Digital Sanskrit Buddhist Canon

Ekatriṃśattamaparivartaḥ

Technical Details


 



ekatriṃśattamaparivartaḥ



 



tathāgatānāmāgamanagamananiṣedhena darśanamārgotpādanārthaṃ sarvadharmanairātmyamāvedayannāha | evamukte dharmodgata ityādi | tathatā'nutpādabhūtakoṭiśūnyatāyathāvattāvirāganirodhākāśadhātusvabhāvatvapratipādanena yathākramaṃ buddhānāṃ bhagavatāṃ māyopamasarvākārajñatādyaṣṭābhisamayaprabhāvitatvamāveditamityeke | ata evāha | na hi kulaputretyādi | ebhyo dharmebhya iti | sarvākārajñatādidharmebhyo nānyatra  tathāgataḥ | kintveṣāmeva yā tathatā sā tathāgata ityarthaḥ | anye tu hetūdāharaṇādhikyādādhikyaṃ nigrahasthānaṃ kṣudranaiyāyikairapyucyate | tatkathaṃ nyāyaparameśvaro bhagavānudāharaṇādhikyamuktavāniti codyaṃ kṛtvā | yatra nāmaikaḥ pratipādyastatra tatprasiddhasyaikasyaivābhidhānaṃ yuktam | tatra tu parṣanmaṇḍale bahavo bhinnamatayaḥ sanniṣaṇā iti | tadadhikāreṇa yuktamanekodāharaṇavacanam | vikalpena vā'mī dṛṣṭāntā na samuccayenetyevaṃ sarvatrādhikavacane parihāraṃ varṇayanti | tathā dṛṣṭāntasyaiva kathanātpratītyasamutpannatvādiko hetuḥ prājñairabhyūhanānnokta iti | tathāgatānāṃ svarūpamevaṃ nirdiśya kalpitābhiniveśaniṣedhārthamāha | tadyathāpi nāma kulaputra puruṣa ityādi | marīcikāmiti | viśiṣṭādityaraśmim | padārthasvarūpāparijñānādbālajātīyaḥ | viparītapratipattyā duṣprajñajātīyaḥ | na punastatrodakaṃ svabhāvataḥ saṃvidyata iti | mṛgatoyasya vijñāne raśmitaptoṣaramālambanaṃ na bhavatyanyākārajñānasyānyālambane'tiprasaṅgāt,parasparavyāvṛttarūpatvātsarvabhāvānāmudakaṃ marīcikāyāṃ tattvato na saṃvidyate | tasmāttadālambanaṃ jñānaṃ bhrāntaṃ nirviṣayatvādityarthaḥ | pūrvavat tatkasya hetorityāśaṃkyāha | na hi tathāgato rūpakāyato draṣṭavya iti kalpitasyaikāntaśūnyatvānna rūpaskandhātmakastathāgataḥ | paratantrābhiniveśaniṣedhārthamāha | tadyathāpi nāma kulaputra māyetyādi | grāhyagrāhakākārasyālīkatvena nirmitasya nāstyāgamanādikamityarthaḥ | evameva kulaputra nāsti tathāgatānāmiti | paratantrātmakānam | pariniṣpannābhiniveśanirākaraṇārthamāha | tadyathāpi nāma kulaputra puruṣaḥ supta ityādi | mṛṣāvādo hi svapna iti |



 



sarvatrālambanaṃ bāhyaṃ deśakālānyathātmakam |



janmanyanyatra tasmin vā tadā kālāntare'pi vā ||



 



taddeśo'nyadeśo vā svapnajñānasya gocaro na bhavatyanyākārajñānasyānyālambane'tiprasaṅgāt | na cānyadvāhyaṃ rūpamupapadyate | alpīyasyapi veśmani bahuyojanaparimāṇānāṃ giritarusāragādīnāṃ sapratighānāmupalambhāt,tasmādbhrāntameva tathāvidhaṃ jñānamupajāyata ityalīkaḥ svapnaḥ | evameva kulaputra sarvadharmā iti | pramāṇopapanotpattirahitatvena pariniṣpannasvabhāvāḥ sarvadharmāḥ svapnopamāḥ | dharmatāmaprajānanta ityanutpādarūpatāmanavagacchantaḥ | ṣaṅgatikamiti | devādipañcagatibhyo'suragateḥ pṛthagvyavasthāpanāt | te ca bhagavataḥ śrāvakā iti |



 



śīlādapi varaṃ bhraṃśo na tu dṛṣṭeḥ kadācana |



śīlena gamyate svargo dṛṣṭyā yāti paraṃ padam ||



 



iti nyāyena ta eva māyopamadharmatādhimuktā bhagavataḥ śiṣyāḥ | kalpitādipadārthatrayatattvarūpaniṣedhe sati nāstyeva tathāgata iti mandadhījanāśaṅkāmapākurvan pratītyasamutpannastathāgato'stītyāha | tadyathāpi nāma kulaputra mahāsamudra ityādi | sattvānāṃ kuśalamūlānyupādāyeti | "karmajaṃ lokavaicitryami"ti vacanāt sādhāraṇaṃ sattvānāṃ śubhaṃ karma pratītya saṃvṛtyā kuśalamūlahetukatvānna ca tānyahetukāni,yeṣāṃ pratyayānāṃ satāmiti sāmarthyeneti śeṣaḥ | na cāhetuko buddhānāṃ bhagavatāṃ kāya iti buddhavineyānāmeva sattvānāṃ kuśalamūlavaśena niṣpattigamanānnāhetukaḥ kāyaḥ | sādhāraṇakarmanirjātatvaṃ nirdiśyedānīṃ bhagavatāmasādhāraṇakarmanirjātatvapratipādanārthamāha | pūrvacaryāpariniṣpanna ityādi | tatrādhimukticaryābhūmiprabhāvitatvāt pūrvacaryāpariniṣpannaḥ pramuditādisaptaprayogabhūmyupādānahetunirjātatvāddhetvadhīnaḥ | acalāditrividhaphalabhūmisahakārikāraṇodgatatvātpratyayādhīnaḥ | samantaprabhābhūmisaṅgṛhītatvāt pūrvakarmavipākādutpanna ityevameṣāmarthabheda iti kecit | tasmānna svābhāvikastathāgata ityāha | na kvaciddaśadiśītyādi |



 



yadarthakriyāsamarthaṃ tadatra paramārthasat |



 



iti vacanāt,pramāṇopapannakāryakāraṇasambandhabalātpratītyasamutpanna eva tāttvikastathāgata ityaupalambhikajanābhiniveśaniṣedhārthamāha | tadyathāpi nāma kulaputra vīṇāyā ityādi | tatropadhānī tantrīveṣṭanikā daṇḍāgravinyastā kāṣṭhādivakralikā,upavāṇī pārśvasthitāstrantrīviśeṣāḥ | sa ca śabdo na droṇyā niścaratītyādinā | na hyekaṃ janakamiti kathayati | sarveṣāṃ samāyogācchabdaḥ prajñapyata ityanenāpi prājñaptikaśabdanirdeśena sāmagyāstāttvikaṃ janakasvabhāvaṃ nirasyati | etaduktaṃ | anekaṃ kāraṇamekaṃ kāryaṃ karotyanekaṃ vā tathaikamapi kāraṇamanekamekaṃ vā kāryaṃ kuryāditi catvāro vikalpāḥ | tatra yadyanekaṃ kāraṇamekakāryakṛditi pakṣastadā cakṣūrūpālokamanaskārādibhyaścakṣurvijñānasyaikasyotpattāvabhyupagamyamānāyāṃ kāraṇabhede'pi kāryasya bhedābhāvānna kāraṇabhedo bhedakaḥ kāryasya syāt | tathā ca kāraṇābhedābhāve'pi kāryasyābhedānna kāraṇābhedaḥ kāryasyābhedako bhavet | tataśca kāraṇabhedābhedāvanvayavyatirekābhyāmanapekṣamāṇau kāryabhedābhedāvahetukau syātām | evañca sati bhedābhedāvyatirekādviśvasya nityaṃ sattvamasattvaṃ vā syādahetoranyānapekṣaṇāt | nanu sāmagrī janayitrī kāryasya tasyāśca bhedābhedānuvidhānacaturāvimāvanvayavyatirekānuvidhāyitayā kāryasya bhedābhedāvataḥ kathaṃ tāvahetukau bhaviṣyata iti cet | naitatsāram | tathā hi na sāmagrī nāmānyā kācana samagrebhyaḥ kintarhi samagrā eva bhāvāḥ sāmagrīśabdavācyāḥ te ca parasparavyāvṛttasvabhāvāścakṣurādayo bhinnāḥ santo yadyekamevābhinnaṃ cakṣurvijñānaṃ kāryamupajanayituṃ śaktāstadā sāmagryantarāntaḥpātino'pi bhāvāḥ samagrāḥ kimiti cakṣurvijñānasyopajananaṃ na kuryuḥ | bhinnatvena cakṣurādibhyaḥ kṣityādayo nopajanayantīti cet | cakṣurādayo'pi parasparaṃ bhinnasvabhāvāḥ kathaṃ janayantīti vaktavyam | janakasvābhāvyāditi cet,naivaṃ yasmājjanakānyatvamevājanakatvaṃ vyavasthāpitam | tasmādekasya yo janakaḥ svabhāvastato'pare vyāvartamānā janakāḥ na prāpnuvanti | janakādanyatvādbhāvāntaravat | syādetat | na hi brūmo'nyasya tajjanakarūpaṃnāstīti | kintu yadekasya tajjanakaṃ rūpaṃ tadanyasya nāstyanyo'pi svarūpeṇaiva janako na pararūpeṇātadrūpatvāt | ataḥ svarūpājjanakādvyāvṛttyasiddheryathāsvaṃ bhinnāśca janakāśca svabhāveneti ko'tra virodhaḥ | tathā hyekasmājjanakādvyāvartamānastadrūpo na syānna tvatatkāryastenaiva ca tatkāryaṃ kartavyaṃ nānyeneti ko'tra nyāya iti yadyevamekenaiva tatkāryaṃ kṛtamiti kimapareṣāṃ tatkāryakaraṇe prayojanam | syādetat | na vai bhāvānāṃ kācit prekṣāpūrvakāritā yato'yameko'pi samarthaḥ kimatrāsmābhirityapare nivarteran | te hi nirabhiprāyavyāpārāḥ svahetupariṇāmopadhidharmāṇastatprakṛtestathā bhavanto nopālambhamarhantīti | evaṃ tarhyekena hetunā yaḥ kāryasya svabhāvo janyate sa evāpareṇeti prāptam | tathā ca sati kāraṇavailakṣaṇye kāryavailakṣyaṇyādarśanāt,kāraṇabhedo visadṛśasyābhinnasa kāryasyotpādakatvena bhedako na syāt | atha manyase parasparavibhinnamūrtayo'pi cakṣurādaya eva kenacitsvabhāvātiśayena cakṣurvijñānajanane niyatā nāpare kṣityādayaḥ | tathā hi teṣāmeva cakṣurādīnāṃ sa svabhāvātiśayo nāpareṣām | etāvattu syāt | kuto'yaṃ svabhāvātiśayasteṣāmiti | nirhetukatve'napekṣiṇo niyamābhāvenātiprasaṅgabhayāt sa svabhāvātiśayasteṣāṃ svahetorityucyate | tasyāpi tajjananātmatā tadanyasmātsvahetorityanādirhetuparamparā | tasmādevaṃvidhahetuparamparāyāśceṣṭatvenānavasthāpi na kṣatimāvahati | evaṃ vilakṣaṇakāraṇakalāpādvilakṣaṇamavilakṣaṇāccāvilakṣaṇaṃ kāryaṃ jāyata ityetāvataivāṃśena hetubhedābhedābhyāṃ phalasya bhedābhedāvuktāviti | naitatsāraṃ |  yasmādya evobhayaniścitavācī hetuḥ sa eva sādhanaṃ dūṣaṇañceti nyāyādabhedāviśeṣe'pi hetudharmasāmarthyādyathā na sarvaṃ sarvasādhakaṃ tadvadbhedāviśeṣe'pi na sarvaṃ sarvasādhakamityevasabhyupagatahetuphalasambandhaṃ sāṃkhyādikaṃ pratyucyamānaṃ śobhāmādhatte | vastutattvato hetuphalabhāvāpavādī mādhyamikastaṃ pratisvabhāvātiśayasteṣāṃ svahetoriti hetudharmasāmarthyalakṣaṇo heturasiddhaḥ svapakṣasiddhaye siddhavat kathamupādīyate | atha matam | hetudharmasāmarthyānabhyupagame pratyakṣādivirodho durnivāra iti | tadasat | tattvata iti viśeṣaṇena yathādarśanamaniṣedhāt | ayathādarśanaṃ tarhi niṣedha iti vyaktamidaṃ kūrmaromotpāṭanam | ayathādarśanaṃ kāryakāraṇabhāvānabhyupagamāditi cet | na tattvataḥ pramāṇasahāyatvenāpramāṇasahāyasya kāryakāraṇabhāvasyābhyu pagamātkathaṃ nāyathādarśanamabhyupagamaḥ | tathā hyetāvanmātramekameva pratyakṣe pratibhāsate,yadutāsmin satīdaṃ bhavatīti | taccāsmābhiraniṣiddhameva | yastu pramāṇopapannasvarūpaḥ kāryakāraṇabhāvo varṇyate sa pratyakṣasamādhigamyo na bhavati nirvikalpakatvena pratyakṣasya pramāṇopapannasvarūpāvadhāraṇāsāmarthyavaikalyāt | na ca vastupratibhāsanādeva tadavyatiriktatathāvidhasvarūpasya pratibhāsanamiti yuktaṃ vaktumatathāvidhasvarūpasyāpi keśoṇḍūkādeḥ pratibhāsanāt | bhrānto'yaṃ pratibhāsa ityapi mithyā,satyatvābhimatapratibhāsasyāpi satyatvanibandhanābhāvāt | arthakriyākāritvaṃ satyatvanibandhanamiti cet | naivaṃ,yasmāt kāryakriyākāritvamevārthakriyākāritvaṃ yathoditavidhinā paramārthato'nupapadyamānasvarūpaṃ saṃvṛtyābhyupagatamityajñāpakametat | sarvasyaivālīkatve deśakālādipratiniyamo na syāditi cet | syādepa doṣo yadi nirhetukatvamabhyupagamyate | yāvatā vicāravimardāsahiṣṇutvenāvicāraikaramyaṃ pūrvapūrvasvakāraṇaṃ samāśrityottarottaramīdṛśaṃ pratiniyata deśakālādisatkāryaṃ pravartate | ata eva ca saṃvṛtyāpi kāraṇa vaikalyācchaśaviṣāṇādīnāmanutpattiḥ | nyāyasya tulyatve yathādarśanamapi kiṃ niṣedhaścet,pratyakṣādivirodhopanipātāt | na tarhyayaṃ nyāyo bādhāsambhavāditi cet | naitadevaṃyathā nyāyastattvatastathā bādhā'nabhyupagamāt | yathā ca bādhā yathādarśanaṃ tathā nyāyābhāvāt | atha matamanekameva kāraṇamanekaṃ kāryaṃ kuryāditi dvitīyaḥ pakṣo'bhyupagamyate | kāraṇasvabhāvaviśeṣasya kāryasvabhāvaviśeṣe vyāpriyamāṇatvena kārye kāraṇavyāpāraviracitānāṃ svabhāvaviśeṣāṇāmasaṃkīrṇatvāt | tathā hi samanantarapratyayādvijñānāccakṣurvijñānasyopalambhātmatā | tasyaiva copalambhātmanaścakṣurindriyādrūpagrahaṇayogyatāpratiniyamaḥ



viṣayāttattulyarūpatetyabhinnatve'pi vastutaḥ kāryasya nirvibhaktarūpasya kāraṇānāṃ bhinnebhyaḥ svabhāvebhyo bhinnā eva viśeṣā bhavantīti na kāraṇabhede'pyabhedastatkāryasyeti | tadayuktaṃ,yasmādupalambhātmatādīnāṃ parasparato bhede'bhyupagamyamāne tadvijñānamekamanekaṃ syādupalambhātmatādibhyo'bhedādupalambhātmādisvātmavat | athā bhedastebhyo na siddhastathā ca nānekatvaṃ vijñānasya bhaviṣyatīti cet | bhede tebhyo'bhyupagamyamāne tadvijñānaṃ nirhetukameva syātkāraṇavyāpārasya vijñānādanyatropalambhātmatādiṣūpayogādevaṃ ca nityaṃ sattvamasattvaṃ vā bhavediti doṣaḥ | atha yathoktadoṣabhayādbhedo nābhyupagamyate | tathā ca satyupalambhātmatādīnāṃ parasparato bhedo na syādekavijñānasvarūpatvādvijñānasvātmavat | ataḥ kāraṇavyāpāraviṣayabhedakalpanāvaiyarthyādbhinnasvabhāvebhyaścakṣurādibhya ityādinā prāgukto doṣaḥ samāpatati | atha matam |  kāryasvabhāvasyānekasmādanupalambhātmatādervyāvṛttimataḥ samutpattidarśanāddharmabhedakalpanāmāsthāya bodhātmakānmanaskārādbodharūpatetyādinā kāraṇānurūpyeṇopalambhātmatādirdharmabhedaḥ kāraṇavyāpāraviṣayabhedena kalpanāsamāropitaḥ ,tasya cāsattvāttebhyo'bhedājjñānasyānekatvamekasmājjñānādananyatvātteṣāmabheda iti prayogadvaye'siddho heturiti | yadyevaṃ te viśeṣāḥ kalpanoparacitatvena vyomotpalādaya iva na hetuvyāpāramapekṣanta iti kāraṇānāṃ bhinnebhyaḥ svabhāvebhyo bhinnā eva viśeṣā bhavantīti na yuktamabhidhātum | athāpekṣanta iti nirbandhastathā sati kalpanāśilpighaṭiteṣṭhevopalambhātmatādiṣu kāraṇavyāpāro vyavasthāpyamānaḥ kālpanika eva bhūtārtho na syādevañca kāryamahetukaṃ kāraṇavyāpārasya kalpitasvabhāveṣūpayogāt | athoktadoṣabhayādabhinnamekaṃ kāryaṃ viśeṣāśca bhinnā na ca kāryātmavyatiriktā iti matiḥ | evantarhi bhinnābhinnasvabhāvādhyāsitatvāddharmadharmiṇorvastutaḥ candratārakādivadbhedānna kevalaṃ vyatiriktameva sāmānyaṃ balādāpatati,nānekatvayoḥ parasparāhatilakṣaṇo'pi doṣaḥ kintarhi bodharūpādananyatve'bhyupagamyamāne rūpādvijñānakāryasya na sambhavo bodharūpādanyatvādbodharūpasvātmavat | viṣayākārādananyatvādrūpato'pi tasya sambhavo viṣayākārasvātmavadityeka eva kārye sambhavāsambhavau kāraṇe caikatra janakājanakau yugapattattvato virudhyate | syādetat | tathā hi kāryamutpadyamānaṃ dṛṣṭamiti | tadayuktam | nahi sarvaṃ darśanaṃ bādhyamānamapi pramāṇena pramāṇaṃ,mābhūdvicandrādidarśanasyāpi prāmāṇyamiti | athaikameva kāraṇamanekaṃ kāryaṃ kuryāditi tṛtīyaḥ pakṣo'bhyupagamyate | tadayuktam | ekasmādanekakāryotpattau na kāraṇābhedaḥ kāryasyābhedaka iti bhedo'pi bhedasya na heturiti bhedābhedau viśvasyāhetukau syātām | abhinnasyāpi sa tādṛśa ātmātiśayo yenaiko'pi heturanekaṃ kāryaṃ karotīti cet | sa heturyenātmātiśayenaikaṃ kāryañjanayati kintenaivāparam | tenaiva cet,kathaṃ bhedaḥ phalasya | athānyenaivaṃ tarhi kāraṇābhedo na yuktimān na hyātmātiśayādanyo bhāvaḥ | syādetat,yadi kāryasvabhāvāpattyā kāraṇaṃ kāryaṃ janayati,yathā sāṃkhyasya tadā bhavedekasyānekarūpāpattivirodhādanekajananamayuktimat | yāvatā bhedābhedajanananiyatasvabhāvakāraṇasannidhimātreṇa bhedābhedakāryotpattau nedañcodyamāskandati | ayameva hi kāraṇabhedābhedābhyāṃ kāryasya bhedo'bhedo vā yadbhedābhedajanananiyatasvabhāvātkāraṇādbhinnābhinnakāryotpattiriti | etadapi mithyā | yato'traiveyaṃ vicāraṇā kriyate | cakṣuryena svabhāvena cakṣuḥkṣaṇaṃ janayati kintenaiva cakṣurvijñānamapi | tenaiva cettadapi vijñānaṃ cakṣureva syāccakṣurjananasvabhāvakāraṇajanyatvāccakṣurvat | evaṃ yena vā svabhāvena cakṣurvijñānaṃ janayati tenaiva cakṣurapi | evaṃ cakṣurvijñānajananasvabhāvakāraṇajanyatvāccakṣurapi cakṣurvijñānaṃ syāccakṣurvijñānavat | yadi vā pratyekaṃ cakṣuracakṣurjananasvabhāvakāraṇajanyatvāccakṣuracakṣuḥsvabhāvaṃ cakṣuḥ syāt,evaṃ vijñānāvijñānajananasvabhāvakāraṇajanyatvādvijñānaṃ vijñānāvijñānasvabhāvaṃ syāt | evametadityabhyupagame ca sutarāṃ pratyakṣādyupahatirgāḍha bhavantamāśliṣyati | athānyena svābhāvena cakṣuścakṣuḥkṣaṇaṃ janayatyanyena cakṣurvijñānamitimatam | tau svabhāvau kiñcakṣuṣo vyatiriktāvathāvyatiriktau | yadi vyatiriktau tadā tāvevārthakriyālakṣaṇatvādvastuno janakau vastunī syātāṃ cakṣustvavastu syādakiñcitkaratvāt | athāvyatiriktau tadā cakṣuṣo'pyekābhimatasya bhedaḥ syātparasparabhinnasvabhāvāvyatirekāt,svabhāvadvayavat | tathā caikatvaṃ hīyate | svabhāvayorvā punaraikyaṃ syādekasmāccakṣuṣo'bhinnatvāccakṣurvattatra cakṣuryena svabhāvenetyādinokto doṣaḥ | atha mataṃ svahetorekajananasvabhāvamutpannaṃ kāraṇaṃ yathā kāryamekaṃ janayati tathā svahetorevotpannamanekaṃ janayatīti | evaṃ tu brūvāṇaiḥ prakaraṇameva vismṛtam | tathā hi yathaikasyānekajanakatvaṃ nirācikīrṣitaṃ tathaikajanakatvamapīti kiṃ mādhyamikaṃ pratyevamucyate | amādhyamikaṃ pratyapi niṣphalamiṣṭatvādekānekajanakatvasya tena | syādetat,yadi bhedajanananiyatasvabhāvādabhedotpattiḥ na tarhi kāraṇasvabhāvānuvidhāyi kāryaṃ syādityahetukatvaprasaṅgaḥ yāvatā cakṣuṣaḥ sakāśādbhedajanananiyatasvabhāvāccakṣuṣo vijñānasya vā cakṣuḥsvabhāvasyodayātkathaṃ na bhedotpatiḥ | tathāhi na kāraṇaṃ prati kāryaṃ parasparavilakṣaṇābhiḥ śaktibhiranugatamiti bhinnaṃ kāryaṃ karotītyapitu svabhāvāditi | tameva tatsvabhāvaṃ paryanuyujjmahe ko'yaṃ svabhāvo nāma viśvarūpo yena prāguktānekaprakāravirodhe'pi tattiraskriyayā svapakṣarakṣāmācarannapāstānyapratisamādhānacintābhāro bhavān sukhamāsīt | hetudharmasāmarthyamiti cet,naivaṃ prāgeva nirākṛtatvāt | paridṛśyamānarūpatetyapi na vaktavyaṃ,yasmādrūpādinirbhāsavati pratyaye'pratibhāsamānasya śāstrādyāśrayeṇa parikalpitarūpasya tattvotpattyādyākārasya niṣedhādyayā buddhyā tattvaṃ sandhriyate,yasyāṃ vā buddhau sā tādṛśī lokapratītiḥ saṃvṛtiriṣṭā tayā sarvamidaṃ pratīyamānasvarūpaṃ viśvaṃ satyaṃ,anyathā'līkam | ato yathādarśanaṃ kāryakāraṇabhāvo durnivārastathā ca sati yat kaiścidevaṃ dūṣaṇamucyate'bhāvaḥ saṃvṛtirutpādo bhāva iti yugapadarthakriyāyāṃ yogyamayogyaṃ vastvabhyupagatam | athotpādaḥ saṃvṛtistadā saṃvṛtyotpāda ityasya vākyasyotpattyotpāda ityabhyupagamānna kiñcidniṣṭamāpatitam | tathānutpādaḥ paramārtha ityevaṃ paramārthena notpāda ityasyānutpādena notpāda ityarthaḥ | tathā ca siddhasādhyatetyādi | tatsaṃvṛtilakṣaṇānabhijñatayā prakṛtānupayogikevalamabhimānādasaṅgatamuktam | athaikameva kāraṇa mekaṃ kāryaṃ kuryāditi caturthaḥ pakṣo'bhyupagamyate so'yaṃ nitarāmeva na rājate | tathā hi cakṣurādīnāṃ sajātīyakṣaṇajanakatvena svavijñānajanakatvābhāve'ndhabadhirāditvaprasaṅgaḥ spaṣṭaḥ prasajyate | svavijñānajanakatve cā'bhyupagamyamāne cakṣurādijātyucchedenaikasmājjñānakṣaṇādūrdhvaṃ na cakṣurādayo nāpi jñānamiti tadevāndhatvādikamanāyāsena jagataḥ prāptam | ato ye pratītyasamutpannāste paramārthato'vicāraikaramaṇīyāstadyathā māyākāranirmitāḥ karabhādayaḥ | tathā cāmī sarve rūpādayo bhāvā iti svabhāvahetuḥ | yathādarśanaṃ pratītyotpādadarśanānnāsiddho hetuḥ sapakṣe bhāvānna viruddhaḥ pūrvaprabandhena vipakṣe bādhakapramāṇopadarśanādanaikāntikaśca na bhavatītyamunā nyāyena pratyayādhīnavṛttitvādyathāśabdaḥ prājñaptikastathā bhagavatāṃ kāyo vyavasthāpita iti | tatropādānakāraṇādhīnatvena hetvadhīnā sahakārikāraṇajanyatvātpratyayādhīnā vineyānāṃ kuśalamūlabalena pratibhāsagamanādanekakuśalamūlaprayoganiṣpannā | yathoktadharmapratyavekṣāyāḥ prayojanārthamāha | yataḥ kulaputretyādi | yasmādevamanantaroktakrameṇa yadā sarvadharmānanutpannānaniruddhāndarśanamārgādhigamena tvaṃ samyak prajñāsyasi,tasmādbhāvādyabhiniveśalakṣaṇaṃ viparyāsaṃ tadvirodhinaiḥsvābhāvyajñānātprahāya tanmūlaṃ sakalaṃ kleśajñeyāvaraṇaṃ krameṇāpākurvāṇaḥ prathamādibhūmau niyato bhaviṣyasyanuttarabodhāvityartha | vineyānāmaviparītadharmadeśanābalādadhigamo jāta iti pratipādayannāha | asmin khalu punarityādi | na ca me bhūyo vicikitsā pravartata iti | ekayogakṣemānāṃ madhye'nyatarasyaikasya prahāṇābhāvādvicikitsāprahāṇe darśanaprahātavyakleśagaṇaprahāṇaṃ dharmanairātmyadeśanābalādadhigatadarśanamārgasāmarthyena paridīpayatyato'nuttarabodhiṃ prati na punarvicikitsā pravartate | kuśalamūlaparipūrimupādāyeti prathamabhūmyadhikāreṇa dānapāramitā'tiriktatāmupādāyetyarthaḥ | saptavarṣāṇīti ||



 



na kṛpā mandatedānīṃ na ca me dharmamatsaraḥ |



nācāryamuṣṭirnāśaktirna ca me duḥkhaśīlatā ||



na ca me niṣṭhitaṃ śāstraṃ tarkayāmi na cāntikāt |



ājñātuṃ na ca me śaktāḥ vineyā na ca sādarāḥ ||



na deśayāmi yeneti jñāpayan paritarṣayan |



dvau māsau pratisaṃlīno bhagavānardhameva ca ||



 



iti nyāyādāryasadāpraruditasya pariśuddhāśayatājijñāsārthaṃ saptavarṣāṇi samāpanna eva sthita ityeke | darśanamārgādhigamabalenādhigatasaptasambodhyaṅgānāṃ sarvākārapariśodhanārthamityapare | āśayapariśuddhyā bhāvanābalādaviparītanimittapratibhāso jāyata ityāha | atha khalu sadāprarudita ityādi | pratisaṃkhyāyeti | evaṃ vicintya,ṛddhyābhijñāsambhave'pi na tayā pūjā kṛteti | śarīravikrayamūlyagrahaṇadvyākhyeyam | kīdṛśīṃ prajñāpāramitāṃ deśayāmāsetyādi | tatreyaṃ dharmodgatasyetyādi | yadyapi sarva eva sarvadharmasamatādayo deśanāprakārā dharmanairātmyadyotakatvena tulyāstathāpi pauruṣeyatvādvakturabhiprāyaṃ kāryatayā sūtrayeyuramī śabdāḥ,tasmādavicchinnapāramparyasampradāyatvenābhiprāyadyotanādeṣāmarthabhedo'vagantavya ityeke | atha tanmatadeva likhyate | tatrādau sarvākārajñatādyanupūrvābhisamayaparyantasya ṣaṭprakārābhisamayakramasya pratyekaṃ prayogadarśanabhāvanāmārgasvabhāvapratipādanāya sarvadharmasamatayetyādyaṣṭādaśapadāni | tadanu caturvidhaikakṣaṇābhisamayārthakathanāya pṛthivīdhātvaparyantatayetyādi padacatuṣṭayaṃ,tadanantaraṃ tu kāyatrayasya śūnyataikarasatvajñāpanārthamākāśadhātvaparyantatayetyekaṃ padam | ato'nantarantu dharmasambhoganirmāṇakāyatrayasvarūpanivedanārthaṃ vijñānadhātvaparyantatayetyādi padatrayam | tadanantaraṃ ca sambhārāṣṭādhimuktibodhisattvatathāgatabhūmiṣu dharmakāyasya yathābhavyaṃ vineyajanapratiṣṭhāpanakarmaparidīpanārthaṃ sarvadharmānupalabdhitayetyādi padacatuṣṭayaṃ veditavyamityayaṃ samudāyārthaḥ | padārthastu vibhaktaprāya eveti na punarvibhajyate | āryadharmodgatādhiṣṭhānena svapraṇidhipuṇyajñānabalācca śrutacintāmayajñānotpādakrameṇa yathoktāṣṭābhisamayasvabhāvaprajñāpāramitādeśanākārāḥ samādhayaḥ | svapnāvasthāyāmiva tāvatkālapratibhāsāḥ sadāpraruditabodhisattvasyotpannā ityāha | atha khalu sadāpraruditasyetyādi | yasmin samādhau vyavasthitaḥ sarvadharmasamatāṃ pratipadyate sa sarvadharmasamatā nāmaḥ samādhirevaṃ sarvadharmaviviktaśca nāma samādhirityādi vācyam | sarvathā tu yathānirdiṣṭaprajñāpāramitālambanasamādhīnāmadhigamarūpeṇa dṛḍhapratibhāsitvesūtravirodhaḥ | tathā hi prathamena kalpāsaṃkhyeyena sambhārabhūmimārabhya yāvatprathamā bhūmirniṣpadyate dvitīyena tu vimalābhūmimupādāya yāvatsaptamī bhūmiḥ,tṛtīyena punaḥ kalpāsaṃkhyeyenācalābhūmimārabhya yāvadbuddhabhūmirityevaṃ tribhiḥ kalpāsaṃkhyeyairbuddhatvamadhigamyata iti yathārutameva sūtraṃ virudhyate | trikasāmānyāt tribhiḥ kalpāsaṃkhyeyairityuktaṃ na punaḥ paramārthata ityevaṃ neyārthasūtravyākhyāne nitarāmeva virodhaḥ | tathā hi sambhārabhūmimāpūrayannekaṃ kalpāsaṃkhyeyamatikrāmati,tadanantaramadhimukticaryābhūmiṃ niṣpādayan kalpāsaṃkhyeyadvayamatināmayati | tadanu pramuditābhūmimupādāya yāvaddharmameghāṃ bodhisattvabhūmiṃ pratyekaṃ tribhistribhiḥ kalpāsaṃkhyeyairbodhisattvo niṣpādya samantaprabhāṃ buddhabhūmimāsādayatītyevaṃ trayastriṃśatā kalpāsaṃkhyeyairbuddhatvaṃ prāpyata  ityācāryavasubandhupādāḥ | yathoktāṣṭābhisamayātmakaprajñāpāramitādeśanālambanasamādhibalādbahūni samādhimukhāni prathamāyāmeva bhūmāvadhigatānītyādi | evaṃ pramukhānītyādi | atra samādhyabhinirhāropāyā eva samādhimukhāni na tu samādhayaḥ "pramuditāyāṃ bhūmau samādhiśataṃ labhata"iti daśabhūmake'bhihitatvāt | samādhisvabhāvānyeva vā samādhimukhāni | tatra śatagrahaṇasyopalakṣaṇatvāditi pratipattavyam ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ dharmodgataparivarto nāmaikastriṃśattamaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project