Digital Sanskrit Buddhist Canon

Abhisamayālaṅkārāntaḥ pātināṃ padārthānāṃ

Technical Details
pariśiṣṭam-1



namaḥ sarvabuddhabodhisattvebhyaḥ



abhisamayālaṅkārāntaḥ pātināṃ padārthānāṃ

saṃkṣepato vivaraṇam



sarvākārajñatādyaṣṭau padārthāḥ; cittotpādādayaḥ saptatiśca padārthā abhisamayālaṅkārasyābhidheyā santi | teṣāmiha svarūpaṃ saṃkṣepeṇa prastūyate |



aṣṭau padārthāḥ



sarvākārajñatā, mārgajñatā, sarvajñatā (vastujñatā), sarvākārābhisambodhaḥ, mūrdhābhisamayaḥ, ānupūrvikābhisamayaḥ, ekakṣaṇābhisambodhaḥ, dharmakāyaścetyaṣṭau padārthā abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ pradarśitāḥ | yathā -



prajñāpāramitāṣṭābhiḥ padārthaiḥ samudīritā |

sarvākārajñatā mārgajñatā sarvajñatā tataḥ ||



sarvākārābhisambodho mūrdhaprāpto'nupūrvikaḥ |

ekakṣaṇābhisambodho dharmakāyaśca te'ṣṭadhā ||



1. sarvākārajñatā



(ka) lakṣaṇam



ekasminneva kṣaṇe yāvatpadārthākārāṇāṃ yathāvat sākṣātkāri paryantajñānaṃ sarvākārajñatāyā lakṣaṇam |



(kha) bhedaḥ



yāvajjñānaṃ yathāvajjñānamiti sarvākārajñatāyā dvau bhedau | yā prajñā aśeṣākārān jānāti sā yāvajjñānam, yā ca yathā padārthānāṃ svarūpaṃ tathā jānātīti yathāvajjñānam |



athavā - cittotpādādihetūnāṃ anāsravaphalānāṃ ca aśeṣākārasākṣātkāri sarvākārajñānamityeko bhedaḥ | buddhabhūmau jāyamānāni dvāviṃśatiḥ anāsravajñānānīti dvitīyo bhedaḥ |



(ga) avadhiḥ

buddhabhūmāveva kevalaṃ sarvākārajñatā bhavati |



2. mārgajñatā



(ka) lakṣaṇam

mārgatrayaniḥsvabhāvatvasākṣātkāriṇyā prajñayopāttatve sati āryamāhāyānikābhisamayatvaṃ mārgajñatāyā lakṣaṇam |



(kha) bhedaḥ

catvāro'syā bhedā bhavanti, yathā śrāvakamārgajñatā, pratyekabuddhamārgajñatā, mahāyānamārgajñatā, māhāyānikāryasantatisthasarvaprajñopāyajñatā ceti |



(ga) avadhiḥ

mahāyānadarśanamārgamārabhya buddhabhūmiṃ yāvat mārgajñatāyāḥ sīmā bhavati |



3. sarvajñatā (vastujñatā)



(ka) lakṣaṇam

samastadharmagatapudgalanairātmyasākṣātkāriṇyā prajñayopāttatvena hainayānikajātīyābhisamayasvarūpaṃ āryasantatisthaṃ jñānaṃ mārgajñatāyā lakṣaṇam | hainayānikāryasantatisthaṃ yajjñānaṃ tacchūnyatāyāḥ pudgalanairātmyāparaparyāyāḥ sākṣātkāri, tenopāttatvāt sarvajñatāyā lakṣaṇe hainayānikajātīyeti viśeṣaṇam |



(kha) bhedaḥ

phalabhūtāyā jinajananyā dūratvam avidūratvaṃ ceti sarvajñatāyā dvau bhedau |



(ga) avadhiḥ

śrāvakīyadarśanamārgamārabhya buddhabhūmiparyantaṃ sarvajñatāyāḥ sīmā bhavati |



4. sarvākārābhisambodhaḥ



(ka) lakṣaṇam

trisarvajñatākārāṇāṃ bhāvanāmayyā prajñayopāttaḥ sattvayogaḥ sarvākārābhisambodha iti lakṣaṇam |



(kha) bhedaḥ

svarūpeṇa viṃśatiḥ prayogāḥ | ākāreṇa trisarvajñatāsambaddhānāṃ trisaptatyuttaraśatasaṃkhyākānāmākārāṇāmabhinirhārakāḥ sattvayogāḥ trisaptatyuttaraśatamasya sarvākārābhisambodhasya bhedā bhavanti |



satvayogaḥ, mārgapāramitā, bodhisattvamārgaḥ, mahāyānapatipattiḥ, sannāhapratipattirityete paryāyavācinaḥ |



(ga) avadhiḥ

mahāyānasambhāramārgamārabhya antimakṣaṇasthitabodhisattvāvasthāparyantaṃ sarvākārābhisambodhasya sīmā bhavati |



5. mūrdhābhisamayaḥ



(ka) lakṣaṇam

śūnyatālambanayā bhāvanāmayyā prajñayopāttānāṃ taddṛṣṭyā vyavasthāpitānāṃ ca trisarvajñatākārāṇāṃ bhāvanāyāṃ prakarṣaparyantaḥ sattvayogaḥ mūrdhaprayogaḥ iti mūrdhābhisamayasya lakṣaṇam | bodhisattvasya śrutamayyā prajñayopāttānāṃ prayogāṇāmapyatraiva saṃgṛhītatvāllakṣaṇe taddṛṣṭyā vyavasthāpiteti viśeṣaṇam |



(kha) bhedaḥ

saṃkṣepataḥ prayogamārgīyo mūrdhaprayogaḥ, darśanamārgīyo mūrdhaprayogaḥ, bhāvanāmārgīyo mūrdhaprayogaḥ, ānantaryamūrdhaprayogaśceti catvāro bhedā bhavanti |



athavā ūṣmamūrdhakṣāntyagradharmākhyāḥ prayogamārgasya catvāraḥ, darśanabhāvanāmārgayo ānantaryamūrdhaprayogāstraya iti sapta mūrdhaprayogā bhavantīti |



vistareṇa tu trisaptatyuttaraśataṃ mūrdhaprayogā iti jñeyam |



(ga) avadhiḥ

mahāyānaprayogamārgīyoṣmaprayogamārabhya antimakṣaṇasthitabodhisattvāvasthāparyantamasya sīmā bhavati |



6. ānupūrvikābhisamayaḥ



(ka) lakṣaṇam

trisarvajñatākārāṇāṃ sthirīkaraṇāya vibhāvanāvyavasthāpitaḥ sattvayoga ānupūrvikaprayoga iti lakṣaṇam |



(kha) bhedaḥ

trayodaśāsyānupūrvikābhisamayasya bhedā bhavanti |



(ga) avadhiḥ

mahāyānasambhāramārgamārabhya antimakṣaṇasthitabodhisattvāvasthātaḥ pūrvāvasthāparyantamasya sīmā bhavatīti |



7. ekakṣaṇābhisambodhaḥ



(ka) lakṣaṇam

trisarvajñatākārāṇāṃ svabhyastīkaraṇāya anupūrvabhāvanayotpannaḥ pāryantikaḥ sattvayogaḥ ekakṣaṇābhisambodha iti lakṣaṇam |



(kha) bhedaḥ

vyāvṛtyā'sya catvāro bhedā bhavanti |



(ga) avadhiḥ

caramabhavikabodhisattvāvasthāyāmeva kevalamayaṃ prayogo bhavati |



8. dharmakāyaḥ



(ka) lakṣaṇam

trisarvajñatākārāṇāṃ bhāvanāprakarṣabalenotpannaṃ phalaṃ paryantānāsravaguṇā vā dharmakāya iti lakṣaṇam |



(kha) bhedaḥ

svabhāvakāyaḥ, jñānadharmakāyaḥ, sāmbhogikakāyaḥ, nairmāṇikakāyaśceti catvāro'sya bhedā bhavanti |



(ga) avadhiḥ

buddhabhūmāveva kevalamayaṃ dharmakāyo bhavatīti|



saptatiḥ padārthāḥ



trisarvajñatopalakṣakāstriṃśad dharmāḥ, caturṇāṃ prayogāṇāmupalakṣakāḥ ṣaṭtriṃśad dharmāḥ, dharmakāyopalakṣakāścatvāra iti saptatiḥ padārthāstriṣu vibhajya pṛthak nirūpyante |



1. trisarvajñatopalakṣakāḥ triṃśad dharmāḥ

trisarvajñatopalakṣakeṣu triṃśaddharmeṣu sarvākārajñatābodhakā daśa, mārgajñatābodhakā ekādaśa, sarvajñatābodhakā nava ceti triṃśad bhavanti |



(a) sarvākārajñatopalakṣakā daśa dharmāḥ

tatra 1. mahāyānacittotpādaḥ, 2. avavādaḥ, 3. nirvadhāṅgam, 4. mahāyānapratipattyādhāraḥ, 5. mahāyānapratipattyālambanam, 6. mahāyānapratipattisamuddeśaḥ, 7. sannāhapratipattiḥ, 8. prasthānapratipattiḥ, 9. sambhārapratipattiḥ, 10. niryāṇapratipattiriti daśa dharmāḥ sarvākārajñatāmupalakṣayantīti abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ pradarśitāḥ | yathā -



cittotpādo'vavādaśca nirvedhāṅgaṃ caturvidham |

ādhāraḥ pratipatteśca dharmadhātusvabhāvakaḥ ||



ālambanaṃ samuddeśaṃ sannāhaprasthitikriye|

sambhārāśca saniryāṇāḥ sarvākārajñatā muneḥ ||



1. cittotpādaḥ



asya lakṣaṇam, bhedaḥ ālambanam, avadhiśceti catvāri jñātavyāni | abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ sarva pratipāditam | tathāhi -



cittotpādaḥ parārthāya samyaksambodhikāmatā |

samāsavyāsataḥ sā ca yathāsūtraṃ ca cocyate ||



bhūhemacandrajvalanairnidhiratnākarārṇavaiḥ |

vajrācalauṣadhīmitraiścintāmaṇyarkagītibhiḥ |



nṛpagañjamahāmārgayānaprasravaṇodakaiḥ |

ānandoktinadīmeghairdvāviṃśatividhaḥ sa ca ||



(ka) lakṣaṇam

parārthāya svahetukena chandena samudānītaṃ bodhikāmatāsamprayuktaṃ māhāyānika viśiṣṭaṃ manovijñāna cittotpāda iti lakṣaṇam |



(kha) ālambanam

svārthāṃ bodhiṃ parārthaṃ ca parasantatistha nirvāṇamālambya cittotpādaḥ pravartate |



(ga) bhedaḥ

bodhipraṇidhisvabhāvaḥ bodhiprasthānasvabhāvaśceti svarūpataścittotpādasya dvau bhedau bhavataḥ |



samprayuktacaitasikadṛṣṭyā cittotpādasya dvāviṃśatiḥ prabhedā bhavanti, yathā 1. pṛthivīsamaḥ, 2. suvarṇasamaḥ, 3. candrasamaḥ, 4. jvalanasamaḥ, 5. mahānidhisamaḥ, 6. ratnākarasamaḥ, 7. mahārṇavasamaḥ, 8. vajrasamaḥ, 9. parvatasamaḥ, 10. auṣadhisamaḥ, 11. kalyāṇamitrasamaḥ, 12. cintāmaṇisamaḥ, 13. ādityasamaḥ, 14. madhuragītisamaḥ, 15. nṛpasamaḥ, 16. koṣṭhāgārasamaḥ, 17. mahāmārgasama, 18. yānasamaḥ, 19. prasravaṇodakasamaḥ, 20. ānandoktisamaḥ, 21. nadīsamaḥ, 22. meghasamaśceti |



(gha) avadhiḥ

caturvidho bodhisattvānāṃ cittotpādaḥ | tathā hi- ādimokṣiko'dhimukticaryābhūmau, śuddhādhyāśayikaḥ saptasubhūmiṣu, vaipākiko'ṣṭamyādiṣu, anāvaraṇiko buddhabhūmau | yathoktaṃ mahāyānasūtrālaṅkāre -



cittotpādo'dhimokṣo'sau śuddhādhyāśayiko'paraḥ |

vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ ||



2. avavādaḥ

asya lakṣaṇam, bhedaḥ. avadhi, śravaṇaniyamaśceti sarvo viṣayaḥ abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ pratipāditaḥ | tathāhi-



pratipattau ca satyeṣu buddharatnādiṣu triṣu |

asaktāvapariśrāntau pratipatsamparigrahe ||



cakṣuḥṣu pañcasu jñeyaḥ ṣaṭsvabhijñāguṇeṣu ca |

dṛṅmārge bhāvanākhye cetyavavādo daśātmakaḥ ||



(ka) lakṣaṇam

mokṣamārgasya abhrāntopadeśaḥ avavāda iti lakṣaṇaṃ bhavati |



athavā - mahāyānacittotpādadvāreṇa prarthitārthaprāptyupāyātmakaḥ abhrāntaviśuddhopadeśaḥ māhāyānīyāvavādalakṣaṇam



(kha) bhedaḥ

prathamaṃ samprāptaguṇaparipācanārthena aparihāṇimupādāya śikṣaṇāvavādaḥ, tataḥ paścādaprāptaguṇaprāptimupādāya anuśāsanāvavāda iti dvau bhedau | viṣayabhedāt punaḥ avavādo daśadhāḥ jñeyaḥ | tathāhi- pratiapattyākāramadhikṛtya satyadvayasvarūpamanatikramya śikṣaṇaṃ pratipattyavavādaḥ prathamaḥ | pratipatteryadālambanaṃ catvāri āryasatyāni, tadviṣayakopadeśaḥ satyāvavādaḥ dvitīyaḥ | yaścāśrayastrīṇi śaraṇāni tadviṣayakopadeśaḥ ratnatrayāvavādastṛtīyaḥ | yo viśeṣagamanahetuḥ asaktistadviṣaye deśanāvavādaścaturthaḥ| yo'vyāvṛttigamanahetuḥ apariśrāntiḥ tadviṣayako deśanāvavādaḥ pañcamaḥ | yo'nanyayānagamanahetuḥ pratipatsamparigrahastadviṣayakāvavādaḥ ṣaṣṭhaḥ | yo'parapratyayagāmitvahetuḥ pañca cakṣūṃṣi tadviṣayakaḥ pañcacakṣuravavādaḥ saptamaḥ | yaḥ sava kārajñatāparipūrihetuḥ ṣaḍabhijñāḥ tadviṣayako'bhijñāvavādaḥ aṣṭamaḥ | parikalpitasvabhāvānāṃ darśanaprahātavyānāṃ kleśānāṃ sabījānāṃ sarvathā samudghātako yo darśanamārgastadviṣayako darśanamārgāvavādo navamaḥ | bhāvanāprahātavyānāṃ sahajāvaraṇānāṃ sabījānāṃ sarvathā samudghātako yo bhāvanāmārgastadviṣayako bhāvanāmārgāvavādo daśamaḥ |



(ga) avadhiḥ

mārgāpraveśamārabhya buddhabhūmiparyantamasya sīmā bhavati |



(gha) śravaṇaniyamaḥ

mārge'praviṣṭo'pi śuddhādhyāśayikaḥ śuddhakarmikaḥ pudgalo māhāyānīyāvavādaṃ śrotuṃ bhavyo bhavati | yaśca mārgapraviṣṭo bodhisattvaḥ sa kalpānāmanekāni buddhebhyo bodhisattvebhyaḥ kalyāṇamitrebhyaḥ avavādaṃ śṛṇoti |



3. nirvedhāṅgam

caturvidhanirvedhabhāgīyānāmūṣmādīnāṃ lakṣaṇa-bheda-avadhyālambanākārādayaḥ abhisamayālaṅkāre dvābhyāṃ kāribhyāṃ pratipāditāḥ | tathādi -

ālambanata ākārāddhetutvāt samparigrahāt |

caturvikalpasaṃyogaṃ yathāsvaṃ bhajatāṃ satām ||



śrāvakebhyaḥ sakhaḍgebhyo bodhisattvasya tāyinaḥ |

mṛdumadhyādhimātrāṇāmuṣmādīnāṃ viśiṣṭatā ||



(ka) lakṣaṇam

svahetumokṣabhāgīyānantaramutpadyamāno'bhisamayaḥ prayogamārga iti lakṣaṇam | prayogamārgaḥ, arthābhisamayaḥ, nirvedhāṅgamityanarthāntaram |



(kha) bhedaḥ

śrāvakādiyānatrayasya trayaḥ prayogamārgā bhavanti | prayogamārgeṣu triṣu pratisvaṃ ūṣma-mūrva-kṣāntyagradharmākhyāścatvāro bhedā bhavanti | itthaṃ dvādaśa bhavanti prayogamārgasya bhedāḥ |



mahāyānaprayogamārgaḥ

svahetormahāyānasambhāramārgādutpadyamāno māhāyānīyo'rthābhisamayaḥ mahāyānaprayogamārgaḥ |



mahāyānaprayogamārgaḥ, mahāyānārthābhisamayaḥ, mahāyānanirvedhabhāgīya iti paryāyāḥ |



mahāyānaprayogamārgabhedāḥ

ūṣma-mūrdha-kṣāntyagradharmākhyāścaturnirvedhabhāgīyāḥ śrāvakanirvedhabhāgīyebhyaḥ pañcabhirviśeṣairviśiṣṭā bhavanti | eteṣu nirvedhabhāgīyeṣu pratyekaṃ mṛdu-madhyādhimātrabhedena tridhā bhavati | evaṃ mahāyānaprayogamārgasya dvādaśa bhedā jāyante |



(ga) avadhiḥ

trividhanairātmyeṣu (pudgalanairātmya-sthūladharmanairātmya-sūkṣmadharmanairātmyeṣu) kimapyekaṃ nairātmyamālambya pravartamānāyā vidarśanāyāḥ prāptimārabhya bhūmiprāptiparyantaṃ prayogamārgasya vyāptirbhavati |



(gha) ālambanākārādayaḥ

hainayānikaprayogamārgānmāhāyānikaprayogamārgaḥ ṣaḍbhirviśeṣerviśiṣṭo bhavati, yathā- ālambanaviśeṣāt, ākāraviśeṣāt, hetutvaviśeṣāt, samparigrahaviśeṣāt, praheyavikalpasaṃyogaviśeṣāt, mṛdumadhyādhimātrabhedaviśeṣācca |



idaṃ ca vaiśiṣṭyam abhisamayālaṅkāre "ālambanamanityādi" - ityataḥ prāramya "sarvathā samparigrahaḥ" - ityantaṃ navabhiḥ kārikābhiḥ suviśadaṃ vyākhyātam |



4. pratipatterādhāraḥ

mahāyānapratipatterādhāraḥ prakṛtigotraṃ bhavati | tasya lakṣaṇādikam abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ varṇitam | tathā hi -



ṣoḍhādhigamadharmasya pratipakṣaprahāṇayoḥ |

tayoḥ paryupayogasya prajñāyāḥ kṛpayā saha ||

śiṣyāsādhāraṇatvasya parārthānukramasya ca |

jñānasyāyatnavṛtteśca pratiṣṭhā gotramucyate ||



(ka) lakṣaṇam

sāmānyato yo dharmadhātuḥ pariśodhitaḥ san bodhau pariṇamate, sa gotramiti lakṣaṇam | viśeṣato yo dharmadhātuḥ pariśodhitaḥ san anuttarāyāṃ samyak sambodhau pariṇamate, mahāyānapratipatteścādhāro bhavanti, sa prakṛtigotramiti |



(kha) bhedaḥ

abhidhānadṛṣṭyā prakṛtigotraṃ paripuṣṭagotraṃ ceti dvau bhedau | mahāyānapratipatterāśrayabhūtaṃ prakṛtisthaṃ gotram āśritadharmadṛṣṭyā trayodaśavidha bhavati | idameva prakṛtigotraṃ mahāyānasambhāramārgasyāpyādhāro bhavati |



ūṣma-mūrdha-kṣāntyagradharmākhyacaturvidhalaukikanirvedhabhāgīyānāmādhārāścatvāraḥ, lokottaradarśanamārgamasyādhāra ekaḥ, lokottarabhāvanāmārgasyādhāra eka iti ṣaṭ prakṛtigotrāṇi | tataḥ pratipakṣapratipatterādhāraḥ, tataḥ prahāṇapratipatterādhāraḥ, tadanantaraṃ pratipakṣapraheyānupalabdhyā tadutpādanirodhayuktavikalpāpagamasya vimuktimārgasyādhāraḥ, tataḥ prajñākaruṇayorādhāraḥ, śrāvakādyasādhāraṇadharmasyādhāraḥ, parārthānukramasyādhāraḥ, jñānasyāyatnavṛtteścādhāra iti prakṛtisthagotrasya trayodaśabhedā bhavanti |



(ga) avadhiḥ

mahāyānasambhāramārgamārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasya sīmā bhavati | viśeṣataśca upariṣṭāt sākṣānnirdiṣṭaprayogamārgīyoṣmāvasthātaḥ prārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasya vyāptirbhavatīti jñeyam |



5. pratipatterālambanam



pratipatterālambanānāṃ lakṣaṇaṃ bhedaḥ avadhiśceti trīṇyatra pratipādyante | abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ ālambanasvarūpaṃ pradarśitam | tathā hi-



ālambanaṃ sarvadharmāste punaḥ kuśalādayaḥ |

laukikādhigamākhyāśca ye ca lokottarā matāḥ |



sāsravānāsravā dharmāḥ saṃskṛtāsaṃskṛtāśca ye |

śiṣyasādhāraṇā dharmā ye cāsādhāraṇā muneḥ ||



(ka) lakṣaṇam

pratipatterjñeyatvamevālambanatvamiti lakṣaṇam |



(kha) bhedaḥ

ālambanamekādaśavidhaṃ bhavati | tathā hi- kuśalākuśalāvyākṛtāni kāyakarmādīni trīṇi, bālapṛthagjanasambaddhāḥ pañca skandhāḥ, sarvāryajanasaṃgṛhītāni catvāri anāsravadhyānāni, ātmadarśanāpratipakṣatvena pañcopādānaskandhāḥ, ātmadarśanapratipakṣatvena catvāryanāsravāṇi smṛtyupasthānāni, hetupratyayādhīnakāmādidhātusaṃgṛhītā bodhipakṣādayaṃ saṃskṛtāḥ ( mārgasatyam), kāraṇānapekṣadhātutrayāparyāpannatathatādayo'saṃskṛtāḥ (nirodhasatyam), sarvāryajanasantānaprabhavacaturdhyānādayo guṇāḥ, samyaksambuddhasantānodayadharmidaśabalānyasādhāraṇānītyekādaśavidhamālambanam |



(ga) avadhiḥ

adhigamānukrameṇa sarvadharmā yathāvadālambyanta iti nāstyālambanānāṃ bhūmyavadhiriti jñeyam |



6. pratipattisamuddeśaḥ

asya lakṣaṇaṃ bhedaḥ avadhiriti trīṇi parijñātavyāni, tāni abhisamayālaṅkāre kārikayaikayā'nayā nirdiṣṭāni | tathā hi -



sarvasattvāgratācittaprahāṇādhigamatraye |

tribhirmahattvairuddeśo vijñeyo'rya svayambhuvām ||



(ka) lakṣaṇam

pratipattau pratiṣṭhitasya bodhisattvasya svalakṣyameva pratipattisamuddeśa iti lakṣaṇam |



(kha) bhedaḥ

sarvasattvāgratācittamahattvam, prahāṇamahattvam, adhigamamahattvaṃ ceti trayo'syabhedā bhavanti |



(ga) avadhiḥ

buddhabhūmāveva kevalamayaṃ samuddeśo niṣpanno bhavati |



7. sannāhapratipattiḥ

asyā lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayetthamupavarṇitam | yathā



dānādau ṣaḍvidhe teṣāṃ pratyekaṃ saṃgraheṇa yā |

sannāhapratipattiḥ sā ṣaḍbhiḥ ṣaṭkairyathoditāḥ ||



pratipatterlakṣaṇam

mahāyānacittotpādamāśritya anuttarasamyaksaṃmbodhiniṣpattaye yā trisarvajñatāviṣaye sāmānyena śukladharmādhiṣṭhānā, sarvākārābhisambodhādau caturvidhe'bhisamaye pratyabhisamayaṃ ṣaṭpāramitādhiṣṭhānā ca kriyā, sā mahāyānapratipatterlakṣaṇam |



pratipattibhedaḥ

iyaṃ mahāyānapratipattiścaturvidhā bhavati, yathā-sannāhapratipattiḥ, prasthānapratipattiḥ, sambhārapratipattiḥ, niryāṇapratipattiśceti |



(ka) sannāhapratipatterlakṣaṇam

ṣaṭpāramitāsu pratipāramitāṃ ṣaṭpāramitāsaṃgrāhikayā prajñayopāttaḥ sattvayogaḥ sannāhapratipatterlakṣaṇam| sannāhapratipattiḥ bodhisattvamārga ityanarthāntaram |



(kha) bhedaḥ

dānapāramitāsannāhapratipattimārabhya prajñāpāramitāsannāhapratipattiṃ yāvat ṣaḍ bhedā bhavanti | dāne'pi dānaṃ śīlamityādiṣaṭpāramitā bhavanti | evaṃ ṣaṭsu pāramitāsu ṣaṭ ṣaṭkānīti kṛtvā vistareṇa ṣaṭtriṃśad bhedā bhavanti |



(ga) avadhiḥ

sambhāramārgīyabodhisattvamārabhya antimakṣaṇasthabodhisattvaparyantamasyāḥ sīmā bhavati |



8. prasthānapratipattiḥ

asyāḥ svarūpam abhisamayālaṅkāre dvābhyāṃ kārikābhyāmupavarṇitam | tathā hi



dhyānārūpyeṣu dānādau mārge maitryādikeṣu ca |

gatopalambhayoge ca trimaṇḍalaviśuddhiṣu ||



uddeśe ṣaṭsvabhijñāsu sarvākārajñatānaye |

prasthānapratipajjñeyā mahāyānādhirohiṇī ||



(ka) lakṣaṇam

bhāvanāpradhānayā pratipattyā mahāyāne hetvātmake phalātmake vā dharme prasthitikriyā prasthānapratipatterlakṣaṇam |



(kha) bhedaḥ

seyaṃ prasthānapratipattirnavavidhā jñeyā, tathā hi - dhyānārūpyasamāpattiṣu prasthānam, dānādiṣaṭpāramitāsu prasthānam, āryamārgeṣu prasthānam, caturapramāṇeṣu prasthānam, anupalambhayoge prasthānam, trimaṇḍalaviśuddhiṣu prasthānam, sarvasattvāgratāditrividhoddeśeṣu prasthānam, ṣaḍbhijñāsu prasthānam, sarvākārajñatāyāṃ prasthānamiti |



(ga) avadhiḥ

adhimukticaryābhūmikaprayogamārgīyoṣmāvasthāta ārabhya antimakṣaṇasthabodhisattvaparyantamasyāḥ sīmā bhavati |



9. sambhārapratipattiḥ

asthāḥ pratipatterlakṣaṇādikaṃ sarvam abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ samyak pratipāditam | tathā hi -



dayā dānādikaṃ ṣaṭkaṃ śamathaḥ savidarśanaḥ |

yuganaddhaśca yo mārgaṃ upāye yacca kauśalam ||



jñānaṃ puṇyaṃ ca mārgaśca dhāraṇī bhūmayo daśa |

pratipakṣaśca vijñeyaḥ sambhārapratipatkramaḥ ||



(ka) lakṣaṇam

ātmanaḥ phalabhūtāṃ mahābodhiṃ yā sākṣāt pradadāti tādṛśī kriyā sambhārapratipattiriti lakṣaṇam |



(kha) bhedaṃ

asyāḥ sambhārapratipatteḥ saptadaśa bhedā bhavanti | yathā mahākaruṇāsambhāraḥ, dānasambhāraḥ, śīlasambhāraḥ, kṣāntisambhāraḥ, vīryasambhāraḥ, dhyānasambhāraḥ, prajñāsambhāraḥ, śamathasambhāraḥ, vidarśanāsambhāraḥ, yuganaddhasambhāraḥ, upāyakauśalasambhāraḥ, jñānasambhāraḥ, puṇyasambhāraḥ, mārgasambhāraḥ, dhāraṇīsambhāraḥ, bhūmisambhāraḥ, pratipakṣasambhāraśceti |



(ga) avadhiḥ

sambhāramātraṃ tvādikarmikabhūmāvapi bhavati | kintu ye mahābodhiprāpaktvena sākṣānnirdiṣṭāste sambhārāḥ prayogamārgīyāgradharmāvasthāta ārabhya antimakṣaṇasthabodhisattvāvasthāparyantaṃ bhavanti | āditaḥ pañcadaśa sambhārapratipattayaḥ prayogamārgīyāgradharmāvasthāparyantaṃ bhavanti | ṣoḍaśo bhūmisambhāraḥ saptadaśaśca pratipakṣasambhāro daśasu bhūmiṣu bhavataḥ |



10. niryāṇapratipattiḥ

asyāḥ svarūpam abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ samyak pradarśitam | tathā hi-



uddeśe samatāyāṃ ca sattvārthe yatnavarjaṃne |

atyantāya ca niryāṇaṃ niryāṇaṃ prāptilakṣaṇam |



sarvākārajñatāyāṃ ca niryāṇaṃ mārgagocaram |

niryāṇapratipajjñeyā seyamaṣṭavidhātmikā ||



(ka) lakṣaṇam

ekāntena sarvajñatāyāṃ niryāṇakaraḥ śauddhabhūmikaḥ sattvayogaḥ niryāṇapratipattiriti lakṣaṇam |



(kha) bhedaḥ

niryāṇapratipattiḥ seyamaṣṭavidhātmikā bhavati | tadyathā- trividhasamuddeśe niryāṇam, samatāyāṃ niryāṇam, sattvārthe niryāṇam, anābhoganiryāṇam, atyantaniryāṇam, prāptiniryāṇam, sarvākārajñātāniryāṇam, mārganiryāṇamiti |



(ga) avadhiḥ

tisṛṣu śuddhabhūmiṣvevāsyā vyāptirbhavatīti |



||iti sarvākārajñatopalakṣakā daśa dharmāḥ ||
(ā) mārgajñatopalakṣakā ekādaśa dharmāḥ



1. dhyāmīkaraṇatādīni mārgajñatāṅgāni, 2. śrāvakamārgaḥ, 3. pratyekabuddhamārgaḥ, 4. bodhisattvamārgaḥ, 5. bhāvanāmārgakāritram, 6. bhāvanāmārgādhimuktiḥ, 7. bhāvanāmārgādhimuktasya stutiḥ stobha praśaṃsā ca, 8. pariṇāmanā, 9. anumodanā, 10. abhinirhāraḥ, 11. atyantaviśuddhiśceti ekādaśa dharmā mārgajñatāmupalakṣayantīti abhisamayālaṅkāre tisṛbhiḥ kārikābhirupadarśitāḥ | tathā hi -



dhyāmīkaraṇatādīni śiṣyakhaḍgapathau ca yau |

mahānuśaṃso dṛṅmārgaṃ aihikāmutrikairguṇaiḥ ||

kāritramadhimuktiśca stutastobhitaśaṃsitāḥ |

pariṇāme'numode ca manaskārāvanuttamau ||

nirhāraḥ śuddhiratyantamityayaṃ bhāvanāpathaḥ |

vijñānāṃ bodhisattvānāmiti mārgajñatoditā ||



1. dhyāmīkaraṇatādīni

dhyāmīkaraṇatādīnāṃ mārgajñatāṅgānāṃ lakṣaṇādikaṃ sarvam abhisamayālaṅkāre ekayā kārikayopavarṇitam | tathā hi -



dhyāmīkaraṇatā bhābhirdevānāṃ yogyatāṃ prati |

viṣayo niyato vyāptiḥ svabhāvastasya karma ca ||



(ka) lakṣaṇam

mārgajñatāparipūrakā avayavībhūtā guṇā eva mārgajñatāṅgānīti lakṣaṇam | athavā - mārgajñatāparipūrakāḥ asyāmavasthāyāṃ sākṣānnirdiṣṭāḥ sattvasantatisthaguṇā mārgajñatāṅgānīti lakṣaṇam |



( kha) bhedaḥ

pañca mārgajñatāṅgāni dhyāmīkaraṇatādīni bhavanti, tadyathā- ādhāraḥ aparokṣāhaṅkārarāhityam, sahakāripratyayaścittotpādaḥ, sahetukā vyāptiḥ, saṃsārātyajanaṃ svabhāvaḥ, aparigṛhītasattvaparigrahaṇamiti |



(ga) avadhiḥ

sāmānyato mārgāpraveśamādāya buddhabhūmiparyantaṃ sīmā bhavati | sākṣānnirdiṣṭāṅgānāṃ dṛṣṭyā sambhāramārgamārabhya antimakṣaṇasthabodhisattvāvasthāparyantaṃ sīmā bhavati |



2. śrāvakamārgaḥ

śrāvakamārgādhigamasya lakṣaṇādikam abhisamayālaṅkāre agholikhitayaikayā kārikayā samyagupadarśitam | tathā hi -



caturṇāmāryasatyānāmākārānupalambhataḥ |

śrāvakāṇāmayaṃ mārgo jñeyo mārgajñatānaye ||



(ka) lakṣaṇam

śrāvakajātīyavineyajanānugrahārthaṃ duḥkhādicaturāryasatyeṣu kimapyekamālambya anityādiṣoḍaśākāreṣvanyatamasya sākṣātkāradṛṣṭyā vyavasthāpitaḥ śrāvakādhigamajātīyo māhāyānikāryābhisamayaḥ śrāvakamārgajña mārgajñānamiti |



(kha) bhedaḥ



ākāradṛṣṭyā ṣoḍaśavidhaḥ, mārgadṛṣṭyā tu darśanabhāvanā'śaikṣamārgabhedena trividhaḥ |



( ga) avadhiḥ

darśanamārgamārabhya buddhabhūmiparyantamasya sīmā bhavati | keṣāṃcana matena mahāyānasambhāramārgamārabhya buddhabhūmiparyantamavadhiriti |



3. pratyekabuddhamārgaḥ



pratyekabuddhādhigamasya lakṣaṇādikaṃ sarvamabhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ pratipāditam| tathā hi -



paropadeśavaiyarthya svayambodhāt svayambhuvām |

gambhīratā ca jñānasya khaḍgānāmabhidhīyate ||

suśrūṣā yasya yasyārthe yatra yatra yathā yathā |

sa so'rthaḥ khyātyaśabdo'pi tatra tatra tathā tathā ||

grāhyārthakalpanāhānād grāhakasyāprahāṇataḥ |

ādhārataśca vijñeyaḥ khaḍgamārgasya saṃgrahaḥ ||



(ka) lakṣaṇam

pratyekabuddhagotrīyavineyajanānugrahārthaṃ dvādaśāyatanānyālambya bāhyagrāhyārthaśūnyatāsākṣātkārijñānadṛṣṭyā vyavasthāpitaḥ pratyekabuddhādhigamajātīyo māhāyānikāryābhisamayaḥ pratyekabuddhamārgamārgajñaṃ mārgajñānamiti |



(kha) bhedaḥ

darśanamārgaḥ, bhāvanāmārgaḥ, aśaikṣamārga iti trayo'sya bhedā bhavanti |



(ga) avadhiḥ

mahāyānadarśanamārgamārasya buddhabhūmiparyantamasya sīmā bhavati |



4. mahāyānadarśanamārgaḥ

mahānuśaṃsasya darśanāmārgasya lakṣaṇam, bhedaḥ, avadhiśceti trīṇi parijñātavyānyatra saṃkṣepato nirūpyante | abhisamayālaṅkāre tatsvarūpaṃ pañcabhiḥ kārikābhirupadarśitam |



(ka) lakṣaṇam

bhavaśamāntadvayanirodhalakṣaṇaḥ satyābhisamayo mahāyānadarśanamārga iti lakṣaṇam |



(kha) bhedaḥ

samāhitajñānaṃ pṛṣṭhalabdhajñānaṃ ceti dvau darśanamārgasya bhedau |



jñānadṛṣṭyā trīṇi jñānāni darśanamārgaḥ | prathamaṃ yad darśanamārgabhūtaṃ śrāvakamārgaṃ jānāti, dvitīyaṃ yat pratyekabuddhamārgaṃ jānāti | tṛtīyaṃ yanmahāyānamārgaṃ jānātīti trayo bhedā bhavanti |



ālambanadṛṣṭyā vyāvṛttidṛṣṭyā cāṣṭau kṣāntayaḥ, aṣṭau ca jñānānīti ṣoḍaśa bhedā avasātavyāḥ |



(ga) avadhiḥ

prathamāyāmeva bodhisattvabhūmāvasya vyāptirbhavatīti |



5. bhāvanāmārgakāritram



bhāvanāmārgakāritrāṇāṃ lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā spaṣṭamupadarśitam | tathā hi -



sarvato damanaṃ nāma sarvataḥ kleśanirjayaḥ |

upakramāviṣahyatvaṃ bodhirādhārapūjyatā ||



(ka) lakṣaṇam

dṛṣṭatattvabhāvanābalena prāptānuśaṃsā bhāvanāmārgakāritrasya lakṣaṇam |



(kha) bhedaḥ

asya ṣaḍ bhedā bhavanti, yathā - ātmotkarṣaniṣedhāt damanakāritram, sarvajananamanakāritram, rāgādikleśābhibhavakāritram, parakṛtāghātavirodhopanipātād upakramāviṣahyatvakāritram, samyak saṃbodhipratipattikāritram, prajñāpāramitādhāraviṣayapūjyatākāritramiti |



(ga) avadhiḥ

prathamāṃ bhūmimārabhya daśamīṃ bhūmiṃ yāvadasya sīmā bhavati |



bhāvanāmārgaṃḥ

asya lakṣaṇam, bhedaḥ avadhiśceti trīṇyatrocyante |



(ka) lakṣaṇam

māhāyāniko'nvabhisamayaḥ mahāyānabhāvanāmarga iti lakṣaṇam | anvabhisamayaḥ bhāvanāmārga iti paryāyavācinau |



(kha) bhedaḥ

sāsravo bhāvanāmārgaḥ, anāsravo bhāvanāmārgaśceti dvau bhedau | tatra sāsravaḥ savikalpabhāvanāmārgaḥ anāsravaśca nirvikalpa iti |



tatra sāsravo'dhimuktipariṇāmanānumodanāmanaskāralakṣaṇastrividhaḥ | anāsravaḥ punarabhinirhāraḥ atyantaviśuddhisvabhāvaśceti dvividhaḥ |



6. bhāvanāmārgādhimuktiḥ

adhimuktibhāvanāmārgasya lakṣaṇādikaṃ sarvam abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ spaṣṭamādarśitam |tathā hi-



adhimuktistridhā jñeyā svārthā ca svaparārthikā |

parārthikaivetyeṣā ca pratyekaṃ trividheṣyate ||



mṛdvī madhyādhimātrā ca mṛdumṛdvādibhedataḥ |

sā punastrividhetyevaṃ saptaviṃśatidhā matā ||



(ka) lakṣaṇam

svārtha-svaparārtha-parārthākarabhūtāyāṃ jinajananyām abhisampratyayavaśena vyavasthāpito māhāyāniko'nvabhisamayo'dhimuktyākhyabhāvanāmārgaḥ savikalpa iti lakṣaṇam |



(kha) bhedaḥ

adhimuktiḥ svārthā svaparārthā parārthā ceti mūlabhedena trividhā | trividhā'pi satī mṛdumadhyādhimātrabhedena pratyekaṃ medāt trikatribhirnavadhā bhavati | tadyathā mṛdvī madhyā'dhimātrā ca svārthādhimuktiḥ; evaṃ svaparārthādhimuktiḥ parārthādhimuktiśceti | evameṣā'pi navaprakārā'dhimuktiḥ mṛdumṛdvādiprakārabhedena pratyekaṃ vibhidyamānā navabhistribhiḥ saptaviṃśatiprakārā bhavati | tadyathā- mṛdumṛduḥ, mṛdumadhyaḥ, mṛdvadhimātraḥ, madhyamṛduḥ, madhyamadhyaḥ, madhyādhimātraḥ; adhimātramṛduḥ, adhimātramadhyaḥ, adhimātrādhimātra iti svārthādhimukternavaprakārāḥ| tathā svaparārthādhimukteḥ parārthādhimukteśca veditavyāḥ |



(ga) avadhiḥ

prathamāṃ bhūmimārabhya daśamīṃ bhūmiṃ yāvad asyāḥ sīmā bhavati | dvitīyāṃ bhūmimārabhyaṃ daśamabhūmiparyantamiti kecit |



7. bhāvanāmārgādhimuktasya stutiḥ stobhaḥ praśaṃsā ca



bhāvanāmārgādhimuktasya bodhisattvasya stutyādīnāṃ lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayopavarṇitam | tathā hi -



stutiḥ stobhaḥ praśaṃsā ca prajñāpāramitāṃ prati |

adhimokṣasya mātrāṇāṃ navakaistribhiriṣyate ||



( ka) lakṣaṇam

purvoktatrividhādhimuktiprajñāpāramitāṃ prati pravṛttasya tadbhāvakabodhisattvasyotsāhavardhanārthaṃ tadadhimokṣasya kriyamāṇāḥ stutyādayo yathābhūtārthādhigamalakṣaṇā nārthavādarūpā iti lakṣaṇam |



(kha)) bhedaḥ

pūrvavat saptaviṃśatireva prabhedāḥ |



(ga) avadhiḥ

adhimuktibhāvanāmārgavat |



8. bhāvanāmārgapariṇāmanā

asyāḥ pariṇāmanāyāḥ lakṣaṇabhedādisarvaṃ svarūpam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ spaṣṭamupadarśitam | tathā hi-



viśeṣaḥ pariṇāmastu tasya kāritramuttamam |

nopalambhākṛtiścāsāvaviparyāsalakṣaṇaḥ ||



vivikto buddhapuṇyaughasvabhāvasmṛtigocaraḥ |

sopāyaścānimittaśca buddhairabhyanumoditaḥ ||

traidhātukāprapannaśca pariṇāmo'parastridhā |

mṛdurmadhyo'dhimātraśca mahāpuṇyodayātmakaḥ ||



(ka) lakṣaṇam

yo māhāyānikaḥ savikalpo'nvabhisamayaḥ svaparakuśalapuṇyakriyāvastu anuttarāyāṃ samyaksambodhau pariṇāmayati, sa pariṇāmanākhyo mahāyānabhāvanāmārga iti lakṣaṇam |



(kha) bhedaḥ

ayaṃ bhāvanāmārgo dvādaśavidho bhavati, tadyathā- viśeṣapariṇāmanāmanaskāraḥ, anupalambhākārapariṇāmanāmanaskāraḥ, aviparyāsalakṣaṇaḥ pariṇāmanāmanaskāraḥ, viviktapariṇāmanāmanaskāraḥ, buddhapuṇyaughasvabhāvānusmṛtipariṇāmanāmanaskāraḥ, upāyakauśalapariṇāmanāmanaskāraḥ, amimittapariṇāmanāmanaskāraḥ, buddhānujñāta (anumodita) -pariṇāmanāmanaskāraḥ, traidhātukāparyāpannapariṇāmanāmanaskāraḥ, mahāpuṇyodayātmako mṛdupariṇāmanāmanaskāraḥ, mahāpuṇyodayātmako madhyapariṇāmanāmanaskāraḥ, mahāpuṇyodayātmako'dhimātrapariṇāmanāmanaskāra iti dvādaśa bhedā bhavanti |



(ga) avadhiḥ

prathamāṃ pramuditā bhūmimārabhya yāvad daśamīṃ bhūmimasya pariṇāmanāmanaskārasya sīmā bhavati |



9. bhāvanāmārgīyānumodanā



anumodanāmanaskārasya lakṣaṇabhedādayo'bhisamayālaṅkāre ekayaiva kārikayetthamupavarṇitam | tathā hi -



upāyānupalambhābhyāṃ śubhamūlānumodanā |

anumode manaskārabhāvaneha vidhīyate ||



(ka) lakṣaṇam

yo māhāyānikaḥ savikalpo'nvabhisamayaḥ sva-parakuśalapuṇyakriyāvastūni anumodate, sa anumodanākhyo mahāyānabhāvanāmārga iti lakṣaṇam |



(kha) bhedaḥ

anumodanāmanaskārasya dvau bhedau bhavataḥ, yathā-svakuśalapuṇyakriyāvastvanumodanam, parakuśalapuṇyakriyāvastvanumodanaṃ iti |



athavā- saṃvṛtiviṣayī anumodanāmanaskāraḥ paramārthaviṣayī anumodanāmanaskāraśceti |



(ga) avadhiḥ

adhimuktipariṇāmanānumodanāmanaskārāṇāṃ trayāṇāṃ bhūmyavadhiḥ samāna eva |



10. abhinirhāraḥ

anāsravasya abhinirhārabhāvanāmārgasya lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā pratipāditam | tathā hi -



svabhāva- śreṣṭhatā tasya sarvasyānabhisaṃskṛtiḥ |

nopalambhena dharmāṇāmarpaṇā ca mahārthatā ||



(ka) lakṣaṇam

māhāyāniko'nāsravo'nvabhisamayaḥ, yaḥ paryaṃntādhigamakṛtyaṃ vyavasthāpayati, sa abhinirhārākhyo mahāyānabhāvanāmārga iti lakṣaṇam |



(kha) bhedaḥ

asya pañca bhedā bhavanti, tadyathā-rūpādisarvadharmāviparītadarśanaṃ svabhāvaḥ, nānyathā buddhatvasamprāptiriti bhāvanāmārgasya śreṣṭhatā, sarvadharmaviśeṣānutpādanena adhigamaprayogo'nabhisaṃskāraḥ, sarvadharmāṇāṃ paramārthato'nupalambhatayā arpaṇā, buddhatvamahārthasādhanānmahārthateti |



(ga) avadhiḥ

prathamāṃ bhūmimārabhya daśamīṃ bhūmiṃ yāvadasyābhinirhārasya sīmā bhavati |



11. atyantaviśuddhiḥ



atyantaviśuddhyākhyasya anāsravabhāvanāmārgasya lakṣaṇādikaṃ sarvam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ suspaṣṭaṃ pratipāditam | tathā hi-



phalaśuddhiśca rūpādiśuddhireva tayordvayoḥ |

abhinnācchinnatā yasmāditi śuddhirudīritā ||



kleśajñeyatrimārgasya śiṣyakhaḍgajinaurasām |

hānād viśuddhirātyantikī tu buddhasya sarvadā ||



mṛdumṛdvādiko mārgaḥ śuddhirnavasu bhūmiṣu |

adhimātrādhimātrādermalasya pratipakṣataḥ ||



(ka) lakṣaṇam

māhāyāniko'nāsravo'nvabhisamayaḥ, yo'ntimaprahāṇasya kṛtyaṃ vyavasthāpayati, sa atyantaviśuddhyākhyo mahāyānabhāvanāmārga iti lakṣaṇam |



(kha) bhedaḥ

bhāvanāmārgaprahātavyānāṃ navānāṃ vipakṣāṇāṃ pratipakṣabhūtā mṛdumṛdvādayo nava bhāvanāmārgā evāsya atyantaviśuddhibhāvanāmārgasya bhedā bhavanti |



(ga) avadhiḥ

prathamāṃ bhūmimārabhya daśamabhūmiparyantamasya bhāvanāmārgasya sīmā bhavatīti |



||iti mārgajñatopalakṣakā ekādaśa dharmāḥ ||


(i) sarvajñatopalakṣakā nava dharmāḥ



1. prajñayā na bhave sthānam, 2. kṛpayā na śame sthitiḥ, 3. anupāyena jinajananyā dūratvam, 4. upāyena avidūratā, 5. vipakṣaḥ, 6. pratipakṣaḥ, prayogaḥ, 8. samatā, 9. darśanamārgaśceti nava dharmāḥ sarvajñatopalakṣakā iti abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ samyaguktāḥ| tathā hi -



prajñayā na bhave sthānaṃ kṛpayā na śame sthitiḥ |

anupāyena dūratvam upāyenāvidūratā ||



vipakṣapratipakṣau ca prayogaḥ samatā'sya ca |

dṛṅmārgaḥ śrāvakādīnāmiti sarvajñateṣyate ||



1. prajñatā na bhave sthānam

2. kṛpayā na śame sthitiḥ



ubhayorlakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā pratipāditam | tathā hi-



nāpare na pare tīre nāntarāle tayoḥ sthitā |

adhvanāṃ samatājñānāt prajñāpāramitā matā ||



tatra ubhayoḥ lakṣaṇādīni pṛthak pṛthagatrābhidhīyante |



prajñayā na bhave sthānam



(ka) lakṣaṇam

anityādiṣoḍaśākārāṇāṃ sākṣātkāriṇī hīnayānajātīyā mahākaruṇāgarbhā māhāyānikaryasantatisthā prajñā asyāḥ sarvajñatāyā lakṣaṇam | iyaṃ ca bodhisattvānāṃ prajñāpāramitā prajñayā saṃsārādīnavadarśanāt na saṃsāre bhavānte sthitā |



(kha) bhedaḥ

darśanamārgaḥ bhāvanāmārgaḥ aśaikṣamārgaśceti trayo bhedā bhavanti |



duḥkhādicaturāryasatyasambaddhānityādiṣoḍaśākārāṇāṃ sākṣātkārī mahāyānabhāvanāmārgo'syāḥ sarvajñatāyāḥ prajñatā na bhave sthānamitilakṣaṇātmikāyā upalakṣakaḥ |



kṛpayā na śame sthitiḥ



(ka) lakṣaṇam

mahākaruṇayā saṃvṛtyapekṣaśamāntavyāvartako māhāyāniko'bhisamayo'syāḥ sarvajñatāyā lakṣaṇam| iyaṃ ca prajñāpāramitā kṛpayā sattvārthakaraṇāt na nirvāṇe śamānte sthitā |

māhāyānikabhāvanāmārgīyāryapudgalasantatisthā mahākaruṇā asyāḥ kṛpayā na śame sthitiritimārgajñatāyā upalakṣikā |



(kha) bhedaḥ

māhāyānikasyāryasya sattvālambanā dharmālambanā nirālambanā ceti tisro mahākaruṇāḥ, bodhicittotpādādayaśca bhedā bhavanti |



traiyadhvikadharmāṇāmanutpādākāreṇa tulyatāvabodhāt yā śrāvakādyagocaratvena viprakṛṣṭā bodhisattvānāṃ prajñāpāramitā, sā punarnāpare tīre saṃsāre, na pare tīre nirvāṇe vyavasthitā | nāpi saṃsāranirvāṇamubhayamantareṇa vastuno'sattvāt madhye'pi sthitā, prajñākaruṇayoḥ samyak prativedhena saṃsāranirvāṇobhayopalambhaviyogāt |



(ga) avadhiḥ

prathamāṃ pramuditābhūmimārabhya buddhabhūmiparyantamubhayoḥ sīmā bhavati |



3. anupāyena dūratvam

asya lakṣaṇādikaṃ sarvam abhisamayālaṅkāre kārikārdhena spaṣṭamullikhitam tathā hi -



anupāyena dūraṃ sā sanimittopalabhbhataḥ |



(ka) lakṣaṇam

śrāvakādīnām adhvasamatājñānābhāvāt anityādyākārāṇāṃ sākṣātkāri jñānaṃ sanimittopalambhayogena kṛpāprajñāvaikalyāt dūrībhūtaṃ jinajananyā iti lakṣaṇam |



(kha) bhedaḥ

śrāvakasantatisthaṃ anityādyākārajñānaṃ pratyekabuddhasantatisthaṃ cānityādyākārajñānamiti bhedadvayam |



(ga) avadhiḥ

darśanamārgamārabhya arhattvāvasthāparyantamasya sīmā bhavati |



4. upāyena avidūratā

asya lakṣaṇādīnāṃ pratipādanam abhisamayālaṅkāre kārikārdhena samyak kṛtam| tathā hi -



upāyakauśalenāsyāḥ samyagāsannatoditā ||



(ka) lakṣaṇam

mahākaruṇayā śūnyatāsākṣātkāriṇyā prajñayā copāttaṃ māhāyānikaryāṇāṃ hīnayānajātīyam anityādyākārajñānam asya lakṣaṇam |



"bodhisattvādīnāṃ tu utsāritabhāvābhiniveśabhrāntinimittānāṃ rūpādisarvadharmaparijñānameva tatsamatāparijñānamityataḥ samyagāsannībhāvo māturiti jñeyam |"



(kha) bhedaḥ

māhāyāniko darśanamārgaḥ, bhāvanāmārgaḥ, aśaikṣamārgaśceti trayo bhedā bhavanti |



(ga) avadhiḥ

mahāyānadarśanamārgamārabhya buddhabhūmiparyantaṃ sīmā bhavati |



5. vipakṣaḥ

asya lakṣaṇādikam abhisamayālaṅkāre ekayāṃ kārikayā suspaṣṭaṃ pratipāditam | tathā hi-



rūpādiskandhaśūnyatve dharmeṣu tryadhvageṣu ca |

dānādau bodhipakṣeṣu caryāsaṃjñā vipakṣatā ||



(ka) lakṣaṇam

mahākaruṇā śūnyatāprajñābhyāṃ viyuktā bhāvolambhasvabhāvā hainayānikī vastujñateti lakṣaṇam |



"sarveṣāṃ rūpādīnāṃ traiyadhvikānāṃ ca dharmāṇāṃ sāsravānāsravobhayasthānīyānāmanupalambhasvarūpāṇāṃ sarvatra bhāvopalambhatayā te paraparikalpitātmādiśūnyatvena dṛṣṭāḥ| anuṣṭhānasaṃjñā tu eteṣāṃ pratipakṣabhūtāpi viparyāsapravṛttatvena heyatvāt vipakṣo bhavati |"



(kha) bhedaḥ (ga) avadhiḥ

asya bhedo'vadhiścetyubhau 'anupāyena dūratvam' ityasmin prakareṇa yathā pradarśitau, tadvat jñeyāditi |



6. pratipakṣaḥ

asya lakṣaṇabhedādikaṃ sarvam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ savistaramupadarśitam | tathā hi-



dānādiṣvanahaṃkāraḥ paraṣāṃ tanniyojanam |

saṅgakoṭīniṣedho'yaṃ sūkṣmaḥ saṅgo jinādiṣu ||



tadgāmbhīryaṃ prakṛtyaiva vivekād dharmapaddhateḥ |

ekaprakṛtikaṃ jñānaṃ dharmāṇāṃ saṅgavarjanam ||



dṛṣṭādipratiṣedhena tasyā durbodhatoditā |

rūpādibhiravijñānāt tadacintyatvamiṣyate ||



(ka) lakṣaṇam

mahākaruṇopāyena śūnyatāsākṣātkāriṇyā prajñayā copāttā māhāyānikāryasantatisthā vastujñatā pratipakṣalakṣaṇātmikā |



(kha) bhedo'vadhiśca

ubhāvapi pūrva 'upāyena avidūratā' ityasmin prasaṅge yathāvarṇitau tathā jñātavyau |



viśeṣaḥ

jinajananyā dūratvam avidūratvamiti vastujñatāyāḥ (sarvajñatāyāḥ) dvau bhedau |

hīnayānāpuraḥsarāyāḥ phalabhūtajinajananyāḥ avidūratā, upāyakauśalena avidūratā, pratipakṣaḥ, māhāyānīyavastujñatā ceti catvāraḥ paryāyāḥ |



phalabhūtajinajananyā dūratvama, anupāyena dūratvam, nimittopalambhagrāhapratibaddhatā, vipakṣaḥ, hīnayānavastujñatā ceti paryāyavācinaḥ.



yathānirdiṣṭa eva śrāvakabodhisatvādīnāṃ vipakṣapratipakṣayorayaṃ vibhāgo'vasātavyaḥ | tathā coktam -



evaṃ kṛtvā yathoktau vai jñeyaḥ sarvajñatānaye |

ayaṃ vibhāgo niḥśeṣo vipakṣapratipakṣayoḥ ||



api ca-

"śrāvakādīnāmevaṃ māturdūrībhāvenānuṣṭhānaṃ pratipakṣo'pi san vastūpalambhaviparyāsapravṛttatvena bodhisattvānāṃ tyājyatvād vipakṣa iti"|



7. prayogaḥ

asya lakṣaṇabhedādikaṃ sarvam abhisamayālaṅkāre sārdhadvayena kārikāgranthena savistaraṃ pratipāditam | tathā hi-



rūpādau tadanityādau tadapūriprapūrayoḥ |

tadasaṅgatve caryāyāḥ prayogaḥ pratiṣedhataḥ ||



avikāro na kartā ca prayogo duṣkarastridhā |

yathābhavyaṃ phalaprāpteravandhyo'bhimataśca saḥ ||



aparapratyayo yaśca saptadhā khyātivedakaḥ |



(ka) lakṣaṇam

sāṃvṛtike vastusvarūpe tadviśeṣe ca viparyāsapravṛttasya upalambhābhiniveśasya pratipakṣabhūto hīnayānajātīyaḥ sattvayogaḥ prayoga iti lakṣaṇam |



(kha) bhedaḥ

prayogaḥ daśavidho bhavati| tadyathā-rūpādiṣu satyābhiniveśapratiṣedhaḥ, tadviśeṣeṣvanityādiṣu satyābhiniveśapratiṣedhaḥ, kalpitarūpeṣu aparipūriḥ, dharmatārūpeṣu prapūriḥ, pāramitāsu paramārthato'parihāṇivṛddhī (avikāratvam), paramārthato'kartṛtvam, trisarvajñātmakānāṃ yathākramamuddeśaprayogakāritrāṇāṃ duṣkaratā, yathābhavyaphalaprāptyā avandhyatā, mahānuśaṃsāyāṃ bodhau aparapratyayatvam, svapnopamapariṇāmādisaptavidhakhyātijñānamiti daśa bhedā bhavanti |



(ga) avadhiḥ

sambhāramārgamārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasya sīmā bhavati |



8. samatā

asyāḥ svarūpam abhisamayālaṅkāre kārikārdhena samādarśitam| tathā hi -



caturdhā'mananā tasya rūpādau samatā matā |



(ka) lakṣaṇam

uparyuktadaśavidhavastujñatāprayogākārāṇāṃ jñātṛjñeyadharmāṇām amananā samatāyā lakṣaṇam |



(kha) bhedaḥ

pūrvokteṣu daśavidhaprayogeṣu pratisvaṃ catasraḥ amananā bhavantīti catvāriṃśadasyāḥ samatāyāḥ prabhedā bhavanti | uktaṃ cālokaṭīkāyām-



"tadevaṃ rūpādipadārthamananā-nīlādinimittamananā - ' rūpaṃ dvidhā viṃśatidhe' - tyādiprapañcamananā- nirvedhabhāgīyādyadhigamamananānāṃ pratiṣedhena jñātṛjñeyadharmānupalabdhiścaturvidhoktā vijñeyā |"



(ga) avadhiḥ

sambhāramārgamārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasyāḥ samatāyāḥ sīmā bhavati |



9. darśanamārgaḥ

asya lakṣaṇādikaṃ sarvam abhisamayālaṅkāre pañcabhiḥ kārikābhiḥ pratipāditam |



(ka) lakṣaṇam

dvātriṃśatsamāropaśūnyaḥ satyābhisamayo darśanamārga iti lakṣaṇam |



(kha) bhedaḥ

trayāṇāṃ yānānāṃ trayāṇāṃ darśamārgāṇāṃ vyāvṛttibhedena ṣoḍaśa kṣaṇā evāsya ṣoḍaśa bhedā bhavantīti |



||iti sarvajñatopalakṣakā nava dharmāḥ ||


2. Catuḥprayogopalakṣakāḥ ṣaṭtriṃśad dharmāḥ



tatra sarvākārābhisambodhopalakṣakā ekādaśa dharmāḥ, mūrdhābhisamayopalakṣakā aṣṭau dharmāḥ, ānupūrvikābhisamayopakṣakāstrayodaśa dharmāḥ, ekakṣaṇābhisambodhopalakṣakāścatvāra iti ṣaṭtriṃśad bhavanti |



(a) sarvākārābhisambodhopalakṣakā ekādaśa dharmāḥ



1. ākārāḥ, 2. prayogāḥ, 3. guṇāḥ, 4. doṣāḥ, 5. lakṣaṇāni, 6. mokṣabhāgīyam, 7. nirvedhabhāgīyam, 8. avaivartiko gaṇaḥ, 9. bhavaśāntyoḥ samatā, 10. anuttarā kṣetraśuddhiḥ, 11. upāyakauśalamityekādaśa dharmāḥ sarvākārābhisambodhamupalakṣayantīti abhisamayālaṅkāre dvābhyāṃ kārikābhyāmupadarśitam| tathā hi-



ākārāḥ saprayogāśca guṇā doṣāḥ salakṣaṇāḥ |

mokṣanirvedhabhāgīye śaikṣo'vaivartiko gaṇaḥ ||



samatā bhavaśāntyośca kṣetraśuddhiranuttarā |

sarvākārābhisambodha eṣa sopāyakauśalaḥ ||



(ka) lakṣaṇam

trisarvajñatāsambaddhānāṃ trisaptatyuttaraikaśatākārāṇāṃ bhāvanāmayyā prajñayopāttatvena vyavasthāpitaḥ satvayogaḥ sarvākārābhisambodha iti lakṣaṇam |



(kha) paryāyāḥ

bodhisattvamārgaḥ, pāramitāmārgaḥ, sattvayogaḥ, ākārajñatāprayogaḥ, mārgajñatāprayogaḥ, sannāhapratipattirityanarthāntaram |



(ga) bhedaḥ

ākāradṛṣṭyā trisaptatyuttaraśatam, prayogadṛṣṭyā viṃśatiḥ bhedā bhavanti |



(gha) avadhiḥ

mahāyānasambhāramārgamārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasya sīmā bhavati |



1. ākārāḥ



ākārāṇāṃ lakṣaṇādikaṃ sarvam abhisamayālaṅkāre pañcabhiḥ kārikābhiḥ savistaraṃ samyagupavarṇitam |



(ka) lakṣaṇam

sarvākāramārgavastujñānasaṃgraheṇa trisarvajñatākārāṇāṃ bhāvanāmayaṃ prayogavaiśiṣṭyam ākārāṇāṃ lakṣaṇamiti |



(kha) bhedaḥ

trisaptatyuttaraśatamākārāṇāṃ bhedā bhavanti | tathā hi-sarvajñatāyāḥ saptaviṃśatiḥ, mārgajñatāyāḥ ṣaṭtriṃśat, sarvākārajñatāyā daśottaraśatamiti trisaptatyuttaraśataṃ bhedāḥ |



caturāryasatyeṣu prathamataḥ trayāṇāṃ satyānāṃ pratyekaṃ catvāra iti dvādaśa, mārgasatyasya caturthasya pañcadaśa ceti sarvajñatāyāḥ (vastujñatāyāḥ) saptaviṃśatirākārāḥ | tathā coktam abhisamayālaṅkāre -



asadākāramārabhya yāvanniścalatākṛtiḥ |

catvāraḥ pratisatyaṃ te mārge pañcadaśa smṛtāḥ ||



samudayasatyasya aṣṭau, mārgasatyasya sapta, duḥkhasatyasya pañca, nirodhasatyasya ṣoḍaśa ceti mārgajñatāyāḥ ṣaṭtriṃśad ākārā bhavanti| tathā coktam abhisamayālaṅkāre -



hetau mārge ca duḥkhe ca nirodhe ca yathākramam |

aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ ||



śaikṣaśrāvakāṇāṃ saptatriṃśad bodhipakṣyā vastujñatāyā ākārāḥ, bodhisattvānāṃ mārgajñatāyāḥ catustriṃśat, buddhānāṃ sarvākārajñatāyā asādhāraṇā ekonacatvāriṃśacceti sarvākārajñatāyā daśottaraśatam ākārā bhavanti| tathā coktam abhisamayālaṅkāre -



smṛtyupasthānamārabhya buddhatvākārapaścimāḥ |

śiṣyāṇāṃ bodhisattvānāṃ buddhānāṃ ca yathākramam ||



saptatriṃśaccatustriṃśattriśannava ca te matāḥ |

trisarvajñatvabhedena mārgasatyānurodhataḥ ||



jñānākārebhyaḥ pūrvam arthākārāḥ parijñātavyā iti prathamataḥ trisaptatyuttaraśatam arthākārā upadarśitāḥ |



2. prayogāḥ

prayogāṇāṃ lakṣaṇādikam abhisamayālaṅkāre catasṛbhiḥ kārikābhiḥ savistaraṃ suspaṣṭamupavarṇitam |



(ka) lakṣaṇam

jñātṛjñeyayoḥ vastumārgākārāṇāṃ ca śamathavipaśyanāyuganaddhabhāvanāsvarūpaṃ niḥsvabhāvatāniṣprapañcātmakaṃ jñānamevātra sākṣānnirdiṣṭasya prayogasya lakṣaṇamiti |



athavā-trisarvajñatānāṃ yāvadākārāṇāṃ śamathavipaśyanāyuganaddhabhāvanāmayyā prajñayopāttaḥ sattvayoga evātra nirdiṣṭaprayogasya lakṣaṇam | yato hi 'kṛcchrāccireṇa prativodhataḥ' ityanena nirdiṣṭaḥ sambhāramārgīyaḥ prayogo'tra saṃgṛhīto bhavati|



(kha) bhedaḥ

viṃśatiḥ prayogāṇāṃ bhedā bhavanti |



tatra svarūpataḥ pañca pramedāḥ, yathā-rūpādiṣu niḥsvabhāvatayā anavasthānaprayogaḥ, ayoga eva teṣu prayogo bhavatītyayogaprayogaḥ, rūpāditathatāgambhīratayā pratiṣṭhānānupalabdhyarthena sarvajñatādhikāre gambhīraprayogaḥ, rūpādiduravagāhatayā prakṛtyanāvilārthena mārgajñatādhikāre duravagāhaprayogaḥ, rūpādyapramāṇatayā paryantānupalambhārthena sarvākārajñatādhikāre apramāṇaprayoga iti |



pudgalāśrayadṛṣṭyā aṣṭau prayogāḥ | tathā hi- gambhīraśūnyatāyāmuttrasanajātīyasyādikarmikasya kṛcchacirābhisambodhaprayogaḥ, prayogamārgīyoṣmābhisamayādārabhya gambhīradharmatāyāmuttrāso na bhavati, na ca svapne'pi ṣaṭpāramitācaryāsu dūrībhāva iti vyākaraṇalābhaprayogaḥ, mūrdhābhisamayādārabhya dharmatādhigamaviṣayakeṇa cirābhyāsena avinivartanīyaprayogaḥ, kṣāntimārabhya upāyakauśalena dharmatādhigamadṛḍhatayā śrāvakapratyekabuddhantarāyikadharmavarjanāt niryāṇaprayogaḥ, agradharmābhisamayamārabhya stambādyanupalambhāt mahāsamudrasyābhyāsannatvamiva satatabhāvanādipratipattyā nirantaraprayogabalena dharmaṃdhātoḥ sākṣāddarśanasyābhyāsannatvaniścaya iti nirantaraprayogaḥ, sarvajñatāhetūnāṃ abhinavānāsravadharmāṇāmādhāratvapratipatterāsannābhisambodhaprayogaḥ, kṣipraṃ dharmaṃkāyaphalābhinirvartanāt kṣiprābhisambodhaprayogaḥ, dharmacakrapravartanādikaṃ parārthaprayoga iti |



prajñāpāramitābhāvanāpāripūryupāyadṛṣṭyā catvāraḥ prayogāḥ | tadyathā paramārthato guṇadoṣāṇāṃ vṛddhiparihāṇyadarśanena prajñāpāramitāyāṃ caraṇānujñānāt avṛddhyaparihāṇiprayogaḥ, paramārthato dharmādharmāderanupalambhapratipattyā dharmādharmādyanupalambhaprayogaḥ, dharmadhāturūpatvena rūpādyacintyamiti acintyaprayogaḥ, dharmadhāturūpatvāt rūpāditannimittatatsvabhāvādiṣu vikalpābhāvād avikalpaprayoga iti |



prayogaphaladṛṣṭyā dvau prayogau | tathā hi- srota -āpattyādyanuttarasamyaksambodhiphalaratnapradāyakatvāt phalaratnadānaprayogaḥ, kleśajñeyāvaraṇaprahāṇahetutvena viśuddhiprayoga iti dvau |



kṣiprabhāvanādṛṣṭyā ekaḥ prayogaḥ, yathā dharmataiṣā yasmānmahāratnānāṃ bahavo'ntarāyāḥ sambhavanti, tasmāt paramaratnasvabhāvāyā mātuḥ saṃvatsareṇa bahvantarāyatve'pi likhanaṃ śīghrameveti avadhiprayogaḥ |



3. guṇāḥ

guṇānāṃ lakṣaṇādikaṃ sarvam abhisamayālaṅkāre kārikārdhenopadarśitam | tathā hi-



mārāṇāṃ śaktihānyādiścaturdaśavidho guṇaḥ |



(ka) lakṣaṇam

prayogāṇāṃ bhāvanābalena adhigataprāśastyaṃ guṇānāṃ lakṣaṇam |



(kha) bhedaḥ

guṇānāṃ caturdaśa bhedā bhavanti| tathā hi- pāramitāyāṃ udgṛhyamāṇāyāṃ mārakṛtavighnāḥ tathāgatānubhāvena vyāhanyanta iti māraśaktivyāghātaguṇaḥ, prayogamaulapṛṣṭhāvasthāsu tathāgatasamanvāharaṇalābhāt buddhasamanvāhārajñātatvaguṇaḥ, tathāgatajñānadarśanalābhāt buddhapratyakṣīkaraṇaguṇaḥ, tathāgatānāṃ samīpībhavanalābhena samyaksambodhyāsannībhāvaguṇaḥ, mahānuśaṃsalābhāt mahārthatādiguṇaḥ, tathāgatakṛtyakaraṇād deśanirūpaṇāguṇalābhena deśanirūpaṇaguṇaḥ, pratipakṣadharmaparipūraṇalābhāt sarvānāsravadharmaparipūriguṇaḥ, sarvākārajñatākathākathanalābhena kathāpuruṣatāguṇaḥ, tathāgatasānāthyakaraṇalābhena abhedyatāguṇaḥ, mahodāraprītisampādanāt asādhāraṇakuśalamūlotpattiguṇaḥ, pratijñānumodanalābhe kramaṇa prayogābhyāsāt pratijñāyāthārthyasampādanaguṇaḥ, gambhīrodārārthādhimokṣeṇa udāraphalaparigrahaṇaguṇaḥ, satvārthakaraṇasāmarthyalābhena sattvārthapratipattiguṇaḥ, avikalaprajñāpāramitāprāpakakuśalamūlasamanvāgame prayogābhyāsena niyatilābhaguṇaśceti caturdaśa guṇāḥ |



4. doṣāḥ

prayogāṇāṃ doṣā abhisamayālaṅkāre kārikārdhena upadarśitāḥ | tathā hi-



doṣāśca ṣaḍ viboddhavyāścaturbhirdaśakaiḥ saha ||



(ka) lakṣaṇam

prayogotpattisthitiprakarṣagatīnāmantarāyakarā vighnā eva doṣā iti lakṣaṇam |



(kha) bhedaḥ

ṣaṭcatvāriṃśad doṣāṇāṃ bhedā bhavanti |



prathamaṃ daśakam |



kṛcchraprāptiḥ (cireṇa mātari pratibhānam), atyāśupratibhānatā, kāyadauṣṭhulyam, cittadauṣṭhulyam, ayogavihitasvādhyāyāditā, vaimukhyanimittagrāhitā, hetubhraṃśaḥ, praṇītāsvādabhraṃśaḥ, uttamayānabhraṃśaḥ, uddeśabhraṃśaśceti daśa |



dvitīya daśakam

hetuphalasambandhabhraṃśaḥ, niruttarasthānabhraśaḥ, bahuvidhaviṣayavikalpapratibhānotpādaḥ, akṣaralikhanābhiniveśaḥ, abhāvābhiniveśaḥ, akṣarābhiniveśaḥ, anakṣarābhiniveśaḥ, janapadādimanaskāraḥ, lābhasatkāraślokāsvādanam, amārgopāyakauśalamārgaṇañceti daśa |



amī viśatiḥ doṣāḥ pāramitāyāṃ pravṛttasya yogino'ntarāyakarāḥ pratipāditāḥ | samprati punaḥ pravṛttipūrvikā visāmagrī nirucyate |



tṛtīyaṃ daśakam

chandakilāsavaidhuryam (ayaṃ hi śrotāvaktroḥ doṣaḥ), chandaviṣayabhedavaidhuryam (ayamapi tathā), alpecchatānalpecchatāvaidhuryam, dhūtaguṇayogāyogau, kalyāṇākalyāṇadharmatvam, tyāgamātsaryam, dānāgrahaṇam, uddhaṭitajñavipañcitajñatvam, sūtrādidharmābhijñānabhijñatvam, ṣaṭpāramitāsamanvāgamāsamanvāgamāviti daśa |



caturthaṃ daśakam

upāyakauśalānupāyakauśale, dhāraṇīpratilambhāpratilambhau, likhitukāmatā'likhitukāmate, vigatāvigatakāmādichandattve ceti catvāri; upāyagativaimukhyam, sugatigamanasaumanasyamiti dve: śrotāvaktroḥ kasyacid ekākiparṣadabhiratiḥ, anubandhakāmānavakāśadānatvam, āmiṣakiñcitkābhilāṣatadadātukāmatā, jīvitāntarāyānantarāyadiggamanamiti catvāri ceti daśa |



avaśiṣṭadoṣaṣaṭkam

durbhikṣadiggamanāgamanam, caurādyākulitadiggamanāgamanam, kulāvalokanadaurmanasyamiti trīṇi, mārabhedaprayogaḥ, prativarṇikopasaṃhāraḥ (kṛtrimapratipādanam), ayathāviṣayaspṛhotpādanamityaparāṇi trīṇi ceti ṣaṭ| ityevaṃ ṣaṭcatvāriṃśad doṣā bhavanti |



5.lakṣaṇāni

saṃkṣepeṇa lakṣaṇasya pratipādanam abhisamayālaṅkāre ekayā kārikayā kṛtam | tathā hi -



lakṣyate yena tajjñeyaṃ lakṣaṇaṃ trividhaṃ ca tat |

jñānaṃ viśeṣaḥ kāritraṃ svabhāvo yaśca lakṣyate ||



vistareṇa tu lakṣaṇānāṃ pratipādanam abhisamayālaṅkāre aṣṭādaśabhiḥ kārikabhiḥ samyag vihitam |



(ka) lakṣaṇam

svaśaktyā prayogasvarūpasyopalakṣakaḥ sattvayogo mārgaṃpāramitāprayogalakṣaṇam |



(kha) bhedaḥ

prayogāṇāṃ lakṣaṇaṃ karaṇasādhanaparigraheṇa jñāna-viśeṣa-kāritrasvarūpam, karmasādhanaparigraheṇa svabhāvātmakamiti lakṣaṇaṃ caturvidhaṃ boddhavyam |



tatra jñānalakṣaṇāni aṣṭacatvāriṃśat, viśeṣalakṣaṇāni ṣoḍaśa, kāritralakṣaṇāni ekādaśa svabhāvalakṣaṇāni ṣoḍaśa ceti lakṣaṇānāṃ bhedā vistareṇa ekanavatiḥ bhavanti |



(a) jñānalakṣaṇāni aṣṭacatvāriṃśad

jñanalakṣaṇānāṃ sarveṣāṃ vistareṇa pratipādanam abhisamayālaṅkāre navabhiḥ kārikābhiḥ suspaṣṭaṃ vihitam |



(ka) lakṣaṇam

mahākaruṇāśūnyatāvalambitaprajñāviśiṣṭenopāyakauśalenopāttaḥ sattvayogo lakṣaṇam |



kleśaliṅgādayo vakṣyamāṇāḥ svabhāvā eva eteṣāṃ upalakṣakāḥ |



(kha) bhedaḥ

aṣṭacatvāriṃśad jñānalakṣaṇānyapi triṣu vyākhyātāni | tathā hi- sarvajñatāsaṃgṛhītāni jñānalakṣaṇāni ṣoḍaśa, mārgajñatāsaṃgṛhītāni jñānalakṣaṇāni ṣoḍaśa, sarvākārajñatāsaṃgṛhītāni jñānalakṣaṇāni ṣoḍaśa ceti tridhā bhedaḥ |



sarvajñatāsaṃgṛhītāni jñānalakṣaṇāni ṣoḍaśa



tathāgatanirvṛttijñānam, lokālujyatājñānam, sarvasattvacittacaritajñānam, ciattasaṃkṣepajñānam, cittavikṣepajñānam, cittākṣayākārajñānam, sarāgādicittajñānam, vigatarāgādicittajñānam, vipulacittajñānam, mahadgatacittajñānam apramāṇacittajñānam, anidarśanacittajñānam adṛśyacittajñānam, cittonmiñjitādijñānam, unmiñjitāditathatākārajñānam, tathāgatatathatāvabodhatatparasamākhyānaprajñapanajñānaṃ ceti ṣoḍaśa | tathoktam abhisamayālaṅkāre-



tathāgatasya nirvṛtau loke cālujyanātmake |

sattvānāṃ cittacaryāsu tatsaṃkṣepe bahirgatau ||



akṣayākāratāyāṃ ca sarāgādau pravistṛte |

mahadgate'pramāṇe ca vijñāne cānidarśane ||



adṛśyacittajñāne ca tadunmiñjādisaṃjñakam |

punastathattākāreṇa te ṣāṃ jñānamattaḥ param ||



tathatāyāṃ munerbodhatatparākhyānamityayam |

sarvajñatādhikāreṇa jñānalakṣaṇasaṃgrahaḥ ||



mārgajñatāsaṃgṛhītāni jñānalakṣaṇāni ṣoḍaśa



śūnyatājñānam, animittajñānam, apraṇihitajñānam, paramārthato'nutpādajñānam, anirodhajñānam, ādiśabdenāsaṃkleśajñānam, avyavadānajñānam, abhāvajñānam, svabhāvajñānam, aniśritajñānam, ākāśalakṣaṇajñānamiti ṣaṭ saṃgṛhīttāni; dharmatā'vikopanajñānam, asaṃskārajñānam, avikalpajñānam, prabhedajñānam, alakṣaṇajñānamiti ṣoḍaśa| tathā coktam abhisamayālaṅkāre-



śūnyatve sānimitte ca praṇidhānavivarjite |

anutpādānirodhādau dharmatāyā akopane ||



asaṃskāre'vikalpe ca prabhedālakṣaṇatvayoḥ |

mārgajñatādhikāreṇa jñānalakṣaṇamiṣyate ||



sarvākārajñatāsaṃgṛhītāni jñānalakṣaṇāni ṣoḍaśa



tathāgatasvadharmopaniśrayavihārajñānam, satkārajñānam, gurukārajñānam, mānanājñānam, pūjanājñānam, paramārthato'kṛtakajñānam, sarvatragajñānam, adṛṣṭārthadarśakajñānam, lokaśūnyatākārajñānam, lokaśūnyatāsūcakajñānam, lokaśūnyatājñāpakajñānam, lokaśūnyatādarśakajñānam, paramārthato'cintyatādeśanājñānam, paramārthataprapañcaśāntatājñānam, svabhāvasiddhalokanirodhajñānam, lokasaṃjñānirodhajñānamiti ṣoḍaśa | tathā coktam abhisamayālaṅkāre -



svadharmamupaniśritya vihāre tasya sakṛtau |

gurutve mānanāyāṃ ca tatpūjā'kṛtakatvayoḥ ||

sarvatra vṛttimajjñānamadṛṣṭasya ca darśakam |

lokasya śūnyatākārasūcakajñāpakākṣagam ||

acintyaśāntatādarśi lokasaṃjñānirodhi ca |

jñānalakṣaṇamityuktaṃ sarvākārajñātānaye ||



(ā) viśeṣalakṣaṇāni ṣoḍaśa



viśeṣalakṣaṇānāṃ ṣoḍaśānāṃ lakṣaṇādikaṃ sarvam abhisamayālaṅkāre samyagupadarśitam | tathā hi-



acintyādiviśeṣeṇa viśiṣṭaiḥ satyagocaraiḥ |

viśeṣalakṣaṇaṃ ṣaḍbhirdaśabhiścoditaṃ kṣaṇaiḥ ||



(ka) lakṣaṇam



acintyādiviśeṣaṇairviśiṣṭaṃ sattvajñānaṃ prayogāṇāṃ viśeṣalakṣaṇam |



athavā - hainayānikaprayogebhyo bodhisattvaprayogāṇāṃ vaiśiṣṭyamupalakṣayantīti viśeṣalakṣaṇāni |

kleśaliṅgādayaḥ ṣoḍaśa svabhāvā eteṣāṃ viśeṣalakṣaṇānāmupalakṣakāḥ |



(kha) bhedaḥ

māhāyānīyadarśanamārgīyakṣāntijñānakṣaṇāni ṣoḍhaśa śrāvakapratyekabuddhadarśanamārgasambaddhakṣāntijñānakṣaṇebhyo viśiṣṭatarāṇīti ṣoḍaśa bhedā bhavanti | tathā hi-



duḥkhasatyālambanāni catuḥkṣaṇasaṃgṛhītāni kṣāntijñānāni kramaśaḥ acintyaviśeṣaḥ atulyaviśeṣaḥ, aprameyaviśeṣaḥ, asaṃkhyeyaviśeṣaśceti catvāro bhedāḥ |



samudayasatyālambanāni catuḥkṣaṇasaṃgṛhītāni kṣāntijñānāni yathākramaṃ sarvāryapudgalasaṃgrahaviśeṣaḥ, puruṣaviśeṣavedanīyatāviśeṣaḥ śrāvakādyasādhāratāviśeṣaḥ, śrāvakādibhyaḥ kṣiprābhijñatāviśeṣaśceti catvāro bhedāḥ |



nirodhasatyālambanāni catuḥkṣaṇasaṃgṛhītāni kṣāntijñānāni yathākramaṃ anyūnāpūrṇatāviśeṣaḥ, tīvrapratipattiviśeṣaḥ, samudāgamaviśeṣaḥ, ālambanaviśeṣaśceti catvāro bhedāḥ |



mārgasatyālambanāni catuḥkṣaṇasaṃgṛhītāni kṣāntijñānāni yathākramaṃ ādhāraviśeṣaḥ, sākalyaviśeṣaḥ, samparigrahaviśeṣaḥ, anāsvādaviśeṣaśceti catvāro bhedāḥ |



iti ṣoḍaśātmakaḥ duḥkhādisatyakṣaṇānāṃ viśeṣaḥ, yena śrāvakādimārgebhyo bodhisattvādīnāṃ mārgajñatādidvaye viśeṣamārgo viśiṣyate | tathā coktam abhisamayālaṅkāre -



acintyātulyate meyasaṃkhyayoḥ samatikramau |

sarvāryasaṃgraho vijñavedyāsādhāraṇajñate ||

kṣiprajñānyūnapūrṇatve pratipatsamudāgamau |

ālambanaṃ ca sādhāraṃ sākalyaṃ samparigrahaḥ ||

anāsvādaśca vijñeyo viśeṣaḥ ṣoḍaśātmakaḥ |

viśeṣamārgo mārgebhyo yenānyebhyo viśiṣyate ||



(i) kāritralakṣaṇāni ekādaśa



kāritrāṇāṃ lakṣaṇādikaṃ abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ samyagāveditam | tathā hi-



hitaṃ sukhaṃ ca trāṇaṃ ca śaraṇaṃ layanaṃ nṛṇām |

parāyaṇaṃ ca dvīpaṃ ca pariṇāyakasaṃjñakam ||

anābhogaṃ tribhiryānaiḥ phalāsākṣātkriyātmakam |

paścimaṃ gatikāritramidaṃ kāritralakṣaṇam ||



(ka) lakṣaṇam

hitasukhatrāṇādiprativiśiṣṭajñānaiḥ sattvaprayogāḥ parārthasampādanasādhanaiḥ yojyanta iti tāni kāritralakṣaṇānyucyante |

kleśaliṅgādayaḥ ṣoḍaśa svabhāvāḥ kāritrāṇāmupalakṣakā bhavanti |



(kha) bhedaḥ

kāritrāṇāṃ ekādaśa bhedā bhavanti| tatra sarvajñatāyāḥ trīṇi, mārgajñatāyāḥ sapta, sarvākārajñatāyā ekamiti ekādaśa kāritrāṇi bhavanti |




sarvajñatākāritrāṇi trīṇi



sarvasattvānāṃ anāgatamokṣasukhopasaṃhārārthena hitakāritram, lokasya duḥkhadaurmanasyādīni prahāya aihikasukhopasaṃhāreṇa sukhakāritram, duḥkharahitāvipākadharmatāyāṃ sthāpanāt trāṇakāritramiti trīṇi |



mārgajñatākāritrāṇi sapta



ātyantikahitopasaṃhārārthena śaraṇakāritram, duḥkhahetunivartanārthena layanakāritram, saṃsāranirvāṇasamatopasampādanārthena parāyaṇakāritram, svaparārthādhigamādhārabhāvopasaṃhārāt dvīpakāritram, parārthapratipattyupasaṃhārāt pariṇāyakakāritram, anābhogapravṛttasattvārthopasaṃhārāt anābhogakāritram, yānatrayaniryāṇattatphalāsākṣātkaraṇakāritramiti sapta |



sarvākārajñatākāritram ekam



sarvākārajñatayā sarvadharmadaiśikatvena sarvākārajñatāyā ekameva gatikāritram |

kāritrākārairevaṃ yathāvat sarvajñatātrayasya prayogā lakṣyanta iti kāritralakṣaṇam |



(u) svabhāvalakṣaṇāni ṣoḍaśa

eteṣāṃ svabhāvalakṣaṇānāṃ svarūpapratipādanam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ samyag vihitam |



(ka) lakṣaṇam

uparinirdiṣṭaṃ prayogalakṣaṇameva eteṣāmapi lakṣaṇaṃ bhavati |



(kha) bhedaḥ

svabhāvānāṃ ṣoḍaśa bhedā bhavanti | tatra sarvajñatāyāḥ svabhāvāḥ catvāraḥ, mārgajñatāyāḥ, svabhāvāḥ pañca, sarvākārajñatāyāḥ svabhāvāḥ sapteti ṣoḍaśa bhavanti |



sarvajñatāsvabhāvāścatvāraḥ

rāgādiviviktasvabhāvatvena kleśavivekasvabhāvaḥ, rāgādiliṅgakāyādidauṣṭhulyaviviktasvabhāvatvena kleśaliṅgavivekasvabhāvaḥ rāgādinimittāyoniśomanasikāraviviktasvabhāvatvena kleśanimittaviviktasvabhāvaḥ rāgārāgadveṣādveṣamohāmohaviviktasvabhāvatvena vipakṣapratipakṣavivekasvabhāva iti catvāraḥ |



mārgajñatāsvabhāvāḥ pañca

paramārthāsatsarvasattvaparinirvāpaṇaduṣkarasaṃnāhatvena duṣkarasvabhāvaḥ, anya ( śrāvakādi-) yānāpātalakṣaṇa aikāntikasvabhāvaḥ, uttamaścirasādhya uddeśasvabhāvaḥ, bhāvyabhāvakabhāvanānupalambhāt anupalambhasvabhāvaḥ, samastabhāvābhiniveśaniṣedhād anabhiniveśasvabhāva iti pañca |



sarvākārajñatāsvabhāvāḥ sapta

sarvajñatāmārgajñatāsaṃgṛhītavastuviśeṣālambanasvabhāvaḥ, lokapratipattigrahaṇādiviparītanirdeśāt sarvalokavipratyanīkasvabhāvaḥ, sarvatra rūpādau jñānadharmasyāpratighātitvād apratighātasvabhāvaḥ, jñānajñeyasamatayā sarvapratiṣṭhānupalambhārthena apadasvabhāvaḥ, tathatayā agatisvabhāvaḥ, rūpādisarvadharmāṇāṃ tattvenānutpannatvāt ajātisvabhāvaḥ, bhāvābhāvādisvabhāvatrayānupalambhāt tathatānupalambhasvabhāva iti sapta |



ityevaṃ ṣoḍaśabhiḥ svabhāvairyathāvat trisarvajñatāprayogā lakṣyanta iti svabhāvalakṣaṇāni | tathā coktam abhisamayālaṅkāre -



kleśaliṅganimittānāṃ vipakṣapratipakṣayoḥ |

viveko duṣkaraikāntāvuddeśo'nupalambhakaḥ ||



niṣiddhābhiniveśaśca yaścālambanasaṃjñakaḥ|

vipratyayo'vidhātī ca so'padāgatyajātikaḥ ||



tathatā'nupalambhaśca svabhāvaḥ ṣoḍaśātmakaḥ |

lakṣīva lakṣyate ceti caturthaṃ lakṣaṇaṃ matam ||



ityevaṃ sāmānyena ekatra kṛtāni ekanavatiḥ lakṣaṇāni bhavanti |



6. mokṣabhāgīyam

asya sarvaṃ lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā pratipāditam | tathā hi-



animittapradānādisamudāgamakauśalam |

sarvākārāvabodhe'smin mokṣabhāgīyamiṣyate ||



(ka) lakṣaṇam

animittālambanajñānākāreṇa dānādyārabhya sarvākārajñatāparyantaṃ svasantāne samudāgame kauśalalakṣaṇo dharmābhisamaya evātra mokṣabhāgīyamiti lakṣaṇam |



(kha) paryāyaḥ

māhāyāniko dharmābhisamayaḥ, māhāyānikaṃ mokṣabhāgīyam, māhāyānikaḥ sambhāramārga iti paryāyāḥ |



(ga) nirvacanam

mokṣo'tra kleśavisaṃyogaviśeṣaḥ, tadbhāge (pakṣe) pātitvāt mokṣabhāgīyam | athavā- tadbhāge hitatvāt mokṣabhāgīyam |



(gha) bhedaḥ

avasthātaḥ mṛdurmadhyo'dhimātraśceto trayo'sya bhedāḥ | svarūpataḥ śrutamayaṃ cintāmayaṃ bhāvanāmayamiti trividhaṃ mokṣabhāgīyamiṣṭam |



(ṅa) avadhiḥ

sambhāramārgeṃ kevalamidaṃ bhavatīti jñeyam | cittotpādasamakālamevotpadya svasantāne yāvanna śraddhādipañcendriyotpādastāvadasya vyāptirbhavati |



(ca) liṅgāni

saṃsārādīnavān mokṣaguṇāṃśa śrāvaṃ śrāvaṃ romaharṣodgamāśrupātādayo bhavanti, cittādīnatvaṃ nirbhayatvamityādīni liṅgāni |



7. nirvedhabhāgīyam

asya lakṣaṇādikaṃ sarvam abhisamayālaṅkāre savistaraṃ pratipāditam |



(ka) lakṣaṇam

upāyaviśiṣṭasattvasya arthābhisamayo māhāyānikanirvedhabhāgīyasya lakṣaṇam |



(kha) paribhāṣā

darśanaheyānāṃ savāsanakleśānāṃ nirvedhakatvena darśanamārgapakṣe pātitvāt, tadbhāgahitatvād vā nirvedhabhāgīyam |



(ga) bhedaḥ

nirvedhabhāgīyasya dvādaśa bhedā bhavanti | prathamaṃ ūṣmā, mūrdhā, kṣāntiḥ, agradharmaśceti catvāro bhedāḥ | eṣu caturṣu pratyekaṃ mṛdumadhyādhimātrabhedena trividha iti dvādaśa bhedā bhavati | tathā coktam abhisamayālaṅkāre -



ālambanaṃ sarvasattvā ūṣmaṇāmiha śasyate |

samacittādirākārasteṣveva daśadhoditaḥ ||



svayaṃ pāpānnivṛttasya dānādyeṣu sthitasya ca |

tayorniyojanānyeṣāṃ varṇavādānukūlate ||



mūrdhagaṃ svaparādhāraṃ satyajñānaṃ tathā kṣamā |

tathāgradharmā vijñeyāḥ sattvānāṃ pācanādibhiḥ ||



(gha) avadhiḥ

śūnyatālambanātmikāṃ vidarśanāprāptimārabhya yāvanna darśanamārgaprāptistāvadasyāvadhirbhavatīti |



8. avaivartiko gaṇaḥ

avaivartikabodhisattvasaṃghasya svarūpaṃ ekayā kārikayā abhisamayālaṅkāre proktam | tathā hi-



nirvedhāṅgānyupādāya darśanābhyāsamārgayoḥ |

ye bodhisattvā vartante so'trāvaivartiko gaṇaḥ ||



(ka) lakṣaṇam

rūpādinivṛttinirvicikitsādyākāraiḥ viṃśatiprakāraiḥ nirvedhabhāgīyasthānām avaivartikalakṣaṇaṃ jñeyam |



(kha) bhedaḥ

nirvedhabhāgīyaprayogamārgasthaḥ, kṣāntijñānasaṃgṛhītadarśanamārgasthaḥ, paraśca prābandhikabhāvanāmārgastha iti trividho bhavati avaivartikabodhisattvasaṃgha iti trayo'sya bhedā bhavanti |



(ga) avadhiḥ

prayogamārgīyoṣmābhisamayamārabhya antimakṣaṇāvasthitabodhisattvāvasthāparyantamasya sīmā bhavatīti |



9. bhavaśāntyoḥ samatā

asya samatāprayogasya lakṣaṇādim abhisamayālaṅkāre ekayā kārikayā pratipāditam | tathā hi-



svapnopamatvād dharmāṇāṃ bhavaśāntyorakalpanā |

karmābhāvādicodyānāṃ parihārā yathoditāḥ ||



(ka) lakṣaṇam

pṛṣṭhalabdhāvasthāyāmapi sattāgrāhakavikalpaparikṣayāt śauddhabhūmikaṃ jñānaṃ bhavaśamasamatāprayogasya lakṣaṇam |



(kha) bhedaḥ

tisṛṇāṃ śuddhabhūmīnāṃ trīṇi jñānānyevāsya trayo bhedāḥ |



(ga) avadhiḥ

aṣṭamīṃ bhūmimārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasya sīmā bhavati |



10. kṣetraśuddhiprayogaḥ

prayogastāsya lakṣaṇādikaṃ sarvam abhisamayālaṅkāre ekayā kārikayā'bhihitam | tathā hi-



sattvalokasya yā'śuddhistasyāḥ śuddhyupahārataḥ |

tathā bhājanalokasya buddhakṣetrasya śuddhatā ||



(ka) lakṣaṇam

praṇidhānādikuśalamūlabalena svabuddhakṣetraṃ sattvabhājanalokātmakaṃ pariśodhitukāmasya śauddhabhūmikāni jñānānyeva kṣetraśuddhiprayogasya lakṣaṇāni |



(kha) bhedaḥ

svabuddhakṣetrasya bhājanalokaśuddhiprayogaḥ sattvalokaśuddhiprayogaśceti dvau bhedau |



(ga) avadhiḥ

tisṛṣu śuddhabhūmiṣvayaṃ prayogo bhavatīti |



11. upāyakauśalam



asyopāyakauśalaprayogasya svarūpādikam abhisamayālaṅkāre dvābhyāṃ kārikābhyāmupadarśitam | tathā hi-



viṣayo'sya prayogaśca śātravāṇāmatikramaḥ |

apratiṣṭho yathāvedhasādhāraṇalakṣaṇaḥ ||



asakto'nupalambhaśca nimittapraṇidhikṣataḥ|

talliṅgaṃ cāpramāṇaṃ ca daśadhopāyakauśalam ||



(ka) lakṣaṇam

manasikāraparivarjanena nirābhogakarmasampādanasamarthāni jñānāni upāyakauśalātmakānīti lakṣaṇam |



(kha) bhedaḥ

upāyakauśalasya daśa bhedā bhavanti | yathā- āntarāyikadharmasamatikramaṇena devādimārātikramaḥ, vibhāvitasarvadharmasamatvena apratiṣṭhitavihāraḥ, praṇidhānasamṛddhyā yathāvedhaṃ parārthakaraṇam, svabhyastasarvaduṣkaratvena asādhāraṇaḥ, śukladharmaviśuddhyā sarvadharmasyāgrahaṇam, śūnyatāvimokṣamukhatvena anupalambhaḥ, animittavimokṣamukhatvena animittaḥ, apraṇihitavimokṣamukhatvena apraṇidhānam, praśnapūrvakāvaivartikadharmakathanena avaivartikaliṅgam, sarvaviṣayajñānatvena apramāṇamiti daśa upāyakauśalaprayogā iti |



(ga) avadhiḥ

aṣṭamīṃ bhūmimārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasma sīmā bhavati |



|| iti sarvākārābhisambodhopalakṣakā ekādaśa dharmāḥ ||

(ā) Mūrdhābhisamayopalakṣakā aṣṭau dharmāḥ



1. liṅgam (ūṣmā mūrdhaprayogaḥ), 2. vivṛddhiḥ (mūrdhā mūrdhaprayogaḥ), 3. nirūḍhiḥ ( kṣāntiḥ mūrdhaprayogaḥ) , 4. cittasaṃsthitiḥ (agradharmaḥ mūrdhaprayogaḥ) , 5. darśanamārgaḥ (mūrdhaprayoga), 6. bhāvanāmārgaḥ (mūrdhaprayogaḥ), 7. ānantaryasamādhiḥ (mūrdhaprayogaḥ), 8. vipratipattiḥ (mūrdhaprayogaḥ) , ityaṣṭau dharmā mūrdhābhisamayamupalakṣayantīti abhisamayālaṅkāre pratipāditam | tathā hi-



liṅgaṃ tasya vivṛddhiśca nirūḍhiścittasaṃsthitiḥ |

caturdhā ca vikalpasya pratipakṣaścaturvidhaḥ ||



pratyekaṃ darśanākhye ca bhāvanākhye ca vartmani |

ānantaryasamādhiśca saha vipratipattibhiḥ ||



mūrdhābhisamayaḥ |



1. liṅgam (ūṣmā mūrdhaprayogaḥ)

asyoṣmaṇo mūrdhaprayogasya svarūpam abhisamayālaṅkāre ekayā kārikayopadarśitam | tathā hi-



svapnāntare'pi svapnābhasarvadharmekṣaṇādikam |

mūrdhaprāptasya yogasya liṅgaṃ dvādaśadhā matam ||



(ka) lakṣaṇam

svapne'pi sarvadharmāṇāṃ svapnābhatvadarśanādiṣu dvādaśaliṅgeṣu anyatamasya prāptyā vyavasthāpitaḥ prathamo nirvedhabhāgīya ūṣmā mūrdhaprayoga iti lakṣaṇam |



(kha) mṛdu-madhyādhimātrabhedena trayo'sya bhedā bhavanti |



(ga) avadhiḥ

nairātmyālambanāyā vidarśanāyāḥ prāptimārabhya bhūmiprāptiparyantamasya sīmā bhavati |



2. vivṛddhiḥ (mūrdhā mūrdhaprayogaḥ)

asya mūrdhākhyasya mūrdhaprayogasya lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā paridīpitam | tathā hi-



jambudvopajaneyattābuddhapūjāśubhādikām |

upamāṃ bahudhā kṛtvā vivṛddhiḥ ṣoḍaśātmikā ||



(ka) lakṣaṇam

puṇyavivṛddhyādiṣoḍaśavivṛddhīnāṃ pūrṇatayā māhāyāniko dvitīyo nirvedhabhāgīyo mūrdhā mūrdhaprayoga iti lakṣaṇam |



ayaṃ mūrdhā mūrdhaprayogaḥ mahāyānaprayogamārgīyo mūrdhaprayogaśceti samānārthakau |



(kha) bhedaḥ

mṛdumadhyādhimātrabhedena trayo'sya bhedā bhavanti |



(ga) avadhiḥ

māhāyānikasya prayogamārgīyamūrdhaprayogasya yathāvadhistathaivāsyāpi jñātavyaḥ |



3. nirūḍhiḥ (kṣāntiḥ mūrdhaprayogaḥ)

asya nirūḍhyākhyamūrdhaprayogasya sarvaṃ lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayopavarṇitam | tathā hi-



trisarvajñatvadharmāṇāṃ paripūriranuttarā |

aparityaktasattvārthā nirūḍhirabhidhīyate ||



(ka) lakṣaṇam

samyagupāyakauśalabalena nirvikalpādhigamāvasthāyāṃ mahākaruṇādisammukhībhāvena yathoktasarvākārajñatāditrisarvajñatādharmāṇāṃ ( cittotpādādīnāṃ) | anuttarā paripūriḥ nirūḍhyākhyastṛtīyo nirvedhabhāgīyaḥ kṣāntimūrdhaprayoga iti lakṣaṇam |



ayaṃ kṣāntyākhyo mūrdhaprayogaḥ māhāyānikaḥ prayogamārgīyakṣāntiprayogaśceti dvau samānārthakau |



(kha) bhedaḥ

mṛmumadhyādhimātrabhedenāsya kṣāntyākhyamūrdhaprayogasya trayo bhedā bhavanti |



(ga) avadhiḥ

yathā māhāyānikāyāḥ prayogamārgīyāyāḥ kṣānteravadhistathā asyāpi prayogasyāvadhirjñātavyaḥ |



4. cittasaṃsthitiḥ (agradharmaḥ mūrdhaprayogaḥ)

asya agradharmākhyasya mūrdhaprayogasya lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā pratipāditam | tathā hi-



caturdvīpakasāhasradvitrisāhasrakopamaḥ |

kṛtvā puṇyabahutvena samādhiḥ parikīrtitaḥ ||



(ka) lakṣaṇam

darśanamārgotpādasamarthā pramāṇātikrāntapuṇyabahutvena samādhilakṣaṇā (sthirībhāvalakṣaṇā) cittasaṃsthitiścaturthanirvedhabhāgīyo'gradharmo mūrdhaprayoga iti lakṣaṇam



(kha) bhedaḥ

mṛdumadhyādhimātrabhedena trayo'sya prayogasya bhedā bhavanti |



(ga) avadhiḥ

māhāyānikasya prayogamārgīyāgradharmasya yathā avadhistathaivāsyāpi jñātavyaḥ |

etāni ca liṅgādīni yathākramamūṣmādicaturnirvedhabhāgīyasvarūpāṇi veditavyāni |



5. darśanamārgaḥ (mūrdhaprayogaḥ)



asya darśanamārgākhyasya mūrdhaprayogasya lakṣaṇādikam abhisamayālaṅkāre savistaraṃ aṣṭādaśabhiḥ kārikābhiḥ pratipāditam |



(ka) lakṣaṇam

darśanaheyāyāḥ sattāgrāhikāyā dṛṣṭeḥ pratipakṣabhāvena vyavasthāpito māhāyānikaḥ satyābhisamayo darśanamārgākhyo mūrdhaprayoga iti lakṣaṇam |



ayaṃ darśanamārgākhyo mūrdhaprayogaḥ māhāyāniko darśanamārgaśca paryāyau |



(kha) bhedaḥ

heyadṛṣṭyā darśanaprahātavyānāṃ caturṇāṃ vikalpānāṃ catvāraḥ pratipakṣā iti catvāro'sya prabhedā bhavanti | samāhitaḥ pṛṣṭhalabdhaśceti dvāvapi bhedau |



(ga) avadhiḥ

māhāyānikasya darśanamārgasya avadhivat asyāpyavadhirbhavatīti |



6. bhāvanāmārgaḥ (mūrdhaprayogaḥ)



asya bhāvanāmārgākhyasya mūrdhaprayogasya sarvaṃ lakṣaṇādikam abhisamayālaṅkāre navabhiḥ kārikābhiḥ savistaramabhihitam |



(ka) lakṣaṇam

trisarvajñatāparigṛhītayā prakarṣaprāptaprajñayopāttānāṃ bhāvanāprahātavyavikalpapratipakṣāṇāṃ dṛṣṭyā vyavasthāpito māhāyāniko'nvabhisamayaḥ bhāvanāmārgākhyo mūrdhaprayoga iti lakṣaṇam |



(kha) bhedaḥ

bhāvanāheyānāṃ navānāṃ vikalpānāṃ sākṣāt pratipakṣabhūtā navānantaryamārgāḥ, nava ca vimuktimārgā iti aṣṭādaśa asya bhāvanāmārgākhyasya mūrdhaprayogasya bhedā bhavanti |



(ga) avadhiḥ

prathamāṃ bhūmimārabhya daśamīṃ bhūmiṃ yāvadasya sīmā bhavatīti |



7. ānantaryaṃsamādhiḥ (mūrdhaprayogaḥ)



buddhatvaprāpteravyavahito yaḥ pūrvasamanantaraḥ samādhiḥ, so'tra ānantaryasamādhiḥ | asya lakṣaṇādikaṃ sarvaṃ svarūpam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ samyak pratipāditam | tathā hi-



trisāhasrajanaṃ śiṣyakhaḍgādhigamasampadi |

bodhisattvasya ca nyāme pratiṣṭhāpya śubhopamāḥ ||



kṛtvā puṇyabahutvena buddhatvāpteranantaraḥ |

ānantaryasamādhiḥ sa sarvākārajñatā ca tat ||



ālambanamabhāvo'sya smṛtiścādhipatirmataḥ |

ākāraḥ śāntatā cātra ||



(ka) lakṣaṇam

trisarvajñatāsaṃgṛhītaprakarṣaprāptaprajñāpāramitābhāvanāyāḥ phalabhūtasya sarvākārajñatāvipākasya avyavahitatvena sākṣādutpādakaḥ paryantayogaḥ ānantaryasamādhyākhyo mūrdhaprayoga iti lakṣaṇam |



ayaṃ ānantaryasamādhiḥ mūrdhaprayogaḥ, antimakṣaṇasthabodhisattvasya jñānamityanarthāntaram |



(kha) bhedaḥ

ekakṣaṇikāścatvāraḥ prayoga evāsya catvāro bhedā bhavanti |



(ga) avadhiḥ

ayaṃ prayogaḥ kevalaṃ antimakṣaṇasthabodhisattvāvasthāyāmeva bhavatīti |



8. vipratipattiḥ (mūrdhaprayogaḥ)

aviditopāyakauśalānāṃ pravādināṃ nānācodyamukhaparamparāprasarpipyo vipratipattiayo'tra nirākarttavyā bhavantīti tāsāṃ vipratipattīnāṃ sarvaṃ lakṣaṇādikaṃ svarūpam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ savistaraṃ samyak pratipāditam | tathā hi-



ālambanopapattau ca tatsvabhāvāvadhāraṇe |

sarvākārajñatājñāne paramārthe sasaṃvṛtau ||



prayoge triṣu ratneṣu sopāye samaye muneḥ |

viparyāse samārge ca pratipakṣavipakṣayoḥ ||



lakṣaṇe bhāvanāyāṃ ca matā vipratittayaḥ |

sarvākārajñatādhārā ṣoḍhā daśa ca vādinām ||



(ka) lakṣaṇam

saṃvṛtiparamārthasatyayordvayoḥ svabhāvata ekatvalakṣaṇayoḥ agrahaṇarūpāḥ sammukhībhūtavikalpāḥ tadbījāni vā nirākarttavyā vipratipattaya iti lakṣaṇam |



(kha) bhedaḥ

vipratipattīnāṃ ṣoḍaśa bhedā bhavanti | tathā hi- saṃskṛtāsaṃskṛtadhātvorabhāvatvena ālambanopapattauḥ sarvathā nīrūpatvād ālambanasvabhāvadhāraṇe, bhāvābhāvānupalambhena sarvākārajñatājñāne, tathatāsvabhāvatvena saṃvṛttiparamārthasatyadvaye, dānādyanupalambhena prayoge, boddhavyābhāvād buddharatne, nāmadheyamātratvād dharmaratne, rūpādyālambanapratiṣedhāt saṃgharatne, dānādyanulambhena upāyakauśale, bhāvābhāvobhyarūpādhigamapratiṣeghāt tathāgatābhisamaye, prapañcavyavasthāpitānityāditvena nityādiviparyāse, vibhāvitamārgaphalāsākṣātkaraṇena mārge, hānopādānābhāvena vipakṣe pratipakṣe ca, dharmyabhāvād dharmalakṣaṇe, svasāmānyalakṣaṇānupapattyā bhāvanāyāṃ ceti sarvākārajñatādhiṣṭhānāḥ saṃśayarūpāḥ ṣoḍaśa vipratipattayo bhavanti | tāḥ yathāsambhavamubhayasatyāśritopāyakauśalena nirākṛtya samyak sarvathā niścayamutpādya kalyāṇakāmaiḥ bodhisattvairānantaryasamādhiradhigantavyaḥ |



etāsu kalpanātmikā vipratipattayo mukhyāḥ, yāśca prasaṅgamukhenoktāstā gauṇā iti mantavyāḥ |



etāḥ ṣoḍaśāpi vipratipattayo kalpanātmikā śabdātmikā ceti dvayorantarbhavanti |



dvayoḥ satyayorekamālambya yadaparaṃ nirākaroti tad abhiniveśātmakaṃ jñānameva kalpanātmikā vipratipattiḥ |



dvayoḥ satyayorekaṃ nimittīkṛtya yā aparaṃ nirākaroti sā vāk śabdātmikā vipratipattiaravaseyā |



(ga) avadhiḥ

mārge'praveśādārabhya aśuddhasaptabhūmiparyantamāsāṃ vipratipattīnāṃ sīmā bhavatīti |



||iti mūrdhābhisamayopalakṣakā aṣṭau dharmāḥ ||



(i) ānupūrvikābhisamayopalakṣakāḥ trayodaśa dharmāḥ



ānupūrvikābhisamayasya svarūpanirdeśaḥ abhisamayālaṅkāre saṃkṣepataḥ kārikāśena kṛtaḥ | tathā hi-



tredhā daśadhā cānupūrvikaḥ



vistaratastu tasya lakṣaṇādikamanayā ekayā kārikayopanyastam | tathā hi-



dānena prajñayā yāvad buddhādau smṛtibhiśca sā |

dharmābhāvasvabhāvenetyanupūrvakriyā matā ||



(ka) lakṣaṇam

sarvākārajñatāditrisarvajñatākārān adhigatān anupūrvīkṛtya prajñābhāvanayopāttaḥ sattvayogaḥ ānupūrvikaprayoga iti lakṣaṇam |



(kha) bhedaḥ

dānādiṣaṭpāramitāparipūraṇena (ṣaṭ), buddha - dharma-saṃgha- śīla- tyāga- devatā- nāmanusmaraṇena (ṣaṭ) , rūpādisarvadharmābhāve svabhāvāvabodhena (ekaḥ) yo'dhigamaḥ sa ānupūrvikābhisamayastrayodaśavidha ityasya trayodaśa bhedā bhavanti |



(ga) avadhiḥ

sambhāramārgamārabhya ekakṣaṇābhisambodhāt samanantarapūrvakṣaṇaparyantamasya sīmā bhavatīti |



||iti ānupūrvikābhisamayopalakṣakāḥ trayodaśaḥ dharmāḥ ||



(ī) ekakṣaṇābhisambodhābhisamayopalakṣakāḥ catvāro dharmāḥ



ekakṣaṇābhisambodhasya svarūpanirdeśaḥ abhisamayālaṅkāre kārikārdhena saṃkṣepataḥ kṛtaḥ | tathā hi-



ekakṣaṇābhisambodho lakṣaṇena caturvidhaḥ ||

vistaratastu saptamādhikāre draṣṭavyaḥ|

( ka) lakṣaṇam

adhigatatrisarvajñatākāreṣu svabhyastasteṣāmeva kṣaṇenaikenādhigamarūpaḥ paryantayogaḥ ekakṣaṇābhisambodha iti lakṣaṇam |



ekakṣaṇaprayogaḥ, antimakṣaṇabodhisattvīyajñānam, ānantaryamūrdhaprayogaḥ ityanarthāntaram |



(kha) bhedaḥ

svarūpataḥ ekavidha eva ekakṣaṇābhisambodho lakṣaṇena (vyāvṛtyā) caturvidho bhavati, yathā -avipākalakṣaṇaḥ, vipākalakṣaṇaḥ alakṣaṇalakṣaṇaḥ, advayalakṣaṇaśceti |



(ya) avipākalakṣaṇaḥ

asya sarvaṃ svarūpam abhisamayālaṅkāre ekayā kārikayā parīdīpitam | tathā hi-



anāsravāṇāṃ sarveṣāmekaikenāpi saṃgrahāt |

ekakṣaṇāvabodho'yaṃ jñeyo dānādinā muneḥ ||



(ka) lakṣaṇam

ekakṣaṇadānādijñānena anāsravadānādyaśītyanuvyañjanalakṣaṇānāṃ dharmāṇāṃ saṃgraheṇa bodhisattvasya avabodharūpaḥ paryantayogaḥ avipākānāsravasarvadharmaikakṣaṇalakṣaṇo bhavatīti lakṣaṇam |



(ra) vipākalakṣaṇaḥ



asya sarvaṃ svarūpam abhisamayālaṅkāre ekayā kārikayā samyagabhihitam | tathā hi-



vipākadharmatāvasthā sarvaśuklamayī yadā |

prajñāpāramitā jātā jñānamekakṣaṇe tadā ||



( ka) lakṣaṇam

yadā bodhisattvasya pratipakṣabhāvanayā sarvavipakṣakalaṅkāpagamena sakalavyavadānapakṣavipākadharmatāvasthā śuklasvabhāvā jātā, tadā ekasminneva kṣaṇe vipākāvasthāprāptānām anāsravadharmāṇāṃ bodhāt jñānaṃ (prajñāpāramitā) vipākadharmatāvasthānāsravadharmaikakṣaṇalakṣaṇo bhavati, ityevakṣaṇābhisambodho dvitīyaḥ | ayaṃ vipākaḥ aṣṭamabhūmerūrdhvaṃ bhavatīti jñeyam |



(la) alakṣaṇalakṣaṇaḥ

asya svarūpādikaṃ sarvam abhisamayālaṅkāre ekayā kārikayā suspaṣṭamupavarṇitam | tathā hi -



svapnopameṣu dharmeṣu sthitvā dānādicaryayā |

alakṣaṇatvaṃ dharmāṇāṃ kṣaṇenaikena vindati |



(ka) lakṣaṇam

pūrvaṃ svapnopamasarvadharmābhyāsena sambhāradvayamanubhūya adhigamāvasthāyāṃ svapnasvabhāveṣu sarvadharmeṣu upādānaskandhādiṣu sthitvā dānādiṣaṭpāramitāpratipattyā dānādirūpanirūpaṇākāreṇa alakṣaṇāḥ sarvadharmā iti saṃkleśavyavadānarūpāṇāṃ sarvadharmāṇāmekenaiva kṣaṇena alakṣaṇatvaṃ jānāti, ityevam alakṣaṇa sarvadharmaikakṣaṇalakṣaṇo bhavatīti ekakṣaṇābhisambodhastṛtīyaḥ |



(va) advayalakṣaṇaḥ

asyādvayalakṣaṇasya svarūpam abhisamayālaṅkāre ekayā kārikayā spaṣṭamupadarśitam | tathā hi-



svapnaṃ taddarśinaṃ caiva dvayayogena nekṣate |

dharmāṇāmadvayai tattvaṃ kṣaṇenaikena paśyati ||



(ka) lakṣaṇam

nirantaradīrghakāladvayapratibhāsaprahāṇābhyāsasātmībhāvād unmīlitadvayapratibhāsavāsano yadā bodhisattvo grāhyagrāhakayogena svapnaṃ grāhyaṃ svapnadarśinaṃ grāhakaṃ nekṣate, tadā sarve'pyevaṃdharmāṇo dharmā iti dharmāṇāmadvayaṃ tattvamekenaiva kṣaṇena paśyati, ityevam advayalakṣaṇasarvadharmaikakṣaṇalakṣaṇo bhavatyekakṣaṇābhisambodhaścaturthaḥ |



(kha) nirvacanam

eka ityantimaḥ, kṣaṇamiti samayaḥ, abhirityābhimukhyam, samiti samyak, aya ityadhigama ityevaṃ antimakāle dānādisarvānāsravadharmāṇāmaviparītaḥ samyak prativedhaḥ ekakṣaṇābhisambodha ityucyate |



(ga) avadhiḥ

samastānāṃ caturlakṣaṇānāmavadhiḥ antimakṣaṇasthabodhisattvīyāvasthāyāmeva bhavati |



||iti ekakṣaṇābhisambodhābhisamayasya aṣṭau dharmāḥ ||


3. Dharmakāyopalakṣakāścatvāro dharmāḥ



vipākabhūtasya dharmakāyasya saṃkṣiptanirdeśaḥ abhisamayālaṅkāre ekayā kārikayā paridīpitaḥ | tathā hi-



svābhāvikaḥ sasāmbhogo nairmāṇiko'parastathāḥ |

dharmakāyaḥ sakāritraścaturdhā samudīritaḥ ||



vistṛtanirdeśastu aṣṭamādhikāre catvāriṃśatkārikābhirvihitaḥ | tatra dharmakāyasya lakṣaṇādikaṃ sarvaṃ svarūpamupavarṇitam |



(ka) lakṣaṇam

sambhāradvayasaṃcayabalena prāptāḥ paryantaguṇā eva phalabhūto dharmakāya iti lakṣaṇam |



(kha) bhedaḥ

catvāro'sya bhedā bhavanti, yathā-svabhāvakāyaḥ, jñānadharmakāyaḥ, sambhogakāyaḥ, nirmāṇakāyaśceti catvāraḥ |



1. svabhāvakāyaḥ

asya svābhāvikakāyasyopapādanam abhisamayālaṅkāre ekayā kārikayā kṛtam | tathā hi-



sarvākārāṃ viśuddhiṃ ye dharmāḥ prāptā nirāsravāḥ |

svābhāviko muneḥ kāyasteṣāṃ prakṛtilakṣaṇaḥ ||



(ka) lakṣaṇam

prakṛtyāgantukamalaviśuddhidvayalakṣaṇaḥ paryantadhāturanutpādarūpaḥ svabhāvakāya iti lakṣaṇam |



(kha) bhedaḥ

prakṛtiviśuddhaḥ āgantukaviśuddhaśceti dvau bhedau |



(ga) avadhiḥ

svabhāvakāyaḥ kevalaṃ buddhabhūmāveva bhavati |



2. jñānadharmakāyaḥ

asya jñānakāyasya svarūpam abhisamayālaṅkāre pañcabhiḥ kārikābhirupadarśitam |



(ka) lakṣaṇam

yāvajjñānaṃ yathāvajjñānaṃ cāpekṣya sākṣātkāri paryantajñāna jñānadharmakāya iti lakṣaṇam | jñānadharmakāyaḥ sarvajñajñānaṃ cetyanarthāntaram |



(kha) bhedaḥ

buddhabhūmau anāsravajñānānāmekaviṃśatiḥ jñānavargā evāsya ekaviṃśatiḥ prabhedāḥ | tathā hi-



(1) smṛtyupasthānādyārabhya āryāṣṭāṅgamārgaparyantā saptatriṃśad bodhipakṣāḥ, (2) catvāryapramāṇāni maitryādicaturbrahmavihārāḥ, (3) aṣṭau vimokṣāḥ, (4) navasamāpattayaḥ, (5) kṛtsnāyatanāni daśa (6) aṣṭau abhibhvāyatanāni, (7) araṇāsamādhiḥ, (8) praṇidhijñānam, (9) ṣaḍabhijñāḥ, (10)catasraḥ pratisaṃvidaḥ, (11) āśrayālambanacittajñānapariśuddhaya iti cataśraḥ śuddhayaḥ, (12) daśa vaśitāḥ, (13) daśa balāni, (14) catvāri vaiśāradyāni, (15) trīṇi arakṣaṇāni, (16) trīṇi smṛtyupasthānāni, (17) asammoṣadharmatā, (18) kleśajñeyāvaraṇānuśayarūpabījaprahāṇāt vāsanāsamudghātaḥ, (19) sakalajanahitāśayatā mahākaruṇā, (20) aṣṭādaśāveṇikā buddhadharmāḥ, (21) sarvākārajñatāditrisarvajñatā | tathā coktam abhisamayālaṅkāre -



bodhipakṣāpramāṇāni vimokṣā anupūrvaśaḥ |

navātmikā samāpattiḥ kṛtsnaṃ daśavidhātmakam ||



abhibhvāyatanānyaṣṭaprakārāṇi prabhedataḥ |

araṇā praṇidhijñānamabhijñāḥ pratisaṃvidaḥ ||



sarvākārāścatasro'tha śuddhayo vaśitā daśa |

balāni daśa catvāri vaiśāradyānyarakṣaṇam ||



trividhaṃ smṛtyupasthānaṃ tridhā'saṃmoṣadharmatā |

vāsanāyāḥ samudghāto mahatī karuṇā jane ||



āveṇikā munereva dharmā ye'ṣṭādaśeritāḥ |

sarvākārajñatā ceti dharmākāyo'bhidhīyate ||



(ga) avadhiḥ

buddhabhūmāveva jñānadharmakāyo bhavati |



3. sambhogakāyaḥ

sambhogakāyasya svarūpavarṇanam abhisamayālaṅkāre ekayā kārikayā kṛtam | tathā hi -



dvātriṃśallakṣaṇāśītivyañjanātmā munerayam |

sāmbhogiko mataḥ kāyo mahāyānopabhogataḥ ||



(ka) lakṣaṇam

sthāna- kāya- parivāra- dharma- kālākhyaiḥ pañcabhirviniyatairvirśiṣṭaḥ kāyaḥ sambhogakāya iti lakṣaṇam |



(kha) bhedaḥ

mahāsambhogakāyaḥ kaniṣṭhasambhogakāyaśceti bhedadvayamabhidhānadṛṣṭyā kartuṃ śakyate |

tatra mahāsambhogakāyaḥ akaniṣṭhabhaumikaḥ sambhogakāya ityanarthāntaram | tathaiva kaniṣṭhasambhogakāyaḥ akaniṣṭhabhaumikau nirmāṇakāyaścetyanarthāntaram |



(ga) avadhiḥ

ayaṃ sambhogakāyo buddhabhūmau akaniṣṭhaghanavyūhakṣetre eva kevalaṃ bhavati |



4. nirmāṇakāyaḥ



kāyasyāsya nairmāṇikasya svarūpam abhisamayālaṅkāre kārikayā ekayā samyagupavarṇitam | tathā hi-



karoti yena citrāṇi hitāni jagataḥ samam |

ā bhavāt so'nupacchinnaḥ kāyo nairmāṇiko muneḥ ||



(ka) lakṣaṇam

pañcabhirviniyatairvirahitaḥ paryantarūpakāyo nirmāṇakāya iti lakṣaṇam |



yena śākyamunitathāgatādirūpeṇa āsaṃsāraṃ sarvalokadhātuṣu sattvānāṃ samīhitamarthaṃ samaṃ karoti, asau kāyaḥ prabandhatayā anuparato nairmāṇiko buddhasya bhagavataḥ sarvabālajanasādhāraṇaścaturtho'vasātavyaḥ |



(kha) bhedaḥ

nirmāṇakāyasya trayo bhedā bhavanti, yathā- uttamanirmāṇakāyaḥ, śailpikanirmāṇakāyaḥ, nairyāṇikanirmāṇakāyaśceti |



buddhakāritrāṇi



imāni bhagavato vicitrāṇi kāritrāṇi abhisamayālaṅkāre saptabhiḥ kārikābhirvistaraśo nirdiṣṭāni |



(ka) lakṣaṇam

svasantatisthasarvākārajñatādhipatyenodayamāsāditāḥ śuklā guṇā eva buddhakāritrāṇīti lakṣaṇam |



(kha) bhedaḥ

gatipraśamanakāritrata ārabhya nirvāṇaniveśanaparyantaṃ saptaviṃśatiḥ karmāṇyevāsya saptaviṃśatiḥ prabhedā bhavanti | yathoktamabhisamayālaṅkāre saptaviṃśatiḥ karitrāṇi -



tathā karmāpyanucchinnamasyāsaṃsāramiṣyate |

gatīnāṃ śamanaṃ karmaṃ saṃġrahe ca caturvidhe ||



niveśanaṃ sasaṃkleśe vyavadānāvabodhane |

sattvānāmarthayāthātmye ṣaṭsu pāramitāsu ca ||



buddhamārge prakṛtyaiva śūnyatāyāṃ dvayakṣaye |

saṃkete'nupalambhe ca paripāke ca dehinām ||



bodhisattvasya mārgo'bhiniveśasya nivāraṇe |

bodhiprāptau jinakṣetraviśuddhau niyatiṃ prati ||



aprameye ca sattvārthe buddhasevādike guṇe |

bodheraṅgeṣvanāśe ca karmaṇāṃ satyadarśane ||



viparyāsaprahāṇe ca tadavastukatānaye |

vyavadāne sasambhāre saṃskṛtāsaṃskṛte prati ||



vyatibhedāparijñāne nirvāṇe va niveśanam |

dharmakāyasya karmedaṃ saptaviṃśatidhā matam ||



(ga) avadhiḥ

mārge'praveśādārabhya buddhabhūmiparyantamasyāvadhirbhavati |



(gha) vaiśiṣṭyam

vineyajanakarmānusāraṃ bhagavataḥ kāyavāṅmanaḥkāritrāṇi ākāśavad atyudārāṇi, nadīdhārāvad avicchinnāni, samudrataraṅgavat kālānatikramaṇalakṣaṇāni, cintāmaṇikalpavṛkṣādivad anābhogarūpāṇi bhavanti |



(ṅa) avadhiḥ

vineyajanapratibhāsabhāk saptaviṃśatiprakāraṃ karma avicchinnatayā āsaṃsāraṃ pravartate |



|| iti dharmakāyopakṣakāścatvāro dharmāḥ ||



pariṇāmanā



prajñāpāramitopalakṣakāṇāṃ sarvākārajñātādyaṣṭānām, aṣṭapadārthopalakṣakāṇāṃ ca saptateḥ padārthānāṃ prakāśakamidaṃ subhāṣitaṃ jagadguroḥ maitreyanāthasya mukhānniḥ - sṛtasyāgamasya caturdikṣuḥ prasārāya lokasya ca sanmārgārohaṇāya prabhavediti pariṇāmanā | ācāryaharibhadravacanena tu -



tathyātathyavibhāgayuktivikalajñānodayātsaṃvṛtau

saṃsārārṇavapaṅkamagnamanasī jātāḥ sadā dehinaḥ |

sarve'mī jananīnibandhanakṛtād bījānmayāptācchubhāt

sarvākāravarā bhavantu niyataṃ kāyatrayaprāpiṇaḥ ||



iti śam

om
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project