ sarvadharmāṇāmanutpādāt na satyaṃ na ca mṛṣā| tathāgato'pi pariśuddhyā'nutpādadharmayā prabhāvitaḥ, anutpādadharmatāyāḥ sādhāraṇatvāt, (tathā hi) -

anutpādadharmaḥ satataṃ tathāgataḥ
sarve ca dharmāḥ sugatena sādṛśāḥ|
nimittagrāheṇa tu bālabuddhayaḥ
asatsu dharmeṣu caranti loke||

ityādi| sarvadharmā buddhadharmāḥ iti tathāgato bhāṣate| yadyanutpannā evāmī dharmāstat kathaṃ sarvadharmāḥ ityucyanta iti pravicintya sarvadharmā iti subhūte ityādyāha| ayamatrārthaḥ- paramārthatastathā vidyante, na tu vyavahāraprajñaptitaḥ| asantastāvat paramārthato rūpādidharmāḥ, kintvaparamārthaṃ khalvavicāritamāśritya yasmāt svasāmānyalakṣaṇagrahaṇaṃ tasmāt sarvadharmāḥ ityucyante, na tu paramārthataḥ, tatra sthitānāṃ sarveṣāṃ dṛśyamānatve'pyabhāvāt| anena tāvad vikṣepanigrahaḥ sandarśitaḥ|

17. abhisamaya-sthānam ḥ
yadi na syāt sa kaścid dharmo bhagavatā'bhisambuddhaḥ kathaṃ (tarhi) bodhisattvā upādattamavavādaṃ sammukhīkṛtya dharmapudgalanairātmyamadhigaccheyuḥ ? iti vicintyābhisamayapratipādanārthaḥ tadyathāpi nāma ityādyāha| ayamabhisamayastāvat jñānaprāptinirabhimānitābhyāṃ saṃdarśyate| kathaṃ jñānaprātyeti cet ? dvividhaṃ jñānamāśritya, gotrasamparigrahajñānaṃ samatājñānañca| tatra yajjñānaprāptyā tathāgatagotre samutpadya buddhagotre niyato jāyate tad gotrasamparigrahajñānam| tadutpādena upetakāyo bhavati| upeta ityātmanā parigṛhītaḥ, kāyastu tathāgatakāyaḥ| yena so'dhigataḥ, sa upetakāyaḥ| kathaṃ jñāyate tajjñānaprāptirityāha - mahākāyaḥ iti|

anena pudgaladharmanairātmyasamatājñānaṃ samavāpya abhisamayaḥ sampradarśyata ityato gotrajñānamabhidhīyate| tena samatājñānena pudgaladharmanairātmyadhigamya sarve sattvā ātmani (ātmavat) saṅgṛhītā bhavanti| tasmāt samastasattvakāyānāmātmani saṅgraheṇa sa mahākāya iti| nāpyapārthako'yaṃ śabdaḥ, evaṃ sarvasattvānāmātma- saṅgraheṇa sa kāya ityucyate| teṣāṃ saṃbahulve'pi na mahākāyaśabdārthatvam| anena sthānasyāsya audāryaṃ samudīritam|

ayamabhiprāyaḥ- bodhisattvānāmabhisamayo'pyayaṃ tathyasaṃvṛtimāśritya viśiṣṭajñānotpādamātreṇa prabhāvito bhavati| paramārthato na kiñcinnirūpakaṃ nirūpyaṃ veti darśayitum, āryasubhūtiḥ - bhagavaṃstathāgatena puruṣo bhavedupetakāyaḥ ityādyāha| anenārthatastāvadupetakāya-mahākāyābhiniveśastu vipakṣatvena nirdiṣṭaḥ| (ataḥ) tatprahāṇāya chandapraṇidhānābhyāṃ sthātavyamiti darśitam| upetakāyo mahākāya iti nimittamātrābhidhānena bodhiasattvānāṃ sarvadharmeṣvabhiniveśo nivartate| paramārthe'pi tāvad vyavasthāpya yogasamāpattau cāvatāryate| gambhīryamapyuktam, samāropānto'pi nirākṛtaḥ| pūrveṇa tāvadapavādāntaḥ pratiṣiddhaḥ|

yadi tathāgatena sa eva kāyo syāt noktaḥ syāt tadā prāptābhisamayo bodhisattvaṃ ' evaṃ mayā bodhisattvābhisamayaḥ samprāptaḥ sāmpratamahaṃ sattvān parinirvāpayiṣyāmi' ityetat kathaṃ sañcitayetyanyadīyaṃ sadvikalpaṃ samudīkṣya nirabhimānitayā'bhisamayaṃ darśayituṃ yo bodhisattvaṃ ityādyāha| anena ya evaṃ vadet - ahaṃ sattvān parinirvāpayiṣyāmīti ' ahaṃ ya evaṃ vadet - ahaṃ sattvān parinirvāpayiṣyāmīti 'ahaṃ bodhiasattvo'smi ityabhimānī sa tathyato na bodhisattvaḥ itia darśyate| tatkasya hetoḥ ? ityatra jñāpakahetuḥ paripṛṣṭaḥ| dharmaḥ iti tu rupādiasvabhāvo vā pudgalādisvabhāvo va| yuktito vicāraṇāyāṃ tasya dharmasyādṛsṭatvād āryasubhūtirapyāha no hīdam iti| tasyā yukteḥ sarvatra sādhāraṇatvād bhagavān nairātmyadvayāvatāraṇārthaṃ tasmād ityāha| nisattvāḥ ityādi tāvadupalakṣaṇam, niḥsvabhāvā api draṣṭavyāḥ| anena vikṣepanigraho nirdiṣṭaḥ| ukto'bhisamayaḥ|

ata ūrdhvaṃ buddhabhūme paryeṣaṇam| tadapi buddhasya saptabhiḥ sampadbhiḥ saṃgṛhyate| sapta sampadaśca -
1. kṣetrapariśuddhisampad
2. anuttaradṛṣṭipariśuddhisampad
3. anuttarajñānapariśuddhisampad
4. prāptapuṇyaskandhādhipatyasampad
5. kāyasampad
6. vāk-sampad
7. cittasampacca|

1. kṣetra pariśiddhisampad ḥ
tatra yadi na syāt kaścid bodhisattvo nāma dharmaḥ, (tarhi) kastāvad buddhakṣetraṃ pariniṣpādayituṃ yatnaṃ kuryāt ? ityāśaṅkāṃ nirākartuṃ buddhakṣetrapariśuddhisampadamadhikṛtya- yaḥ subhūte bodhisattvaḥ ityādyāha| so'pi tathaiva vaktavyaḥ ityabhimānitvānnocyate sa bodhisattva ityarthaḥ| pudgaladharmanairātmyayoranadhigame'pyadhigatamityabhimānāt| evamahasmītyabhimānānna tasya pudgalanairāatmyāvagamaḥ, na ca dharmanairātmyāvabodhaḥ, asatsu kṣetravyuheṣvapi tatrābhimānāt| anena kṣetravyūheṣu māyopamatvādhimuktyā bodhisattvena kathaṃ sthātavyamityetad darśitam|

yadi paramārthato na syuste kṣetravyūhāḥ (tadā) bhagavatā kathamuktā iti vicintya tatkasya hetoḥ ? ityāha| pūrvavadasya vyākhyānam| na ceyaṃ punaruktiḥ| pūrvaṃ tāvadadhimukticaryābhūmisthitānāṃ bodhisattvānāṃ bodhisattvakṣetrapariśuddhau praṇidhānāvasthāyāṃ bodhisattvavikalpasya niṣedhārtham (uktāḥ), samprati buddhekṣetrapariśuddhipariniṣpattaye ye bodhisattvā evaṃvidhenābhiniveśena pravartante, yeṣāṃ caivaṃvidho vikalpaḥ, tannirākaraṇārthamuktam| na cānavasthāprasaṅga, tadaivaṃvidhasya kasyaciditaravikalpasyāsambhavāt|

aneneha bodhisattvena kathaṃ pratipattavyaṃ tad vyapadiṣṭam| kīdṛśo bodhisattvo nāmetyatra yaḥ subhūte bodhisattvaḥ ityādyāha| nirātmāno dharmāḥ iti dviruktayā dvividhena nairātmyena sarvadharmāṇāṃ nairātmyaṃ darśyate| bodhisattvo bodhisattvaḥ iti dviruktyā tadeva dvividhaṃ nairātmyajñānaṃ darśyate| athavā ekastāvad bodhisattvaḥ āvṛttaḥ, bodhisattva ityākhyāta ityuttarastu (kathanasya) prakāraḥ|

tena kiṃ darśayiṣyata iti ced ? kena niṣpādyante yadi pudgalādigrāhakābhāvaḥ, kṣetravyūhāḥ iti dharmagrāhakasyāpyabhāvaḥ, ubhayabhāvādhigamena bodhisattva ityākhyāta iti nirdiṣṭam| anena cittapragraho deśitaḥ| ebhiḥ sarvaiḥ sthānai gāmbhīryaṃ darśitam| tatra māyāvadbuddhakṣetrapariniṣpādanādhimuktayā bodhisattvānāṃ pravṛttipradarśanenaudāryamuktam|

2. anuttaradṛṣṭipariśuddhisampad ḥ
yadi nāsti bodhisattvo nāmaḥ kaścid dharmaḥ, tadā tathāgataḥ pariśuddhadarśanena pariśuddhajñānena ca yukta eva na bhavet, tasya bodhisattvādutpannātvāt, tasyābhāve sa kathaṃ bhavatumarhati, ahetukatve nityasattvādidoṣāḥ, tasmād yasyāṃ saṃnipatitatāyāṃ pariṣadhevaṃ vikalpo bhavet, tasyāḥ kṛte pariśuddhaṃ darśanaṃ jñānañcetyanuttaradvayamadhikṛtya tatkiṃ manyase subhūte ityādyāha| pūrvataḥ bhagavato'bhiprāyaṃ gṛhītvā āryasubhūtirapyāhasaṃvidyate iti|

anena paramārthataḥ bodhisattvo nāma sa kaścid dharmo na bhavati, tathāpi saṃvṛtau puṇyajñānasambhāraṃ paripūrya pariśuddhaṃjñānadarśanābhyāṃ yastathāgato bhavati, (tena) avicāramaṇīyaskandhamātrasya bodhisattvasyāstitvaṃ bhavantyeva| anyathā saṃvṛtāvapi yadi sa na bhavet tadā kastathāgato bhavedityevaṃ tāvat darśitam| tatra saṃvidyate tathāgatasya prajñācakṣuḥ ityeva tāvannocyate, (api tu) viśiṣṭaṃ viśuddhadarśanamabhidhātuṃ cakṣuṣo vidyāmānatvaṃ darśitam|

samāsataścaturvidhaṃ bhavati cakṣuḥ- rūpagrāhakam, paramārthasatyagrāhakam, saṃvṛtisatyagrāhakam, sarvākārajñeyagrāhakaṃ ca| rūpagrāhakamapi dvividham- karmaphalaṃ bhāvanāphalañceti| pañcavidhaṃ cakṣuḥ kramaśaḥ- tatra sthūlaviṣayatvāt prathamaṃ rūpagrāhakaṃ kathitam, paramārthavaśena saṃvṛtijñānaṃ pariśuddhadhyatītyataḥ pūrvaṃ paramārthasatyagrāhakaṃ paścācca saṃvṛtisatyagrāhakamabhihitamiti saṅgacchate kramanirdeśaḥ| pudgaladharmanairātmyayoḥ saṃvidyate prajñācakṣuḥ, saṃvṛtau dharmamātrameva tāvadavabhāsate, na tu pudgala iti pudgalaśūnye dharmamātre dharmacakṣuḥ, sarvajñeyānāṃ sarvākārajñānaṃ tāvad buddhacakṣurityucyate, anenedānīṃ sākṣātkṛtya viharaṇāt| tathyasaṃvṛtau pañcacakṣuṣāṃ deśanayoktaṃ viśuddhadarśanam|

3. anuttarajñānapariśuddhisampad ḥ
viśuddhajñānābhidhānārtham- tatkiṃ manyase subhūte ityādyāha| traikālikāḥ cittacaitasāstāvaccittasantatiḥ| tataḥ traikālyaviṣayatvena tadviṣayāvabodho jñānamityucyate, na tu darśanam| tadapi sarāgacittavītarāgacittetyādinānāvidhasaṃkleśavyavadānabhāvena veditavyam|

tāvanto lokadhātavaḥ ityupalakṣaṇam, anantalokadhātvantarnihitasattvānāṃ cittadhārāyāḥ parijñānāt| tathāhi- saṃvṛtau tathāgatasya māṃsacakṣurādīni bhavanti, atastanniṣpādanārthaṃ bodhisattvena chandapraṇidhānābhyāṃ sthātavyam| anena tāvad vacanena sampaddvayaṃ paridīpitam|

māṃsacakṣurādīnyapi ekānekasvabhāvābhyāṃ vicāraṇāyāmanupalabdhānyeva| na hyarthāntarajñānena grahaṇaṃ yujyate, yathā pūrvaṃ vicāritam, evaṃ sati kathaṃ prajñāsyete tathāgatasya māṃsacakṣurādividyamānatā cittadhārā ceti cittāśayaṃ viditvā tatkasya hetoḥ ? ityāha| bodhisattvena kathamanayordvayorviśuddhayoryogasamāpattyā pratipattavyam ? ityetadabhidhātuṃ cittadhārā cittadhārā ityādyāha| paramārthataḥ adhārā iti| svabhāvato'sattve'pi saṃvṛtimadhikṛtyāha- tenocyate cittadhāreti iti| anyathā paramārthataḥ sarvavāggocarātītatvānna vaktuṃ śakṣyata ityabhiprāyaḥ| cittadhāretyupalakṣaṇam| māṃsacakṣurādīnyapi cakṣuḥsvabhāvarahitānyeva uktānīti kathanaṃ prakṛtaṃ sākṣānnoktam|

atra kathaṃ cittaṃ pragrahītavyamiti tadabhidhātumāha tatkasya hetoḥ ? iti| adhāretyanena saha yojanīyam| atītādīnāṃ cittānāṃ paramārthato'nutpannatvād anupalambhaḥ| sattve'pi grahaṇānupapattyā nānupalambhaḥ| tathā sati acittadhārādeśanamapi na bhavet, na cānupalambhamātreṇa bhāvānāṃ niḥsvabhāvatvaṃ syāt| yathā traikālikacittasya paramārthato'bhāvastathā pūrvamuktaṃ vakṣyate ca| cittoktirūpalakṣaṇam, tato'tītādimāṃsacakṣurādīnyapyanupalabdhānyeva| atra adhārā ityādibhiḥ padairgāmbhīryamuktam, śeṣairaudāryam|

4. prāptapuṇyaskandhādhipatyasampad ḥ
yadi nāsti traikālikaṃ cittaṃ tadā puṇyaskandho'pi na syāt, cittāśritatvāttasya| tataḥ tathāgatasya puṇyaskandhādhipatyasampadaṃ sampādayituṃ kathaṃ bodhisattvo yatnaṃ kūryāditi vicintya puṇyaskandhādhipatyasampadamadhikṛtya- tatkiṃ manyase subhūte ityādyāha| anena kulaputro vā kuladuhitā vā yo'ntaśo ratnādikaṃ bāhyavastu tyajati, so'pi (yadi) mahāpuṇyaskandhena yukto bhavati (tadā) kathaṃ na tathāgatasya asaṃkhyeyāprameyakalpeṣu duṣkarānekaśatānyabhyasyataḥ puṇyaskandhādhipatyaṃ syādityevaṃ deśitam|

ata eva paramārthato'satyapi puṇyaskandhe saṃvṛtau sattvād bodhisattvena tatra vaśībhāvaṃ niṣpādayituṃ chandapraṇidhānābhyāṃ sthātavyamityādarśitam| anenaudāryamapyuktam| kathaṃ na paramārthataḥ puṇyaskandhasattvaṃ vyavasthāpyata iti vicintya 'bodhisattvenātra kathaṃ pratipattavyam, kathañca cittaṃ pragrahītavyam,' ityubhayaṃ sandarśiyituṃ sacet subhūte ityādyāha| sacet iti 'yadi' ityarthaḥ| na tathāgato'bhāṣiṣyat iti paramārthato'bhidhānaṃ nācariṣyat| anirdeśe'pi tathā khyāyata ityabhiprāyaḥ| yathā paramārthataḥ puṇyaskandhasyābhāvastathā prāgvarṇitaḥ| anena tathāgatasya puṇyaskandhādhipatyasampadaṃ pariniṣpādayituṃ prasthitena bodhisattvena paramārthatastadanupalambhena yogasamāpattyā pratipattavyam| paramārthatastadālambanābhiniveśaparihāreṇa cittaṃ pragrahītatavyam ityubhayaṃ deśitam, gāmbhīryamapyuktam|

5. kāyasampad ḥ (a) rūpakāyasampad
yadi puṇyaskandho naiva syāt tadā tathāgatānāṃ dvividhā kāyalakṣaṇasampad-anuvyañjanakāyasampad, lakṣaṇakāyasampacca yā'nuttarapuṇyenābhinirvartayitumiṣyate, sā naiva syāt, kāraṇābhāvāt| tasmāt tathāgatasya dvividhāṃ kāyasampadaṃ pariniṣpādayituṃ kathaṃ bodhisattvairyatno'nuṣṭheya iti vicintayadbhyastathāgatasya rūpakāyasampadamadhikṛtya- tatkiṃ manyase subhūte ityādyāha|

rūpakāyaḥ ityanuvyañjanakāyarūpeṇa draṣṭavyaḥ| lakṣaṇakāyaḥ paścād vakṣyate gobalivardanyāyena| tato'yamatrāryasubhūterāśayaḥ - yathā paramārthato'skandha eva puṇyaskandhastathā rūpakāyo'pyunutpanna eva| ataḥ paramārthataḥ na rūpakāyapariniṣpattyā tathāgato draṣṭavyaḥ ityucyate| saṃvṛtau māyānirmitabuddhavad vidyata eva rūpakāyaḥ, tata upapanna eva (tasya) puṇyaskandhādudbhavaḥ|

tasmād bodhisattvena māyānirmitabuddhasya tathāvidharūpādhimuktayā tatpratipattaye chanda-praṇidhānābhyāṃ sthātavyamiti deśitam| nāpyatra punaruktitā| pūrvamadhimukticaryābhūmau rūpakāyāptikāmatākāle tathāgatapūjāsatkārakāle ca tathāvidho'bhiniveśaḥ parivarjitaḥ, samprati śuddhādhyāśayabhūmau tathāgatarūpakāya- sampadaṃ pariniṣpādayituṃ samprasthitasya bodhisattvasya rūpe'bhiniveśo bhavatīti yāsāṃ prasiddhistāsāṃ pariṣadāṃ durvikalpo nirākṛta ityuktatvāt|

evaṃ tarhi tathāgatānāṃ rūpakāyaḥ kasmād deśita iti vicintya tatkasya hetoḥ ? ityapṛcchat| na rūpakāyapariniṣpattyā tathāgato draṣṭavyaḥ ityanena yojanīyam| nāsau tāvat sidhyati, avapavirūpeṇa paramāṇusañcayarūpeṇa vā rūpasyāsiddhatvād , yathā vicāritaṃ prāk| anena bodhisattvena kathaṃ pratipattavyam, tannirdiṣṭam| tena iti ityaṃ saṃvṛtau bhāvaḥ, na tu śaśaviṣāṇavat sarvathā'bhāvaḥ| anena cāpavādāntaṃ parihṛtya kathaṃ cittaṃ pragrahītavyam, (iti) etannirdiṣṭam| anena sarvasthānena gāmbhīryaṃ pradarśitam| saṃvṛtau tathāgatasya rūpakāyasampadaṃ niṣpādayituṃ bodhisattvaiḥ karaṇīyānāṃ yatnānāṃ nidarśanena ādāryamapi dīpitam|

(ba) lakṣaṇakāyasampad ḥ
lakṣaṇakāyasampadamadhikṛtya tatkiṃ manyase subhūte ityadyāha| atra pūrvavat sarvamabhihiatam|

6. vākasampad ḥ
yadi rūpakāyapariniṣpattyāa na tathāgato draṣṭavya iti cet, tadā deśanā'pi bhagavatā naiva bhavet, rūpakāyena saṃgṛhītvāt tasyāḥ ? ato bodhisattavaistathāgatasya vāksampadaṃ niṣpādayituṃ kathaṃ yatnaḥ karttavya iti vicintayadbhyo vāksampadamadhikṛtya tatkiṃ manyase subhūte ityādyāha| paramārthato vācya-vācaka-vacanānāmabhāvāt na tathāgatasyaivaṃ bhavati mayā dharmo deśita iti| anyathā viparyayānna bhavet sarvajñaḥ| yathā vācakāḥ ātmādayaḥ, vācyā bāhyādhyātmikā bhāvāḥ, vacanāni karaṇarūpāṇi śabdasvabhāvābhāvātmakāni vā tathā vistareṇa prāgevoktāni| sarve bhāvāḥ śūnyatvavyāptāḥ prāgeva pratipāditāḥ| saṃvṛtau vācya-vācaka-vacanānām avicāraramaṇīyatvena vyavahāramātra eva (te) bhavanti, na tu paramārthe|

yadi vastutattvasyaivamabhidhāne'pi vyāmohena kicit paramārthatastrayāṇāṃ (teṣāṃ) parāmārthasattvaṃ kalpayeyastadā 'kiṃ nu syāt' iti vicintya yaḥ subhūte ityādyāha| abhyācakṣīta ityabhyālapet| kathaṃ tadabhūtamālapituṃ śakyata iti vicāraṇāyāmāha asatodgṛhītena iti| viparītābhiniveśato vitathagrahaṇāt tadabhūtamityarthaḥ| anena tathāgatasya vāksampadi pravṛttena bodhisattvena pratiśrutkādivajjñātvā pravartitavyamiti, bodhisattvena kathaṃ sthātavyamiti deśitam|

yadi vacanāditrayamasat (tadā) pudgaladharmanairātmyadeśakena bhagavatā nānāpadavākyātmikeyaṃ dharmadeśanā kathaṃ prasidhyati ? tasyāṃ satyāṃ tadabhidheyo vācyo'pi syādeva, yaśca taddeśako vācakaḥ, so'pi bhavedeva| tadbalena trīṇyapi (vācya-vācaka-vacanāni) bhaveyuriti cintāyāṃ tatkasya hetoḥ ? iti pṛṣṭam| atra dharmadeśanā ityudatarat|

ayamabhiprāyaḥ- paramārthataḥ dharmadeśanāyāṃ satyāṃ (sā) svalakṣaṇasvabhāvā vā syāt sāmānyalakṣanasvabhāvā vā| tatra na tāvat prathamaḥ pakṣaḥ, sarvaṃ pāramārthikaṃ svalakṣaṇaṃ tāvat pūrvameva vistareṇa nirākṛtam| na ca dbitīyo'pi asati svalakṣaṇe ādhārasyābhāvena kasyacidapyasattvāt| sāmānyadravyatvābhyupagame svalakṣaṇa eva saṅgṛhītaṃ syāditi tanniṣedhena tasyāpi niṣedha eva| anyavyāvṛttyā sāmānyalakṣaṇamadhyāropitasvabhāvamiti parikalpite sati dharmadeśanāyā nairarthakyatvena siddhasādhanam|

tasyāḥ (śabdātmikāyā deśanāyāḥ) paramārthataḥ svalakṣaṇasattve'pi na yujyate tayā dharmadeśanā| sphoṭādiśabdasya nityasvabhāvasya paraiḥ padatvena parikalpitasya kramākramābhyāmarthakriyākāritvaṃ tāvad virudhyate, sarvasāamarthyāpagatatvāccaitanyādiṣu kutrāpi khalu naiva yujyate, akiñcitkaratvena kathaṃ tad bhavet padam ? anityasyāpi tāvat svalakṣaṇasva na yujyate padatvam, saṅketakāle dṛṣṭasya vyavahārakāle'nanvayāt| na hi yujyate anyasya saṅketo'nyasya ca vyavahāraḥ, atiprasaṅgāt| ata eva svalakṣaṇamapyabhidhātuṃ na yujyate, ananvayāt| sāmānyapadārthe'bhidheyatvenābhyupagate sati abhidheyasvabhāvatvena tasya svalakṣaṇasvarūpatvānna hi pradeśāntaragamanam|

ekatvaṃ tu deśakālādibhinnāsvanekavyaktiṣvanugatamapi na yujyate tathā hi- (atha) ekasyāṃ vyaktau sarvātmanā vyāptaṃ syāt tadā yena ekatvena parikalpitaḥ sa svabhāvastena anyatrādhigatetaravyaktibhiḥ sambaddhaḥ taditarasvabhāvastatra na bhavediti, ekatvahāniprasaṅgāt| (atha) ekadeśena vyāptaṃ syāt tadā sāvayatvāgrahaṇadoṣaḥ| evaṃ yāvatyo bhinnavyaktayastāsāmekadeśena vyāptivyavasthayā tāvatīnāṃ grahaṇaṃ syāttadā ekavyaktigrahaṇaṃ tāvadekadeśagrahaṇena yuktaṃ bhavet, bhinnavyaktiṣu deśakālaparimāṇādibhinnāsu tāsvekavyaktigrahaṇaṃ tāvadekadeśagrahaṇād yugapudgrahaṇābhāva eva| tasmād vācya-vācakatvaṃ tāvadaśyāropeṇaiva yujyate, na tattvataḥ| ata evoktaṃ bhagavatā'nyatra -

yena yena hi nāmnā vai yo yo dharmo'bhilapyate|
na sa saṃvidyate tatra dharmāṇāṃ sā hi dharmatā||
vacanaṃ mithyā, vācya-vācyakānāṃ yā deśanā taddvārā āgatā , sā'pi spaṣṭaiva| ubhayorabhāvo bhagavatā pṛthakatvena noktaḥ| anena bodhisattvena kathaṃ pratipattavyam, kathañca cittaṃ pragrahītavyamityetad darśitam| etena sarveṇa gāmbhīryaṃ darśitam|

7. saptadhā cittasampadaḥ -
1. smṛtyupasthānam
2. abhisambodhiḥ
3. mahādharmārthaprajñaptiḥ
4. mahāvavādārthaprajñaptiḥ
5. dharmakāyaparigrahaṇam
6. saṃsāre nirvāṇe cāpratiṣṭhānam
7. prasthiti-pāriśuddhiḥ|

1. smṛtyupasthānam ḥ
tatredānīmevaṃ gambhīradharmo'yamanāgate kāle ghanībhūte kudṛṣṭijāle kathaṃ saphalo bhaviṣyatīti nābhiśraddhadhanti parivārāḥ| ya evaṃ cintayanti teṣāmaviśrambhaṃ nivārayitum āryasubhūtiścittasampatsu smṛtyupasthānamadhikṛtya bhagavan ityādyāha| bhagavatā'pyanāgate'dhvani śīlavanto guṇavantaśca bhaviṣyantīti kiṃ noktapūrvam| samprati teṣāṃ sattve'sattve vā ekāntenānabhiniveśaṃ deśayitum asti iti noktam, antadvayaniṣedhārthaṃ te subhūte ityādyāha|

paramārthataḥ skandhapudgalādīnāṃ satsvabhāvānupalambhāt na sattvāḥ ityanenādhyāropāntaniṣedhaḥ, avicāraikaramaṇīyatvena sadaiva vidyamānatvena nāsattvāḥ ityanenāpavādāntaniṣedhaḥ| bhaviṣyanti ityanayā deśanayā bhagavataḥ kīdṛgaviparītasmṛtyupasthānamiti sattvebhyo darśayitvā bhagavatastasyāṃ smṛtyupasthānasampadi bodhisattvena chanda-praṇidhānābhyāṃ sthātavyamiti nirdiṣṭam| na te sattvāḥ nāsattvāḥ ? ityanena yogasamāpattinirdiṣṭā|

yadi na te sattvāḥ syustadā kathaṃ bhagavatā ' bhaviṣyantyanāgate'dhvani śīlavanto guṇavantaśca te' ityādyuktamityevaṃ parivitarkaṃ vicāryaṃ tatkasya hetoḥ ? ityapṛcchat| asattvāste bhāṣitāḥ iti paramārthato'sattvā eva, saṃvṛtisatskandhasadbhāvamāśritya bhāṣitāste| saṃvṛtau sattvāt tenocyante sattvā iti| anyathā saṃvṛtāvapyasattve na (te) bhāṣitāḥ syurityanena cittapragraho darśitaḥ| sarveṇa tāvadanena gāmbhīryamuktam| sarvasattvebhyo bhagavatā'pratihatasmṛtyupasthānadeśanāt tāvadaudāryaṃ nirdiṣṭam|

2. abhisambodhiḥ
yadi na syād bhagavataḥ kācidapi dharmadeśanā, tadā na syāt (saḥ) samyaksambuddho'pi tatastathāgatābhisambodhisiddhaye vyarthaḥ syād bodhisattvānāṃ yatnaḥ| yato'bhisambuddhadharmā iṣyante, ato deśanā'pi bhavatīti manvānebhyaḥ-

tebhyo'bhisambodhim adhikṛtya tatkiṃ manyase subhūte ityādyāha| āryasubhūtiḥ pūrvābhiprāyaṃ gṛhītvā nāsti saḥ ityudatarat| tadevaṃ manyate- paramārthābhiprāyeṇa bhagavatā dharmadeśanā pratiṣiddheti| yathā paramārthataḥ kasyāścidapi dharmadeśanāyā abhāvaḥ (tathā) abhisambuddhasyāpyabhāvaḥ, etat pūrvaṃ nirdiṣṭam|

saṃvṛtitaḥ bhagavato dharmadeśanā, sambodhiḥ, taddhetupratipattiścāpi vidyanta eva, tasmād bodhisattvenānuttarasamyaksambodhestathyasaṃvṛtisvabhāvāyāḥ sādhanārthaṃ yatnaḥ karaṇīyaḥ| anena bodhisattvena kathaṃ sthātavyamiti darśitam| pūrvamavavādaparyeṣaṇakāle bodhisattvānā 'abhisambodhi paramārthaḥ' iti yo vikalpaḥ, sa apanoditaḥ, idānīṃ buddhabhūmiparyeṣaṇakāle pareṣāṃ tādṛgvikalpanirākaraṇānna bhavati punaruktidoṣaḥ|

bhagavatā anuttarā samyaksambodhistathyasaṃvṛtau vyavasthāpitā, sā kīdṛśīti atra aṇurapi ityādyāha| yatra jñānaṃ pracarati (tatra) bhagavatā grāhyasvarūpasya svalakṣaṇasya sūkṣmo'pi dharmasvabhāvo nopalabdhaḥ, sa tāvat samastadharmanairātmyāvabodhasvarūpā anuttarā sampaksambodhiḥ| tairthika-śaikṣāśaikṣajñānācchreṣṭhatvena 'anuttarā'| sarvabhāvānāṃ tathatāyā yathāvadadhigamasvabhāvatvena ucyate samyaksambodhirityarthaḥ| tatra sarvadharmāṇāmanupalabdhiheto "na" ityuktam| yato hyasattvaṃ tato'nupalambhaḥ| vidyamānatve nānupalabdhiḥ, satsu sarvadharmeṣu tathāgatasya ālambanajñānasyaiva jñāpakatvāt| anena dharmanairātmyāvabodhasvabhāvo nirdiṣṭaḥ|

sāmprataṃ pudgalanairātmyāvabodhasvabhāvaṃ pratipādayituṃ api tu khalu punaḥ sūbhūte ityādyāha| samāḥ sa dharmaḥ iti tadavabodhiteṣu sarvadharmeṣu pudgalanairātmyasāmyāt| na tatra kiñcidviṣamam iti sarvatra tadaviparyayāt, ātmagrāhahetorbhāvābhiniveśasya prahīṇatvāt| bhagavatā tāvadātmagrāhaḥ savāsanaḥ prahīṇaḥ| tena saiva pudgalanairātmyajñānasvabhāvā sambodhiḥ, anuttarā samyaksambodhirityucyate, nānyā| kena rūpeṇa samaḥ sa dharma ityatra niḥsattvatvena ityādyāha| anena sarveṇa kathaṃ yogasamāpattyā pratipattavyamiti tannirdiṣṭam| sā kathamabhisambuddhyata ityāha kuśalairdharmaiḥ iti| sā puṇyajñānasambhārātmakaiḥ kuśalairdharmairabhisambuddhyata ityarthaḥ|

yadyasattvād aṇurapi dharmo nopalabhyeta, kathaṃ nāma bhaveyuḥ kuśalā dharmāḥ ? yatastairabhisambuddhyate'taḥ kuśalā dharmāḥ ityādyāha| paramārthāstu ardhamā eva| saṃvṛtau sattvāt kuśalā dharmāḥ ityuktam| tasmāt kuśalerdharmairabhisambudhyata ityatra nāsti doṣaḥ| anena adhyāropāpavādāntagrāhavikṣepanirākaraṇena cittapragraho nirdiṣṭaḥ| etaiḥ sarvaḥ sthānaiḥ gāmbhīryamapi sandarśitam| aśeṣapudgaladharmanairātmyāvabodharūpasya samyaksambodhisvabhāvasya paridīpanena audāryamapi darśitam|

3. mahādharmārthaprajñaptiḥ
bhagavataḥ sā samyaksambodhiḥ kathaṃ veditvayā ? iti vicāryamāṇe mahārthadharmatayā prajñāpitatvena tatsattāṃ darśayituṃ yaśca khalu punaḥ subhūte - ityādyāha| sumeravaḥ parvatarājānaḥ ityupalakṣaṇam| anantalokadhātūn ratnaiḥ paripūrya dānena yat puṇyaṃ tadapi upamāṃ naiva kṣamate| itaḥ prajñāpāramitāyāḥ ityupalakṣaṇamātraparidīpanena sakalo mahāyānadharmaḥ parilakṣito bhavati| yāvad iti vacanena sahasratamī kalā - ' śatasahasratamī kalā .......... upamā-aupamyamityetāni' saṃgṛhyante| evaṃ mahārthadharmaprajñapanena hetunā bhagavataścittasampadaḥ samyaksaṃbodheḥ ānuttaryamavagamyate, tathāvidhasamyaksaṃbodhim antarā tathāvidhadharmadeśanāyā aśakyatvāt|

tasmādetādṛkcittasampatsampādane chanda-praṇidhānābhyāṃ sthātavyam| sakalenānena kathaṃ sthātavyaṃ bodhisattveneti nirdiśyate, anenaivaudāryamapyabhihitam| sā ca sambodhiḥ tathyasaṃvṛtisvabhāvā draṣṭavyā, na tu paramārthataḥ, prāgevoktatvāt, sākṣādanuktamapi sāmarthyataḥ yogasamāpattiḥ, cittapragrahaḥ gāmbhīryaṃ ca nirdiṣṭam|

4. mahāvavādārthaprajñapti ḥ
bhagavato lokottarajñānāvasthāyāṃ sattvasaṃjñā sarvathā na pravartate, atyantasamāhitatvāt, ado nāścaryam| sattvebhyo vimuktayupadeśakāle'samāhitāvasthāyāṃ viśuddhalaukikajñānāvasthāyāmapi sattvādisaṃjñā na pravartata iti tannirdiśya avavādamahārthatvena prajñaptihetunā bhagavato'nuttaracittasampadaṃ pratipatsyamānāṃ darśayituṃ mahārthāvavādamadhikṛtya tatkiṃ manyase subhūte ityādyāha| praśnasyottaramapratīkṣamāṇaḥ sapadi svataḥ na khalu punaḥ subhūte, evaṃ draṣṭavyam ityādyāha| tasmād bhagavataścittasampadastādṛśe mahārthāvavādahetau bodhisattvena chandapraṇidhānābhyāṃ sthātavyamiti nirdiṣṭam|

kiṃ sattvānāṃ sattve'pi saṃkleśahetubhūtatayā tathā nābhipreyate tathāgatena ? āhosvit sattvābhāvāditi cintayatāmāśayaṃ vijñāya tatkasya hetoḥ ? iti papraccha| skandhātmakasya pudgalātmakasya ca kasyacit sattvasya paramārthato'bhāvād evaṃ nopalabhyata iti darśayitumāha- nāstiṃ kaścit sattvo yastathāgatena parimocittaḥ iti| anena bodhisattvaiḥ kathamatra yogasamāpattyā pratipattavyamiti tannirdiṣṭam|

abhāvaḥ kathaṃ jñātavya ityatra yadi punaḥ subhūte ityādyāha| ayamatrābhiprāyaḥ yathājñeyaṃ tathāgatasya jñānaṃ pravartate, anyathā aprahīṇāvaraṇatvena kathaṃ syāt tathāgatatvam| tasmād yadi sattvaḥ syāt tadā sandṛśyeta sa tathāgatena, ātmanaḥ pratyakṣopalabdhatayā viciakitsā'bhāvāt| sa eva tāvattasya pragāḍhaḥ ātmagrāhaḥ syāt| tataśca ātmagrāhahetutaḥ samutpannaṃ nikhilakleśajālabandhanamapyatidṛḍhaṃ syāt tadā rāgādyatipragāḍhabaddhasya āvaraṇāprahāṇena bhagavataḥ tathāgatapadaprāptirna syāt| bhagavatā ca tatpadaṃ prāptam, ataḥ prahīṇasakalāvaraṇaḥ saḥ| prahīṇāvaraṇayā aśeṣa ātmagrāhaśikharī viśīryate, tasmāt sattvābhāvo na jñāyate|

ātmanyasati kimātmadṛṣṭilakṣaṇa ātmagrāho na bhavati ? kimarthaṃ bhagavatā ātmādisaṃjñā nocyate ? ityatra ātmagrāha iti subhūte ityādyāha| yadi (bhagavatā) ātmādivastuna eva grahaṇaṃ syāttadā prahīṇāvaraṇasya tasya bhagavata ātmagrāhaḥ samudbhavet, kasyāpyātmagrāhasyābhāvāt agrāha eṣa tathāgatena bhāṣitaḥ|

atha kīdṛśa ātmagrāha iti ? sa ca ityādyāha| śravaṇādivirahād heyopādeyayoranabhijñatvād bālāḥ, prekṣāvattvaviyogād āaryebhyaḥ pṛthaktvācca pṛthagjanāḥ| pṛthagjanā api kecit sacchāstraṃ śrutvā yoniśomanaskārasthitāḥ dharmanairātmyādhimuktāḥ satyamabhiniviśante, tadanātmagrāhavyavacchedato bālā ityāha| bālamātrakathanāt skandhādyabhijñā api tādṛśāḥ pṛthagjanā anupajātāryamārgatayā bālā eva| bālānāṃ vaiśiṣṭayamabhidhātuṃ vyāvṛtte'pyātmagrāhe bālatvena teṣvātmagrāha ityavabhāsate, tasmāttadāśayavaśād ātmagrāha ityevaṃ nirdiṣṭam|

na tanmātreṇa satyam, atiprasaṅgāt| anātmaśabdaprayogeṇāpi kathaṃ nātmādīnāṃ satyagrahaṇam, yadyātmā na syāttadā ke tāvat pṛthagjanā abhidhīyeran ? iti vicintya bālapṛthagjanāḥ ityādyuktam| paramārthatastu ajanā eva, saṃvṛtimāśrityoktatvānna doṣaḥ| ebhiḥ sarvairadhyāropāpavādāntanirākaraṇena cittapragṛhīttatvaṃ darśitam| anena sarveṇa tāvat sākṣād gāmbhīryaṃ proktam| aśeṣasattvadhātubhyo mahārthāvavadaprajñapterhetutvadarśanena cittasampada ādauryamapi nirdiṣṭam|

5. dharmakāyaparigrahaṇam ḥ
yadi bālapṛthagjanāḥ na syuḥ, kathaṃ tathāgatasya lakṣaṇānuvyañjanairalaṅkṛtāḥ kāyasampadaḥ sambhaveyuḥ ? pṛthagjanāḥ svakaruṇāmūlakabodhicittamutpādya pāramitāsu prayatante (tataśca) lakṣaṇādibhīralaṅkṛtāstathāgatakāyasampattivanto bhavanti, tadabhāve mūlabhāvāt kathaṃ bhaveyuḥ tādṛyastathāgatakāyasampada iti ? ye pāriṣadyāḥkṛtānalpavikalpāḥ rūpādiṣu bhāvābhiniveśenaivaṃ cintayanti, tebhyo dharmakāyaparigrahamadhikṛtya tatkiṃ manyase subhūte ityādyāha| pūrvaṃ dharmakāyatayā na vyavasthāpitam, idānīṃ dharmakāyaṃ vyavasthāpayitumuktatvānna punaruktidoṣaḥ|

lakṣaṇasampadā tāvat paramārthavicāraṇāyāmavayavinaḥ paramāṇusaṃghātasya vā svabhāvenānupapattiṃ viditvā pūrvakamevābhiprāyaṃ gṛhṇan subhūtirāha no hīdam| evameva upapattyantaraṃ bhagavatā sacet punaḥ subhūte ityādinoktam|

yadi tathāgato lakṣaṇasampanmātreṇa prabhāvitaḥ syāt tadā vakṣyamāṇahetunā tulyatvād rājāpi cakravartī kathaṃ na bhavet tathāgataḥ ? nanu sthānasthottaptapūrṇatvena viśiṣṭā bhagavato lakṣaṇasampad, na tu cakravartinaḥ, tataḥ sa nocyate tathāgata ityapi na yujyate, sthānasthādiviśeṣasyāpi jaḍasvabhāvatve nāsti kaścid viśeṣaḥ| tena yadi tathāgato jaḍasvabhāvairlakṣaṇādidharmaiḥ prabhāvito'bhaviṣyat tadā cakravartī api tathāgato'bhaviṣyat iti cet ? na, tasmāttathāgastāvad aśeṣavastusvabhāvasya yathāvadadhigamamātreṇa prabhāvita ityabhiprāyaḥ| anena tathāvidhaṃ jñānahetukaṃ tathāgatakāyaṃ prati bodhisattvena chandapraṇidhānābhyāṃ sthātavyamiti nirdiṣṭam|

adhunā paramārthatastattathāgatajñāne'pi nābhiniveṣṭavyamiti darśayituṃ dharmakāyo vyavasthāpyate| bodhisattvena kathaṃ yogasamāpattyā pratipattavyamiti dvābhyāṃ gāthābhyāṃ pradarśyate|

tatra pūrvagāthayā kathaṃ tathāgato na draṣṭavyaḥ, kaiśca na dṛśyata etannirdiṣṭam| kathaṃ na draṣṭavya iti cet ? darśanādivyavahāraprajñaptyā| ke na paśyantīti cet ? mithyāprahāṇaprasṛtāḥ| rūpeṇa cādrākṣuḥ ityanena rūpe'bhiniviṣṭāḥ pudgalāḥ pāramārthikalakṣaṇādibhiralaṅkṛtaṃ dharmarūpaṃ pudgalarūpaṃ ca paśyantīti vyavahāraprajñaptirnidiṣṭā| ghoṣeṇa cānvayuḥ iti māṃ śabdena evameva sa tathāgata iti jñātavanta ityarthaḥ| anena śravaṇavyavahāraprajñāptirnidiṣṭā| upalakṣaṇamātramimau vyavahārau| tena viśeṣabhedo vijñānaṃ cāpi saṃgṛhītam|

mithyāprahāṇaprasṛtāste janāḥ tāvad vitathāmārgasthitatvānna māṃ samyag rūpeṇa drakṣyanti| prahīyate'neneti prahāṇaṃ mārga ityucyate, tacca viparītatvānmithyā| tadapyadarśanahetuḥ|

atha kathaṃ buddhā draṣṭavyā ityatra dharmataḥ ityādyāha| dharmāṇāṃ yo hyakṛtrimaḥ svabhāvaḥ, sa ' dharmatā ' ityucyate| sā ca yuktyāgamābhyāṃ siddhatvādāditaḥ śāntādisvabhāvā| saiva tathatā, dharmadhātuḥ, bhūtakoṭiḥ, animittaṃ paramārthaścetyādiparyāyairucyate|

sarvatra tathābhāvāt 'tathatā' tadālambanena sarve buddhadharmāḥ sambhavanti| taddhetubhūtatvād 'dharmadhātu' aviparītatvād bhūtaḥ, tatparyantatvād bhūtakoṭiḥ| tatra nīlādisarvavastunimittānāmabhāvād animittaṃ| paramasya jñānasya gocaratvāt paramārthaḥ| kimiti sā dharmatayā draṣṭavyetyatrāha- dharmakāyāḥ iti| svabhāvārthaḥ kāyaśabda ucyate| tenāyamarthaḥ - samyagjñānanibandhanā ye tathāgateṣu vyavasthāpitāste paramārthato dharmasvabhāvāḥ| yo yatsvabhāvaḥ, sa tatsvabhāvena draṣṭavyaḥ, na tvanyasvabhāvena| yadyevaṃ tarhi dharmatā prakāśasvabhāvā bhavet, anyathā kathaṃ tallakṣitāste draṣṭuṃ śakyanta iti vicārya dharmatā ityādyāha|

kimaśakyatvād aparijñeyā athavā parijñāne doṣasadbhāvāditi vicintya na śakyā ityādyāha| dharmisvabhāve siddhe taddharmatā vijñātuṃ śakyate, yadā dharmisvabhāva eva kaścit paramārthato na siddhastadā kathaṃ sā dharmatā'pi vijñātuṃ śakyate kevalayā svasantatyā| nāsti sā kevaletyabhiprāyaḥ|

yadyevaṃ samyagjñānasvabhāvānāṃ buddhanāmapi dharmiṇāṃ paramārthato'siddhatvānna syād darśanam, tatkathaṃ dharmatā draṣṭavyeti cet ? naiṣa doṣaḥ| ye paramārthataḥ sarvadharmiṇo na paśyanti ta eva dharmatāṃ paśyanti| dharmatā tāvadanutpannasvabhāvā, sā kathaṃ tadviparītotpādagrahaṇena grāhyā, na hi ghaṭagrahaṇena tadanutpādagrahaṇam| anena tathāgato na rūpakāyena draṣṭavyaḥ, api tu dharmakāyena draṣṭavya ityetannirdiśyate|

asatyapi tathāgatasya lakṣaṇasampatsvabhāvatve yujyata eva lakṣaṇasampaddhetukaṃ tathāgatasyānuttarasamyaksambodhilakṣaṇam, gaṇakaiḥ (lakṣaṇajñaiḥ) bodhisattvasya lakṣaṇasampadaṃ draṣṭvā bhagavān anuttarasamyaksambodhau vyākṛta iti yeṣāṃ saṃśayaḥ, tatparihārārthaṃ tatkiṃ manyase subhūte ityādyāha| yadi lakṣaṇasampad anuttarasamyaksambodherhetuḥ syāt tadā cakravartino'pi syādityabhiprāyaḥ| gaṇakaistāvat tathāvidhaṃ lakṣaṇamātraṃ draṣṭvā vyākṛtam, na tu hetumityadoṣaḥ|

anena cittapragrahītatvaṃ nirdiṣṭam| anena tāvat sakalena sthānena gāmbhīryaṃ darśitam| saṃvṛtau cāśeṣavastusvabhāvādhimagalakṣaṇasya tathāgatajñānasya nirdeśena āudāryamapi nirdiṣṭam|

6. saṃsāre nirvāṇe cāpratiṣṭhānam ḥ (a) nirvāṇe'pratiṣṭhānam
paramārthataḥ sarvadharmāṇāmabhāvād yadi sā dharmatā vijñātuṃ na śakyata iti cet tata ucchedavādī bhavān syāt| tataśca tathāgatasyāpyabhāvād apratiṣṭhitanirvāṇamapi na sidhyatīti yadāśaṅkitaṃ tadarthaṃ saṃsāranirvāṇayoḥ apratiṣṭhānamadhikṛtya subhūte ..... evaṃ ..... bodhisattvayānasamprasthitaiḥ ....... ityādyāha| na ca bhūtavināśo'pi prajñaptaḥ, dharmatāyā yathāvadavabodhāt| ata eva coktam -

nāpaneyamataḥ kiñcit prakṣeptavyaṃ na kiñcana|
draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate||
anāgate dharmavṛttipratibandhakatvena ucchedo'pi na prajñaptaḥ, yathābhūtadharmatāyā deśanāt| sarve dharmo avicāraramaṇīyatayā yathābhūtaiḥ pratyayairutpadyamānā abhyupeyante, ato bhagavatā buddhena tathyasaṃvṛtisvabhāvāyāḥ māhākaruṇāyā nirmāṇādau adhipatitvamādāya punarvineyebhyo yathāvadupāyopadarśanena niravacchinnasaṃsārapravāho'bhyupeyate| anena bhagavato nirvāṇe'pratiṣṭhitatvaṃ nirdiṣṭam| tathāvidhe bhagavatkāye chandapraṇidhānābhyāṃ sthātavyamiti tadapi nirdiṣṭam|

(ba) saṃsāre'pratiṣṭhānam ḥ
yadyevaṃ bhagavān saṃsārapravṛttimabhyupaiti, tadā saṃsartā eva bhavatīti vikalpya saṃsāre'pratiṣṭhitatvaṃ darśayituṃ yaśca khalu punaḥ subhūte ityādyāha| nirātmakeṣu iti māyāvat paratantratvāt, na svata ātmabhāvaḥ, nityasya kramakramābhyāṃ hetorvirodhāt, ahetukasya akiñcitkaratvāt| svaparayornādhiṣṭhānamapi, adhiṣṭhāturevāsambhāvāt, tasmāt sarvadharmāste ubhayavidhāḥ nirātmakāḥ|

yathoktam ḥ "ātmā ātmeti bhikṣavo bālo'śrutavān pṛthgjanaḥ prajñaptimanupatitaḥ, na tvatrātmā vā ātmīyaṃ vā|" anena sarvadharmeṣu pudgalanairātmkṣāntiḥ sandarśitā| anutpattikeṣu ityanena dharmanairātmakṣāntinirdiṣṭā|

yadi bhāvānāmutpādo bhaved, ahetuko vā bhavet, sahetuko vā| sahetuke'pi nityahetuko vā anityahetuko veti vikaladvayam| tatra na tāvat prathamo vikalpaḥ kādācitkatvapratīteḥ| nirapekṣasya sadasadavasthāsamatvena sarvatra nirviśiṣṭatvāt nityaṃ sattvamasattvaṃ vā syāt|

ataśca kādācitkatvasambhavād dvitīyo'pi pakṣastāvanna yujyate| nityasya itaraiḥ sahakāribhistāvanna kaścit sāmarthyaviśeṣaḥ kriyate| kutracidapyanapekṣaḥ san kimiva krameṇa kāryamutpādayenna yugapaditi| kāraṇe'vikāle na kādācitkakāryatirodhānaṃ yujyate| kathaṃ krameṇotpādaḥ syāditi|

ye svahetuṃ bhāvānāṃ vadanti, te'pyarthato'bhāvādevabhyupagacchanti| svabhāve siddhe heturapi syānna tvasiddhe, sarvasāmarthyavirahalakṣaṇatvāttasya| svābhave siddhe tasyāhetukasiddhirevābhyupagatā syāt, taditarānyahetau cānabhīṣṭe kathaṃ na nirhetukaḥ syāt| na bhāvaḥ svabhāvād bhinnaḥ| ataḥ sidhyati tatsiddhe, (phalataḥ) ahetuka eva syāt| anyathā tatsiddhe'pyasiddhatvāt kathaṃ tadabhinnasvabhāvatvam| tato yo'hetuvādī pakṣo nirastaḥ, sa atrāpi tulyaḥ|

na tāvad yujyate tṛtīyapakṣo'pi samānāsamānakālayoḥ kāraṇatvavirodhāt| tathā hi, hetau sati sa phalena (kāryeṇa) samānakālo vā bhaved bhinnakālo vā ? na tāvat samānakālāt, svayaprāptātmasvabhāvasya sarvasāmarthyaśūnyatvāt kutrāpi phale yogābhāvāt| ātmasvabhāve ca (prāpte) tatsvabhāvavat phalasyāpi tatsamānakālabhāvitayā ātmasvabhāvatvameva| na tatra phalaṃ yujyate|

bhinnakāle'pi tāvat taditarakālavyavadhānena vā bhaved, yathāvaibhāṣikairvipākaheturiṣyate, tathā| athavā avyavadhānena vā bhaved, yathāsautrāntikaiḥ kāryakāraṇayorutpādavināśau 'tulādaṇḍonnāmāvanāmavad' ucyete tathā syāditi ? tatra taditarakālavyavadhānena phalotpāde sati vināśādevotpādaḥ abhyupagamyeta, sarvasāmarthyavirahitatvāttasya vināśasya na yujyate hetubhāvatvam, anyathā akārakasya vinaṣṭavastuno vināśāt kathaṃ (utpādaḥ) bhavet|

avyavadhāneneti pakṣe'pi yadi sarvātmanā avyabahitastadā tadeva samakālatvaṃ syāt| niravayavayordvayorvastunoḥ sarvātmanā avyavahitatve ekakālatvātiriktā nānyā gatiḥ| tasmāt sarvātmanā avyavahite sati pūrvaṃ yathā aṇumātrakam (iti prasaktam), tathaiva kalpasyāpi kṣaṇamātrakatvaṃ durnivāram|

ekadeśena cāvyavahite sāvayavatvaṃ prasajyate, ataḥ paramārthataḥ sarve bhāvā anutpannā eva| avicāraramaṇīyā mithyātvenotpannā iva pratīyanta eva, yathā bhrāntijñāne pratibhāsasvabhāvāḥ| (yadi) na syāt prasiddhamātraṃ pramāṇaṃ (tadā) 'kāryakāraṇayorāgopālaṃ prasiddhatvānna yujyate vimarśaḥ iti vādaḥ kathaṃ yujyeta, prasiddhasya rūpādeḥ pramāṇataḥ viśīrṇatvāt| tasmāduktaṃ bhagavatā candrapradīpasūtre (samādhirājasūtram) -

na cakṣu pramāṇaṃ na śrotragrāṇaṃ na jihvā pramāṇaṃ na kāyacittam|
pramāṇaṃ yadyeta bhaveyurindriyāḥ kasyāryamārgeṇa bhavet kāryam||
yasmādime indriya apramāṇā jadā svabhāvena avyākṛtaśca|
tasmād ya nirvāṇapathaiva ārthikaḥ sa āryamārgeṇa karotu kāryam||
yatpratyakṣalakṣaṇamāhurācāryāstacca pratyakṣaṃ saṃvṛtitaḥ, paramārthe'vatāraṇāya draṣṭavyam| na ca saṃvṛtau na samānaparyanuyogaḥ, tatastasya saṃvṛtāvuktatvānna parīkṣaṇaṃ kṣamate| ato bhagavatā śālistambādiṣu bhāvānāṃ svaparodayo niṣiddhaḥ| tathoktam āryalaṅkāvatāre -

"sadasatorutpattivirahitatvānmahāmate, sarvadharmā anutpannāḥ|"
vistṛtaprajñāpāramitāsuṃ coktam - "subhūte, na kaścid dharma utpannaḥ, sā (api) anutpannā" tatra yā prajñā, sā'nutpattikadharmakṣāntirityucyate|

tathoktaṃ ratnākaranāma(mahāyāna) sūtre-
sva eva yadā nāsti paro hetuḥ kathaṃ bhavet|
svābhāvāt kathamutpādaḥ parasmāt sugato'vadat||
api ca,
bhāvā jāyanti saṃvṛtyā paramārthe'svabhāvakāḥ|
yadyetat sarvaṃ parikalpitasvabhāvamadhikṛtyoktamiti cet ? na, sarvasvabhāvānāṃ pramāṇato nirākṛtatvāt| anenāparo'lpakuśalamūlo'pi (jano yadā) saṃsāraduḥkhaṃ nānubhavati, (tadā) anutpattikadharmakṣāntiprāptatvāt mahājñānālokodayā labdhānuttarapuṇyaskandhā bodhisattvāḥ kathaṃ saṃsāraduḥkham anubhaveyurityevamāveditam|

dvividho hi saṃsāraduḥkhasyānubhavaḥ- kāyiko daurmanasyalakṣaṇaśca| tatra pūrvakastu pāpakarmaṇaḥ phalam, aparastu mohajaḥ, viparyastajñānasambhūta eva| tatrānutpanneṣu dharmeṣu kṣāntiprāptyā bodhisattveṣu nāstyubhayavidho duḥkhahetuḥ, pāpaṃ mohaśceti| akāraṇānna sambhavati duḥkhasparśavihāraḥ| anena kathaṃ bodhisattvena pratipattavyamiti deśitam|

utpāditabahutarapuṇyaskandhā rūpāvacarādisattvā iva kiṃ (te) saṃsāra eva na bhavanti ? kathaṃ vā bahutarapuṇyaskandhotpādamātreṇa saṃsāre'pratiṣṭhitatvaṃ sandarśitamityāśaṅkya punaḥ subhūte ityādyāha|

anena tāvad utpannapuṇyaskandhe'pi teṣāṃ mithyābhiniveśena puṇyaskandhaparigrahasya sarvasaṃkleśamūlaviparyāsasyāprahīṇatvam, ataḥ (te) viśiṣṭagatiṃ prāptā api saṃsāre vyavasthāpyante, bodhisattvānāṃ tu anutpattikadharmakṣāntiprāpteḥ puṇyaskandheṣu nāsti satyābhiniveśaḥ, atasteṣāṃ sarvasaṃkleśamūlasaṃmohasya prahīṇatvānna saṃsāre'vasthānabhityevaṃ nirdiśyate| paravikalpanirākaraṇārthamāryasubhūtiraviditābhiprāya iva nanu parigrahītavyaḥ iti viparītamabhyadhāt|

tadayamāśayaḥ- tattatsūtreṣu bhagavatā 'bodhisattvaḥ puṇyaskandhaṃ parigṛhṇāti ' ityuktam| atra na parigrahītavyaḥ iti vacanena kathaṃ na virodha iti ? bhagavānapi yenābhiprāyeṇoktavān tadubhayamapi darśayitumāha- parigrahītavyaḥ iti| parigrahīta iti yadāha tattu parigrahalakṣaṇanaya upasaṃhāralakṣaṇaḥ|

viparītagrāhakalakṣaṇanirākaraṇena nātra virodhaḥ| vitathamārgagrāhakatvaṃ viparitagrahaṇamityanena tadvikalpaprahaṇāccittapragrahaṇaṃ darśitam| yaśca khalu - punaḥ subhūte, kulaputro vā kuladuhitā vā prārabhya audāryamuktam, avaśiṣṭapūrvabhāgairgāmbhīryaṃ nirdiṣṭam| etena sakalena sthānena śāśvatocchedāntaṃ parihṛtya madhyamamārgo deśitaḥ, nirdiṣṭaṃ ca saṃsāre nirvāṇe cāpratiṣṭhitatvam|

7. prasthiti-pariśuddhiḥ
prasthitiḥ pariśuddhirucyate| trividhastasyāḥ prabhedaḥ - 1. īryāpathena prasthitiḥ, 2. sattvabhājanalokādhipatyena prasthitiḥ, 3. asaṃkleśena prasthitiśca|

1. īryāpathena prasthitiḥ
tatra yadi buddho draṣṭavyo dharmakāyena, na tu rūpakāyena, tadā bhagavataścaturīryāpathena janmābhiniṣkramaṇādinā cāgamaprasiddhena kathaṃ na virodha iti yo manyate tadarthaṃ prasthānasampada īryāpathena prasthitimadhikṛtya api tu khalu punaḥ subhūte yaḥ kaścid ityādyāha|

gacchati vā āgacchati vā ityetaddvayena caṅkramaṇam, tiṣṭhati ityādibhiḥ krameṇāvaśiṣṭā īryāpathā uktāḥ| īryāpathapirdeśastūpalakṣaṇamātram tena janmādīnāmapyatra nirdeśo draṣṭavyaḥ| bhagavata āgamena paridīpitānāmīryāpathādīnāṃ yaḥ samyaktayā śabdaśo'bhiniveśastāsya viparītābhiniveśānna jānāti tathāgatena bhāṣitasyārtham|

na ca bhagavān rūpakāyena prabhāvitaḥ, asau tu jñānapariśuddhaḥ, tasyāmūrtatvājjñānasya saṃvṛtāvapi gatyādayo na sambhavanti| gatyādayastu rūpaskandhasya sthānaviśeṣaprabhāvitatvāt| te ca bhagavato nirmāṇakāyamāśrityoktāḥ, na ca jñānakāyamāśritya, tatra saṃvṛtitaḥ paramārthato vā gatyādīnāmasambhavāt| tasmād evaṃvidhāyāṃ īryāpathaprasthitau bodhisattvena chandapraṇidhānābhyāṃ sthātavyamiti sandarśitam|

yadi tathāgate gatyādayo na saṃvidyante (tarhi) kathaṃ tathāgataḥ iti gatyā prabhāvita ivocyata iti cittāśayaṃ vitarkyāha- tatkasya hetoḥ ? iti| na me sa bhāṣitasyārthamājānāti ityanena yojanīyam| atrottarārthaṃ tathāgataḥ ityādyāha|

evamabhipreyate- vyapadeśo'yaṃ na gatyā prabhāvitaḥ, api tu adhigamena prabhāvitaḥ gataḥ ityasyādhigatyarthatvāt| vastutattvaṃ yathāsthitiḥ, tathaivādhigamyate, adhigatatvāt tathāgataḥ| athavā pūrvakairbuddhairyathā vastutattvamadhigatamaviparyayeṇa tathaivānenāpyadhigatamityadhigatatvāt tathāgataḥ| sa ca tathyasaṃvṛtau jñānakāyatvena yujyate, na cānyatrāvikalpitatvāt| tacca gamanādi kvacit saṃvṛtāvapi na sambhavati, amūrtatvāt| paramārthe tu na sambhavatitarām, anutpannatvāt| tataḥ sa vastusvabhāvādhigatyā samastalokasya jyeṣṭhatvāt pūjanīyatvāt arhan ityucyate, samyagavabuddhatvāt samyaksambuddhaḥ ityucyate, anyathātvena jaḍasvabhāvena rūpakāyastu tathā nocyata iti bhāvaḥ|

anena yogasamāpattiḥ cittapragrahaśca sandarśitaḥ| anena tāvat sakalasthānena gāmbhīryaṃ nirdiṣṭam| saṃvṛtau tathāgatasya nirmāṇakāyamāśritya anantalokadhātuṣu apratihatagamanādipradarśanena ādāryamapi pradarśitam|

2. (a) bhājanalokādhipatyena prasthitiḥ
yastathāgatasya nirmitarūpakāyaḥ, yaśca manomayakāyaḥ, tasyāpi ekānekasvabhāvavisaṃyogānmāyānirmitabuddhavat mṛṣātvaṃ darśayituṃ bhājanasattvalokabhāvavigamāt prasthitimadhikṛtya yaśca khalu punaḥ subhūte ityādyāha| pūrvaṃ tvadhimukticaryābhūmau bodhisattvasyābhāvo darśitaḥ, samprati buddhabhūmau bhagavataḥ prasthitidarśanānna punaruktiḥ|

atra punadvividhenopāyena ekānekasvabhāvaviyogāvabodhānnairātmyaṃ darśitam| tadyathāpi nāma maṣiṃ kuryāt....... paramāṇusañcayaḥ ityanena ekānekasvabhāvaviyogāvagamena tanukaraṇopāyo darśitaḥ| atrāpi pūrvavad vyākhyānaṃ (veditavyam)| nanu digbhāgabhedena paramāṇavo'siddhā (tadā) kathaṃ te sañcitāḥ ? iti sañcintya tatkasya hetoḥ ? ityāśaṅkyottaramāha (pariharannāha) saced bhagavan iti vijñaya ekatvagrāhakanivṛttyupāyārthameva paramāṇuprabhedena (yaḥ) sañcayaḥ sa ukto na tu paramārthato'navasthitatvāt, anyathā paramāṇusañcayaḥ sarvatra pratyakṣatvena prasiddhyeta| tasmāt na bhagavānavakṣyat paramāṇusañcaya iti abhāṣite'pyevamākhyātatvāt| anena tathāgatasya rūpābhāvatvena tādṛśyāṃ sthitau chanda-praṇidhānābhyāṃ sthātavyamiti deśitam|

yadi na syāt sañcayaḥ (tadā) api nu bahuḥ sa paramāṇusañcayo bhavet ? iti kasmād bhagavānavakṣyadityāśayaṃ viditvā tatkasya hetoḥ ? ityāha| asañcayaḥ saḥ iti pūrvottarādidigbhāgabhedena avasthitānāṃ teṣāṃ paramāṇūnāṃ svabhāvenāsiddhatvānna yujyate tattvataḥ sañcayaḥ| ekatvagrāhaniorākaraṇāyaiva bhāṣitam tenocyate paramāṇusañcaya iti|

asati ca digbhāgabhede paramāṇavaḥ paramāṇvantaraiḥ pūrvāparordhvādhodigbhāgabhedena parivṛtā na syuḥ, tato na bhavedupacayaścittacaittādivat| bhāga eva bhavati paramāṇurityapi kathanaṃ na yujyate, tatrāpi tarkasāmyāt| evaṃbhūteniṣṭhito'pi na yujyate| aniṣṭhitāḥ paramāṇavaḥ svabhāvena tarhi tvayā kiṃ sādhyate ? aniṣṭhitasvabhāve bhāvo na sidhyati, tataḥ siddhamasmākaṃ matamiti| anekasvabhāvatvamaṇūnāṃ yadṛcchayāpi nocyate, (tadā) aniṣṭhite paramāṇau (anekasvabhāvatvaṃ) kathamupapadyeteti mayoktam| ye paramāṇavastvayā niravayavatvena vyavasthāpyante teṣāṃ pūrvottarādidigbhedābhyupetatvāt digbhāgabhedenābhyupagamyante, tena sāvayavāḥ [te] prasajyante| tataḥ prasaṅgasiddho hetorāśrayāsiddhiḥ, na ca kevalaṃ cittacaitasikābhyāmanaikāntikāḥ, amūrtatvātte na dikṣvavasthitāḥ, pūrvottarādidigbhirapi nāvatiṣṭhante|
tenoktam-

na rūpe naiva netre ca tayormadhye'pi na sthitaḥ|
yatra sthito bhavettatra na sannaiva hi cāpyasat||
alaṃ prasaṅgeneti| anena tvanekasvabhāvarāhityamavagamya nirābhāsopāyasandarśanena yogasamāpattiścittaprahaśceti nirdiṣṭam| bahuḥ sa paramāṇusañcayo bhavet ityanenaudāryaṃ cābhihitam, avaśeṣeṇa tu gāmbhīryam|

(ba) sattvalokādhipatyena prasthitiḥ
samprati sattvalokābhāvaprasthitimadhikṛtya bhāṣitastrisāhasramahāsāhasro lokadhāturiti saḥ ityādyāha| bhājanalokasya pūrvamuktatvādatra lokadhātustāvat sattvalokatveneṣṭaḥ| ubhayatra trisāhasramahāsāhasrābhidhānena tāvadanantalokadhāturupalakṣyate| ata eva adhātuḥ sa tathāgatena bhāṣitaḥ iti pañcaskandhātmakaḥ sa sattvaloko'pyekānekasvabhāvavirahitaḥ pūrvavaduktaḥ|

anena tathāgatasya tathāvidhāyāṃ sattvalokābhāvaprasthitau bodhisattvena chandapraṇidhānābhyāṃ sthātavyamiti nirdiṣṭam| nirābhāsena tu yogasamāpattiriyaṃ kathaṃ pratipattavyetyapi sandarśitam|

idānīṃ cittaṃ kathaṃ pragrahītavyamiti darśayituṃ tatkasya hetoḥ ? iti pṛṣṭavān| 'adhātuḥ sa tathāgatena bhāṣitaḥ' ityanena yojanīyam| uttarārthaṃ saced bhagavan ityādyāha| yadi sattvaloko yathāprasiddhastathā paramārthataḥ syāt sthūlaikasvabhāvastadā tathāgatena yathāsthiti vastutattvamadhigatamiti sa eva piṇḍagrāhaḥ syāt|

skandheṣu piṇḍagrāha evātmagrahaṇahetuḥ, sa eva ca tathāgatasya piṇḍagrāho'tigāḍhataraḥ syāt, tadaprahāṇaṃ cābhipretaṃ bhavet| na tvevam, ata evānyatra yo bālajanebhyaḥ piṇḍagrāha ātmagrāhasya hetutvena bhagavatā bhāṣitaḥ sa paramārthato'grāhya eva| grāhye hi piṇḍe ekānekasvabhāvasya kasyacidabhāvāt| bālajanaprasiddho bhāvaḥ kevalaṃ saṃvṛtita uktaḥ| tenocyate piṇḍagrāha iti| tadarthasādhanāyaivaṃ bhagavān piṇḍagrāasyārthamuktavān| kimucyata iti cet ? vyavahāre piṇḍagrāha iti paramārthe'bhāvāt sa dharmastvanabhilāpya ityuktavān|

yadyevaṃ grāhyaḥ piṇḍo na syāt tadā tatra grāhakasyāpyabhāvāt kathaṃ vyavahāre piṇḍagrāha iti vicintyāha - sa ca bālapṛthajanairudgṛhīta ḥ iti| bālāstu bhrāntivaśādasantamapi sadbhūtamiva gṛhaṇanti| tadāśayavaśena vyavahāraḥ prajñapyate, (ato) na virodha ityabhiprāyaḥ| tasmāt te bālā ityucyante, anyathā yathāvastu vyavahāraprajñaptau kathaṃ te bālāḥ syuḥ ?

uktamatra kathaṃ cittaṃ pragrahītavyamiti| gāmbhīryamaudāryamapi cātra pūrvavad yojanīyam| anena yadā sarve bhāvāḥ paramārthataḥ svabhāvaśūnyāstadā rūpakāyaḥ jñānakāyaśca kathaṃ bhavet paramārthataḥ sasvabhāvaḥ , mūlasattvasyābhāvāditi deśitam|

samprati yo hi kaścit subhūte ityādinā sarvasthāneṣu yogasamāpatteḥ kenopāyena sarvatra samādheyamiti tat pradarśyate| evamanusandhiḥ - yadi nāsti piṇḍagrāhastadā tanmūlaprabhavāyāḥ satkāyadṛṣṭerevābhāvāt kathaṃ bhagavān pañcasu dṛṣṭiṣu satkāyadṛṣṭimāheti tadarthaṃ yo hi kaścit subhūte ityādyāha| atra kathamavikalpyam, yaścāvikalpakaḥ, yaminnavikalpyam, yenāvikalpakaḥ, yaścāvikalpaḥ, taddarśanena yogasamāpatteḥ samyagupāyo darśito bhavati|

tatra yo hi kaścit subhūte ityārabhya tenocyate ātmadṛṣṭiḥ etatparyantamanena kathamavikalpyaṃ taduddiṣṭam| kathamiti cet ? ukto'nyairthikairātmā, bhagavatā tu pudgalanairātmyapratipādanādātmaniṣedhārthamāha ātmadṛṣṭiḥ iti tasyāḥ ātmadṛṣṭernirākaraṇena dharmanairātmyaṃ vyavasthāpyate adṛṣṭiḥ sā tathāgatena bhāṣitā ityuktam| tāmātmadṛṣṭiṃ yadi satyato na gṛhṇāti (tadā) evaṃ prayoge bodhisattvo yogasamāpattau pravartate| yasmādavikalpakastasmāt sa tatrāvaraṇopāyaḥ|

evaṃ hi subhūtea bodhisattvayānasamprasthitena ityanena yo'vikalpakaḥ sa paridīpyate| sarvadharmāḥ ityanena yasminnavikalpyam taddarśitam| jñātavyā draṣṭavyā adhimoktavyāḥ ityanena yenāvikalpyaṃ tadabhihitam| kenāvikalpyamitiṃ cet ? jñānena darśanena adhimuktyā ca| tatra jñānaṃ śrutamayī prajñā, darśanaṃ cintāyayī prajñā, tayopanidhyānatvād, adhimuktiḥ bhāvanāmayī prajñā, adhyāśayo'trādhimuktiśabdena vaktumiṣyate| sā tu bhāvanābalena sidhyatīti, ata eva bhāvanamayī prajñā nirvedhabhāgīyāvasthāyāmadhimuktiśabdenoktā|

tathā cādhimoktavyā, yathā na pratyupasthāmahe ityanena yo'vikalpastaṃ darśayati| asaṃjñaiṣā tathāgatena bhāṣitā ityatra hetuḥ parikīrtitaḥ| kasyacit saṃjñeyasya abhāvo'pi, ekānekasvabhāvaśūnyatvāt paramārthata sā asaṃjñā| saṃvṛtisatyamadhikṛtyānyatra tathāgatena bhāṣitam| tasyā mithyārthādhigamāvasthāyāṃ kathaṃ na syādavikalpa ityabhiprāyaḥ| sarvasthāneṣu yogasamāpattyupāyo'bhihitaḥ|

3. asaṃkleśena prasthitiḥ (a) deśanā'saṃkleśaḥ
dvidhā tavadasaṅkleśaḥ - deśanā'saṃkleśaḥ, saṃsārāsaṃkleśaśca| tatra yadi nāsti dharmasaṃjñā tadā tathāgatasya sattvebhyo taddharmadeśanāsaṃjñāsamutpāde kathaṃ na bhavet saṃkleśaḥ ? kṛpayā sattvārthaṃ yāvatsaṃsārāvasthāne sati dharmasaṃjñayā kathaṃ na syāt saṃkleśaḥ ? iti vicintya tayaiva cittasampadā deśanā'saṃkleśaṃ gāthayā ca saṃsārākleśamāvedayitum yaśca khalu punaḥ subhūte ityādyāha|

pūrvaṃ prasaṅgāntare lokadhātupraśastipradarśanamanuśaṃsāyāḥ praśaṃsanam, sampratyasaṃkleśādhikāre'nantalokadhātudeśanayā nocyate anuśaṃseti na punaruktiḥ| atrāpi yuktistu prāgvad vaktavyā| udgṛhya iti svadhyāye'dhītam, dhārayet iti padam, vācayet iti pustakāsikaṃ vācayet, paryavāpnuyāt iti tvarthagrahaṇamityarthaḥ| anena yamānmahārtho'yaṃ dharmastasmādbodhisattvenaivaṃvidhāyāṃ mahārthadharmadeśanāyāmavaśyameva chanda-praṇidhānābhyāṃ sthātavyaṃ tatparidīpitam|

bhāṣyamāṇāyāmapi kathaṃ na syātsaṃkleśa ityetaddarśayituṃ kathaṃ na samprakāśayet ityāha| ayamabhiprāyaḥ - paramārthato'nutpannatvenabhilāpyatvena deśitatve'pi sarvadharmāṇām, te dharmā anabhilāpyasvabhāvena nocyate| evamuktam - yathā vineyajanāstathā sarve dharmā ādito'nutpannatvādanabhilāpyāḥ tasmānna te kenāpi vyapadeśyā ityevaṃ darśyata iti| tathā sati asaṃkleśena deśanā, aviparītārthatvāt| anyathā saṃkliṣṭā syād viparītadeśanatvāt| ata eva tathāgato dharmadeśanākāle viśuddhalokajñāne prasthitaḥ, ato dharmasaṃjñābhāsasamudbhave'pi tattvato'bhiniveśābhāvāt saṃkleśadoṣābhāvaḥ| anena yogasamāpattiḥ, cittapragrahaḥ gāmbhīryañca nirdiṣṭam, pūrveṇa tāvadaudāryam|

[ ba ] saṃsārāsaṃkleśaḥ
sāmprataṃ nikhilaprajñāpāramitākāyaṃ vyavasthāpya gāthayā saṃsārāsaṃkleśo deśyate| anayā gāthayā catvāri saṃskṛtalakṣaṇāni paridīpitāni| (tāni tāvat) svabhāvalakṣaṇam, viṣayarasāsvādanalakṣaṇam, ādīnavānvayalakṣaṇam, niryāṇānvayalakṣaṇaṃ ceti|

tatra pañcaskandhātmakānāṃ bhāvānāṃ yathāpratīti pratītyasamutpādastāvad hetupratyayasaṃgṛhitatvāt saṃskṛtaṃ ityucyate| eteṣāṃ sarveṣāṃ svabhāvaḥ tārakāḥ iva draṣṭavyaḥ| rātrau yathā tārakā avabhāsante, na tu divase, tathaiva saṃskṛtā api avidyājñānāndhakāre sati pratibhāsante, jñānasūryāloke sati nāvabhāsante, ataḥ (te) tārakasvabhāvā iva draṣṭavyāḥ| pudgaladharmadṛṣṭayabhiniveśātmakāḥ saṃskṛtāstu mithyāpratītihetutvāt timiravajjñātavyāḥ|

vijñānalakṣaṇaṃ ca karmavartikaṃ tṛṣṇāsnehaṃ cāśritya prajvalanād dāpa iva draṣṭavyam, evametannidarśanena saṃskṛtasvabhāvalakṣaṇaṃ paridīpitam| māyopamayā viṣayarasāsvādanalakṣaṇaṃ nirdiśyate, vitathāvabhāsamānatvāt| tatrādīnavānvayalakṣaṇaṃ saṃskṛtasvabhāvaṃ dvividham - anityānvayaḥ duḥkhānvayaśca| avaśyāyopamayā anityatānvayaḥ pradarśyate, na ciraṃ sthitatvāt| budbudopamayā tāvad duḥkhatānvayaḥ pradarśyate, vedanā budbudopamā iti, yā kācid vedanā seha duḥkhamiti bhāṣitatvāt|

trividhaiḥ dukhaiḥ sarvā vedanā duḥkhā veditavyā| tatra duḥkhavedanā tāvad duḥkhaduḥkham, tatsahitā ye saṃskārāste'pi tadanurūpatayā duḥkhameva; sukhāvedanā tāvad vipariṇāmaduḥkhena duḥkham, tatsahitā ye dharmāste'pi tadanurūpatayā duḥkham, na duḥkhā na sukhā vedanā, tatsahitāni vastūni ca saṃskāraduḥkham, utpādabhaṅgalakṣaṇatvena tāni duḥkham| evaṃ sarvaṃ saṃskṛtaṃ duḥkhānvitaṃ draṣṭavyam|

tatra niryāṇānvayalakṣaṇaṃ tāvat pudgaladharmaśūnyatānvayam, tadālambananirvṛtatvādbhagavatā khalu dvividhaṃniryāṇālambanamuktam| āryasamādhirājasūtrecāpyuktam ḥ

nairātmyadharmān yadi pratyavekṣate
tān pratyavekṣya yadi bhāvayeta|
sa heturnirvāṇaphalasya prāptaye
yo anyaheturna sa bhoti śāntaye||
dvividhanairātmyasamprayuktāḥ sarvasaṃskṛtāḥ, tathā hi- atīta-pratyutpanna-anāgatabhedena trividhāḥ saṃskṛtāḥ| tatra ye tāvadatītāste smṛtimātrāvasthitā ato niḥsvabhāvatvena, dharma-pudgalatayā śūnyāḥ ātmanā'nadhiṣṭhitatvāt, tataśca svapnaupamyena dvividhanairātmyānvayāste vyapadiṣṭāḥ| pratyupannā vidyudaupamyena ekānekasvabhāvarahitāḥ agrāhyasvabhāvatvaditi tenānvitā vyapadiṣṭāḥ| anāgatāstāvadalabdhasvabhāvāḥ, abhraupamyena ākāśasamacitte tadbījadauṣṭhulyena janitatvāditi nairātmyadvayaṃ tāvaddeśitam|

ato'nena khalu samagreṇātra bodhisattvaiḥ sadā sarvasaṃskṛtasvabhāvamevaṃ vicārya chanda-praṇidhānābhyāṃ sthātavyamiti paridīpitam| niryāṇānvapradarśanena tāvad yogasamāpattiścittapragrahaśca nirdiṣṭaḥ| anena sampūrṇenasthānena gāmbhīryañca vyapadiṣṭam|

gāthāyāmasyāṃ tāvadidaṃ paridīpyate- saṃkleśamulaṃ tāvad viparyāsaḥ| ataḥ saṃskṛtasvabhāveṣvanekaśaḥ kenacid vicārayatā manasikurvatā apyevaṃ saṃskāraparijñānādyadā viparyāsābhāvāt na bhavati saṃkleśaṃ (tadā) kathaṃ (nāma) yathāvadaśesavastusvabhāvaparibhāvako vidhūtāśeṣaviparyāsajālastathāgataḥ saṃkliṣṭo bhavet| ata eva samastasaṃskṛtadoṣān avagacchan tathāgataḥ , padmamiva saṃsāradoṣāmbhasā'navaliptacittaḥ, pratijñātasamastajagatsamuddharaṇāśayaḥ, saphalakāritraḥ, mahākaruṇānvitacittaḥ, niravadhijagaddhitasukhasādhanābhiprāyeṇa saṃsāracakrasaṃsaraṇaṃ yāvat pratiṣṭhito veditavyaḥ| tathā coktam -

kartuṃ loke sukhaṃ śāntau bhave cāpyanadhiṣṭhitaḥ| iti sarvasattvānavalokituṃ bhūmāvasthīyata ityapyuktam|

traiyadhvikānāṃ jananī munīnāṃ khyātā yathāśakti mayā tato jagat|
vipulena puṇyena viyatsamena vidhūya cāndhyaṃ sugatatvamāpnuyāt||

ācāryakamalaśīlena mādhyamikanayena viracitā vistṛtā āryavajracchedikāṭīkā parisamāptā| aṣṭamyāṃ śatābdyāṃ bhāratīyācārya mañjuśrīmitreṇa bhota-locāvā yeśe-demahābhāgena ca bhoṭabhāṣāyāmanūditā| viduṣāṃ vaśaṃvadena ācāryapemātenajinamahādayena bhoṭabhāṣātaḥ saṃskṛtabhāṣāyāṃ punaruddhṛtā sarvasattvahitasukhārtham iti|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project