Digital Sanskrit Buddhist Canon

Dvātriṃśattamaparivartaḥ

Technical Details


 



dvātriṃśattamaparivartaḥ |



 



samyagadhigatānāmeva samādhīnāṃ vyāpārakathanārthamāha | saha pratilabdhānāṃ ca subhūta ityādi | punarapyādarotpādanāya parīndanārthamupoddhātayannāha | tatra khalu punarbhagavānityādi | tadanenāpīti | yasmādāryasadāpraruditasyaivamarthakārikā | tasmādanenāpi na kevalaṃ prāguktaparyāyeṇetyarthaḥ,tathāgatādhiṣṭhāneneti mahānuśaṃsatvena bahvantarāyatvātsahasāpi likhitumaśakyā | tasmāttathāgatānubhāvenopoddhātaṃ kṛtvaivaṃ parīndanāmāvedayannāha | tasmāttarhyānandetyādi | kiṃ nibandhaneyaṃ vistareṇa parīndaneti | tatkasya hetorityāśaṅkyāha | atra hi prajñāpāramitāyāmityādi | tadeva spaṣṭayannāha | tat kiṃ manyasa ityādi | evaṃ saṃkṣiptavistararucisattvānugraheṇa sarvākārajñatādayaḥ sakāritradharmakāyāvasānāḥ sarva evāṣṭau padārthāḥ samupajātā bhavanti | athavā prathamaṃ sarvākārajñatāditrisarvajñatābhilakṣyasthānīyatvena lakṣaṇam | tato vaśitvārthaṃ trisarvajñatābhāvanāṃ prati prayujyate'neneti trisarvajñatāprayogaḥ sarvākārābhisaṃbodhaḥ | tato'tyabhyāsātprakarṣāgamanamiti trisarvajñatāprakarṣāvastho mūrdhābhisamayaḥ | tato'dhigatavastuniśrayāya vyastasamastavibhāvitārthapraguṇīkaraṇamiti trisarvajñatānukramāvastho'nupūrvābhisamayaḥ | tato viśeṣagamanabhāvāttrisarvajñatāniṣṭhāvasthaḥ samyagekakṣaṇābhisambodhaḥ | tatastasya phalamiti trisarvajñatāvipāko dharmakāyaḥ sakāritra ityamunā ṣaṭprakāreṇārthasaṅgraheṇa saṃkṣiptamadhyarucisattvānukampayā pūrvavadiyaṃ jinajananī vyākhyeyā | tathā coktam |



 



lakṣaṇaṃ tatprayogastatprakarṣastadanukramaḥ |



tanniṣṭhā tadvipākaścetyanyaḥ ṣoḍārthasaṅgrahaḥ ||1|| iti |



 



athavā''dau sarvākārajñatāditrisarvajñatāsvabhāvaḥ pravṛttigocaratvādviṣayaḥ | sa kathaṃ prayujyata iti | tadanantaraṃ sarvākārābhisambodhādiścaturvidho'bhisamayo hetusvabhāvaḥ prayogaḥ | tasyaivaṃ prayogavato viṣayasya kiṃ phalamiti | tadanu dharmakāyaḥ sakarmaphalamityevaṃ trividhenārthasaṅgraheṇa saṃkṣiptasaṃkṣeparucisattvānurodhena tathaiveyaṃ bhagavatī vyākhyeyā | tathā coktam |



 



viṣayastritayo hetuḥ prayogaścaturātmakaḥ |



dharmakāyaḥ phalaṃ karmetyanyastredhārthasaṅgrahaḥ ||2|| iti |



 



idamavocadbhagavānityādi | sānnidhyamātratastasya puṃsaścintāmaṇeriva niḥsaranti yathākāmaṃ kudryādibhyo deśanā iti nyāyena bhavyavineyajanadaiśikatvādhyavasāyādimanantaroditamakhilaṃ prajñāpāramitāsūtraratnatattvamavocaduktavān bhagavānāttamanā hṛṣṭacitaḥ | yadyapi cānyairāryasubhūtiprabhṛtibhirapi kiñciduktam,tattu bhagavadādhipatyādevetyadoṣaḥ | te cāryamaitreyapramukhā mahābodhisattvā vibhaktivipariṇāmena sambandhādāttamanaso bhāṣitamabhyanandanniti sambandhaḥ | cakāraḥ savartrottarāpekṣayā samuccayārthaḥ | tathāryasubhūtirapyāttamanā vacanavipariṇāmena sambandhādbhāṣitamabhyanandaditi sambandhaḥ | evamāryaśāriputrādyapekṣayā pratyekaṃ yojyam | devamānuṣāsuragandharvaiḥ saha vartata iti sadevamānuṣāsuragandharvo lokaḥ | nanu ca ko'parastadvyatirikto loko'sti yastaiḥ saha vartata ityucyate | samudāyasamudāyinorbhedāpekṣayā tathāvacanādadoṣo'yam | api ca santyanye'pi bahavaḥ kinnaramahoragagaruḍādaya ityacodyametat| ete sarve'pi saddharmaśravaṇānnānyat svahitaṃ parahitaṃ ca gurutaramupalabdhavantaḥ,ataḥ pramodakāraṇasadbhāvāt saṃjātapramodātiśayāḥ santo bhagavatā bhāṣitaṃ sādhu bhagavan parameśvara karuṇāmayamūrte subhāṣitamidaṃ yuṣmākaṃ vacamityādinā'bhyanandannityabhinanditavanta ityarthaḥ ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ parīndanāparivarto nāma dvātriṃśattamaḥ ||



 



sarvaivādhigamārthatattvapadavī samyaksamudyotitā



saṃkṣiptādipadābhidhānakuśalairevaṃ yato nāyakaiḥ |



sarvasmin vihitaśramaiḥ pravacane jñeyo viśeṣastataḥ



prajñāpāramitānaye punarayaṃ granthātmakaḥ kevalaḥ ||



 



āryāsaṅgamatānusārisudhiyāṃ nirmatsarāṇāṃ satāṃ



bhadrasyāpi gurorbahuśrutavato vairocanajñāninaḥ |



sāmarthyādupajātapāṭavalavo bhadro'karodbhaktitaḥ



spaṣṭārthāṃ harisaṃjñako bhagavatīmāryāmimāṃ sarvaśaḥ ||



 



tathyātathyavibhāgayuktivikalajñānodayātsaṃvṛtau



saṃsārārṇavapaṅkanimagnamanaso jātāḥ sadā dehinaḥ |



sarve'mī jananīnibandhanakṛtādvījān mayā'ptācchubhāt



sarvākāravarā bhavantu niyataṃ kāyatrayaprāpiṇaḥ ||



 



saṃbuddhaiḥ sasutairiyaṃ suvivṛtā mātā kka vā saṃsthitā



kvāhaṃ dhīdhanasampadāmaviṣayo vācāṃ tathā'gocaraḥ |



bhūyāsaṃ jaḍa evameti satataṃ janmāntareṣvapyaha-



mabhyuhyaiva midaṃ kṛtaṃ na viduṣāṃ yuktaṃ samullaṅghitum ||



 



irṣyāśalyavitudyamānahṛdayāḥ śaktā na kartuṃ kṣatiṃ



mithyāmānabalārjitaśrutatayā prajñāvatāmagrataḥ |



pātālādiva khaṃ vidūramasatāṃ puṃsāṃ satāñcāntaraṃ



tasmādeva tathāvidhān prati na naḥ sūkṣmāpi kācidvyathā ||



 



khyāto yo bhuvi puṇyakīrttinicayo vidvajjanālaṅkṛta-



stasmin sarvaguṇākare trikuṭukaśrīmadvihāre śubhe |



dānāllabdhamahodayasya karuṇādevasya dharmātmanaḥ



sānāthyena sukhopadhānanilaye sthitvā vivekāspade ||



 



krudhyatkuñjarakumbhapīṭhadalanavyāsaktyatyātmanaḥ



puṇyābhyāsakṛtābhiyogajabalātsamyaksamādāyinaḥ |



rājye rājyabhaṭādivaṃśapatitaśrīdharmapālasya vai



tattvālokavidhāyinī viracitā satpañjikeyaṃ mayā ||



 



yo'laṅkāro'bhisamaye tadālokaprakāśikā



prajñāpāramitāvyākhyā samāpteyaṃ śubhodayā |



nyūnātirekaśaṅkāyāṃ vijñātavyo'dhunā budhaiḥ



granthasyāsya paricchedo māturasyāḥ pramāṇataḥ ||



 



kṛtiriyamācārya-haribhadrapādānām ||



 



ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat |



teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project