Digital Sanskrit Buddhist Canon

Triṃśattamaparivartaḥ

Technical Details


 



triṃśattamaparivartaḥ |



yathoktāṣṭābhisamayasvabhāvaprajñāpāramitādhigamaṃ pratipūrvayogakathāmukhenādikarmikāvasthāmārabhya paryeṣamāṇakramamāvedayannāha | punaraparamityādi | sadāpraruditastu bodhicittasamādānadānādiśubhasañcayavān | ghoṣānugatvādupalambhaprahāṇārthikatvācca sambhārabhūmau sthitistaduttarottararnirvedhāṃgādyavavādaparyeṣaṇaparastadeti lakṣyate | adhunā tu daśabhūmīśvara eva | kāye'narthikeneti | asthimajjādidānāśayāt | jīvite  nirapekṣeṇeti | hṛdayadānaṃ pratyutsāhitatvāt | lābhasatkāraślokeṣviti | tatra lābho dravyasampat | satkāro bahumānatā | śloko digantaravyāpinī kīrtiḥ | prathamaṃ saṃbhārabhūmau "dharmasrotasi buddhebhyo'vavādaṃ labhate tade"iti vacanāt ,aprāptadharmasrotaḥ samādhitvenāntarīkṣānnirghoṣaḥ śruto'bhūt | mā vāmeneti vāmapārśvena | mā dakṣiṇeneti dakṣiṇapārśvenāvalokayanmāgamiṣyasītyarthaḥ | mā pūrveṇetyādi | mā pūrvādidigbhāgena na yathā nātmato na satkāyataścalasītyādi | ātmādīnāmapratibhāsamānānāṃ vidyamānatvenānavagamāt | rūpādīnāṃ darśanapathārūḍhānāṃ nirātmakānāmavidyamānatvenāvabodhādyathā tebhyo na calasi tathā gacchetyarthaḥ | vitiṣṭhata iti nivartate | etaduktaṃ bhavati | sarveṇaitena samādhivibandhakakāyaklamathādyutpādaniṣedhenopalakṣaṇatayā sarvasyaiva samādheḥ | kausīdyamālambanasampramoṣo layauddhatye tathānābhogaḥ | punarābhoga iti | ṣaddoṣāṇāṃ pratipakṣeṇāṣṭābhiḥ prahāṇasaṃskāraiḥ samanvāgatena samādhinā prajñāpāramitāṃ manasi kurvan pūrvāṃ diśaṃ gacchaivaṃ śroṣyasītyavavādo dattaḥ syāt | tathāhi samādhiguṇeṣṭhabhisampratyayalakṣaṇayā yogina śraddhayā chandaḥ samutpadyate | tataḥ chandabalādvīryamārabhate | tato bīryabalena kāyacittaprasrabdhimāsādayati | tataḥ prasrabdhakāyacetasaḥ kausīdyaṃ vyāvartate | tasmācchraddhādayaścatvāraḥ kausīdyaprahāṇāya bhavanti | smṛtirālambanasampramoṣasya pratipakṣaḥ,tayā samyagālambanopasthāpanāt | samprajanyaṃ layauddhatyayoḥ pratipakṣaḥ | tena prāmodyavastubuddhādiguṇamanasikārāllayasya,saṃvegavastvanityatādimanasikārādauddhatyasya prahāṇāllayauddhatyāpraśamanakāle tvanābhogadoṣaḥ | tatpratipakṣeṇa cetanā'bhyasanīyā | layauddhatyapraśame sati yadā cittamālambane niṣprakampamanabhisaṃskāravāhi pravṛttaṃ bhavati,tadā punarābhogadoṣastena cittavikṣepāt atastatpratipakṣeṇopekṣā bhāvanīyeti | samyagavavādalābhādabhyupagamārthamāha | evaṃ vai kariṣyāmīti | niryuktika evāyamabhyupagama iti tatkasya hetorityāśaṅkyāha | ahaṃ hi sarvasattvānāmālokaṃ kartukāma ityādi | sugamaḥ | pudgalanairātmyamukhenānuśāsya dharmanairātmyadvāreṇānuśāsayannāha | punarapi śabdamaśrauṣīdityādi |



 



parijñāyai prahāṇāya punaḥ sākṣāt kriyāṃ prati |



śūnyatādisamādhīnaṃ tridhārthaḥ parikīrtitaḥ ||



 



iti vacanādyenākāreṇa pratibhāsate sa ghaṭādyākāraḥ kalpitasvabhāvastasya parijñānārthaṃ śūnyatāsamādhiruktaḥ | kalpito hi svabhāvaḥ parijñeyo bhrāntimātreṇa sattvāt | sarvadharmābhiniveśaviviktamāyopamajñānasya sākṣāt kriyārthamānimittaḥ samādhiḥ yogisaṃvṛtyā tathyārūpasya pariniṣpannasyādhigantavyasvabhāvatvātpudgaladharmābhiniveśasya paratantrasya prahāṇārthamapraṇihitaḥ samādhiḥ | grāhyagrāhakābhiniveśasya viparyāsaprabhavatvena praheyatvāt | śrutacintābhāvanāmayajñānotpādakāleṣu māyāpuruṣeṇevācaritavyamiti pratipādanārthaṃ nimittaparivarjitenetyādi padatrayamityeke | śūnyatādisamādhau prayogamaulapṛṣṭhāvasthāsvityapare | kalyāṇamitralakṣaṇārthamāha | yāni śūnyatetyādi | tatra sambhārabhūmau puṇyasambhāropārjanārthaṃ śūnyatānimittāpraṇihitānadhimukticaryābhūmau tu jñānasambhārātmakanirvedhabhāgīyotpādanārthaṃ yathākramamanutpādājātāniruddhābhāvān sarvadharmān deśayantītyarthaḥ | paritulayamāneneti parigaṇayatā | dharmārthikeneti | anāgatadharmāprayojanadarśanāt | dharmagauraveṇeti | pratyutpannānuśaṃsopalambhāt | aṣṭaṣaṣṭayāṃ trīsahastraiḥ sārdhaṃ pañcabhiḥ kāmaguṇaiḥ samanvitamāryaṃ dharmodgataṃ bodhisattvaṃ dṛṣṭvā na cittasyānyathātvaṃ kāryamityādi | mārakarmāṇi ca tvayāvaboddhyavyānītyādi | tāṃścābhibhūyeti | tadāyattatvābhāvenābhibhūya | upāyakauśalyameva kathayannāha | eṣa sattvavinayenetyādi | saṃvṛtisatyāśrayeṇopāyaṃ nirdiśya paramārthasatyāśrayeṇāha | tatkṣaṇañca tvayetyādi | tatkṣaṇamiti | pañcakāmaguṇakrīḍakadarśanānantaram | tathaiva tatkasya hetorityāśaṅkyāha | sarvadharmā hītyādi | svabhāvena śūnyā iti | tattvenānutpannāḥ | rūpādipañcaskandhānāṃ nirātmakatvapratipādanārthaṃ niḥsvabhāvā ityādi pañcapadopādānam | māyopamā ityādi | punaruktadeśanāyāḥ prāguktaṃ prayojanaṃ saptavarṣāṇyekasamādhisamāpannamāryaṃ dharmodgataṃ bodhisattvamupalabhya na śithilavīryeṇa bhāvyamityāha | aparamapi tvamityādi | prativāṇiriti pratikulatā kiyaddūraṃ mayā gantavyamiti sambhārabhūmau |



 



dhyānābhijñābhinirhārāllokadhātūn sa gacchati |



pūjārthamaprameyāṇāṃ buddhānāṃ śravaṇāya ca ||



aprameyānupāsyāsau buddhān kalpairameyagaiḥ |



karmaṇyatāṃ parāmeti cetasastadupāsanāt ||



 



iti vacanādabhijñāsadbhāve'pi āryadharmodgatavimokṣadarśanaśaktivaikalyādāryadharmodgatasyaivādhiṣṭhānāttatparipācanopāyakauśalātiśayādadarśanenāryadharmodgatavimokṣaprabhāvitagandhavatyā nagaryāḥ kiyaddūraṃ mayā gantavyamiti nirghoṣo mayā na pṛṣṭa ityarthaḥ | tatra ruditamuccaiḥsvareṇa kranditaṃ tadviparyayādityeke | ruditamaśruvimokṣaṇaṃ kranditaṃ tadeva saśabdamityapare | śokaścittavairasyaṃ paridevo hākaṣṭaṃ vañcita ityādivacanam | pūrvoktadharmapudgalanairātmyāvavādādabhyārabdhaprajñāpāramitāmanaskāratvācca sambhārabhūmāveva cittakarmaṇyatāyāṃ satyāṃ dharmasroto nāma samādhiṃ pratilabhate,yasya pratilabhyādgranthārthagrahaṇasamartho bhavati | tasmiṃśca samādhau pratilabdhe buddhebhyo'vavādaṃ samādhiprajñayorabhivṛddhyarthaṃ prāpnotītyāha | atha khalu subhūte sadāpraruditasya bodhisattvasyetyādi | tathotkaṇṭhitasyeti | tathā saṃjātābhilāṣasya sannāhakuśalasattvārthavīryabhedādetenaiva vīryeṇetyādipadatrayam | chandikatā tu prāptīcchā'nubadhyeti | antarāparityāgābhāvādanubandhaṃ kṛtvā tatrāntardhānasadbhāvādvidhā tadviparyayātsphītā | paracakropadravādivirahātkṣemā | annādiprācuryātsubhikṣā | hastyaśvādimanuṣyabāhulyādākīrṇabahujanamanuṣyā | antarāpaṇavīthī tvāpaṇakavīthī | ekāntamārabhyāparāntagamanānnirviddhā | samasamairiti | tulyapramāṇairiti kecit | vīpsayā dvirabhidhānamityanye | anutpīḍajanayugyayānasaṃkramaṇasthāpitairiti | tatra janayānasthānaṃ hastyaśvādiyānasthānaṃ,yugyayānasthānaṃ,śivikādiyānasthānaṃ,padbhyāṃ gamanasthānaṃ saṅkramaṇasthānam | anutpīḍāni janayugyayānasaṅkramaṇasthānasthāpitāni yeṣṭhantarāpaṇavīthīśateṣu tāni | tathoktānyatastaiḥ susamāpitā niṣpāditetyarthaḥ | niṣṭhāntatvena sthāpitaśabdasya na pūrvanipāto lakṣaṇasya vyabhicārāt | khaḍakaśīrṣāṇīti kramaśīrṣāṇi | kiṃkiṇījāleneti ghaṇṭikāsamūhena | tatra śobhanatvādvarṇahṛdayaṃ gamatvānmanojñaḥ | harṣakaratvādrañjanīyaḥ | pañcāṅgikasya tūryasyeti | vīṇāvaṃśādiyuktavādyaviśeṣasya | anusārivārivāhiṇya iti | pradakṣiṇāvartajalavāhinyaḥ | vāriṇa iti kṛtpratyaye kartari sambandhavivakṣāyāṃ ṣaṣṭhī | puṇḍarīkaṃ padmaṃ | anyairiti | saugandhikadandhotpalādibhiḥ | śakaṭacakrapramāṇapariṇāhānīti | pariṇāho māṇḍalyam | nīlānītyādi | tatra nīlānītyuddeśaḥ sahajanīlatvānnīlavarṇavarṇāni | sāṃyogikanīlatvānnidarśanāni | ubhayoḥ prabhānirmokṣabhāsvaratvānnīlanirbhāsāni | evaṃ pītānītyādijñeyam | buddhanetrītyādi | buddhanetrī prajñāpāramitā | tasyāṃ citrīkāraḥ prasādastenānugataṃ yuktaṃ suṣṭhu gatamavabuddhaṃ śrutaṃ cittaṃ śrutamayaṃ jñānaṃ yeṣāṃ te yathoktāsteṣāṃ pūrvakarmavipākeneti pūrveṇa sambandhaḥ | gandhavatyāṃ madhya iti | gandhavatyāṃ nagaryāmabhilakṣyabhūtasthānasya śṛṅgāṭakasya madhya iti sambandhaḥ | mṛdumadhyādhimātropabhogabhedādgṛhaparibhogetyādipadatrayam,karketanamayīti | karketanamindranīlam | samarpita ityutpāditakāyasukhaḥ | samanvaṃgībhūta iti sañjātacittasaumanasyaḥ | ātmani sati parasañjñā svaparavibhāgātparigrahadveṣau | anayoḥ sampratibaddhāḥ sarvakleśāḥ prajāyanta | iti nyāyenātmātmīyagrahābhiniveśapūrvakatvena sarva eva rāgādayaḥ kleśā duḥkhavipākahetavo bhavanti | māyopamasarvadharmabhāvanayā punaḥ sattvavinayanamupādāya kleśavaśitvalābhenāśayaviśeṣānmāyāpuruṣasyeva kāmaparibhogo jinātmajānāṃ na doṣakṛttathā ||



 



bodhisattvā hi satataṃ bhavantaścakravartinaḥ |



prakurvanti hi sattvārthaṃ gṛhiṇaḥ sarvajanmasu ||



kleśo bodhyaṅgatāṃ yātaḥ saṃsāraśca śamātmatām |



mahopāyavatāṃ tasmādacintyā hi jinātmajāḥ ||



 



iti vacanāt kāmaparibhogo bodhisattvānāṃ na doṣakṛt | gṛhītaniyamānāmeva kāmaparibhogasya duṣṭatvāt | tūlikāstīrṇeti | tūlikā jñāyata eva | goṇikā tu viśiṣṭakambalajātiḥ | garbholiko masūrakaḥ | cailavitānamiti vastravitānaṃ | astitvaguṇavacchakyatveṣu saṃpratyayaprasādābhilāṣākaraśraddhāpratipādanārthaṃ dharmāṇāṃ sanniśrayatayetyādi padatrayopādānam | adhiṣṭhitamiti | avicchinnaṃ cirakālaprārthitaprāptyupāyaśravaṇena mṛdumadhyādhimātrasukhasaumanasya lābhādyathākramaṃ tuṣṭa ityādi ṣaṭpadāni | tathāgatāvavādenāśayaviśuddhilābhātprajñāpāramitāśravaṇaṃ jātamityāha | atha khalu sadāprarudita ityādi | sampannahetukānāṃ dharmaśravaṇaṃ nāphalavadityāha | śṛṇvaṃścetyādi | aniśritasaṃjñāmiti | māyopamasaṃjñām | dharmanairātmyaprabhāvitaśca sarvo'dhigama ityāha | tasyānekānītyādi | yasmin samādhau vyavasthitaḥ sarvadharmāṇāṃ svabhāvaṃ māyopamatvādinā vyavalokayati,sa sarvadharmasvabhāvavyavalokano nāma samādhiḥ | evaṃ sarvadharmasvabhāvānupalabdhirnāmasamādhirityādayo vyākhyeyāḥ | tatra mṛdumadhyādhimātranirvedhabhāgīyādhigamabhedātsarvadharmasvabhāvavyavalokanādidvādaśasamādhayastannirjātāstvadhimukticaryābhūmāveva māyāvarjita ityādayaḥ pañcāśatsamādhayaścāvagantavyāḥ | āryaratnameghasūtre cāsyāmevādhimukticaryābhūmau vartamāno bodhisattvaḥ pṛthagjano'pi sarvabālavipattisamatikrānto'saṃkhyeyasamādhidhāraṇīvimokṣābhijñādiguṇānvitaḥ kathyata iti | āśayapariśuddhibalādeva prathamabhūmyadhigamārthaṃ samāhitāvasthāyāṃ tathāgatapratibhāsapūrvako vistareṇāvavādo jāta ityāha | sa eṣu samādhiṣu sthita ityādi | pramuditādibhūmau buddhaśatādikaṃ paśyatīti pradeśāntare yadvacanaṃ tadavaśyaṃbhāvitveneti pratipattavyam | anyatra vidhipratiṣedhayoraniyamāt | ato'dhimuktiryābhūmāvasaṃkhyeyatathāgatopalambhobhavati | nanu dvayostathāgatayorekasmin lokadhātau sambhavavirodhāt kathamevamiti cet | lokadhātvantare sthitānaprameyān buddhān bhagavataḥ paśyati smetyeke | yatkhalvidamapūrvācaramau dvau tathāgatau loke notpadyeyātāmiti janmaniṣedhanaṃ tacchāsanapravṛttimabhiprāyīkṛtyoktamato na dvayostathāgatayoryugapalloke śāsanaṃ pravartata ityayamevārthastatra santiṣṭhate | yasmātparamārthaparatantrotpattitveneyameva tayorutpattiryaduta śāsanapravṛttirevañca satīha lokadhātusthāneva samānābhiprāyatvena vihitaikaśāsanakramānavikalakāraṇatvādyugapadutpannānekatathāgatān paśyati smetyapare | nāpūrvācaramāviti vacanāt krameṇa teṣāmutpattiranujñātaiva | te tūtpannāḥ parinirvāṇābhāvāt,dharmasambhogakāyābhyāṃ vidyanta eva | kevalamapuṇyavatāṃ nābhāsībhavanti | puṇyavadbhiḥ punaryathā puṇyamalpīyāṃso bhūyāṃso vā samupalabhyanta ityanye | tadānīṃ tatratyaikatathāgatādhiṣṭhānenāryadharmodgatasāmarthyena vā prātihāryakaraṇakāle pṛthagjanānāmivāmeyanirmitatathāgatadarśanamiti kecit | acintyavimokṣasukhabhāvanābalādādikarmikāṇāmiva svacittasyāmeyatathāgatapratibhāsānugatatvenotpādādapramāṇatathāgatadarśanamityapare | cailoṇḍūkamiveti | vastragulakamiva śirasā parikarṣerdhārayestvamityarthaḥ | tathaiva tatkasya hetorityāśaṃkyāha | tasya hītyādi | paritasanamiti vaimanasyaṃ tena mūlyeneti | yāvajjīvamātmabhāvavikraye parapratibaddhatayā tatra gamanāsambhavānnitarāṃ pūjāvaikalyamiti | tāvatkālavikrītātmabhāvamūlyena sambhārabhūmāvapyabhijñābalāddivyapūjāsambhave'pi tanmūlyagrahaṇaṃ dharmagauravārthamityeke | dharmaśravaṇārthikatvādṛddhyabhijñābhogasmṛtivaikalyādityeke | mandavīryāṇāṃ dharmaparyeṣṭiṃ pratyutsāhasandarśanārthamityapare | śreṣṭhidārikāprabhṛtīnāmanena krameṇārthakaraṇamiti kecana | svaparobhayopadravavināśādyathākramaṃ bhagnānītyādipadatrayam | kāmahetoḥ kāmanidānamiti | anubhūtānanubhūtakāmārthamityarthaḥ | mṛdumadhyādhimātraharṣalābhāttuṣṭacitta ityādi padatrayam | abhijñābalāddhṛdayādidāne'pi dharmaśravaṇāntarāyādarśanāddāsyāmītyabhyupagatavāniti kecit | dharmapūjārthikatayā'ntarāyo'pi na gaṇita iti kaścana | parityaktamiti | āśayamahattvādeva mahatī pūjā na tu dravyamahatvenetyabhiprāyādyadvikalpitaṃ taddehītyuktavān | kāraṇāmiti pīḍām | guṇajātiriti guṇasāmānyam | guṇaviśeṣa iti guṇasvalakṣaṇam | tatra mano'nukūlatvādrocante | doṣānutpādatvāt kṣamante | viṣayiteti vaśitāprabhutvaṃ sāmarthyamiti yāvat | tīkṣṇamadhyamṛdvindriyajanapratibhāsāpekṣayā kṣaṇādipadatrayam | utpannarogābhāvādarogaḥ | anāgatavyādhiṃ pratyayogyatvānnirupadravaḥ | evaṃ hītyādi | niveśanamiti gṛham | utsṛjateti tyajata | pūrvavattatkasya hetorityāśaṅkyāha | na mamānyat kiñciddhanamityādi | prabhūtā vipulā iti | anekaprakāradravyabhedātprabhūtāḥ | ekaikaprakārasyānantyādvipulāḥ | anujānīteti | anujñāṃ prayacchata | adrākṣīddūrādeveti viśiṣṭādhigamalābhenāryadharmodgatavimokṣadarśanasāmarthyādgandhavatīṃ nagarīṃ dūrādeva dṛṣṭavān | kvāsau kauśiketi | dharmārthitvādevābhijñābhogavaikalyātpṛṣṭavān | saptabhirmudrābhiriti | durlabhamahārthatayā'trādarotpādanārthaṃ dṛḍhataraṃ saptabhirbandhanairbaddhā saptasu granthisthāneṣu saptabhiḥ svanāmamudrābhirmudrayitvā sthāpitetyeke | bhavyatāṃ jñātvā nitarāmāvarjanārthamṛddhiprātihāryakṛtamityāha | atha khalu tāni puṣpāṇītyādi | tathāgatānāmāgamanagamanaparijñānapraśnārtham | pūrvavṛttāntamāvedayannāha | ihāhaṃ kulaputretyādi |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ sadāpraruditaparivarto nāma triṃśattamaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project