Digital Sanskrit Buddhist Canon

Ekakṣaṇābhisambodhādhikāraḥ saptamaḥ

Technical Details
ekakṣaṇābhisambodhādhikāraḥ saptamaḥ



vibhāvitānupūrvābhisamayasya svabhyastīkaraṇāya teṣāmeva kṣaṇenaikenādhigama ityekakṣaṇābhisambodhaḥ | so'pi lakṣaṇena caturvidha iti |



1- avipākalakṣaṇaḥ



avipākānāsravasarvadharmaikakṣaṇalakṣaṇena prathama ekakṣaṇābhisambodhaḥ | ityāha-



anāsravāṇāṃ sarveṣāmekaikenāpi saṃgrahāt |

ekakṣaṇāvabodho'yaṃ jñeyo dānādinā muneḥ ||1||



dharmadhātusvabhāvarūpe-



eko bhāvaḥ sarvabhāvasvabhāvaḥ sarve bhāvā ekabhāvasvabhāvāḥ |

eko bhāvastattvato yena dṛṣṭaḥ sarve bhāvāstattvatastena dṛṣṭāḥ ||



itinyāyānna kevalaṃ bahubhirekasya saṃgrahaḥ, api tvekakṣaṇadānādijñānena ālambyamānena apagatapratiniyatavastugrahaṇaviparyayarūpeṇa dānādyaśītyanuvyañjanalakṣaṇānāṃ dharmāṇāṃ saṃgraheṇa muneḥ bodhisattvasyāvabodho hi ekakṣaṇābhisambodha iti jñātavyaḥ |



kimevaṃ punarekānāsravajñānālambane sarvānāsravasaṃgraha iti cet ? laukikadṛṣṭāntenāha-



araghaṭṭaṃ yathaikāpi padikā puruṣeritā |

sakṛtsarvaṃ calayati jñānamekakṣaṇe tathā ||2||



iti| yathaikāpi padikā puruṣeritā sakṛdekavāraṃ sarvamaraghaṭṭaṃ sacchilpipūrvaparikarmasāmarthyāt calayati tathā pūrvapraṇidhānāvedhadharmadhātusāmarthyād ekasminneva kṣaṇe ekamanāsravamālambyamānaṃ sarvaṃ sajātīyamabhimukhīkārayatīti |



2- vipākalakṣaṇaḥ



evaṃ prathamaṃ nirdiśya vipākadharmatāvasthānāsravasarvadharmaikakṣaṇalakṣaṇo bhavatyekakṣaṇābhisambodho dvitīyaḥ | ityāha-



vipākadharmatāvasthā sarvaśuklamayī yadā |

prajñāpāramitā jātā jñānamekakṣaṇe tadā ||3||



yadā bodhisattvasya pratipakṣabhāvanayā sarvavipakṣāpagamanena sakalavyavadānapakṣavipākadharmatāvasthā sarvakalaṅkāpagamena śaradindujyotsnāvat śuklasvabhāvā jātā tadā ekasminnevakṣaṇe vipākāvasthāprāptānām anāsravadharmāṇāṃ bodhāt jñānaṃ prajñāpāramitā ekakṣaṇābhisambodha iti |



3-alakṣaṇalakṣaṇaḥ



dvitīyamevaṃ nirdiśya alakṣaṇasarvadharmaikakṣaṇalakṣaṇaḥ ekakṣaṇābhisambodhastṛtīyaḥ | ityāha-



svapnopameṣu dharmeṣu sthitvā dānādicaryayā |

alakṣaṇatvaṃ dharmāṇāṃ kṣaṇenaikena vindati ||4||



pūrvaṃ svapnopamasarvadharmābhyāsena sambhāradvayamanubhūya adhigamāvasthāyāṃ svapnasvabhāveṣu sarvadharmeṣu upādānaskandhādiṣu sthitvā dānādiṣaṭpāramitāpratipattyā dānādirūpanirūpaṇākāreṇa alakṣaṇāḥ sarvadharmā iti saṃkleśavyavadānarūpāṇāṃ dharmāṇām ekenaiva kṣaṇenālakṣaṇatvaṃ jānātītyevamekakṣaṇābhisambodhaḥ |



4-advayalakṣaṇaḥ



tṛtīyamevaṃ nirdiśya advayalakṣaṇasarvadharmaikakṣaṇalakṣaṇaḥ ekakṣaṇābhisambodhaścaturthaḥ | ityāha-



svapnaṃ taddarśinañcaiva dvayayogena nekṣate |

dharmāṇāmadvayaṃ tattvaṃ kṣaṇenaikena paśyati ||5||



nirantaradīrghakāladvayapratibhāsaprahāṇābhyāsasātmībhāvād unmūlitadvayapratibhāsavāsano yadā bodhisattvo grāhyagrāhakayogena svapnaṃ grāhyaṃ svapnadaśiṃnaṃ grāhakaṃ nekṣate, tadā sarve'pvevaṃdharmāṇo dharmā iti dharmāṇāmadvayaṃ tattvam ekenaiva kṣaṇenādhigacchatītyekakṣaṇābhisambodha iti |



iti abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre saptamādhikāravṛttiḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project