Digital Sanskrit Buddhist Canon

Dharmakāyādhikāraḥ aṣṭamaḥ

Technical Details
dharmakāyādhikāraḥ aṣṭamaḥ



1- svabhāvakāyaḥ



vibhāvitaikakṣaṇābhisambodhasya dvitīye kṣaṇe dharmakāyābhisambodhaḥ | sa ca svābhāvikakāyādibhedena caturvidhaḥ | (tatra) prathamaḥ svābhāvikakāya ityāha-



sarvākārāṃ viśuddhiṃ ye dharmāḥ prāptā nirāsravāḥ |

svābhāviko muneḥ kāyasteṣāṃ prakṛtilakṣaṇaḥ ||1||



smṛtyupasthānādayo jñānātmakā lokottarā dharmadhāturūpatvād anāsravāmalānāmāgantukatvena sarvaprakārāṃ viśuddhiṃ prakṛtiviviktalakṣaṇāṃ prāptāsteṣāṃ yā prakṛtiḥ svabhāvo'nutpādarūpaḥ, ayaṃ munerbuddhasya bhagavato lokottareṇa mārgeṇa prāpyate, na kriyata ityakṛtrimārthena māyopamavijñānasarvadharmapratipattyādhigataḥ svābhāvikaḥ kāyaḥ |



pariśiṣṭakāyatrayaṃ tathyasaṃvṛtyā pratibhāsamānaṃ paramārthato dharmatārūpaṃ yathādhimokṣaprabhāvitaṃ buddhabodhisattvaśrāvakādigocaratvena vyavasthāpitamiti kathanāya-



viviktāvyatirekitvaṃ vivekasya yato matam |



itinyāyāt tadavyatireke'pi pṛthag vyavasthāpyate |



2-jñānadharmakāyaḥ



itthaṃ prathamaṃ kāyaṃ nirdiśya dvitīyo niṣprapañcajñānātmako dharmakāyaḥ anāsravaḥ smṛtyupasthānādyātmaka iti tamāha-



bodhipakṣāpramāṇāni vimokṣā anupūrvaśaḥ |

navātmikā samāpattiḥ kṛtsnaṃ daśavidhātmakam ||2||



abhibhvāyatanānyaṣṭaprakārāṇi prabhedataḥ |

araṇā praṇidhijñānamabhijñāḥ pratisaṃvidaḥ ||3||



sarvākārāścatasro'tha śuddhayo vaśitā daśa |

balāni daśa catvāri vaiśāradyānyarakṣaṇam ||4||



trividhaṃ smutyupasthānaṃ tridhā'saṃmoṣadharmatā |

vāsanāyāḥ samuddhāto mahato karuṇā jane ||5||



āveṇikā munereva dharmā ye'ṣṭādaśeritāḥ |

sarvākārajñatā ceti dharmakāyo'bhidhīyate ||6||



iti| smṛtyupasthānādyārabhya āryāṣṭāṅgamārgaparyantā bodhipakṣāḥ | pūrvavadapramāṇāni maitryādicaturbrahmavihārāḥ| adhyātmaṃ rūpyarūpī bahirdhā rūpāṇi paśyatīti dvauḥ, śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopampadya viharatītyekaḥ, ākāśavijñānākiñcanyanaivasaṃjñānāsaṃjñāyatanānīti catvāraḥ, saṃjñāveditanirodha ityekaḥ ityaṣṭau vimokṣāḥ| rūpadhātucaturdhyānāni caturārūpyasamāpattayo nirodhasamāpattiriti nava samāpattayaḥ | pṛthivyaptejovāyunīlapītalohitāvadātavijñānākāśamiti kṛtsnaṃ daśavidham| adhyātmarūpārūpasaṃjñinau pratyekaṃ parīttādhimātrākārābhyāṃ bahirdhā rūpāṇi paśyatastānyabhibhūya jānīta iti catuṣṭayam, adhyātmārūpasaṃjñī eva nīlapītalohitāvadātānabhibhūya paśyatīti catuṣṭayamityaṣṭavidhamabhibhvāyatanam| parasantānagatakleśaraṇaprabandhonmūlanāt samādhirityaraṇā | samyagapagatasarvanimittasaṅgavyāghātaṃ saṃśayāpanayanakāripraṇidhānasamṛddhyā āsaṃsāramasamāhitāvasthāyāṃ pravartata iti praṇidhijñānam, ṣaḍabhijñāścatasraśca pratisavidaḥ pūrvoktā āśrayālambanacittajñānapariśuddhaya iti catasraḥ śuddhayaḥ | āyuścittapariṣkārakarmopapattyadhimuktipraṇidhānarddhijñānadharmavaśitā iti daśa vaśitāḥ | pūrvoktāni daśa balāni, catvāri vaiśāradyāni ca | pariśuddhakāyavāṅmanaḥsamudācārastathāgataḥ, nāstyasya viparītasamudācāratā, yāṃ paraparijñānabhayāt pracchādayitavyāṃ manyeta ityarakṣaṇaṃ trividham| dharmadeśanāyāṃ śrotukāmāśrotukāmobhayakāmeṣu yathākramamanunayapratighobhayavivikta evopakṣekaḥ smṛtimān viharatīti smṛtyupasthānaṃ tridhā | sattvārthakriyākālānatikramalakṣaṇetyasaṃmoṣadharmatā | kleśajñeyāvaraṇānuśayarūpabījaprahāṇād vāsanāyāḥ samuddhātaḥ sakalajanahitāśayatā, mahatī karuṇā jane'ṣṭādaśāveṇikā buddhadharmā sarvākārajñatā | 'ca' iti śabdena saṃgṛhītāḥ mārgajñatādayo'pi prāguktāḥ |



sarve cāśrayaparāvṛttyā parāvṛttā bodhipakṣādayo niṣprapañcajñānātmakā dharmakāyo'bhidhīyata iti kecit|



anye tu-



sarvākārāṃ viśuddhiṃ ye dharmāḥ prāptā nirāsravāḥ |

svābhāviko muneḥ kāyasteṣāṃ prakṛtilakṣaṇaḥ ||



iti yathārutattvena lokottarānevānāsravān dharmānabhyupagamya teṣāṃ yāṃ prakṛtiranutpādatā tallakṣaṇaḥ svābhāvikaḥ kāyaḥ, sa eva ca dharmatākāyo dharmakāya iti bhāvapratyayalopād vyapadiśyata iti vyākhyāya, ke punaste'nāsravā dharmā yeṣāṃ prakṛtilakṣaṇo dharmakāya ityāśaṅkya 'bodhipakṣāpramāṇānī' tyādikārikāmavatārayanti | teṣāṃ yogisaṃvṛtyā viśiṣṭārthapratibhāsajananadvāreṇāśrayaparāvṛttyā parāvṛttā dharmadeśanādyarthakriyākāriṇo'vaśyamadvayāścittacaitāḥ kathamabhyupagantavyāḥ ? saṅgṛhītā ityapare |



kecit (kāyacatuṣṭayavyākhyāne) -



svābhāvikaḥ sasāmbhogo nairmāṇiko'parastathā |

dharmakāyaḥ sakāritraścaturdhā samudīritaḥ ||



itikārikāyāṃ svābhāvikaśabdānantaraṃ dharmakāyaśabdasyāpāṭhāt kāyatrayameveti | anye tūpadarśitaprayojanasāmarthyāt kārikābandhānurodhena jñānasyaiva kāritreṇa sambandhārthaṃ caivamuktam, ato'viruddhaṃ sarvaṃ pradeśāntarābhihitaṃ kāyacatuṣṭayaṃ bhavatīti |



śrāvakādyaraṇāsamādheḥ buddhasyāraṇāsamādheḥ vaiśiṣṭyadarśanāya antaraślokenāha-



śrāvakasyāraṇādṛṣṭernṛkleśaparihāritā |

tatkleśasrotaucchittyai grāmādiṣu jināraṇā ||7||



iti| mā'smaddarśanāt kasyacit kleśotpattiḥ syāditi manuṣyakleśotpattiparihāritā śrāvakādyaraṇāsamādhiḥ | tathāgatānāṃ tu sakalajanakleśaprabandhonmūlanaṃ syāditi grāmādiṣu araṇāsamādhiviśeṣaḥ |



śrāvakādipraṇidhijñānāt tathāgatapraṇidhijñānasya vaiśiṣṭyapradarśanāya antaraślokenāha-



anābhogamanāsaṅgamavyāghātaṃ sadā sthitam |

sarvapraśnāpanudbauddhaṃ praṇidhijñānamiṣyate ||8||



iti| nirnimittatvena svarasapravṛttam, vastvanabhiniveśād rūpādisaṅgavigatam, savāsanakleśajñeyāvaraṇaprahāṇāt sarvajñeyāvyāghātam, āsaṃsāramavasthānāt sadā sthitam, samyak pratisaṃvillābhāt praśnavisarjanakāri tāthāgataṃ praṇidhijñānamitīṣṭam| śrāvakādīnāṃ viparītatvena naivam |



syādevaṃ nityaṃ mahākaruṇāmayadharmakāyāvasthāne kathaṃ (sakalaprāṇabhṛtāṃ) sadā nāthekriyeti ? antaraślokena samādhānamāha-



paripākaṃ gate hetau yasya yasya yadā yadā |

hitaṃ bhavati kartavyaṃ prathate tasya tasya saḥ ||9||



iti| kalyāṇamitrādisamavadhānād buddhādyālambane paripoṣaṃ gate hetau pūrvāvaropitakuśalamūlabīje sati, yasya sattvasya yasmin kāle dharmadeśanādikaṃ kriyamāṇamāyatipathyaṃ bhavati, tadā tasyārthakaraṇāya pūrvapraṇidhānasamṛddhyā tatpratibhāsānurūpeṇārthakriyākārī bhagavāniti (mahākaruṇāsvabhāvadharmakāyāvasthānena) sarvadā cintāmaṇirivopasthito'pi svakarmāparādhajanitahetuvaidhuryānna phaladāyakaḥ pratibhāsata ityabhiprāyaḥ |



tatkathamiti śaṃkāyāmantaraślokena dṛṣṭāntamāha-



varṣatyapi hi parjanye naiva bījaṃ prarohati |

samutpāde'pi buddhānāṃ nābhavyo bhadramaśnute ||10||



iti| yathā devarāje varṣatyapi sati pūtībhāvādinā abījībhūtaṃ bījaṃ tilādi na prādurbhavati, tadvad buddhānāṃ sakalamanorathaparipūraṇadakṣāṇāṃ samutpāde'pi abhavyo na bhadraṃ saddharmaśravaṇādikaṃ prāpnotīti |



kathaṃ jñānātmako dharmakāyaḥ pratiniyatayogisantānādhāravartī pratikṣaṇamutpadyamāno vyāpo nitya iti kathyata iti ced ? antaraślokenāha-



iti kāritravaipulyād buddho vyāpī nirūcyate |

akṣayatvācca tasyaiva nitya ityapi kathyate ||11||



iti| yathoktanyāyenaivaṃ sarvatra pratibhāsadvāreṇārthakriyākaraṇavaipulyāt prabandhatayā āsaṃsāramavasthānena ca bhagavataḥ kṣayābhāvād yathākramaṃ buddho vyāpī nitya ityabhidhīyate |



3-sambhogakāyaḥ



kāyadvayamevaṃ nirdiśya lakṣaṇānuvyañjanavirājitaḥ sāmbhogikaḥ rūpakāyasvabhāvastṛtīyaḥ | tamāha-

dvātriṃśallakṣaṇāśītivyañjanātmā munerayam |

sāṃbhogiko mataḥ kāyo mahāyānopabhogataḥ ||12||



iti| dvātriṃśallakṣaṇāśītyanuvyañjanātmako'yaṃ daśabhūmipraviṣṭamahābodhisattvaiḥ paramānavadyamahāyānadharmasaṃbhogaprītisukhopabhogāt buddhasya bhagavataḥ sāmbhogikakāyaḥ |



kāni tāni dvātriṃśallakṣaṇānīti cet ? pañcabhirantaraślokairāha-



cakrāṅkahastaḥ kramakūrmapādo

jālāvanaddhāṅgulipāṇipādaḥ |

karau sapādau taruṇau mṛdū ca

samutsadaiḥ saptabhirāśrayo'sya ||13||



dīrghāṅgulirvyāyatapārṣṇigātraṃ

prājyaṃ tvṛjūcchaṅkhapadordhvaromā |

eṇeyajaṅghaśca paṭūrubāhuḥ

kośāvanaddhottamabastiguhyaḥ ||14||



suvarṇavarṇaḥ pratanucchaviśca

pradakṣiṇaikaikasujātaromā |

ūrṇāṅkitāsyo haripūrvakāyaḥ

skandhau vṛtāvasya citāntarāṃsaḥ ||15||



hīno rasaḥ khyāti rasottamo'sya

nyagrodhavanmaṇḍalatulyamūrtiḥ |

uṣṇīṣamūrdhā pṛthucārujihvo

brahmasvaraḥ siṃhahanuḥsuśuklāḥ ||16 ||



tulyāḥ pramāṇe'viralāśca dantā

anyūnasaṃkhyā daśikāścatasraḥ |

nīlekṣaṇo govṛṣapakṣmanetro

dvātriṃśadetāni hi lakṣaṇāni ||17 ||



iti | (1) gurūṇāmanugamanapratyudgamanādinā cakrāṅkahastapādatā | (2) dṛḍhasaṃvarasamādānatvāt kūrmavat supratiṣṭhitapādatā | (3) catuḥsaṃgrahavastusevanād rājahaṃsavat jālāvanaddhāṅgulipāṇipādatā | (4) praṇītakhādyabhojyādidānād mṛdutaruṇahastapādatā | (5) praṇītataralehyādidānena samucchritahastapādaskandhagrīvāpradeśatvāt saptocchrayatā | (6) vadhyamokṣaṇatvād dīrghāṅgulitā | (7) jīvitānugrahaṇād āyatapārṣṇitā | (8) prāṇātipātaviratyā bṛhadṛjugātratā | (9) kuśaladharmasamādānād ucchaṅkhapādatā | (1)) gṛhītakuśalasamādānavardhanāt ūrdhvagaromatā |

(11) satkṛtya vidyāśilpādidānād eṇeyajaṅghatā | (12) saṃvidyamānārthayācanakajanāpratyākhyānāt paṭūrūbāhutā | (13) sarvajanabrahmacaryasamādāpanaguhyamantrārakṣaṇāt kośagatabastiguhyatā | (14)praṇītopāstaraṇadānāt suvarṇavarṇatā | (15) prāsādādivaradānāt ślakṣṇacchavitā | (16) saṅgaṇikādiparivarjanāt pradakṣiṇāvartaikaikaromatā| (17) sarvagurujanayathāsthānaniveśanād ūrṇāṅkitamukhatā | (18) sarvathā mukharavacanānavasādanāt siṃhapūrvārddhakāyatā | (19) priyavāditvasubhāṣitānulomatvāt susaṃvṛtaskandhatā | (20) bhaiṣajyādidānāt citāntarāṃsatā | (21) glānajanopasthānād rasarasāgratā | (22) vanārāmādikaraṇasamādāpanāt nyagrodhaparimaṇḍalatā | (23)vihārādyabhyadhikapradānāduṣṇīṣaśiraskatā | (24)ślakṣṇādivacanāt prabhūtajihvatā | (25) sarvalokadhātusattvasaddharmavijñapanād brahmasvaratā | (26) sambhinnapralāpaviratyā siṃhahanutā | (27) sarvajanasammānādinā śukladantatā | (28) viśuddhājīvatvāt samadantatā | (29) satyavacanasamudācārād aviraladantatā | (30) piśunavacanānabhyāsāt samacatvāriṃśaddantatā | (31) sarvasattvaikaputradarśanād abhinīlanetratā | (32) pratighātādivivekadarśanād gopakṣmanetratā |



siddhakaraṇāt lakṣaṇaṃ siddhaṃ bhavatītyantaraślokenāha -



yasya yasyātra yo heturlakṣaṇasya prasādhakaḥ |

tasya tasya prayūryāyaṃ samudāgamalakṣaṇaḥ ||18||



iti| yeṣāṃ lakṣaṇānāṃ ye prasādhakāḥ, tān prapūrya tāni dvātriṃśallakṣaṇāni prādurbhavanti |



kāni teṣāṃ kāraṇānīti cet ? dvābhyāmantaraślokābhyāmāha -

gurūṇāmanuyānādirdṛḍhatā saṃvaraṃ prati |

saṅgrahāsevanaṃ dānaṃ praṇītasya ca vastunaḥ ||19||



vadhyamokṣasamādānaṃ vivṛddhiḥ kuśalasya ca |

ityādiko yathāsūtraṃ heturlakṣaṇasādhakaḥ ||20||



iti| ime dve kārike uparyeva lakṣaṇavyākhyānāvasare sphuṭite, ato na punaḥ vistīryeta iti |



lakṣaṇānyevaṃ vyākhyāya dvādaśabhiḥ antaraślokaiḥ aśītyanuvyañjanānyāha -



tāmrāḥ snigdhāśca tuṅgāśca nakhā aṃgulayo muneḥ |

vṛttāścitānupūrvāśca gūḍhā nirgranthayaḥ śirāḥ ||21||



gūḍhau gulphau samau pādau siṃhebhadvijagopateḥ |

vikrāntaṃ dakṣiṇaṃ cārugamanamṛjuvṛttatā ||2||



mṛṣṭānupūrvate medhyamṛdutve śuddhagātratā |

pūrvavyañjanatā cārūpṛthumaṇḍalagātratā ||23||



samakramatvaṃ śuddhatvaṃ netrayoḥ sukumāratā |

adīnotsadagātratve susaṃhatanagātratā ||24||



suvibhaktāṅgatā dhvāntapradhvastālokaśuddhatā |

vṛttamṛṣṭākṣatākṣāmakukṣitāśca gabhīratā ||25||



dakṣiṇāvartatā nābheḥ samantāddarśanīyatā |

samācāraḥ śuciḥ kālatilakāpagatā tanuḥ ||26||



karau tūlamṛdū snigdhagambhīrāyatalekhatā |

nātyāyataṃ vaco bimbapratibimbaupamauṣṭhatā ||27||



mṛdvī tanvī ca raktā ca jihvā jīmūtaghoṣatā |

cārumañjusvaro daṃṣṭrā vṛttāstīkṣṇāḥ sitāḥ samāḥ ||28||



anupūrvīṃ gatāstuṅgā nāsikā paramaṃ śuciḥ |

viśāle nayane pakṣmacitaṃ padmadalākṣitā ||29||



āyataślakṣṇasusnigdhasamaromnau bhruvau bhujau |

pīnāyatau samau karṇāvupaghātavivarjitau ||30||



lalāṭamaparimlānaṃ pṛthupūrṇottamāṅgatā |

bhrabharābhāścitāḥ ślakṣṇā asaṃlulitamūrtayaḥ ||31||



keśā aparuṣāḥ puṃsāṃ saurabhyādapahāriṇaḥ |

śrīvatsaḥ svastikañceti buddhānuvyañjanaṃ matam ||32||



iti| (1) sarvasaṃskāravītarāgatvena tāmranakhatā | (2) sarvasattvahitādhyāśayatvena snigdhanakhatā | (3) śreṣṭhavaṃśaprabhavatvena tuṅganakhatā | (4) vṛttānavadyatvena vṛttāṅgulitā | (5) samupacitakuśalamūlatvena citāṅgulitā | (6) samyaganūpūrvapravṛtatvena anupūrvāṅgulitā | (7) sunigūḍhakāyādikarmāntājīvatvena gūḍhaśiratā | (8)kleśagranthibhedakatvena nirgranthiśiratā | (9) sunigūḍhadharmamatitvena gūḍhagulphatā | (10) sarvadurgasthānajanottārakatvena aviṣamapādatā | (11) narābhibhavanakuśalatayā siṃhavikrāntagāmitā | (12)nāgābhibhavanakuśalatayā nāgavikrāntagāmitā | (13) vaihāyasaṅgamakuśalatayā haṃsavikrāntagāmitā | (14)puruṣavṛṣabhakuśalatayā vṛṣabhavikrāntagāmitā | (15) pradakṣiṇamārgānuyātatayā pradakṣiṇagāmitā | (16)prāsādikakuśalatayā cārugāmitā | (17) nityamavakracittatayā avakragāmitā | (18) viśuddhaguṇākhyāpakatayā vṛttagātratā | (19)pramṛṣṭapāpadharmatayā mṛṣṭagātratā | (20) vineyānurūpadharmadeśakatayā anupūrvagātratā | (21) kāyādiśucisamudācāratvāt śucigātratā | (22) karuṇācittatvāt mṛdugātratā | (23)viśuddhacittatvāt viśuddhagātratā | (24)paripūrṇadharmavinayatvāt paripūrṇavyañjanatā | (25) pṛthucāruguṇākhyānāt pṛthucārumaṇḍalagātratā | (26) sarvatra samacittatvāt samakramatā | (27) suviśuddhadharmadeśanād viśuddhanetratā | (28) sugamadharmadeśanāt sukumāragātratā | (29) nityamadīnacittatvād adīnagātratā | (30) samudgatakuśalatvād utsadagātratā | (31) kṣīṇapunarbhavatvena susaṃhatagātratā |



(32) suvibhaktapratītyasamutpādadeśakatvena suvibhaktāṅgapratyaṅgatā | (33)suviśuddhapadārthadarśanād vitimiraśuddhālokatā | (34) vṛttasampannaśiṣyasaṃvartanīyatvena vṛttakukṣitā | (35) pramṛṣṭasaṃsāradoṣatvena mṛṣṭakukṣitā | (36) bhagnamānaśṛṅgatvena abhagnakukṣitā | (37) dharmakṣayavinivartakatvena akṣāmakukṣitā | (38) pratividdhadharmagambhīratvena gambhīranābhitā | (39) pradakṣiṇagrāhiśiṣyasaṃvartanīyatvena pradakṣiṇāvartanābhitā | (40) samantaprāsādikaparivārasaṃvartanīyatvena samantaprāsādikatā | (41) śucicittatvena śucisamudācāratā | (42) vyapagatākāladharmavinayatvena vyapagatatilakālakagātratā | (43) kāyādilāghavaprāpakadharmadeśakatvena tūlasadṛśasukumārapāṇitā | (44) pratilabdhasnigdhamahāśramaṇatvena snigdhapāṇilekhatā | (45) gambhīradharmasthānatvena gambhīrapāṇilekhatā | (46) samyagāyatipariśuddhadharmadeśakatvena āyatapāṇilekhatā | (47) pracurataraśikṣādeśakatvena nātyāyatavacanatā | (48) pratibimbavat viditasarvalokatvena bimbapratibimbopamauṣṭhatā | (49) mṛduvacanavinayatvenamṛdujihvatā | (50) prabhūtaguṇopapannatvena tanujihvatā | (51) raktabālajanaduravagāhadharmavinayatvena raktajihvatā | (52) sarvatrāsāpagatatvena meghagarjitaghoṣatā | (53) madhurādyālāpatvena madhuracārumañjusvaratā | (54) nivṛttabhavasaṃyojanatvena vṛttadaṃṣṭratā | (55)durdāntajanadamakatvena tīkṣṇadaṃṣṭratā | (56) paramaśukladharmavinayatvena śukladaṃṣṭratā | (57) samabhūtipratiṣṭhitatvena samadaṃṣṭratā | (58) samyaganupūrvābhisamayaprakāśakatvena anupūrvadaṃṣṭratā | (59) prajñāprakarṣasthāpakatvena tuṅganāsatā | (60)śucijanasampannatvena śucināsatā | (61) paramodāradharmatvenaviśālanayanatā | (62) samupacitasattvarāśitvena cittapakṣmatā | (63) sarvayuvatijanābhinanditvena sitāsitakamaladalanayanatā | (64) nityamāyatidarśitvena āyatabhrūkatā | (65)ślakṣṇadharmavinayakuśalatvena ślakṣṇabhrakatā | (66) kuśalasnigdhasantānatvena susnigdhabhrakatā | (67) samantadoṣadarśitvena samaromabhrūkatā |



(68)paramapīḍānivartakatvena pīnāyatabhujatā | (69) vijitarāgādisamaratvena samakarṇatā | (70) sarvasattvānupahatasantānasvena anupahatakarṇendriyatā | (71) sarvadṛṣṭikṛtānyathāvipariṇāmatvena aparimlānalalāṭatā | (72)sarvavādipramathanatvena pṛthulalāṭatā | (73) paripūrṇottamapraṇidhānatvena pūrṇottamāṅgatā | (74) viṣayarativyāvartakatvena bhramarasadṛśakeśatā | (75) prahīṇadarśanabhāvanāprahātavyānuśayatvena citakeśatā | (76) ślakṣṇabuddhiparijñātaśāsanatvena ślakṣṇakeśatā | (77) rāgādyasaṃluṭhitacetanatvena asaṃluṭhitakeśatā | (78) nityamaparuṣavacanatvena aparuṣakeśatā | (79) bodhyaṅgakusumāvakīrṇatvena surabhikeśatā | (80) sarvathā śobhāsaṃvartanīyatvena śrīvatsasvastikanandyāvartalalitapāṇipādatalatā ceti |



4- nairmāṇikakāyaḥ



itthaṃ kāyatrayaṃ nirdiśyaṃ caturthaḥ nairmāṇikakāyaḥ sarvabālajanasādhāraṇa iti | tamāha-



karoti yena citrāṇi hitāni jagataḥ samam |

ābhavātso'nupacchinnaḥ kāyo nairmāṇiko mune ||33||



iti | yena śākyamunitathāgatādirūpeṇa āsaṃsāraṃ sarvalokadhātuṣu sattvānāṃ samīhitamarthaṃ samaṃ karoti, asau kāyaḥ prabandhatayā anuparato nairmāṇiko buddhasya bhagavataḥ sarvabālajanasādhāraṇaścaturtho'vasātavyaḥ |



buddhakāritrāṇi



ityevaṃ svābhāvikakāyasvarūpabhāvanāprabhāvitabuddhādiviṣayatve jñānādyapekṣya parikalpitakāyatrayaṃ nirdiśyaṃ saṃvṛtyā jñānameva sāmbhogikakāyādipratibhāsotpādadvāreṇārthakriyākārīti karma vineyajanapratibhāsabhāk tadādhipatyāśrayeṇāyātaṃ dharmakāya eveti |



tathā karmāpyanucchinnamasyāsaṃsāramiṣyate |

gatīnāṃ śamanaṃ karma saṅgrahe ca caturvidhe ||34||



niveśanaṃ sasaṃkleśe vyavadānāvabodhane |

sattvānāmarthayāthātmye ṣaṭsu pāramitāsu ca || 35||



buddhamārge prakṛtyaiva śūnyatāyāṃ dvayakṣaye |

saṃkete'nupalambhe ca paripāke ca dehinām ||36||



bodhisattvasya mārge'bhiniveśasya nivāraṇe |

bodhiprāptau jinakṣetraviśuddhau niyatiṃ prati ||37||



aprameye ca sattvārthe buddhasevādike guṇe |

bodheraṅgeṣvanāśe ca karmaṇāṃ satyadarśane ||38||



viparyāsaprahāṇe ca tadavastukatānaye |

vyavadāne sasambhāre saṃskṛtāsaṃskṛte prati ||39||



vyatibhedāparijñāne nirvāṇe ca niveśanam |

dharmakāyasya karmedaṃ saptaviṃśatidhā matam ||40||



iti| tatra prathamaṃ praśastāpraśastagatyanabhiniveśāvasthānalakṣaṇaṃ gatipraśamanaṃ karma kṛtvā, dānādicatuḥsaṅgrahavastuni pratiṣṭhāpya, śrutamayādijñānena vipakṣapratipakṣaheyopādeyadvāreṇa bodhayitvā, māyākāra ivānunayādiviviktatayā maitryādilakṣaṇe parārthe sattvārthayāthātmye pratiṣṭhāpya, tadanu svārthe trimaṇḍalaviśuddhiprabhāvitaṣaṭpāramitābhyāse, tadanantaraṃ svaparārthalakṣaṇe daśakuśalakarmapathe buddhamārge, tataḥ sarvadharmaprakṛtiśūnyatābhyāse, tadanu dānapāramitādhiṣṭhānena prathamāyāṃ bhūmau sarvatragadharmadhātuprativedhalakṣaṇe advayadharme, tato dvitīyādibhūmau sambhāraparipūrihetubhūte śīlādipāramitāsarvadharmasāṅketikajñāne niveśayati | evamanukrameṇa prajñāpāramitādhiṣṭhānena ṣaṣṭhyāṃ bhūmau jñānajñeyabhāvānabhiniveśalakṣaṇe sarvadharmānupalambhe, tadanantaraṃ saptamyāmupāyapāramitābalena sattvaparipāke, tato balapāramitābalenāṣṭamyāṃ śrāvakādyasādhāraṇe bodhisattvamārge, punastatraiva sarvabhāvābhiniveśaprahāṇe, tadanu navamyāṃ praṇidhānapāramitāsāmarthyād bodhiprāptau, tadanantaraṃ jñānapāramitābalād daśamyāṃ bhūmau vividhabuddhakṣetraviśuddhau pratiṣṭhāpya, punastatraiva ekajātipratibaddhasvarūpe samyak sambodhipratiniyame daśadiglokadhātavīyasattvārthe sarvalokadhātubuddhopasaṅkramaṇādiguṇe ca niveśayati |



evamanukrameṇa punastatraina viśeṣamārgasvarūpe samastabodhyāvāhakadharmalakṣaṇe bodhyaṅge, karmaphalasambandhāvipraṇāśe, yathābhūtapadārthādhigame, sarvaviparyāsaprahāṇe, nirvastukaviparyāsaprahāṇe jñāne, prakṛtipariśuddhilakṣaṇe bodhisattvavyavadāne, sarvakalaṅkāpagatavyavadānahetau sambhāre, śūnyatāsvabhāvena saṃskṛtāsaṃskṛtāvyatibhedaparijñāne ca pratiṣṭhāpya tāthāgatyāṃ bhūmau nirvāṇe niveśayati| evaṃ dharmakāyavadasya saptaviṃśatiprakāraṃ karma āsaṃsāramiṣyata iti kāritram |



prathamacittotpādasya antimakarmaṇāñca anukramanirdeśena avaśiṣṭānāṃ madhyapadārthānāmapi kramo veditavyaḥ, vaktavyabāhulyabhayānmayā nollikhitaḥ |



iti abhisamayālaṅkāre nāma prajñāpāramitāśāstre aṣṭamādhikāravṛttiḥ |

Madhyamarucisattvārthaṃ vyākhyānam



evaṃ vistararucisattvānugraheṇa aṣṭabhiḥ padārthaiḥ (prajñāpāramitāṃ) vyākhyāya punaranyaprakāreṇa vyākhyānāyāha -



lakṣaṇaṃ tatprayogastatprakarṣastadanukramaḥ |

tanniṣṭhā tadvipākaścetyanyaḥ ṣoḍhārthasaṃgrahaḥ ||1||



iti| prathamaṃ sarvākārajñatāditrisarvajñatābhilakṣyasthānīyatvena lakṣaṇam | tato vaśitvārthatrisarvajñatābhāvanāṃ prati prayujyate'neneti trisarvajñatāprayogaḥ sarvākārābhisambodhaḥ | tato'tyabhyāsāt prakarṣagamanamiti trisarvajñatāyāḥ prakarṣāvasthomūrdhābhisamayaḥ| tato'dhigatavastuniścayāya vyastasamastavibhāvitārthapraguṇīkaraṇamiti trisarvajñatānukramāvastho'nupūrvābhisamayaḥ | tato viśeṣagamanābhāvāt trisarvajñatāniṣṭhāvasthaḥ samyagekakṣaṇābhisambodhaḥ | tatastasya phalam, iti trisarvajñatāvipāko dharmakāyaḥ sakāritraḥ | evaṃ ṣaṭprakāreṇārthasaṃgraheṇa pūrvavadeva jinajananī vyākhyeyā |



saṃkṣiptarūcisattvārthaṃ vyākhyānam



madhyamarucisattvānukampayā amunā ṣaṭprakāreṇārthasaṃgraheṇa vyākhyāya punaḥ saṃkṣiptarucisattvānurodhenānyaprakāreṇa vyākhyānāyāha-



viṣayastritayo hetuḥ prayogaścaturātmakaḥ |

dharmakāyaḥ phalaṃ karmetyanyastredhārthasaṃgrahaḥ ||2||



iti| ādau sarvākārajñatāditrisarvajñatāsvabhāvaḥ pravṛttiviṣayahetuḥ | sa kathaṃ prayujyata iti tadanantaraṃ sarvākārābhisambodhādiścaturvidho'bhisamayaḥ prayogaḥ | tasyaivaṃ prayogavato viṣayasya kiṃ phalamiti tadanu dharmakāyaḥ sakarmā phalamityevaṃ trividhenārthasaṃgraheṇa tathaiva jinajananī vyākhyeyā |



pariṇāmanā



arthataḥ padato vāpi nāmaparyāyataḥ kvacit |

tāvāneva budhairjñeyaḥ piṇḍārthaḥ sarvamātṛṣu ||1||



anyathā na bhavetsamyak sarvāsāṃ kramasaṃgrahaḥ |

tatra piṇḍādibhedena vaiśiṣṭyaṃ jāyate dhruvam ||2||



āryavimuktisenasyānubhāvenātra darśitam |

arthamātraṃ subodhāya tyaktvā vacanavistaram ||3||



vairocanaṃ guruṃ natvā sadupādhyāyajñāninam |

kārikāṇāṃ sphuṭā vṛttirharibhadreṇa racyate ||4||



etadgranthavidhānena yatpuṇyamarjitaṃ mayā |

nikhilāḥ prāṇinastena prāpnuyuḥ saugatīṃ dhiyam ||5||



sarvaśāstrabahirbhūtaḥ kvāhaṃ svalpamatiḥ pumān |

kva cāryagatigamyo'yaṃ śāstrārtho mahimānvitaḥ ||6||



tathāpyagocarībhūte yatnamāsthitavānaham |

parātmahitabuddhyaiva kṣamyatāmeṣa sādhubhiḥ ||7||



aho mṛśaṃ mayā nānāmataiḥ śrāntena vīkṣitam |

śamasthānaṃ cireṇedaṃ prajñāpāramitāmatam ||8||



iti prajñāpāramitopadeśaśāstre ācāryaharibhadrakṛtā abhisamayālaṅkāravṛttiḥ samāptā |



bhāratīyapaṇḍitena vidyākaraprabheṇa mahālokacakṣuṣā vandeśrīkūṭena cānūdya nirṇītā | śrīpaṇḍitāmaragomyādibhiḥ bhikṣudhīmatprajñena ca paścāt sunirṇītā |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project