Digital Sanskrit Buddhist Canon

Sarvākārajñatādhikāraḥ prathamaḥ

Technical Details
prajñāpāramitopadeśaśāstre

ācaryaharibhadrakṛtā

abhisamayālaṅkāravṛttiḥ sphuṭārthā



sarvākārajñatādhikāraḥ prathamaḥ



namaḥ sarvabuddhabodhisattvebhyaḥ

maṃgalācaraṇam



prajñāpāramitāyai yasyāstadalaṅkārakārikāṇām|

sarvālaṅkaraṇārthaṃ kriyate vyākhyā namastasyai||1||



jagadāsaṅgasaṅgena tvāryāsaṅgena tāyinā|

ākarṇyājitanāthāttanmahāśāstraṃ vyabhajyata||2||



jagaddhitaparo bandhuḥ vasubandhuḥ svakāśayam |

cāntarjñeyaṃ samāśritya tadvyākhyāmakarottataḥ ||3||

āryāntargaṇitaḥ khyāto vimuktiriti tatkṛtām|

akṛtāmiva tāṃ draṣṭvā cakre'nyāṃ madhyayā dhiyā ||4||



tato vimuktisenena śāstrāṇyaprāpya sarvaśaḥ|

śraddhābhūmisthitenāpi vyākhyātā svamanīṣayā||5||



evaṃ vidvadvaraiḥ prokte kiñcannaiyūnyamīkṣyate|

asmin sarvaṃ susampannaṃ mahadāścaryakārakam||6||



ayaṃ sudurlabhaḥ panthāḥ gambhīraśca yathārthakaḥ |

suvimṛśyaśca vidvadbhiḥ prāpto buddhānukampayā||7||



sarvathā mama nāstyeva gocaro'pyahamutsahe |

puṇyavidhyanukūlatvāt svaparopacikīrṣayā || 8 ||



āryamaitreyaḥ sadācārānuvṛttimātmanaḥ prakhyāpayan svapratisaṃvijjñānena prajñāpāramitāviṣayakaḥ prasāda eva sarvaśreyaḥ prāptipradhānaheturityavadhṛtya paraṃ niratiśayānantaguṇaratnākarabhagavatyāṃ pravartayituṃ prasādotpādanāya tāvadādau yathāguṇābhidhānapuraḥsuraṃ jananīṃ namaskurvannāha -



yā sarvajñatayā nayatyupaśamaṃ śāntaiṣiṇaḥ śrāvakān

yā mārgajñatayā jagaddhitakṛtāṃ lokārthasampādikā|

sarvākāramidaṃ vadanti munayo viśvaṃ yayā saṃgatā-

stasyai śrāvakabodhisattvagaṇino buddhasya mātre namaḥ ||1 ||



anayā kārikayā asyāḥ atiśayamāhātmyavattvam amihitam| tacchrutvā tāvacchraddhānusāriṇaḥ asyāṃ niḥsaṃśayamacireṇa śraddhāmutpādayanti| dharmānusāriṇo'pi ekānekasvabhāvaviyuktatvādityādipramāṇena anutpannavastumārgākāraparijñānakārikārthalakṣaṇajananyāṃ bādhām adṛṣṭvā trisarvajñatāsvarūpatrayātmikā buddhādinirmātrī prajñāpāramitāvaśyameva sambhavinītyavadhṛtya tasyāṃ prasādamutpādayanti| tasyāṃ prasādena tadguṇābhilāṣiṇaḥ ubhayavidhā api pudgalāḥ tattadāśritapravacanadhāraṇādyarthaṃ sarvathā atyantamādriyante| tataḥ śrutamayādijñānotpādakrameṇa suśreyo'dhigatāḥbhavanti| ata eva bhagavatyāṃ pradāsa eva sarvaśreyo'dhigamahetuḥ|



tatra tisṛbhiḥ sarvajñatābhiraṣṭāvarthāḥ saṅgṛhītā bhavanti| tābhiśca vakṣamāṇavidhinā sarvārthāḥ sampatsyanta iti manasi nidhāya trisarvajñatābhiḥ prajñāpāramitāṃ stauti| śrāvakaḥ, tatpakṣanikṣiptaḥ kiñcidvimokṣādhikaḥ ekakrama nirdiṣṭaḥ pratyekabuddhaśca nirvāṇabhilāṣiṇau, tayo anutpannasarvavastujñatayā sopadhinirupadhilakṣaṇadvividhanirvāṇaprāpikā yā, yāvatsaṃsāraṃ jagaddhitakṛtāṃ bodhisattvānāmanutpannasarvamārgajñatayā sarvalokārthasampādikā yā, anutpannasarvākārajñatayā yayā saṅgatāḥ saṃyatakāyāḥ pradhānayogīśvarā buddhāḥ sarvathā caritapratipakṣasarvadharmacakrān pravartayanti| tasyai śrāvakādiparivṛtabuddhānāmutpāyitryai mātre namaḥ| evaṃ namaskārastutipūvakeṇābhisamayālaṅkāraśāstreṇa vastu-pratipakṣākāreṣu kasmiṃścidekasmin (pakṣe) saṃgṛhīte, prathamapakṣe tāvattadarthapariśramavaiyarthyam| tathā hi na hi tadasti iha prajñāpāramitāyāṃ vastujātaṃ yanna lakṣaṇaśāstreṣu uktapūrvam| dvitīye vyavadānavastu (mātra) saṅgrahāt sāṃkleśikavastvasaṃgrahācca na jñāyate kasyāyaṃ pratipakṣa iti| tṛtīte nirvastukākāramātrasaṃgrahādarthādhigamaśūnyādiha kiñcidapi noktamiti vyartha eva (śāstraracanāyāsaḥ) iti nāpare śaṅkiṣyante kim iti cet ? tannaḥ, yato hi yathākramaṃ śrāvaka-pratyekabuddha-bodhisattvānuttarabuddhānāṃ trisarvajñatāyāṃ samastābhisamayānāṃ saṃgrahaṇena pakṣatrayasyāpi saṃgṛhītatvāt|



yathā madhyamajinajananyāṃ-" subhūte ! śrāvakapratyekabuddhayoḥ sarvajñatā, bodhisattvānāṃ mārgajñatā, tathāgatārhatsamyaksambuddhānāṃ sarvākārajñatā| bhagavan kimarthaṃ sarvajñatā śrāvaka-pratyeka buddhayoḥ ? subhūte ! sarve hi yāvanto bāhyābhyantaradharmāḥ, tāvata eva śrāvakapratyekabuddhā jānanti, na tu mārgeṇa, nāpi sarvākāreṇa, ataḥ sarvajñatā śrāvaka-pratyeka-buddhayoriti| bhagavan, kimarthaṃ mārgajñatā bodhisattvānām ? subhūte ! bodhisattvaiḥ, yaṃ śrāvakasya mārgaḥ, yāḥ pratyekabuddhasya mārgaḥ, yo buddhasya mārgaḥ sarve mārgā utpādyante jñāyante ca | te'pi paripūryante, teṣāṃ mārgāṇāṃ kriyāpi kriyate | na yāvat praṇidhānaparisamāptiḥ, sattvaparipākaḥ, buddhakṣetrapariśuddhirvā kriyate, na tāvatteṣāṃ samyagbhūtāntasākṣātkāraḥ, ataḥ mārgajñatā bodhisattvānām| bhagavan, kimarthaṃ sarvākārajñatā tathāgatasyārhataḥ samyaksambuddhasya ? subhūte, yena ākāreṇa, yena liṅgena, yena nimittena prakhyātā dharmāḥ, tamākāraṃ talliṅgaṃ tannimittaṃ tathāgatā avagacchanti, ataḥ tathāgatasya arhataḥ samyaksambuddhasya sarvākārajñateti |" evaṃ saṃkṣiptāyāmapi (jinajananyāṃ)-"śrāvakabhūmāvapi śikṣitukāmenāpi" ityādikamāha| vistṛtāyāmapi vistareṇābhihitam |



tatra sarvajñatā hi rūpādidharmānityatādyadhiṣṭhānā ātmamohaprahāṇaphalā; mārgajñatā sarvayānaniryāṇā tattvāsākṣātkārādhiṣṭhānā asaṃgṛhītasattvasaṃgrahādiphalāḥ; sarvākārajñatā sarvadharmānutpādādhiṣṭhānā ākāśadhātuparyantāvicchinnasattvārthaphalā bhūtāntādhigamavāsanāpratisandhiprahāṇātmikā |



itthamabhisamayālaṅkāre sarvavastupratipakṣākārasaṃgrahaṇenāśeṣābhisamayanirdeśaḥ kṛta itīdamupapadyate |



granthārambhaprayojanam



mandadhījanānāṃ tu vistṛtamadhmasaṃkṣiptāsu bhagavatīṣu (saṃkṣiptamadhyavistṛta) rucisampannasattvahitecchayā karuṇāmayena tattajjinajananyāṃ sakalaprajñāpāramitārthāṣṭābhisamayakramo deśita eva, bhagavata āryājitajinasya tannidarśane kiṃ prayojanamitiśaṅkānirākaraṇārthasandehotpādanena pravṛttyaṅgaṃ svīyaśāstrābhidheya-prayojanaprayojanaprayojanāntarbhūtasambandhāṃśca pradarśayannāha -



sarvākārajñatāmārgaṃḥ śāsitrā yo'tra deśitaḥ|

dhīmanto vīkṣiṣīraṃstamanālīḍhaṃ parairiti ||2||



smṛtau cādhāya sūtrārthaṃ dharmacaryāṃ daśātmikām |

sukhena pratipatsīrannityārambhaprayojanam ||3||



iti| sarvākārajñataiva hi buddhatvamārga iti sarveṣāmabhisamayānāmupalakṣaṇatvāttasyāmeva tātparyam| triprātihāryaiḥ sakalajanānuśāsakena bhagavatā jinajananītraye yo'bhidheyo deśitaḥ, sa abhidhānābhidheyopāyopeyapratipattirūpeṇa sambaddhaḥ, bāhyetaravītarāgādibhiḥ sarvadharmanairātmyānabhyastaiḥ śrutamayādiprajñākrameṇānālīḍha iti suvyavasthāpite vāsanāsambhūtasmṛtijñāne bodhicittadānapratipattyācāramaṣṭābhisamayātmakamaśeṣaprajñāpāramitāsūtrārthaṃ samyagādhāya sarvatragadharmadhātvadhigamalakṣaṇapramuditabhūmyādyadhigamakrameṇa sarvākāraṃ sākṣātkuryāditi prayojanaprayojanāya vineyā abhilaṣitaprajñāpāramitārthabodhicittapratipattyādilakṣaṇāni sukhena pratipatsīranniti śāstrārambhaprayojanam ||



prajñāpāramitāyāḥ kāyikavyavasthāpanam



evaṃ sambandhādīn vyāhṛtya vineyānāṃ sukhena pratipattaye supravibhaktasyāpi śāstrārthasya asaṃlulitatvena vyākhyānasaukaryamavalokya pañcadaśabhiḥ kārikābhiḥ samāsavyāsanirdeśena prajñāpāramitāyāḥ kāyikavyavasthāpanamāha -



prajñāpāramitāṣṭābhiḥ padārthaiḥ samudīritā |

sarvākārajñatā mārgajñatā sarvajñatā tataḥ ||4||



sarvākārābhisambodho mūrdhaprāpto'nupūrvikaḥ |

ekakṣaṇābhisambodho dharmakāyaśca te'ṣṭadhā ||5||



cittotpādo'vavādaśca nirvedhāṅgaṃ caturvidham |

ādhāraḥ pratipatteśca dharmadhātusvabhāvakaḥ||6||



ālambanaṃ samuddeśaḥ sannāhaprasthitikriye |

sambhārāśca saniryāṇāḥ sarvākārajñatā muneḥ ||7||



śyāmīkaraṇatādīni śiṣyakhaḍgapathau ca yau |

mahānuśaṃso dṛṅmārga aihikāmutrikairguṇaiḥ||8||



kāritramadhimuktiśca stutastobhitaśaṃsitāḥ|

pariṇāme'numode ca manaskārāvanuttamau||9||



nirhāraḥ śuddhiratyantamityayaṃ bhāvanāpathaḥ |

vijñānāṃ bodhisattvānāmiti mārgajñatoditā ||10||



prajñayā na bhave sthānaṃ kṛpayā na śame sthitiḥ |

anupāyena dūratvapāyenāvidūratā ||11||



vipakṣapratipakṣau ca prayogaḥ samatāsya ca |

dṛṅmārgaḥ śrāvakādīnāmiti sarvajñateṣyate ||12 ||



ākārāḥ saprayogāśca guṇā doṣāḥ salakṣaṇāḥ |

mokṣanirvedhabhāgīye śaikṣo'vaivartiko gaṇaḥ ||13||



samatābhavaśāntyośca kṣetraśuddhiranuttarā |

sarvākārābhisambodha eṣa sopāyakauśalaḥ ||14 ||



liṅgaṃ tasya vivṛddhiśca nirūḍhiścittasaṃsthitiḥ|

caturdhā ca vikalpasya pratipakṣaścaturvidhaḥ ||15 ||



pratyekaṃ darśanākhye ca bhāvanākhye ca vartmani|

ānantaryasamādhiśca saha vipratipattibhiḥ ||16 ||



mūrdhābhisamayastredhā daśadhā cānupūrvikaḥ |

ekakṣaṇābhisambodho lakṣaṇena caturvidhaḥ ||17||



svābhāvikaḥ sasāṃbhogo nairyāṇiko'parastathā|

dharmakāyaḥ sakāritraścaturdhā samudīritaḥ ||18 ||



iti| tatra prathamakārikādvayena aṣṭavastūnāṃ saṃgrahāt samāsanirdeśaḥ, tataḥ trayodaśakārikābhiḥ tasyaivārthaṃ saṃgṛhya vistareṇa vyākhyānaṃ bhavati| itthaṃ saṃkṣepavistarābhyāṃ bhāṣitatvena subhāṣitam| piṇḍārthakārikāṇāmeva śāstrapraṇetrā 'cittotpādaḥ parārthāya' -ityādivakṣyamāṇasakalaśāstreṇa vyākhyāsyamānatvāt tadvyākhyānenaiva vyākhyānaṃ sañcintya vīpsābhayena nātraitā vyākhyātāḥ |



sarvākārajñatā

1 cittotpādaḥ



itthaṃ sakalapiṇḍārtha nirdiśya bodhiṃ prāptukāmairbodhisattvaiḥ phalabhūtatvāt sarvākārajñatādhigantavyetyādau sarvākārajñatāsaṃgrahakārikāṃ vyākhyātukāmaḥ sālambanaṃ cittotpādasvarūpamāha-



cittotpādaḥ parārthāya samyaksambodhikāmatā |



buddho bhūtvā yathābhavyatayā parārthaṃ prati yatnaṃ kuryāmiti parārthāya samyaksambodhyadhikāmatālakṣaṇaḥ praṇidhiprasthānasvabhāvo dvividhaścittotpādaḥ| samyaksambodhikāmatā ca tatprārthanā kuśalo dharmacchandaścaitasikaḥ| viśiṣṭaviṣayapratibhāsamutpadyamānaṃ cittaṃ "cittotpādaḥ" iti kathaṃ sa (caitasikaḥ) cittotpādo bhavet ? satyametat| kintu kuśaladharmacchandalakṣaṇāyāṃ prārthanāyāṃ satyāṃ bodhicittamutpadyata iti kāraṇenātra kāryaṃ nirdiṣṭamevaṃ prārthayituḥ bodhisattvasya sarve kuśalā dharmā vṛddhiṃ yāntīti jñāpanāya copacāraḥ samāśrita ityadoṣaḥ| anyaprakāreṇa praṇidhānaṃ prārthanā vā samyaksambodhikāmatā tatsahacaritacittotpādaḥ prārthanayātidiśyate| evañca praṇidhānasahagataṃ taccittamutpadyata iti jñāpanāya vā ||



keyaṃ samyak-saṃbodhiḥ ? kaśca parārtho yatkāmatātmako yadarthaścittotpāda iti cet ? ucyate -



samāsavyāsataḥ sā ca yathāsūtraṃ sa cocyate ||19 ||



tisṛṣvapi jinajananīṣu prajñāpāramitāyāṃ dānādau ca deyadāyakapratigrāhakādyanupalabdhiḥ pratipattavyeti jñāpanārthakena; yathābhavyasarvasattvān nirvāṇe, matsariṇaśca dānādau pratiṣṭhāpayitukāmenāsyāṃ prajñāpāramitāyāṃ pratipattavyamitipradarśanapareṇa vacanena (vākyena) sūtrārthāviruddhena samāsavyāsataḥ parārthā samyaksambodhiḥ nirdiṣṭā| itthaṃ 'cittotpādaḥ parārthāya samyaksambodhikāmatā' jñātavyā| sarvākaragranthatātparyārthanirdeśāvasare sarvaṃ kathitaṃ tathāpi bahuvaktavyamāśaṅkya na (atra pradhānataḥ) samullikhitam |



evaṃ sālambanaṃ cittotpādasvarūpamabhidhāyedānīṃ tasya dvāviṃśatiprabhedān dvābhyāmantaraślokābhyāmāha-



bhūhemacandrajvalanairnidhiratnākarārṇavaiḥ |

vajrācalauṣadhīmitraiścintāmaṇyarkagītibhiḥ ||20||



nṛpagañjamahāmārgayānaprasravaṇodakaiḥ|

ānandoktinadīmaighairdvāviṃśatividhaḥ sa ca ||21||



chanda-āśaya-adhyāśaya-prayoga-dāna-śīla-kṣānti-vīrya-dhyāna-prajñā-upāya-kauśala-praṇidhāna-bala-

jñāna-abhijñā-puṇyajñāna-bodhipakṣānukūladharma-karuṇāvipaśyanā-dhāraṇīpratibhāna-dharmotsava-

ekayāna-dharmakāyaiḥ sahagataḥ (cittotpādaḥ) yathākramaṃ pṛthivī-kalyāṇasuvarṇa-śuklapakṣavanacandra-

jvalana-mahānidhāna-ratnākara-mahārṇava-vajraparvatarāja-bhaiṣajya-kalyāṇamitra-cintāmaṇi-āditya-

dharmamadhurasaṃgīti-mahārāja-koṣṭhāgāra-mahāmārga-yāna prasravaṇodaka-ānandokti-nadīdhārā-

meghaiḥ-sadṛśaḥ; sarvaśukladharmapratiṣṭhābhūtatvāt, bodhiparyāntāvikāritvāt, sakalaśukladharmavivṛddhigamanāt, trisarvajñatāvaraṇendhanadāhakatvāt, sarvasattvasaṃtarpaṇāt, guṇaratnānāmāśrayabhāvāt, sarvāniṣṭopanipātairakṣobhyatvāt, saṃpratyayadārḍhyenābhedyatvāt, ālambanavikṣepeṇāniṣkampyatvāt, kleśajñeyāvaraṇavyādhipraśamanāt, sarvāvasthāsu sattvārthāparityāgāt, yathāpraṇidhānaṃ phalasamṛddheḥ, vineyajanasya paripācanāt, vineyāvarjana karadharmadeśakatvāt, avyāhataprabhāvatvena parārthānuṣṭhānāt, bahupuṇyajñānasaṃbhārakośasthānatvāt, sarvāryayātānuyātatvāt, saṃsāranirvāṇānyatarāpātena sukhasaṃvāhanāt, śrutāśrutadharmadhāraṇādakṣayatvāt, mokṣakāmānāṃ vineyānāṃ priyaśrāvaṇāt, asaṃbhinna-ḥ parakāryakriyātvāt, tuṣitabhavanavāsādisandarśanayogyatvāt yathāsaṃkhyaṃ bhavati| ityevaṃ 'bhūhemacandrajvalanaitira' tyādibhiḥ dvāviṃśatiścittotpādā vyākhyātāḥ |



tatra prathamāstrayo mṛdumadhyādhimātratayādikarmikabhūmisaṅgṛhītāḥ| tataḥ ekaḥ prathamabhūmipraveśamārgasaṅgṛhītaḥ| tadantaraṃ daśa pramuditādidaśabhūmisaṅgṛhītā darśanabhāvanāmārgagocarāḥ| tataḥ pañca viśeṣamārgasaṅgṛhītāḥ| tadantaraṃ trayaṃ cittotpādāḥ prayogamaulapṛṣṭhadvāreṇa buddhabhūmisaṅgṛhītāḥ| iti cittotpādabhedaḥ ādikarmikabhūmimārabhya yāvad buddhabhūmi saṅgṛhītaḥ |



2 - avavādaḥ



prasaṅgāgata (cittotpāda) - bhedamabhidhāya utpāditaprathamādibodhicittāya yathākālaṃ bodhisattvāya prārthitārthabodhicittotpādāya tadākṣiptadharmasiddhaye prāptaguṇaparirakṣaṇenābhivṛddhaye copadeśo'vavāda ityata āha-



pratipattau ca satyeṣu buddharatnādiṣu triṣu |

asaktāvapariśrāntau pratipatsamparigrahe ||22||



cakṣuḥṣu pañcasu jñeyaḥ ṣaḍsvabhijñāguṇeṣu ca |

dṛṅmārge bhāvanākhye cetyavavādo daśātmakaḥ||23||



yathoktaprabhedabodhicittapratipattau saṃvṛtiparamārthasatyānatikrameṇa śrāvakādyasādhāraṇatayā'nupalambhayogena vartanamiti śikṣaṇaṃ pratipattyavavādaḥ|



duḥkhe phalabhūtarūpādiśūnyatāprajñāpāramitayostathatārūpatvādaikātmyamiti| samudaye śūnyatāhetubhūtarūpādyoravyatiriktatvena rūpādirna samudayanirodhasaṃkleśavyavadānadharmī iti| nirodhe śūnyatāyāmutpādanirodhasaṃkleśavyavadānahānivṛddhyādirahitāyānna rūpaṃ yāvannāvidyotpādo nāvidyānirodho na buddho bodhiriti| mārge dānādipāramitābhirātmano'dhyātmaśūnyatādīnāṃ bahirdhāśūnyatādibhiḥ pūrvāntāparāntayośca parasparaṃ na yuktāyuktatvena pratipattirityupadeśaḥ satyāvavādaḥ |



buddhe buddhabodhyorekatvalakṣaṇatvena buddhakaradharmalakṣaṇasarvākārajñatāyā anupalambhe rūpādyayojanenālambyālambakasamatājñānamiti| dharme trisarvajñatāsaṃgṛhītasamastavastupratipakṣākārasaṅgrahaiḥ sarvadharmāṇāṃ saṅgṛhītānāṃ niḥsvabhāvateti| saṃghe buddharatnāntargatatvenārhadvarjyeṣu phalasthapratipannakabhedena saptasu mahāpuruṣeṣu pratyekabuddhena sahāṣṭāsu mṛdvindriyādibhedena viṃśatisaṃkhyāvacchinneṣyāryāvaivarttikabodhisattvaśaikṣeṣvanutpādatayā pravṛttirityupadeśo ratnatrayāvavādaḥ |



ārabdhavīryatayā yathoktārthānuṣṭhānaṃ prati kāyādisukhallikatvena kasyacidabhiniveśaḥ syādityasaktau kāyādīnāmasvabhāvatayā deśanāvavādaḥ |



ciratarakālābhyāsenāpi samīhitārthāniṣpattāvuttrasanajātīyasya parikhedaḥ syādityapariśrāntau rūpāderyāvat samyaksambodheramananatayā deśanāvavādaḥ |



daśadigavasthitabuddhādibhyaḥ pratyarthaṃ mārgopadeśe gṛhyamāṇe cittāvalīnatā syāditi pratipatsamparigrahe dharmāṇāṃ prakṛtyajātatvena śikṣaṇamavavādaḥ |

māṃsavaipākikadivyaprajñādharmabuddhacakṣuṣāṃ yathāsaṃkhyaṃ pratiniyatavastusarvasattvacyutyupapattisarvadharmāvikalpānāṃ sarvāryapudgalādhigamasarvākārasarvadharmābhisambodhaviṣayāṇāṃ tathatayaikatvena pratipattiriti śikṣaṇaṃ pañcacakṣuravavādaḥ |



ṛddhidivyaśrotraparacittajñānapūrvanivāsānusmṛtyabhisaṃskārikadivyacakṣurāsravakṣayajñānābhijñānāṃ pṛthivīkampanādisarvalokadhātusthasūkṣmataraśabdaśravaṇasarāgādiparacittaparijñānasvapara-pūrvānekajātyanusmaraṇasarvarūpadarśanakleśajñeyāvaraṇaprahāṇakāritrāṇāmādiśāntatvenāvabodha iti deśanā ṣaḍabhijñāvavādaḥ |

catuḥsatyasaṅgṛhītaṣoḍaśakṣaṇasvabhāvaṃ darśanamārgaṃ dharmānvayajñānakṣāntijñānātmakaṃ sarvadharmaniḥsvabhāvabodhena māyākāra iva sarvatrānabhiniviṣṭamūrtistatprahātavyavastupratipakṣatvena yogī vibhāvayatīti deśanā darśanamārgāvavādaḥ |



saṃskṛtāsaṃskṛtayorekarūpatvena parasparamaśakyavyatirekaprajñaptivad yathoktadarśanamārgasaṃmukhīkṛtavastvavyatirekālambanād darśanabhāvanayorapṛthagbhāva iti na lākṣaṇikaṃ bhāvanāmārgavyavasthānam, atha ca sa tatprahātavyavastupratipakṣatvena vibhāvyate pratītyasamutpādadharmatayeti deśanā bhāvanāmārgāvavāda ityevaṃ bodhicittatadākṣitpadharmasvabhāvaprajñāpāramitāyāṃ yā pratipattiranupalambhākārā, tasyā yadālambanaṃ catvāryasatyāni, ya āśrayastrīṇi śaraṇāni, yo viśeṣagamanaheturasaktiḥ, yo'vyāvṛttigamanahetupariśrāntiḥ, yo'nanyayānagamanahetuḥ pratipatsaṃparigrahaḥ, yo'parapratyagāmitvahetuḥ pañca cakṣūṃṣiḥ, yaḥ sarvākārajñatāparipūrihetuḥ ṣaḍabhijñāḥ, yau niṣṭhāhetū darśanabhāvanāmārgau, tatsarvamavavādaprakaraṇe nirdiṣṭametāvataiva sarvo'rthaḥ sampanna iti daśavidho'vavādaḥ |



saṃgharatnādhikāre tatsubodhāya dvau antaraślokau ityāha -



mṛdutīkṣṇendriyai śraddhādṛṣṭiprāptau kulaṅkulau |

ekavīcyantarotpadya kārākārākaniṣṭhagāḥ ||24||



plutāstrayo bhavasyāgraparamo rūparāgahā |

dṛṣṭadharmaśamaḥ kāyasākṣī khaḍgaśca viṃśatiḥ ||25||



vakṣyamāṇamārgajñatāsaṅgṛhītaṣoḍaśakṣaṇadarśanamārgam āśritya śraddhādharmānusāribhedena prathamaphalapratipannako dvividhaḥ| tataḥ srota āpannaḥ| tato devamanuṣyakulaṃkulatvena sa evānyo dvividhaḥ | tato dvitīyaphalapratipannako mṛdutīkṣṇendriya evaikaḥ śraddhādṛṣṭiprāptaḥ| tataḥ sakṛdāgāmī| tataḥ sa ekavīciko'paraḥ | tataṃ tṛtīyaphalapratipannakaḥ pūrvavacchaddhādṛṣṭiprāptaḥ | tataḥ anāgāmī antarābhave upapadya, abhisaṃskāre anabhisaṃskāre ca parinirvāyīti caturdhā| tataṃ evākaniṣṭhagaḥ plutārdhaplutasarvasthānacyutatvenordhvāvakrāntāparastrividhaḥ| tataḥ sa eva bhavāgragastu rūpavītarāgo dṛṣṭadharmaśamaḥ kāyasākṣīti aparo dvividhaḥ | tato'rhattvaphalapratipannakaḥ | tataḥ pratyekabuddha iti viṃśatiḥ|



3-nirvedhāṅgam



labdhāvavādasyaivamādikarmikasya nirvedhāṅgabhavanamiti nirvedhāṅgamāha -



ālambanata ākārāddhetutvātsamparigrahāt|

caturvikalpasaṃyogaṃ yathāsvaṃ bhajatāṃ satām||26||



śrāvakebhyaḥ sakhaḍgebhyo bodhisattvasya tāyinaḥ |

mṛdumadhyādhimātrāṇāmūṣmādīnāṃ viśiṣṭatā ||27||



bodhisattvānāṃ śrutādiprakarṣaprāptamokṣabhāgīyaśraddhādilakṣaṇakuśalamūlādūrdhvaṃ catuḥsatyaprativedhānukūlāni ca caturnirvedhabhāgīyāni laukikabhāvanāmayāni ūṣmaprāpta iti kuśalamūlam, tato mūrdhaprāptaḥ, tataḥ kṣāntiprāptaḥ, tato'gradharma iti mṛdvādikrameṇa utpādo'thavā bodhisattvasambaddhamṛdvindriyādipudgalabhedena vakṣyamāṇamṛdumadhyādhimātrālambanaviśiṣṭavastvātmakacatuḥsatyālambanadharmadarśana-pratipakṣatvenānabhiniveśādyākāraviśeṣāt yānatrayādhigamahetutvaviśeṣādupāyakauśalakalyāṇamitralakṣaṇasamparigrahād darśanabhāvanāmārgābhyāṃ prahātavyā grāhyagrāhakacaturvikalpāḥ vakṣamāṇanayasambandhenotpannāḥ śrāvakādīnāmūṣmādibhyo viśiṣṭāḥ| teṣāmūṣmādikuśalamūlaṃ nyāye rūpaṇādilakṣaṇavastvātmakacatuḥsatyālambanamātmadarśanapratipakṣatvenānityādyākārapratipannaṃ svayānādhigamahetubhūtaṃ samparigraharahitaṃ, caturvidho vikalpo'saṃsṛṣṭo bhavatīti vyavasthāpanāt| bodhisattvānāṃ nirvedhabhāgīyāni upāyakauśalabalena kvacit hetunā, kvacit phalena, kvacit svarūpatayā, kvacid dharmatākāreṇa yathābhavyatayā catuḥsatyavastvālambanamiti veditavyam| saṃkṣiptavyākhyāmātraṃ vaktukāmena na prapañcitam | yata idameva vyavasthāpanaṃ hyato'nyayānamāśritya kutrāpi dūṣaṇaṃ nābhidhātavyam |



ālambanākārayoḥ kā viśeṣatā ityata ālambanākārau saptamiḥ antaraślokairāha -



ālambanamanityādi satyādhāraṃ tadākṛtiḥ |

niṣedho'bhiniveśāderheturyānatrayāptaye || 28 ||



rūpādyāyavyayau viṣṭhāsthitī prajñaptyavācyate |



tatra mṛduna anityādiṣoḍaśākāraṃ duḥkhādicatuḥsatyādhāramālambanam| duḥkhādisatyābhiniveśālambanādīnāṃ niṣedhaḥ tadākṛtiḥ | yānatrayādhigamaprāptaye hetubhāvaḥ sarveṣāmevoṣmādīnāṃ veditavyaḥ |



adhimuktinā tattvamanaskāreṇa ca yathāsaṃkhyaṃ rūpādīnāṃ pratipatteḥ niṣedhasya cānupalambhanaṃ na samanudarśanamiti madhyasyālambanam |



sarvanāmadheyābhāvena prabandhavisadṛśaprabandhasadṛśapravṛttilakṣaṇayorabhāva ityākṛtiḥ |



rūpamārabhya yāvadbuddha iti sarvadharmasāṅketiko vyāvahārikadharma ityadhimātrasyālambanam | kuśalādidharmatā na kenacid vacanīyā ityākṛtiḥ | ityālambanākāravannirvikalpajñānāgneḥ pūrvarūpatvādūṣmagataṃ trividham |



rūpādāvasthitisteṣāṃ tadbhāvenāsvabhāvatā || 29 ||



tayormithaḥsvabhāvatvaṃ tadanityādyasaṃsthitiḥ |

tāsāṃ tadbhāvaśūnyatvaṃ mithaḥ svābhāvyametayoḥ ||30||



anudgraho yo dharmāṇāṃ tannimittāsamīkṣaṇam |

parīkṣaṇañca prajñāyāḥ sarvaṃsyānupalambhataḥ ||31||



iti| atra svabhāvaśūnyatayā rūpādīnāṃ rūpādisvabhāvenāpagatasvabhāvatā, tataḥ rūpādyasthānamiti mṛduna ālambanam |

paramārthena rūpādisarvadharmaśūnyatayoḥ parasparamekaṃ rūpamiti śūnyatāyāmanityatvādīnāmabhāvena rūpādau na nityānityādibhiḥ sthānamityākāraḥ |



dharmadhāturūpatayānityādiśūnyatānāṃ svaniḥsvabhāvatvādanityādiśūnyatānāṃ parasparamaikātmyamiti madhyasyālambanam | yaṃ svabhāvapratiṣedhenāsvīkāro rūpādīnāṃ sa ākāra iti |



svabhāvābhāvatayaiva nīlādinimittādarśanaṃ rūpādīnāmiti adhimātrasyālambanam | samyagdharmapravicayatvena prajñāyāḥ sarvavastuno'nupalambhatayā nirūpaṇamityākāraḥ | ityālambanākāravaccalakuśalamūlamūrdhatvānmūrdhagataṃ trividham |



rūpāderasvabhāvatvaṃ tadabhāvasvabhāvatā |

tadajātiraniryāṇaṃ śuddhistadanimittatā ||32 ||



tannimittānadhiṣṭhānānadhimuktirasaṃjñatāṃ |



iti| atra śūnyatā rūpalakṣyalakṣaṇayorekatvenāsvabhāvo rūpādīnāmiti mṛduna ālambanam | ālambakajanaṃ prati abhāvasvabhāvatā rūpādīnāmityākāraḥ |



prakṛtyasvabhāvatvena rūpādīnāmanutpādānirodhāviti(madhyasya) ālambanam | sarvadharmasvarūpāvabodhena kāyādīnāṃ sarvākāraviśuddhirityākāraḥ |



svasāmānyalakṣaṇānupapattyā sarvadharmāṇāmanimittatvamiti adhimātrasyālambanam | prakṛtyaiva rūpādinimittānāmāśrayarahitatvenādhimokṣamanaskārānadhimokṣatattvamanaskārāparijñānamiti ākāraḥ | ityālambanākāravadapāyābhāvenādhimātradharmakṣamaṇāt kṣāntigataṃ trividham |



samādhistasya kāritraṃ vyākṛtirmananākṣayaḥ ||33||



mithastrikasya svābhāvyaṃ samādheravikalpanā |

iti nirvedhabhāgīyaṃ mṛdumadhyādhimātrataḥ ||34||



iti| atra sarvadharmāṇāmanutpādasya vīraṃgamādīnāñca samādhirbhāvanīya iti mṛduna ālambanam | svapraṇidhānapuṇyajñānadharmadhātubalenānābhogātsarvalokadhātuṣu yathābhavyatayā samādhervyāpāraḥ pravartata ityākāraḥ |



dharmataiṣā samyakpratipannasamādheryogino buddhairvyākaraṇaṃ kriyata iti madhyasyālambanam | sarvavikalpānupapattyā viditasamādhisvarūpasya bodhisattvasyāhaṃ samāhitaṃ ityādijñānaṃ na sambhavatītyākāraḥ |



dharmatayā samādhibodhisattvaprajñāpāramitārthatrayasya parasparamekaṃ rūpamityadhimātrasyālambanam | sarvadharmāvidyamānatvena samādheravikalpanaṃ paramopāya ityākāraḥ | ityālambanākāravallaukikasarvadharmāgratvādagradharmākhyaṃ trividham |



ālambanamanityādi satyādhāramatiricya ālambanaviśiṣṭākārayoḥ dharmadharmyabhidhāne satyapi ālambanaviśiṣṭākārayoḥ dharmābhidhānena sarvatra ucyamāne ṛte viśiṣṭāntaraparihārāparihārau nānayoḥ kaścit prativiśeṣa iti nyāyāt| athavā kārikācchandānurodhena bhinnābhidhāne'pi abhiniveśādiniṣedhayuktayoḥ tattvataḥ vidhānapratiṣedharahitatvād duḥkhādisatyāntargatamevālambanamākāraśca kriyete | tathaivāparatrāpi boddhavyam |



caturvikalpasaṃyogasya sphuṭārthāvabodhāya dvau antaraślokau āha-



dvaividhyaṃ grāhyakalpasya vastutatpratipakṣataḥ |

moharāśyādibhedena pratyekaṃ navadhā tu saḥ ||35||



iti| sāṃkleśikavastvadhiṣṭhānatvena pratipakṣādhiṣṭhānatvena ca prakāradvaye'vidyāvyavadānaskandhādiprabhedā navadhā |



dravyaprajñaptyadhiṣṭhāno dvividho grāhako mataḥ |

svatantrātmādirūpeṇa skandhādyāśrayatastathā ||36||



iti| atra pudgaladravyasatpuruṣaprajñaptisadupalambhatvena dvividho grāhakavikalpo'pi| svatantrātmaskandhādyupalambhena pratyekaṃ navaprakāro bhavati |



tatrāyameva saṃkṣepārthaḥ - saṃkleśavastvadhiṣṭhānāḥ (yathā) -avidyā-rūpādi-skandha-nāmarūpābhiniveśa-antadvayasakti-saṃkleśavyavadānājñāna-āryamārgāpratiṣṭhāna-upalambha-ātmādi-viśuddhyutpādādigrāhyavikalpāḥ|



pratipakṣādhiṣṭhānā-rāśi-āyadvāra-gotra-utpāda-śūnyatā-pāramitārtha-darśana-bhāvanā-aśaikṣamārgāśceti grāhyavikalpāḥ |



pudgaladravyasadadhiṣṭhānāḥ - svatantrātma-eka-kāraṇa-draṣṭādyātma-saṃkleśa-vairāgya-darśana-bhāvanā- kṛtārthādhārāśceti grāhakavikalpāḥ |



prajñaptisatpuruṣādhiṣṭhānāḥ- skandha-āyatana- dhātu - pratītyasamutpāda -vyavadāna- darśana- bhāvanā -viśeṣa- aśaikṣamārgāśceti grāhakavikalpāḥ |



ityevaṃ caturvikalpāścaturnivedhabhāgīyairyathākramaṃ saṃyuktā bhavanti |



sambaddhakārikānusāram uktapūrve'pi samparigrahe tadbalena yathoktaviśeṣo bhavatīti darśanāya tadanantaramantaraślokaḥ -



cittānavalīnatvādi naiḥsvābhāvyādideśakaḥ |

tadvipakṣaparityāgaḥ sarvathā samparigrahaḥ |37||



cittānabalīnatvānuttrāsādinopāyakauśalyena yathāśayaṃ mātsaryādivipakṣadharmaviyuktaḥ samastavastunairātmyādideśakaḥ kalyāṇamitramiti samparigrahaḥ |



4-pratipatterādhāraḥ



pratipattimato yathoktanirvedhabhāgīyamanyadapi darśanamārgādikamiti pratipatterādhāramāha-



ṣoḍhādhigamadharmasya pratipakṣaprahāṇayoḥ |

tayoḥ paryupayogasya prajñāyāḥ kṛpayā saha ||38||



śiṣyāsādhāraṇatvasya parārthānukramasya ca |

jñānasyāyatnavṛtteśca pratiṣṭhā gotramucyate ||39||



tatrādau tāvaccaturvidhalaukikanirvedhabhāgīyānāmutpādādhāraḥ | tato lokottaradarśanabhāvanāmārgayoḥ | tatastadutpattibalena cauraniṣkāsanakapāṭapidhānavat samakālaṃ samastapratipakṣotpādavipakṣanirodhayoḥ | tatastadanupalabdhyā tadutpādanirodhayuktavikalpāpagamasya | tataṃ pūrvapraṇidhānadānādyupāyakauśalyabalena saṃsāranirvāṇāpratiṣṭhānayoḥ prajñākaruṇayoḥ | tatastadutpattyā śrāvakādyasādhāraṇadharmasya| tato yathāśayamavatāraṇādyabhisandhidvāreṇa yānatrayapratiṣṭhāpanalakṣaṇaparārthānukramasya | tato yāvadāsaṃsāraṃ nirnimittānābhogaparārthajñānasya cādhāraḥ | ayamevānukramaḥ | anenaiva sarva puruṣārthāḥ sampadyante |



pratipattidharmāvasthāntarabhedena trayodaśavidho bodhisattvo yathoktadharmādhāro dharmadhātusvabhāva eva gotramiti nirdiṣṭam |



yadi dharmadhātorevāryadharmādhigamāya hetutvāttadātmako bodhisattvaḥ prakṛtisthamanuttarabuddhadharmāṇāṃ gotram, tadā tatsāmānyavartitvād 'na bodhisattva eveti' mandabuddhi puruṣaṃ pratyāśaṃkya antaraślokamāha-



dharmadhātorasambhedād gotrabhedo na yujyate |



yathā śrāvakayānādyadhigamakrameṇālambeta tathāryadharmādhigamāya dharmadhātorhetubhāvena vyavasthāpanād gotratvena vyapadeśa ityapi samādhiḥ dṛśyate, tathāpi saukaryāt laukikadṛṣṭāntenāpi samādhyantaramāha -



ādheyadharmabhedāttu tadbhedaḥ parigīyate ||40||



yathaikamṛddravyābhinirvṛttaikatejaḥparipakvādhāraghaṭāderādheyakṣaudraśarkarādibhājanatvena bhedastadbad yānatrayasaṅgṛhītādhigantavyādheyadharmanānātvenādhāranānātvaṃ nirdiṣṭamiti |



5- ālambanam



yathoktapratipattyādhārasya kimālambanamityāha -



ālambanaṃ sarvadharmāste punaḥ kuśalādayaḥ |

laukikādhigamākhyāśca ye ca lokottarā matāḥ || 41 ||



sāsravānasravā dharmāḥ saṃskṛtāsaṃskṛtāśca ye |

śiṣyasādhāraṇā dharmā ye cāsādhāraṇā muneḥ ||42||



tatrādau tāvat sāmānyena (sarvadharmāḥ) kuśalākuśalāvyākṛtāḥ yathākramaṃ śrāmaṇyatāprāṇātipātādyavyākṛtakāyakarmādayaḥ | tatasteṣāmeva laukikādidvividhasyāvaśiṣṭāścattvāro bhedāḥ, yathāsaṃkhyaṃ bālapṛthagjanasambaddhāḥ pañca skandhāḥ, sarvāryajanasaṃgṛhītāni catvāri dhyānāni, ātmadarśanāpratipakṣatvena pañcopādānaskandhāḥ | taddarśanapratipakṣatvena catvāri smṛtyupasthānāni| hetupratyayādhīnāḥ kāmādidhātavaḥ | kāraṇānapekṣāḥ tathatā | sarvāryajanasantānaprabhavāni caturdhyānāni | samyaksambuddhasantānodayadharmīṇi daśabalāni ityevamadhigamānukrameṇa sarvadharmā yathāvadālambyanta ityālambanamekādaśavidham |
samuddeśaḥ



tādṛśālambanapratipatteḥ kaḥ samuddeśa iti samuddeśamāha-



sarvasattvāgratā cittaprahāṇādhigamatraye |

tribhirmahattvairuddeśo vijñeyo'yaṃ svayambhuvām||43||



sarvathā sarvākārajñatāparijñānena bhaviṣyadbuddhabodhisattvānāṃ sarvasattva (rāśi)-akhilasattva (nikāya) -agratācittamahattvaṃ prahāṇamahattvamadhigamamahattvañcādhikṛtya pratipattau pravṛttatvānmahattvānmahattvatrayayuktatvācca trividhaḥ samuddeśo jñātavyaḥ |



7-sannāhapratipattiḥ



ityevaṃ pratipattyādhārādīn abhidhāya kiñca tatsvarūpamiti cet? sā trisarvajñatāviṣaye sāmānyena śukladharmādhiṣṭhānā, sarvākārābhisambodhādau caturvidhe'bhisamaye pratyabhisamayaṃ ṣaṭpāramitādhiṣṭhānā ca kriyā paripattiḥ| evaṃ yathāvat prayogadarśanabhāvanāviśeṣamārgasvabhāvānāṃ pratipattilakṣaṇānāṃ sannāhaprasthānasambhāraniryāṇānāṃ madhye vīryarūpatayā sannāhapratipattiṃ prathamāmāha-



dānādau ṣaḍvidhe teṣāṃ pratyekaṃ saṃgraheṇa yā |

sannāhapratipattiḥ ṣā ṣaḍbhiḥ ṣaṭkairyathoditā ||44||



iti| dharmadānādidāne śrāvakādimanaskāraparivarjanam, sarvajanāpriyavāditvakṣāntiḥ, chandajananam, yānāntarāvyavakīrṇaikāgratānuttarasamyaksambodhipariṇāmanā yathākramaṃ deyādyanupalambhasannāhatvena kriyante| tathaiva śīlasya rakṣaṇam, kṣānteḥ sampādanam, vīryasya prārambhaḥ, dhyānasya ārādhanam, prajñāyā bhāvanā ityevaṃ dānādiṣaṭpāramitāsu pratyekaṃ dānādau saṃgṛhītāsu ṣaḍbhiḥ ṣaṭkaiḥ ṣaṭtriṃśadvidyā bhavanti dānādisādharmyācca ṣaṭ sannāhapratipattayo bhavanti |



8-prasthānapratipattiḥ



kṛtasannāhasyaivaṃ prasthānamiti prasthānapratipattiṃ dvitīyāmāha -



dhyānārūpyeṣu dānādau mārgai maitryādikeṣu ca |

gatopalambhayoge ca trimaṇḍalaviśuddhiṣu ||45||



uddeśe ṣaṭsvabhijñāsu sarvākārajñatānaye |

prasthānapratipajjñeyā mahāyānādhirohiṇo ||46 ||



dhyānārūpyasamāpatti-dānādiṣaṭpāramitā-darśanabhāvanāśaikṣaviśeṣamārga-caturapramāṇa- anupalambhayoga-sarvavastutrimaṇḍalaviśuddhi-uddeśa-ṣaḍabhijñā-sarvākārajñatāsu samyagvyavasthitilakṣaṇā hi samastamahāyānadharmākramaṇasvabhāvā prasthānapratipattiḥ navadhā |



9-sambhārapratipattiḥ



kṛtaprasthānasyaivaṃ sambhāra iti sambhārapratipattiṃ tṛtīyāmāha-



dayā dānādhikaṃ ṣaṭkaṃ śamathaḥ savidarśanaṃ |

yuganaddhaśca yo mārgaṃ upāye yacca kauśalam ||47||



jñānaṃ puṇyaṃ mārgaśca dhāraṇī bhūmayo daśa |

pratipakṣaśca vijñeyaḥ sambhārapratipatkramaḥ ||48||



mahākaruṇa-dāna-śīla-vīrya-dhyāna-prajñā-śamatha-vidarśanā-yuganaddhamārga- upāyakauśala- jñāna- puṇya- darśanādimārga- vacanādidhāraṇī- bhūmi- pratipakṣāṇāmanupalambhena saṃvṛtisatyānatikrameṇa samastamahāyānārthapratipatterebhiḥ karuṇādibhiḥ samyak-pratipatsvābhāvyāt mahābodhigrahaṇāt mahākaruṇādisambhārā iti saptadaśa sambhārapratipattayaḥ | tatra jñānasambhāraḥ ādhyātmika-bāhya- tadubhaya-śūnyatā-mahat- paramārtha- saṃskṛta- asaṃskṛta- atītānanta- anavarāgra- anavakāra- prakṛti-sarvadharma- lakṣaṇa-anupalambha- abhāvasvabhāva- bhāva- abhāva- svabhāva- parabhāvaśūnyatānāṃ bhedena viṃśatidhā |



ādhyātmikatvabāhyatvobhayaśūnyatvatastathā |

diṅnirvāṇārthataścaiva saṃskṛtāsaṃskṛtatvataḥ ||1||



atyantānavarāgratvānavakārākṛtātvataḥ |

sarvadharmatvalakṣmatvābhyatītāditvataḥ punaḥ ||2||



sāṃyogikatvabhāvatvākāśaśūnyasvabhāvataḥ |

svasvabhāvaviyuktatvād viṃśatiḥ śūnyatā matāḥ ||3||



bhūmisambhāreṇa daśabhūbhaya iti pariṣkriyamāṇānāṃ dharmāṇāṃ saṃdarśanāya trayoviṃśatirantaraślokā kathyante-



1. pramuditā bhūmiḥ

labhyate prathamā bhūmirdaśadhā parikarmaṇā|

āśayo hitavastutvaṃ sattveṣu samacittatā ||49 ||



tyāgaḥ sevā ca mitrāṇāṃ saddharmālambanaiṣaṇā |

sadā naiṣkramyacittatvaṃ buddhakāyagatā spṛhā || 50 ||



dharmasya deśanā satyaṃ daśamaṃ vākyamiṣyate |

jñeyañca parikarmaiṣāṃ svabhāvānupalambhataḥ ||51||



iti| yathāvat sarvavastuṣu akauṭilyāśayaḥ, sva-paraprayojane hitatvam, sarvasattveṣu samacittatā, sarvasvaparityāgaḥ, kalyāṇamitrārāgaṇam, yānatrayasaṅgṛhīta saddharmālambanaparyeṣṭiḥ, gṛhavāsānabhiratiḥ, anuttarabuddhakāyagatā spṛhā, saddharmaprakāśanam, satyavāditetyevamebhirdaśabhirlakṣaṇadharmaiḥ sarvathotpadyamānattvāt parikarmabhiḥ kāraṇaviśeṣaiḥ svabhāvānupalambhatayā kṛtaviśeṣalakṣaṇaparikarmabhireva prathamā pramuditā bhūmiḥ prāpyate |



2- vimalā bhūmiḥ



śīlaṃ kṛtajñatā kṣānti pramodyaṃ mahatī kṛpā |

gauravaṃ guruśuśrūṣā vīryaṃ dānādike'ṣṭamam ||52||



iti kuśaladharma-sattvārthakriyā-saṃvaraśīlāni, parakṛtopakārasya avismaraṇam (avipraṇāśanam), parakṛtāpakārādau kṣāntiḥ, kuśaladharmasyārādhane'vipratisāraḥ, sarvajaneṣu maitrī, upādhyāyādiṣu praṇamanam, kalyāṇamitranirdiṣṭadharmasādhanā, dānādiṣaṭpāramitāsu paryeṣṭirityevaṃ kṛtaparikarmaviśeṣeṇāṣṭaprakāradharmeṇa dvitīyā vimalā bhūmiradhigamyate |



3. prabhākarī bhūmiḥ



atṛptatā śrute dānaṃ dharmasya ca nirāmiṣam |

buddhakṣetrasya saṃśuddhiḥ saṃsārāparikheditā ||53 ||



hrīrapatrāpyamityetat pañcadhā mananātmakam |



iti| saddharmaśravaṇe tṛpterajñānam, lābhādinirapekṣacittena saddharmaprakāśanam, svabuddhakṣetrāśrayāśritasaṃśodhanam, upakṛtasattvavaiparītyādidarśanena na parikhedāpattiḥ, svaparāpekṣayā akuśaladharmākaraṇamityevaṃ pañcadhā parikarmaṇā pūrvavat kṛtānavabudhyamānasvabhāvaparikarmaṇā tṛtīyā prabhākarī bhūmiravabudhyate |



4. arciṣmatī bhūmiḥ



vanāśā'lpecchatā tuṣṭirdhūtasaṃlekhasevanam ||54||



śikṣāyā aparityāgaḥ kāmānāṃ vijugupsanam |

nirvitsarvāstisantyāgo'navalīnānapekṣate||55||



iti| araṇyāvāsaḥ, aprāptalābheṣu anabhilāṣaḥ, prāptalābheṣvanadhikābhyarthanā, bhikṣādidhautaguṇasaṃvaraṇam, gṛhītaśikṣāṇāṃ prāṇādibhyo'pi aparityajanam, kāmaguṇeṣu doṣopalambhadarśanena nindanam, vineyānusāreṇa nirvāṇe pravaṇatvam, sarvasvaparityāgaḥ, kuśalasādhane cittāsaṃkocaḥ, sarvavastvanapekṣaṇamityevaṃ pūrvavaddaśaprakāreṇa caturthī arciṣmatī bhūmirabhirūhyate |



5. sudurjayā bhūmiḥ



saṃstavaṃ kulamātsaryaṃ sthānaṃ saṅgaṇikāvaham |

ātmotkarṣaparāvajñe karmamārgān daśāśubhān ||56||



mānaṃ stambhaṃ viparyāsaṃ vimatiṃ kleśamarṣaṇam |

vivarjayan samāpnoti daśaitān pañcamīṃ bhuvam||57||



iti| lābhādyarthaṃ gṛhipravrajitādibhiḥ saṃvāsaḥ, śrāddhakulānupadarśanam, janākīrṇanagarādi, svapraśaṃsanaparanindane, daśākuśalakarmapathāḥ, śrutādyabhimānaḥ, parāpraṇamanam, kuśalākuśalaviparītābhīniveśaḥ, mithyādṛṣṭyādikumatiḥ, sarvarāgādisarvakleśābhimukhīkaraṇaṃ cetyevaṃlakṣaṇān daśadharmān vivarjayan arthādākṣiptaviparyayadharmeṇa daśaprakāraparikarmaṇā pūrvavat pañcamī sudurjayā bhūmirākramyate |



6. abhimukhī bhūmiḥ



dānaśīlakṣamāvīryadhyānaprajñāprapūraṇāt |

śiṣyakhaḍgaspṛhātrāsacetasāṃ parivarjakaḥ ||58||



yācito'navalīnaśca sarvatyāge'pyadurmanāḥ |

kṛśo'pi nārthināṃ kṣeptā ṣaṣṭhīṃ bhūmiṃ samaśnute ||59||



dānādiṣaṭpāramitāparipūraṇena śrāvakapratyekabuddhābhilāṣasya svabhāvānupalambhotttrāsasya ca yācakajanaprārthanāsaṃkocasya svarasapravṛttasarvārthatyāgadaurmanasyasya dāridryādarthijanapratikṣepacittasya ca varjanenetyevaṃ dvādaśabhiḥ parikarmabhiḥ pūrvavat ṣaṣṭhī abhimukhī bhūmirājñāyate |



7. dūraṅgamā bhūmiḥ



ātmasattvagraho jīvapudgalocchedaśāśvataḥ |

nimittahetvoḥ skandheṣu dhātuṣvāyataneṣu ca ||60||



traidhātuke pratiṣṭhānaṃ saktirālīnacittatā |

ratnatritayaśīleṣu taddṛṣṭyabhiniveśitā ||61||



śūnyatāyāṃ vivādaśca tadvirodhaśca viṃśatiḥ|

kalaṅkā yasya vicchinnāḥ saptamīmetyasau bhuvam ||62||



iti| ātmasattvajīvapudgalocchedaśāśvatanimittahetuskandhadhātvāyatanatraidhātukādhiṣṭhāna-saktyālīnacittabuddhadharmasaṃghaśīladṛṣṭyabhiniveśaśūnyatāvivādavirodhodbhāvanāgrahotsṛṣṭayaścetyevaṃ viṃśatiprakārakalaṅkāpagamādākṣiptaviparyayadharmeṇa viṃśatiprakāreṇa parikarmadharmeṇa pūrvavat saptamī dūraṅgamā bhūmiḥ samīyate |



arthākṣiptadharmatānirdeśāyāha-



trivimokṣamukhajñānaṃ trimaṇḍalaviśuddhatā |

karuṇāmananā dharmasamataikanayajñatā ||63||



anutpādakṣamājñānaṃ dharmāṇāmekadheraṇā|

kalpanāyāḥ samuddhātaḥ saṃjñādṛkkleśavarjanam||64||



śamathasya ca nidhyaptiḥ kauśalañca vidarśane|

cittasya dāntatā jñānaṃ sarvatrāpratighāti ca ||65||



sakterabhūmiryatrecchaṃ kṣetrāntaragatiḥ samam |

sarvatra svātmabhāvasya darśanañceti viṃśatiḥ|| 66||



śūnyatā'nimittāpraṇihitavimokṣamukhasamyagjñānam, daśakuśalakarmapatheṣu vadhavadhyaghātakānupalambhādi, sarvasattvālambanakaruṇā, vastvanupalambhaḥ, sarvadharmasamatāvabodhaḥ, mahāyānaikayānāvabodhaḥ, anutpādaparijñānam, gambhīradharmanidhyānakṣāntyavagamaḥ, sarvajñeyānāṃ mahāyānopāyamukhena prakāśanam, sarvakalpanocchedaḥ, nimittodgrahaṇavikalpābhāvasatkāyādipañcadṛṣṭisantyāgaḥ, rāgādikleśavarjanāni, śamathabhāvanā, prajñākauśalyam, cittopaśamaḥ, rūpādyapratighātajñānam, abhiniveśāsthānam, yatheṣṭasamakālabuddhakṣetragamanam, vineyānurūpaṃ sarvatra svakāyaprakāśanamiti viṃśatiprakāreṇānena parikarmadharmeṇāpi pūrvavat saptamī bhūmiḥ samīyate |



8. acalā bhūmiḥ



sarvasattvamanojñānamabhijñākrīḍanaṃ śubhā |

buddhakṣetrasya niṣpattirbuddhasevāparīkṣaṇe ||67||



akṣajñānaṃ jinakṣetraśuddhirmāyopamā sthitiḥ |

sañcintya ca bhavādānamidaṃ karmāṣṭaghoditam||68||



iti| yathāvatsarvasattvacittacaritajñānam, lokadhātau ṛddhyabhijñābhiḥ krīḍanam, ādhārabuddhakṣetrasuvarṇādibhāvapariṇāmaḥ, sarvākāradharmaparīkṣaṇena buddharāgaṇam, divyacakṣuṣo niṣpattiḥ, ādheyabuddhakṣetrasattvapariśodhanam, sarvatra māyopamatāvasthānam, sarvasattvārthadarśanāda buddhipūrvakajanmagrahaṇañcetyevamaṣṭaprakāradharmeṇa parikarmaṇā pūrvavadaṣṭamī acalā bhūmiranubhūyate |



9. sādhumatī bhūmiḥ



praṇidhānānyanantāni devādīnāṃ rūtajñatā |

nadīva pratibhānānāṃ garbhāvakrāntiruttamā ||69||



kulajātyośca gotrasya parivārasya janmanaḥ |

naiṣkramyabodhivṛkṣāṇāṃ guṇapūre svasampadaḥ ||70||



iti| anantapraṇidhānam, devādisarvasattvarutajñānam, nadyupamitākṣayapratibhānam, sarvajanapraśastagarbhāvakramaṇam, rājādisthānam, ādityādyanvayaḥ, mātrādisusambandhajñātiḥ, svavidheyaparivāraḥ, śakrādyabhinanditotpādaḥ, buddhādisañcodananiṣkramaṇam, cintāmaṇisadṛśāśvatthavṛkṣādiḥ, buddhabuddhadharmasvabhāvaguṇaparipūraṇañcetyevaṃ sampattilakṣaṇairdvādaśabhiḥ parikarmabhiḥ pūrvavatkṛtaparikarmaviśeṣairnavamī sādhumatī bhūmiḥ sākṣātkriyate|



10. dharmameghā bhūmiḥ



hetubhūmitvena tatparikarmāṇyevaṃ nirdiśya phalabhūmitvena pṛthak tānyanabhidhāya saṅgrahaṇena daśamabhūmilakṣaṇamāha-



navabhūmīratikramya buddhabhūmau pratiṣṭhate |

yena jñānena sā jñeyā daśamī bodhisattvabhūḥ||71||



iti| śrāvakādigotra-prathamaphalapratipannaka-srota-āpanna-sakṛdāgāmi-anāgāmi-arhatāmiti ṣaṇṇāṃ nayatrayavyavasthāpanābhiprāyeṇa śeṣasaṅgṛhītāpannakatrayasya pratyekabuddhasya ca yathākramaṃ gotra-aṣṭamaka-darśana-tanu-vītarāga-kṛtavikalpa-śrāvaka- pratyekabuddhabhūmayaḥ, bodhisattvānāṃ yathoktā navavidhetyevaṃ navabhūmīratikramya daśamyāṃ punaḥ bhūmau bodhisattvo buddha eva vaktavyo na tu samyaksambuddha iti vacanāt buddhabhūmau yena praṇidhānajñānenāvatiṣṭhate sā eva daśamī bodhisattvabhūmiḥ jñeyā |



(pratipakṣasambhāraḥ)



pratipakṣasambhārārthaṃ antaraślokamāha-



pratipakṣo'ṣṭadhā jñeyo darśanābhyāsamārgayoḥ|

grāhyagrāhakavikalpānāmaṣṭānāmupaśāntaye ||72||



iti| sāṃkleśikavastumātrapratipakṣādhiṣṭhānagrāhyavikalpadvayasya dravyapudgalaprajñaptipuruṣādhiṣṭhānagrāhakavikalpadvayasya ca darśanamārgabhāvanāmārgayoḥ prahāṇād grāhyagrāhakāṣṭavikalpopaśāntaye satyadvayamāśritya sākṣātkaraṇīyā vipakṣabhedena mārgadvayāvasthāyāmeva aṣṭavidhāḥ pratipakṣāḥ |



10. niryāṇapratipatiḥ



sambhṛtasambhārasyaivaṃ niryāṇamiti niryāṇapratipattiṃ caturthīṃmāha-



uddeśe samatāyāñca sattvārthe yatnavarjane |

atyantāya ca niryāṇaṃ niryāṇaṃ prāptilakṣaṇam ||73||



sarvākārajñatāyāñca niryāṇaṃ mārgagocaram|

niryāṇapratipajjñeyā seyamaṣṭavidhātmikā||74||



iti| yathokta uddeśaḥ , sarvadharmasamatā, sattvārthakaraṇam, animittasarvakriyākāritvenānābhogaḥ, śāśvatocchedarahitāvasthāviśeṣaḥ, triyānasarvārthaprāptiḥ, yathoktasarvākārajñatā tadviśiṣṭamārga ityevaṃ niryātavyavastuṣu prativiśiṣṭānyadharmābhāvena sarvānupalambhatayā ebhiraṣṭābhirniryāṇapratipattiḥ aṣṭadhā bhavati |



iti abhisamayālaṅkāre nāma prajñāpāramitāśāstre prathamādhikāravṛttiḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project