Digital Sanskrit Buddhist Canon

Ūnatriṃśattamaparivartaḥ

Technical Details


 



ūnatriṃśattamaparivartaḥ |



 



bhāvanāmārgamevamabhidhāya tatra praheyaścaturvidho grāhyagrāhakavikalpaḥ vipakṣapratipakṣapratipādanaparatvena vaktavya ityupodghātayannāha | punaraparamityādi | tatra ca prathamo grāhyavikalpo viṣayabhedānnavadheti | prathamavikalpārthamāha | sarvadharmasaṅgataḥ prajñāpāramitānugantavyeti | sarvadharmasaṃkṣepavikalpaprahāṇārthaṃ sarvadharmānabhiniveśādbhāvanāmārgo bhāvayitavyaḥ | evamuttaratravikalpādhikāre prajñāpāramitārtho bhāvanāmārgārtha ityavagantavyam | dvitīyavikalpārthamāha | sarvadharmāsambhedata iti | dharmavistaravikalpaprahāṇārthaṃ sarvadharmāṇāṃ dharmadhāturūpeṇāsambhedādekarūpatvāt | tṛtīyavikalpārthamāha | sarvadharmāsambhavata iti tathāgatasānāthyābhāvavikalpaprahāṇārthaṃ sarvadharmāṇāṃ tattvenānutpādāt | caturthavikalpārthamāha | sarvadharmānirvikārasamā iti | prayogamārgaguṇābhāvavikalpaprahāṇārthaṃ sarvadharmāṇāṃ dharmadhātunānirvikāreṇa tulyatvāt | pañcamavikalpārthamāha | sarvadharmāṇāmanātmāvijñaptitaḥ prajñānubodhanata iti | darśanamārgaguṇābhāvavikalpaprahāṇārthaṃ sarvadharmāṇāmanātmarūpeṇāvijñānarūpamiti prajñayā'vabodhāt | ṣaṣṭhavikalpārthamāha | sarvadharmāśca nāmamātreṇa vyavahāramātreṇābhilapyanta iti | bhāvanāmārgaguṇābhāvavikalpaprahāṇārthamantarjalpabahirjalpamātreṇa sarvadharmāṇāṃ saṃvṛtyābhilapanāt,bahirjalpe tu kasyacidabhiniveśa ityāha | vyavahāraścetyādi | saptamavikalpārthamāha | sarvadharmā avyavahārā ityādi | prayogamārgavikalpaprahāṇārthaṃ sarvadharmāṇāṃ māyopamatvena śrutacintālaukikalokottarajñānairyathākramamabhilapayitumaśakyatvādavyavahārā'vyāhārāvyavahṛtāvyāhṛtatvena | aṣṭamavikalpārthamāha | sarvadharmāpramāṇata iti | darśanamārgavikalpaprahāṇārthaṃ dharmadhāturūpeṇa sarvadharmāṇāmapramāṇatvāt | tadeva spaṣṭayannāha | rūpāpramāṇata ityādi | navamavikalpārthamāha | sarvadharmānimittata iti | bhāvanāmārgavikalpaprahāṇārthaṃ sarvadharmāṇāṃ śūnyatvenānimittatvāt | etaduktaṃ syāt | saṃkṣiptarucisattvānugraheṇa dharmasaṃkṣepe vistararucisattvānukampayā dharmavistare yathāvihitārthānānuṣṭhānena buddhasānāthyāparigrahe samutpananiruddhatvena prayogamārgāguṇābhāve samyagutpattivaidhuryāddarśanamārgaguṇābhāve anāgatāsattvena bhāvanāmārgaguṇābhāve śāntatvādinā nirvāṇaprayogamārge śūnyatābhinirhāratvena darśanamārge naiḥsvābhāvyabhāvakatvena bhāvanāmārge ca māyopamatayā pravṛttirmayā kāryetyevaṃ pravṛttipakṣādhiṣṭhānaḥ prathamo grāhyavikalpo navaprakāro bhāvanāmārgaprayogāvasthāyāṃ bodhisattvānāṃ praheyastattat pratipakṣāvasthāpratipādanena vyatirekamukhenokta iti | tathā coktam,-



 



saṃkṣepe vistare buddhaiḥ sānāthyenāparigrahe |



traikālike guṇābhāve śreyasastrividhe pathi ||26||



eko grāhyavikalpo'yaṃ prayogākāragocaraḥ | iti



 



prathamamevaṃ nirdiśya dvitīyo grāhyavikalpo navaprakāro vaktavya iti | prathamavikalpārthamāha | sarvadharmanirvedhata iti | bodhicittānutpādavikalpāpanodārthaṃ sarvadharmāṇāṃ dharmadhāturūpeṇādhigamāt | dvitīyavikalpārthamāha | sarvadharmaprakṛtipariśuddhita iti | bodhimaṇḍāmanasikāravikalpāpanodārthaṃ sarvadharmāṇāṃ svabhāvaviśuddhiparijñānāt | tṛtīyavikalpārthamāha | sarvadharmāvacanata iti | śrāvakayānamanasikāravikalpāpanodanārthaṃ sarvadharmāṇāṃ vākpathātikrāntatvāt | caturthavikalpārthamāha | sarvadharmāṇāmanirodhataḥ prahāṇasamatayeti | pratyekabuddhayānamanasikāravikalpāpanodārthaṃ sarvadharmāṇāmutpādābhāvenānirodhāt prahāṇatulyatvena | pañcamavikalpārthamāha | sarvadharmāṇāṃ nirvāṇaprāptita iti | samyaksambodheramanasikāravikalpāpanodārthaṃ tathatāsamatayā sarvadharmāṇāṃ nirvāṇādhigamāt | ṣaṣṭhavikalpārthamāha | sarvadharmā ityādi | bhāvanāvikalpāpanodārthamatītānāgatādhvanorasattvādyathākramaṃ nāgacchanti na gacchanti'tasmādajānānāḥ santo dharmā vartamāne notpannā dharmadhāturivātyantānutpādāt | saptamavikalpārthamāha | ātmaparādarśanata iti | abhāvanāvikalpāpanodārthaṃ svaparānupalambhāt | aṣṭamavikalpārthamāha | sarvadharmā ityādi | naivabhāvanānābhāvanāvikalpāpanodārthamutpādādidoṣābhāvādāryā bhāvanārhādarhanto yasmānmāyopamatvena svabhāvaviśuddhatvāt | navamavikalpārthamāha | apahṛtabhārā iti | ayathārthavikalpāpanodārthaṃ kleśajñeyāvaraṇabhārābhāvādapahṛtabhāratvena | etaduktaṃ bhavati | kalyāṇamitrādivaikalyādbodhicittānutpāde viśiṣṭabuddhā lambanapuṇyābhāvādbodhimaṇḍāmanaskāre śrāvakagotratvāttadyānamanaskaraṇe pratyekabuddhagotratvāttadyānāmukhīkaraṇe prajñāpāramitāpratipattivaidhuryātsamyaksambodhyamanaskaraṇe sopalambhatvena bhāvanāyāṃ nirūpalambhavattvenābhāvanāyāmanupalambhānanupalambhatvānnabhāvanānābhāvane viparītābhiniveśādayathārthatve ca bhāvādyabhiniveśādduṣṭatvena nivṛttirmayā kāryetyevaṃ nivṛttipakṣādhiṣṭhāno dvitīyo grāhyavikalpo navaprakāro bhāvanāmārge cittacaittapravṛttyavasthāyāṃ bodhisattvānāṃ praheyastattatpratipakṣāvasthāpratipādanena vyatirekamukhenokta iti | tathā coktam |



 



dvitīyaścittacaittānāṃ pravṛttiviṣayo mataḥ ||27||



anutpādastu cittasya bodhimaṇḍāmanaskriyā |



hīnayānamanaskārau sambodheramanaskṛtiḥ ||28||



bhāvane'bhāvane caiva tadviparyaya eva ca |



ayathārthaśca vijñeyo vikalpo bhāvanāpathe||29||iti



 



dvitīyamevaṃ grāhyavikalpaṃ nirdiśya prathamagrāhakavikalpo navaprakāro vaktavya iti | prathamavikalpārthamāha | sarvadharmādeśāpradeśata iti | sattvaprajñaptivikalpanirāsārthaṃ sarvadharmāṇāṃ prakṛtyā dharmadhātusvabhāvatvena sāmānyaviśiṣṭadeśaviviktatvāt | tadeva spaṣṭayantatkasya hetorityāśaṅkyāha | rūpaṃ hītyādi | prakṛtisvabhāvata iti | śūnyatāprakṛtitvena sāmānyaviśeṣadeśaviviktasvabhāvatvāt | dvitīyavikalpārthamāha | sarvadharmanirodhaprahlādanatvāditi | dharmaprajñaptivikalpanirāsārthaṃ sarvadharmāṇāṃ nirodhasya śūnyatorakaruṇādyapramāṇaguṇagarbhatvena harṣakaraṇāt | tṛtīyavikalpārthamāha | aratyaviratita iti | aśūnyatvavikalpanirāsārthaṃ sarvadharmeṣu māyopamatvenābhiniveśānabhiniveśaviyogāt | caturthavikalpārthamāha | araktāviraktatayeti | saktivikalpanirāsārthaṃ sarvadharmāṇāṃ dharmadhātusvabhāvena rāgārāgaviviktatvāt | tadeva kathayituṃ tatkasya hetorityāśaṅkyāha | rūpaṃ hītyādi | satattveneti | tattvaparyāya eva satattvaśabdo draṣṭavyaḥ | pañcamavikalpārthamāha | prakṛtipariśuddhatvāditi | sarvadharmapravicayavikalpanirāsārthaṃ sarvadharmāṇāṃ svabhāvānutpannatvena pariśuddhatvāt | ṣaṣṭhavikalpārthamāha | sarvadharmā ityādi | vastūddeśavikalpanirāsārthaṃ māyopamatvena saṅgāsaṅgavigamādasaktatvena sarvadharmāṇām | saptavikalpārthamāha | bodhirityādi | yānatritayaniryāṇavikalpanirāsārtham |



 



dharmadhātuvinirmukto yasmāddharmo na vidyate |



 



iti buddhajñānāvabodhanatayā sarvadharmāṇāṃ bodhisvabhāvatvena | aṣṭamavikalpārthamāha | sarvadharma śūnyānimitta ityādi | dakṣiṇā'śuddhivikalpanirāsārtham | sarvadharmāṇāṃ trivimokṣasvabhāvatvena | navamavikalpārthamāha | sarvadharmābhaiṣajyamityādi | caryāvikopanavikalpanirāsārtham | maitrīsvarūpatayā dveṣādidoṣapraśamanena sarvadharmāṇāṃ bhaiṣajyasvābhāvyāt | etaduktam  | dravyasadanupapattyā sattvaprajñaptau pratibhāsamātratvāt sarvadharmaprajñaptau sarvatragatvāt sarvākārajñatādidharmāśūnyatve sarvathābhiniveśaprahāṇāddharmasaktau niḥsvabhāvāvabodhena dharmapravicaye samuddeśākaraṇena vastūddeśakaraṇe rūpādyupalambhatvādyānatrayaniryāṇe samyagapratipannatvena dakṣiṇā'śuddhau dānādyupalambhapratipattyā caryāvikopane ca dravyasannevātmā grāhaka ityevaṃ dravyasatpuruṣādhiṣṭhānaḥ prathamo grāhakavikalpo navaprakāro bodhisattvānāṃ bhāvanāmārgaprayogāvasthāyāṃ praheyastatpratipakṣāvasthāpratipādanena vyatirekamukhenokta iti | tathā coktam |



 



grāhakaḥ prathamo jñeyaḥ sattvaprajñaptigocaraḥ |



dharmaprajñaptyaśūnyatvasaktipravicayātmakaḥ ||30||



kṛte ca vastuno yānatritaye ca sa kīrttitaḥ |



dakṣiṇāyā aśuddhau vā caryāyāśca vikopane ||31|| iti



 



prathamamevaṃ grāhakavikalpaṃ nirdiśya dvitīyo grāhakavikalpo navaprakāro vaktavya iti prathamavikalpārthamāha | sarvadharmā maitrīvihāriṇa ityādi | sarvākārajñatāvaraṇasammohavikalpāpanayanārthaṃ sarvadharmāṇāñcaturbrahmavihārasvābhāvyāt | dvitīyavikalpārthamāha | sarvadharmā brahmabhūtā ityādi | mārgajñatāvaraṇasaṃmohavikalpāpanayanārthaṃ sarvadoṣāṇāmahetutvenānutpādakatvāt sarvadharmāṇāṃ nirvāṇarūpatvena tṛtīyavikalpārthamāha | sarvadharmāṇāmityādi | sarvajñatāvaraṇasaṃmohavikalpāpanayanārthaṃ sarvabhāvānāṃ prārthanāpratighaviviktatvena | caturthavikalpārthamāha | samudrāparyantatayeti | sarvaśāntamārgasaṃmohavikalpāpanayanārtha sarvadharmāṇāṃ daśabalādiguṇaratnahetutvena samudrasamatvāt,samudrāparyantatvena pañcamavikalpārthamāha | gaganāparyantatayeti | tathāgatādisaṃyogaviyogasaṃmohavikalpāpanayanārthaṃ sarvadharmāṇāṃ śūnyatvena gaganasamatvād gaganāparyantatayā | ṣaṣṭhavikalpārthamāha | meruvicitratayeti | asamatvasaṃmohavikalpāpanayanārthaṃ sarvāniṣṭopanipātākṣobhyatvena merusamatvāt,sarvadharmāṇāṃ meruvicitratvāt | saptamavikalpārthamāha | rūpāparyantatayeti | duḥkhādisaṃmohavikalpāpanayanārthaṃ dharmadhātusvarūpatvāt prajñādīnāmaparyantatvena | aṣṭamavikalpārthamāha | sūryaraśmītyādi | kleśaprakṛtisaṃmohavikalpāpanayanārthaṃ prakṛtiprabhāsvaratvena sūryamaṇḍalaraśmyutpādasamatvāt sarvadharmāṇāṃ sūryaraśmimaṇḍalāparyantāvabhāsanatayā | navamavikalpārthamāha sarvaśabdāparyantatayeti | advayasaṃmohavikalpāpanayanārthaṃ nāmamātrasvabhāvena sarvaśabdāparyantasamatvātsarvadharmāṇāṃ sarvaśabdāparyantatayā prajñāpāramitā'nugantavyā | etaduktam | sarvākārāparijñānena sarvakārajñatāvaraṇasaṃmohe sarvamārgāparijñānena mārgajñatāvaraṇasaṃmohe sarvavastvaparijñānena sarvajñatāvaraṇasaṃmohe prajñāpāramitā'parijñānena sarvaśāntamārgasaṃmohe tathatājñeyarūpādyaparijñānena tathatādisaṃyogaviyogasaṃmohe mārādisvarūpāparijñānenāsamatvasaṃmohe yathārutārthagrāhitvena duḥkhādisatyasaṃmohe rāgādisvabhāvāparijñānena kleśapravṛttisaṃmohe grāhyagrāhakalakṣaṇāparijñānenādvayasaṃmohe ca | sattvaprajñaptitadvyavasthāpanapratibhāsamānahetuviṣayaḥ prajñaptisanneva ātmāgrāhaka iti prajñaptisatpuruṣādhiṣṭhāno dvitīyo grāhakavikalpo navaprakāro bhāvanāmārgacittacaittapravṛttyavasthāyāṃ bodhisattvānāṃ praheyastattatpratipakṣāvasthāpratipādanena vyatirekamukhenokta iti | tathā coktam |



 



sattvaprajñaptitaddhetuviṣayo navadhā'paraḥ |



bhāvanāmārgasambaddho vipakṣastadvighātataḥ ||32||



sarvajñatānāṃ tisṛṇāṃ yathāsvaṃ trividhāvṛtau |



śāntimārgatathatādisaṃprayogaviyogayoḥ ||33||



asamatve ca duḥkhādau kleśānāṃ prakṛtāvapi |



dvayābhāve ca saṃmohe vikalpaḥ paścimo mataḥ ||34|| iti



 



yathoktabhāvanāmārge vipakṣamevaṃ sapratipakṣaṃ nirdiśya tadadhigamenaiva caturvikalpaprahāṇāt sarvaguṇasampado bhavantītyāha | sarvabuddhadharmasamudāgamāparyantatayeti | etaduktaṃ bhāvanāmārgābhyāsādāsāñcaturvikalpajātīnāmupadravatvenetīnāṃ kṣaye sati maṃrodhavaikalpena saṃharṣocchāsaprāptā iva sarvāstriyānasaṃgṛhītā guṇasampadaḥ kṛpāpāratantryātsarvaprakārajagatsaukhyotpādanadakṣāḥ sarvathābhimukhyā gamanaprakāreṇa prakarṣaparyantādhigamaphalaiḥ prāptaśobhaṃ bhāvanāmārgasthaṃ bodhisattvamāśrayante mahāsamudramiva nadya ityevaṃ sarvabuddhadharmāṇāṃ samudāgamāparyantatvena mahānuśaṃsāsvabhāvena bhāvanāmārgo'vasātavya iti | tathā coktam |



 



āsāṃ kṣaye satītīnāṃ cirāyocchūsitā iva | 



sarvākārajagatsaukhyasādhānā guṇasampadaḥ ||35||



sarvāḥ sarvābhisāreṇa nikāmaphalaśālinam |



bhajante taṃ māhasattvaṃ mahodadhimivāpagāḥ ||36|| iti



 



bhāvanāmārgānantaramānantaryamārga ityānantaryasamādhyarthamāha | sarvasattvadhātvityādi | etaduktaṃ śrāvakapratyekabuddhabhūmau bodhisattvanyāmāvakrāntau trisāhasramahāsāhasralokadhātavīyasattvān pratiṣṭhāpya kaścidyatpuṇyaṃ prasravati tadupamīkṛtya tadviśiṣṭapuṇyabahutvena yā sarvākārajñatā buddhatvamiti buddhatvaprāpteravyavahito yaḥ pūrvasamanantaraḥ samādhiḥ so'trānantaryasamādhistasyaivaṃ sarvasattvadhātupuṇyajñānasaṃbhārātprativiśiṣṭatvenāparyantatayā prajñāpāramitā bhāvanīyeti | tathā coktam |



 



trisāhasrajanaṃ śiṣyakhaṅgādhigamasaṃpadi |



bodhisattvasya ca nyāme pratiṣṭhāpyaśubhopamāḥ ||37||



kṛtvā puṇyabahutvena buddhatvāpteranantaraḥ |



ānantaryasamādhiḥ sa sarvākārajñatā ca tat ||38|| iti



 



asya cānantaryasamādheḥ sarvadharmābhāva ālambanapratyayaḥ smaraṇañcādhipatipratyayaḥ prakṛtiśāntatā cākāro'rthādākṣipto veditavyo'nyathānantaryasamādheradhigantumaśakyatvāt | tathā coktam |



 



ālambanamabhāvo'sya smṛtiścādhipatirmataḥ |



akāraḥ śāntatā cātra iti



 



atra ca sthāne duravagāhatvādaviditopāyakauśalānāṃ pravādināṃ nānācodyamukhaparamparā prasarpiṇī vipratipattiridānīṃ nirākartavyeti | prathamavipratipattyarthamāha | pṛthivīdhātvaparyantatayeti | saṃskṛtāsaṃskṛtadhātvorabhāvatvenālambanopapattau vipratipatternirākaraṇāya māyopamatayā sarvaguṇapratiṣṭhābhāvāt pṛthivīsamatvena saṃvṛtyā sarvadharmāṇāmālambanasvābhāvyātpṛthivīdhātvaparyantatayā''nantaryasamādhiranugantavya ityarthaḥ | evamuttaratrāpyānantaryasamādhiḥ prajñāpāramitārtho'sminnadhikāre pratipattavyaḥ | sarvathā nirūpatvādālambanasvabhāvadhāraṇe dvitīyavipratipattiṃ nirākartuṃ prakṛtiviśuddhatvādasamatvena sarvadharmāṇāṃ tathaivālambanasvabhāvavyavasthāpanādabdhātvaparyantatayā | bhāvābhāvānupalambhena sarvākārajñatājñāne tṛtīyavipratipattinirācikīrṣayā prakṛtiprabhāsvaratvāttejaḥsamatvena sarvadharmāṇāṃ pūrvavatsarvākārajñatājñānarūpatvāttejodhātvarthaparyantatayā | tathatāsvabhāvatvena saṃvṛtiparamārthasatyadvaye caturthavipratipatternirākaraṇāyānavasthitavṛttitvādvāyusamatvena sarvadharmāṇāṃ saṃvṛtyā niścitasatyadvayarūpatvādvāyudhātvaparyantatayā | dānādyanupalambhena prayoge pañcamavipratipattiṃ nirākartuṃ prajñaptisattvādākāśasamatvena sarvadharmāṇāṃ pūrvavatprayogasvabhāvaniścayādākāśadhātvaparyantatayā | bodhavyābhāvādbuddharatne ṣaṣṭhavipratipattinirācikīrṣayā vijñaptimātrātmakatvādvijñānasamatvena sarvadharmāṇāṃ tathaiva tathāgatarūpatvādvijñānadhātvaparyantatayā prajñāpāramitānugantavyetyāha | evamabdhātutejodhātvityādi | saptamavipratipattyarthamāha | kuśalākuśaletyādi | nāmadheyamātratvāddharmaratne vipratipatternirākaraṇāya tattvato'nutpannatvātkuśalākuśaladharmasañcayavigatatvena sarvadharmāṇāṃ saṃvṛtyā vyavasthāpitadharmarūpatvāt kuśalākuśaladharmasañcayāpramāṇatayā | aṣṭamavipratipattyarthamāha | sarvadharmetyādi | rūpādyālambanapratiṣedhātsaṃgharatne vipratipattiṃ nirākartuṃ māyopamatvātsarvadharmasañcayavigatatvena sarvadharmāṇāṃ pūrvavat saṅgharūpatvāt,sarvadharmasañcayāpramāṇatayā | navamavipratipattyarthamāha | sarvadharmasamādhirityādi | dānādyupalambhenopāyakauśale vipratipatternirācikīrṣayā dharmadhāturūpatvātsarvadharmasamādhyaparyantatāsamatvena sarvadharmāṇāṃ tathaivopāyakauśalasadbhāvāt sarvadharmasamādhyaparyantatāpratilambhitayā | daśamavipratipattyarthamāha | sarvabuddhetyādi | bhāvābhāvobhayarūpādhigamapratiṣedhāttathāgatābhisamaye vipratipatternirākaraṇāya tathatārūpeṇa buddhadharmasvabhāvatvātsarvadharmāṇāṃ yogisaṃvṛtyā tathāgatābhisamayāvasthānātsarvabuddhadharmāparyantatayā | ekādaśavipratipattyarthamāha | sarvadharmāparyantatayeti | prapañcavyavasthāpitānityāditvena nityādiviparyāse vipratipatternirācikīrṣayā dharmatārūpeṇāparyantadharmatātmakatvātsarvadharmāṇāṃ pūrvavadvyavasthāpitamityādiviparyāsasadbhāvātsarvadharmāparyantatayā | dvādaśavipratipattyarthamāha | śūnyatāparyantatayeti | vibhāvitamārgaphalāsākṣātkaraṇena mārge vipratipatternirākaraṇāya māyopamatvena śūnyatāparyantadharmatvātsarvadharmāṇāṃ sattvenādhigamābhāvāśchūnyatāparyantatayā | trayodaśacaturdaśavipratipattidvayārthamāha | cittacaitasikāparyantatayeti | hānopādānābhāvena vipakṣe pratipakṣe ca vipratipattiṃ nirākartumavidyodbhūtapratibhāsacittacaitasikāparyantatvena sarvadharmāṇāṃ saṃvṛtyāvasthāpitavipakṣapratipakṣabhāvāccittacaitasikāparyantatayā | pañcadaśavipratipattyarthamāha | cittacaritāparyantatayeti | dharmyabhāvāddharmalakṣaṇe vipratipatternirācikīrṣayā pratibhāsanibandhamātrapadārthāvasthānāccittacaritotpattilakṣaṇatvena sarvadharmāṇāṃ tathaiva sthitilakṣaṇabhāvāccittacaritāparyantatayeti | ṣoḍaśavipratipattyarthamāha | kuśalākuśaladharmāparimāṇatayeti | svasāmānyalakṣaṇānupapattyā bhāvanāyāñca vipratipatternirākaraṇāya bhūtakoṭirūpeṇa kuśalākuśalānupalabdhisvabhāvatvātsarvadharmāṇāṃ pūrvavadbhāvanāsadbhāvātkuśalākuśaladharmāparimāṇatayā prajñāpāramitā'parimāṇatānugantavyā viṣayabhedena bhedānantye'pi vipratipattīnāṃ sannihitavineyajanavipratipattinirācikīrṣayā yathoktā eva parasparaviruddhā bhāṣārthānusthānenāyujyamānatayā saṃśayarūpāḥ ṣoḍaśavipratipattiryathānirdiṣṭaviṣayatvena sarvākārajñatādhiṣṭhānāḥ | sarveṣāmeva viditabodhisattvopāyakauśalajanapravādināṃ yathāsaṃbhavamubhayasatyāśritopāyakauśalena nirākṛtya samyaksarvathā niścayamutpādya kalyāṇakāmairbodhisattvairānantaryasamādhiradhigamyata iti pratipattavyam |



 



tathā coktam |



jalpājalpipravādinām ||39||



ālambanopapattau ca tatsvabhāvāvadhāraṇe |



sarvākārajñatājñāne paramārthe sasaṃvṛttau ||40||



prayoge triṣu ratneṣu sopāye samaye muneḥ |



viparyāse samārge ca pratipakṣavipakṣayoḥ ||41||



lakṣaṇe bhāvanāyāñca matā vipratipattayaḥ |



sarvākārajñatādhārā ṣoḍā daśa ca vādinām ||42||



 



iti mūrddhābhisamayasamādhikāraḥ pañcamaḥ |



 



prāptamūrddhābhisamayo vyastasamastatvenādhigatānarthānanupūrvokṛtya sthirīkaraṇāya vibhāvayatītyanupūrvābhisamayārthamāha | siṃhanādanadanatayeti | etaduktaṃ trimaṇḍalaviśuddhiprabhāvitadānādiṣaṭpāramitāsarvākārapāripūraṇena prajñāpāramitāntargatapāramitācatuṣṭayatvāt,samyak daśabhūminiṣpādakena smṛtyupasthānādinā saptabodhyaṅgākāreṇāryāṣṭāṅgamārgatayā ca paramārthato'smaraṇalakṣaṇena trividhabuddhānusmaraṇena yathākramaṃ nirvedhabhāgīyadarśanabhāvanāmārgadyotakena tathaiva kuśalākuśalāvyākṛtadharmānusmaraṇena pūrvavadāryāvaivartikabodhisattvasaṅghasmaraṇena tathaiva śīlatyāgadevatānāmanusmaraṇena rūpādisarvadharmābhāve svabhāvenāvabuddhena ca yo'dhigamaḥ sānupūrvakriyā mametyevamaviparītārthapratipādanena siṃhanādasamatvātsarvadharmāṇāṃ siṃhanādanadanatayā'nupūrvābhisamayo'nugantavya iti | tathā coktam |



 



dānena prajñayā yāvadbuddhādau smṛtibhiśca sā |



dharmābhāvasvabhāvenetyanupūrvakriyā matā ||1||



iti anupūrvādhikāraḥ ṣaṣṭhaḥ |



 



vibhāvitānupūrvābhisamayasya svabhyastīkaraṇāya teṣāmeva kṣaṇenaikenādhigama ityekakṣaṇābhisambodhārthamāha | sarvadharmākopyatayeti | ekakṣaṇābhisambodhaṃ pratyanyathākartumaśakyatvenākopyatvādrūpādīnāṃ sarvadharmākopyatayā prajñāpāramitānugantavyetyavayavārthaḥ | samudāyārthaḥ sūcyate | lakṣaṇenaikakṣaṇābhisambodhaścaturvidha iti | prathamaṃ tāvadeko bhāvaḥ sarvabhāvasvabhāvaḥ sarve bhāvā ekasvabhāvāḥ | eko bhāvastattvato yena dṛṣṭaḥ sarve bhāvāstattvatastena dṛṣṭā iti nyāyānna kevalaṃ bahubhirekasya saṃgrahaḥ,api tvekakṣaṇadānādijñānenālambyamānenāpagatapratiniyatavastugrahaṇaviparyayarūpeṇānāsravadānādyaśītyanuvyañjanalakṣaṇānāṃ dharmāṇāṃ saṃgraheṇa bodhisattvasyāvabodhādavipākānāsravasarvadharmaikakṣaṇalakṣaṇo bhavatyekakṣaṇābhisambodhaḥ prathamaḥ | tathā coktam |



 



anāsravāṇāṃ sarveṣāmekaikenāpi saṃgrahāt |



ekakṣaṇāvabodho'yaṃ jñeyo dānādinā muneḥ ||1|| iti



 



kimiva punarekānāsravajñānālambane sarvānāsravasaṃgraha iti cet | ucyate | yathaikāpi padikā puruṣapreritā sakṛdekavāraṃ sarvamaraghaṭṭaṃ sacchilpipūrvaparikarmasāmarthyāccalayati,tathā pūrvapraṇidhānāvedhadharmadhātusāmarthyādekasminneva kṣaṇe jñānamekamanāsravamālambyamānaṃ kāryakāraṇasambandhabalātsarvaṃ sajātīyamabhimukhīkārayatīti |



tathā coktam |



 



araghaṭṭaṃ yathaikāpi padikā puruṣeritā |



sakṛtsarvaṃ calayati jñānamekakṣaṇe tathā ||2||iti



 



tadanu yadā bodhisattvasya pratipakṣabhāvanayā sarvavipakṣāpagamena sakalavyavadānapakṣavipākadharmatā'vasthā sarvakalaṅkāpagamena śaradindujyotsnāvat śuklasvabhāvā jātā tadaikasminneva kṣaṇe vipākāvasthāprāptānāmanāsravasarvadharmāṇāṃ bodhājjñānaṃ prajñāpāramitetyevaṃ vipākadharmatā'vasthā'nāsravasarvadharmaikakṣaṇalakṣaṇo bhavatyekakṣaṇābhisambodho dvitīyaḥ | tathā coktam |



 



vipākadharmatāvasthā sarvaśuklamayī yadā |



prajñāpāramitā jñātā jñānamekakṣaṇe tadā ||3|| iti



 



tadanupūrvaṃ svapnopamasarvadharmābhyāsena sambhāradvayamanubhūyādhigamāvasthāyāṃ svapnasvabhāveṣu sarvadharmeṣūpādānaskandhādiṣu sthitvā dānādiṣaṭpāramitāpratipattyā dānādirūpanirūpaṇākāreṇālakṣaṇāḥ sarvadharmā iti | saṃkleśavyavadānarūpāṇāṃ dharmāṇāmekenaiva kṣaṇenālakṣaṇatvaṃ jānātītyevamalakṣaṇasarvadharmaikakṣaṇalakṣaṇo bhavatyekakṣaṇābhisambodhastṛtīyaḥ | tathā coktam |



 



svapnopameṣu dharmeṣu sthitvā dānādicaryayā |



alakṣaṇatvaṃ dharmāṇāṃ kṣaṇenaikena vindati ||4|| iti



 



tadanu nirantaradīrghakāladvayapratibhāsaprahāṇābhyāsasātmībhāvādunmūlitadvayapratibhāsavāsano yadā bodhisattvo grāhyagrāhakayogena svapnaṃ grāhyaṃ svapnadarśinaṃ grāhakaṃ nekṣate tadā sarve'pyevaṃ dharmāṇo dharmā iti dharmāṇāmadvayaṃ tattvamekenaivakṣaṇena paśyatītyevamadvayalakṣaṇasarvadharmaikakṣaṇalakṣaṇo bhavatyekakṣaṇābhisambodhaścaturthaḥ | tathā coktam |



 



svapnaṃ taddarśinañcaiva dvayayogena nekṣate |



dharmāṇāmadvayaṃ tattvaṃ kṣaṇenaikena paśyati ||5|| iti



 



ekakṣaṇābhisambodhaṃ prati hetuphalabhedena yathākramamavipākavipākadharmatāvasthā'nāsravasarvadharmaikakṣaṇābhisambodhadvayaṃ nirdiśyaivaṃ viśiṣṭādhigamāvasthāyāṃ dharmataikarasatvenāsaṃbhedāt svapnasvabhāvībhūtasarvadharmāvagamārthaṃ tṛtīyamalakṣaṇasarvadharmaikakṣaṇābhisamayaṃ pratipādya svapnāvasthāyāmapi grāhyagrāhakayostattvenānupalambhādadvayapratipattyarthamadvayalakṣaṇasarvadharmaikakṣaṇādhigamo nirdiṣṭa ityevaṃ lakṣaṇenaikakṣaṇābhisamayaścatuḥprakāro'pi yogibhiradhigantavya ityeke | anye tu yadi nāma catuḥprakāraḥ sannihitavineyajanānurodhena vyāvṛttibhedātkathañcidupāttastathāpyanyatama evaikaḥ prakāro yoginā kenacitsākṣātkartavya iti manyanta iti |



 



ekakṣaṇābhi samayādhikāraḥ saptamaḥ |



 



kasmātsamudrāparyantatayā prajñāpāramitāparyantatā'nugantavyetyucyate iti | tatkasya hetorityāśaṅkyāha | rūpaṃ hi subhūte samudrasamamityādi | yena sādharmyeṇa rūpādīnāṃ samudrādibhistulyatvaṃ tathā samudrāparyantayetyādi padavyākhyāne prāgeva vyākhyātamiti na punarucyate | upasaṃharannāha | evaṃ hi subhūta ityādi | vibhāvitaikakṣaṇābhisambodhasya dvitīye kṣaṇe dharmakāyābhisambodha iti | tadarthamāha | yadāyaṃ subhūte bodhisattva ityādi | yadā sarvamāyāvivarjitairmanasikārairyathoktakrameṇa prajñāpāramitāmenāṃ sarvadharmamāyopamatāṃ sarvākārajñatayā'nugamiṣyati mārgajñatayā vyavacārayiṣyati sarvajñatayā'vatariṣyati sarvākārābhisambodhenāvabhāsyate mūrdhābhisamayena cintayiṣyati anupūrvābhisamayena tulayiṣyati ekakṣaṇābhisamayenopaparīkṣiṣyate dharmakāyābhisambodhena ca bhāvayiṣyati,tadā nāsya bodhisattvasya durlabhā sarvaguṇānāṃ dharmakāyasvabhāvānāṃ buddhakṣetrasya sāmbhogikakāyalakṣaṇasyānuttarāṇāñca buddhadharmāṇāṃ sakarmakanirmāṇakāyasvarūpāṇāṃ paripūrirityavayavārthaḥ | samudāyārthaḥ sūcyate | sa ca dharmakāyābhisambodhaḥ svābhāvikakāyādibhedena caturvidha iti | tatra prathamo ye smṛtyupasthānādayo jñānātmakā lokottarā dharmadhāturūpatvādanāsravāmalānāmāgantukatvena sarvaprakārāṃ viśuddhiṃ prakṛtiviviktalakṣaṇāṃ prāptāsteṣāṃ yā prakṛtiḥsvabhāvo'nutpādarūpo'yaṃ munerbuddhasya bhagavato lokottareṇa mārgeṇa prāpyate na kriyate ityakṛtrimārthena māyopamavijñānasarvadharmapratipattyā'dhigataḥ svābhāvikaḥ kāyaḥ pariśiṣṭakāyatrayaṃ tathyasaṃvṛtyā pratibhāsamānaṃ paramārthato dharmatārūpaṃ yathādhimokṣaprabhavitaṃ buddhabodhisattvaśrāvakādigocaratvena vyavasthāpitamiti kathanāya;



 



viviktāvyatirekitvaṃ vivekasya yato matam |



 



iti nyāyāttadavyatireke'pi pṛthagvyavasthāpyata ityavasātavyam | tathā coktam |



 



sarvākārāṃ viśuddhiṃ ye dharmāḥ prāptā nirāsravāḥ |



svābhāviko muneḥ kāyasteṣāṃ prakṛtilakṣaṇaḥ ||1|| iti



 



tadanu smṛtyupasthānādyāryāṣṭāṃgamārgabodhipakṣāḥ pūrvavadapramāṇāni maitryādicaturbrahmavihārāḥ | adhyātmaṃ rūpyarūpī bahirdhā rūpāṇi paśyatīti dvau | śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasampadya viharatītyekaḥ | ākāśavijñānākiñcanyanaivasaṃjñānāsaṃjñāyatanānīti catvāraḥ | saṃjñāveditanirodha ityeka ityaṣṭau vimokṣāḥ | rūpadhātucaturdhyānāni caturārūpyasamāpattayo nirodhasamāpattiriti navasamāpattaya | pṛthivyaptejovāyunīlapītalohitāvadātavijñānākāśamiti kṛtsnaṃ daśavidham | adhyātmarūpārūpasaṃjñinau pratyekaṃ parīttādhimātrākārābhyāṃ bahirdhā rūpāṇi paśyatastānabhibhūya jānīta iti catuṣṭayam | adhyātmarūpasaṃjño eva nīlapītalohitāvadātānabhibhūya paśyatīti catuṣṭayamityaṣṭavidhamabhibhvāyatanam | parasantānagatakleśaraṇaprabandhonmūlanāt samādhirityaraṇā samyagapagatasarvanimittasaṅgavyāghātaṃ saṃśayāpanayanakāripraṇidhānasamṛddhyā''saṃsāramāsamāhitāvasthāyāṃpravartata iti praṇidhijñānaṃ ṣaḍabhijñāścatasraḥ pratisaṃvidaḥ pūrvoktā āśrayālambanacittajñānapariśuddhaya iti catasraḥ śuddhayaḥ | āyuścittapariṣkārakarmopapattyadhimuktipraṇidhānavijñānadharmavaśitā iti daśavaśitāḥ | balāni daśa catvāri vaiśāradyāni pūrvamuktāni | pariśuddhakāyavāṅmanaḥsamudācārastathāgato nāstyasya viparītasamudācāratā yāṃ paraparijñānabhayāt pracchādayitavyāṃ manyetetyarakṣaṇaṃ trividham | dharmadeśanāyāṃ śrotukāmāśrotukāmobhayakāmeṣu yathākramamanunayapratighobhayavivikta evopekṣakaḥ | smṛtimān viharatīti smṛtyupasthānaṃ tridhā sattvārthakriyākālānatikramalakṣaṇetyasaṃmoṣadharmatā | kleśajñeyāvaraṇānuśayarūpabījaprahāṇādvāsanāyāḥ samuddhataḥ sakalajanahitāśayatā mahatī karuṇā jane'ṣṭādaśāveṇikā dharmāḥ sarvākārajñatā ca | tathā mārgajñatādayo'pi prāguktāḥ | sarve cāśrayaparāvṛttyā parāvṛttā bodhipakṣādayo niṣprapañcajñānātmakā dharmakāyo dvitīyo'bhidhīyata iti kecit | tathā coktam |



 



bodhipakṣāpramāṇāni vimokṣā anupūrvaśaḥ |



navātmikā samāpattiḥ kṛtsnaṃ daśavidhātmikam ||2||



abhibhvāyatanānyaṣṭaprakārāṇi prabhedataḥ |



araṇā praṇidhijñānamabhijñāḥ pratisaṃvidaḥ ||3||



sarvākāraścatasro'tha śuddhayo vaśitā daśa |



valāni daśa catvāri vaiśāradyānyarakṣaṇam ||4||



trividhaṃ smṛtyupasthānaṃ tridhā'saṃmoṣadharmatā |



vāsanāyāḥ samudghāto mahatī karuṇā jane ||5||



āveṇikā munereva dharmā ye'ṣṭādaśeritāḥ |



sarvākārajñatā ceti dharmakāyo'bhidhīyate ||6|| iti



 



anye tu -



 



sarvākārāṃ viśuddhiṃ ye dharmāḥ prāptā nirāsravāḥ |



svābhāviko muneḥ kāyasteṣāṃ prakṛtilakṣaṇaḥ || iti |



 



yathārutattvena lokottarānevānāsravān dharmānabhyupagamya teṣāṃ yā prakṛtiranutpādastallakṣaṇaḥ svābhāvikaḥ kāyaḥ sa eva ca dharmatākāyo dharmakāya iti bhāvapratyayalopādvyapadiśyata iti vyākhyāya | ke punaste'nāsravā dharmā yeṣāṃ prakṛtilakṣaṇo dharmakāya ityāśaṅkya bodhipakṣetyādikārikāmavatārayanti | teṣāṃ yogisaṃvṛtyā viśiṣṭārthapratibhāsajananadvāreṇāśrayaparāvṛttyā parāvṛttā dharmadeśanādyarthakriyākāriṇo'vaśyamadvayāścitacaittāḥ kathamabhyupagantavyāḥ | saṅgṛhītā ityaparaḥ |



 



yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā |



 



iti nyāyāddharmatātmakakāyapratipādanādevādvayajñānātmako dharmakāyaḥ pratipādita iti cedevaṃ tarhi nyāyasya tulyatvātsāmbhogikanairmāṇikakāyadvayamapi pratipāditamiti pṛthaṅnirdeśo na kartavyaḥ syāt | atha pravacane paṭhitatvādyogisaṃvṛtyā tannirdeśa iti matamamunaiva nyāyenādvayajñānātmako'pi dharmakāyastathaiva pṛthaṅnirdiśyatāmiti prāptam | kecitkāyacatuṣṭayavyākhyāne |



 



svābhāvikaḥ sasāmbhogo nairmāṇiko'parastathā



dharmakāyaḥ sakāritraścaturdhā samudīritaḥ ||



 



iti kārikāyāṃ svābhāvikaśabdānantaraṃ dharmakāyaśabdasyāpāṭhāt kāyatrayameveti | anye tūpadarśitaprayojanasāmarthyātkārikābandhānurodhena jñānasyaiva kāritreṇa sambandhārthañcaivamuktamato'viruddhaṃ sarvaṃ pradeśāntarābhihitaṃ kāyacatuṣṭayaṃ bhavatīti | syādetacchrāvakādyaraṇāsamādhestathāgatasya ko viśeṣo'raṇāsamādheriti | mā'smāddarśanātkasyacit kleśotpattiḥ syāditimanuṣyakleśotpattiparihāritā śrāvakādyaraṇāsamādhiḥ | tathāgatānāṃ tu sakalajanakleśaprabandhonmūlanaṃ syāditi grāmādiṣvaraṇāsamādhiviśeṣaḥ | tathā coktam |



 



śrāvakasyāraṇādṛṣṭernṭakleśaparihāritā |



tat kleśasrota ucchaittyaigrāmādiṣu jināraṇā ||7||



 



iti śrāvakādipraṇidhijñānāttathāgatapraṇidhijñānasya ko viśeṣa iti cet ucyate | nirnimittatvena svarasapravṛttaṃ vastvanabhiniveśādrūpādisaṅgavigataṃ savāsanakleśajñeyāvaraṇaprahāṇātsarvajñeyāvyāghātamāsaṃsāramavasthānātsadā sthitam,samyak pratisaṃvillābhātpraśnavisarjanakāri tāthāgataṃ praṇidhijñānamiti śrāvakādipraṇidhijñānādviśiṣṭamiṣṭam | tathā coktam |



 



anābhogamanāsaṅgamavyāghātaṃ sadā sthitam |



sarvapraśnāpanudbauddhaṃ praṇidhijñānamiṣyate ||8||



 



iti savāsanasusūkṣmakleśajñeyāvaraṇasaṃmohadvayaprahāṇaprativiśiṣṭatvena sarveṣāmeva tathāgatasantānavartibodhipakṣādidharmāṇāṃ niratiśayaviśeṣasadbhāvādetadviśeṣadvayamantaroditamupalakṣaṇatvena grāhyam | syādevaṃ nityaṃ mahākaruṇāmayadharmakāyāvasthāne kathaṃ sakalaprāṇabhūtāṃ sadā nārthakriyeti | kalyāṇamitrādisamavadhānādbuddhādyālambane paripoṣaṃ gate hetau pūrvāvaropitakuśalamūlabīje sati,yasya sattvasya yasmin kāle dharmadeśanādikaṃ kriyamāṇamāyatipathyaṃ bhavati,tadā tasyārthakaraṇāya pūrvapraṇidhānasamṛddhyā tatpratibhāsānurūpeṇārthakriyākārī bhagavāniti | mahākaruṇāsvabhāvadharmakāyāvasthānena sarvadā cintāmaṇirivopasthito'pi svakarmāparādhajanitahetuvaidhuryānna phaladāyakaḥ pratibhāsate | ato yathā devarāje varṣatyapi sati pūtībhāvādinā'bījībhūtaṃ bījaṃ tilādi na prādurbhavati,tadvadbuddhānāṃ sakalamanorathaparipūraṇadakṣāṇāṃ samutpāde'pyabhavyo na bhadraṃ saddharmaśravaṇādikaṃ prāpnotītyavasātavyam | tathā coktam |



 



paripākaṃ gate hetau yasya yasya yadā yadā |



hitaṃ bhavati kartavyaṃ prathate tasya tasya saḥ ||9||



varṣatyapi hi parjanye naiva bījaṃ prarohati |



samutpāde'pi buddhānāṃ nābhavyo bhadramaśnute ||10|| iti



 



yathoktanyāyenaivaṃ sarvatra pratibhāsadvāreṇārthakriyākaraṇavaipulyāt | prabandhatayā''saṃsāramavasthānena ca bhagavataḥ kṣayābhāvādyathākramaṃ buddho'vyayo nitya ityabhidhīyate | tasmāt kathaṃ jñānātmako dharmakāyaḥ pratiniyatayogisantānādhāravartī pratikṣaṇamutpadyamāno vyāpī nitya ityapi kathyata iti na mantavyam | tathā coktam |



 



iti kāritravaipulyādbuddho vyāpī nirucyate |



akṣayatvācca tasyaiva nitya ityapi kathyate ||11|| iti



 



tadanu daśabhūmipraviṣṭamahābodhisattvaiḥ saha paramānavadyamahāyānadharmasaṃbhogaprītisukhopabhogātsāmbhogiko'yaṃ kāyo dvātriṃśallakṣaṇāśītyanuvyañjanavirājitagātro rūpakāyasvabhāvastṛtīyo buddhasya bhagavato grāhyaḥ | tathā coktam |



 



dvātriṃśallakṣaṇāśītivyañjanātmā munerayam |



sāmbhogiko mataḥ kāyo mahāyānopabhogataḥ ||12||iti



 



tāni punardvātriṃśallakṣaṇāni | yaduta gurūṇāmanugamanapratyudgamanādinā cakrāṅkahastapādatā ||1|| dṛḍhasaṃvarasamādānatvātkūrmavatsupratiṣṭhitapādatā ||2|| catuḥsaṃgrahavastusevanādrājahaṃsavajjālabaddhāṅgulipādatā ||3|| praṇītakhādyabhojyādinā mṛdutaruṇahastapādatā ||4|| praṇītataralehyādidānena samucchritahastapādaskandhagrīvāpradeśatvātsaptocchrayatā ||5|| vadhyamokṣaṇatvāddīrghāṅgulitā ||6|| jīvitānugrahakaraṇādāyatapārṣṇitā ||7|| prāṇātipātaviratyā vṛhadṛjugātratā ||8|| kuśaladharmasamādānāducchaṅkhapādatā ||9|| gṛhītakuśalasamādānavardhanādūrdhvagaromatā ||10|| satkṛtyavidyāśilpādidānādeṇeyajaṅghatā ||11|| saṃvidyamānārthayācanakajanāpratyākhyānātpaṭūrūbāhutā||12|| sarvajanabrahmacaryasamādāpanaguhyamantrārakṣaṇāt kośagatavastiguhyatā ||13|| praṇītopāstaraṇadānātsuvarṇavarṇatā ||14|| prāsādāvaraṇadānācchlakṣācchavitā ||15|| saṅgaṇikādiparivarjanātpradakṣiṇāvartaikaikaromatā ||16|| sarvagurujanayathāsthānaniveśanādūrṇāṅkitamukhatā ||17|| sarvathā mukharavacanādanavasādanāt siṃhapūrvārddhakāyatā ||18|| priyavāditvasubhāṣitānulomatvātsusaṃvṛtaskandhatā ||19|| bhaiṣajyādidānāccittāntarātmatā ||20|| glānajanopasthānādrasarasāgratā ||21|| vanārāmādikaraṇasamādāpanānnyagrodhaparimaṇḍalatā ||22|| vihārādyabhyadhikapradānāduṣṇīṣaśiraskatā ||23|| ślakṣṇādivacanātprabhūtajihvatā ||24|| sarvalokadhātusattvasaddharmavijñapanādvrahmasvaratā ||25| sambhinnapralāpaviratyā siṃhahanutā ||26 || sarvajanasammānādinā śukladantatā ||27|| viśuddhājīvatvātsamadantatā ||28|| satyavacanasamudācārādaviraladantatā ||29|| piśunavacanānabhyāsātsamacatvāriṃśaddantatā ||30|| sarvasattvaikaputradarśanādabhinīlanetratā ||31|| pratighātādivivekadarśanādgopakṣamanetratā ceti ||32|| tathā coktam |



 



cakrāṅkahastaḥkramakūrmapādo



jalāvanaddhāṅgulipāṇipādaḥ |



karau sapādau tarūṇau mṛdū ca



samutsadaiḥ saptabhirāśrayo'sya ||13||



dīrghāṅgulirvyāyatapārṣṇirgātraṃ



prājyaṃ tvṛjūcchaṅkhapadorddharomā |



eṇeyajaṅghaśca paṭūrubāhuḥ



kośāvadhānottamavastiguhyaḥ ||14||



suvarṇavarṇaḥ pratanucchaviśca



pradakṣiṇaikaikasujātaromā |



ūrṇāṅkitāsyo haripūrvakāyaḥ



skandhau vṛtāvasya citāntarāṃsaḥ ||15||



hīno rasaḥ khyātirasottamo'sya



nyagrodhavanmaṇḍalatulyamūrtiḥ |



uṣṇīṣamūrdhā pṛthucārujihvo



brahmakharaḥ siṃhahanuḥ suśuklāḥ ||16||



tulyāḥ pramāṇe'viralāśca dantā



'nyūnasaṃkhyā daśikāścatasraḥ |



nīlekṣaṇo govṛṣapakṣamanetro



dvātriṃśadetāni hi lakṣaṇāni ||17||



yasya yasyātra yo heturlakṣaṇasya prasādhakaḥ |



tasya tasya prapūryāyaṃ samudāgamalakṣaṇaḥ ||18||



gurūṇāmanuyānādirdṛḍhatā saṃvaraṃ prati |



saṅgrahāsevanaṃ dānaṃ praṇītasya ca vastunaḥ ||19||



vadhyamokṣasamādānaṃ vivṛddhiḥ kuśalasya ca |



ityādiko yathāsūtraṃ heturlakṣaṇasādhakaḥ ||20|| iti



 



aśītyanuvyañjanāni punaryaduta sarvasaṃskāraviviktatvena tāmranakhatā ||1|| sarvasattvahitādhyāśayatvena snigdhanakhatā ||2|| śreṣṭhavaṃśaprabhavatvena tuṅganakhatā ||3|| vṛttānavadyatvena vṛttāṅgulitā ||4|| samupacitakuśalamūlatvena citāṅgulitā ||5|| samyaganupūrvapravṛttatvenānupūrvāṅgulitā ||6|| sunigūḍhakāyādikarmāntājīvitvena gūḍhaśiratā ||7|| kleśagranthibhedakatvena nirgranthiśiratā ||8|| sunigūḍhadharmamatitvena gūḍhagulphatā||9|| sarvadurgasthānajanottārakatvenāviṣamapādatā||10|| narābhibhavanakuśalatayā siṃhavikrāntagāmitā ||11|| nāgābhibhavanakuśalatayā nāgavikrāntagāmitā ||12|| vaihāyasaṅgamakuśalatayā hasaṃvikrāntagāmitā ||13|| puruṣavṛṣabhakuśalatayā vṛṣabhavikrāntagāmitā ||14|| pradakṣiṇamārgānuyātatayā pradakṣiṇagāmitā ||15|| prāsādikakuśalatayā cārugāmitā||16|| nityamavakracittatayā'vakragāmitā ||17|| viśuddhaguṇākhyāpakatayā vṛttagātratā||18|| pramṛṣṭapāpadharmatayā mṛṣṭagātratā ||19|| vineyānurūpadharmadeśakatayā'nupūrvagātratā ||20|| kāyādiśucisamudācāratvācchucigātratā ||21|| karuṇācittatvānmṛdugātratā ||22|| viśuddhacittatvādviśuddhagātratā ||23|| paripūrṇadharmavinayatvātparipūrṇavyañjanatā ||24|| pṛthucāruguṇākhyānātpṛthucārumaṇḍalagātratā||25|| sarvatra samacittatvātsamakramatā ||26|| suviśuddhadharmadeśanādviśuddhanetratā ||27|| sugamadharmadeśanāt sukumāragātratā ||28|| nityamadīnacittatvādadīnagātratā ||29|| samudgatakuśalatvādutsadagātratā||30 || kṣīṇapunarbhavatvena susaṃhatagātratā ||31||  suvibhaktapratītyasamutpādadeśakatvena suvibhaktāṅgapratyaṅgatā ||32|| suviśuddhapadārthadarśanādvitimiraśuddhālokatā ||33|| vṛttasampannaśiṣyasaṃvartanīyatvena vṛttakukṣitā ||34|| pramṛṣṭasaṃsāradoṣatvena mṛṣṭakukṣitā ||35|| bhagnamānaśṛṅgatvenābhagnakukṣitā ||36|| dharmakṣayavinivartakatvenākṣāmakukṣitā ||37|| pratividdhadharmagambhīratvena gambhīranābhitā ||38|| pradakṣiṇagrāhiśiṣyasaṃvartanīyatvena pradakṣiṇāvartanābhitā ||39|| samantaprāsādikaparivārasaṃvartanīyatvena samantaprāsādikatā ||40|| śucicittatvena śucisamudācāratā ||41|| vyapagatākāladharmavinayatvena vyapagatatilakālagātratā ||42|| kāyādilāghavaprāpakadharmadeśatvena tūlasadṛśasukumārapāṇitā ||43|| pratilabdhasnigdhamahāśramaṇatvena snigdhapāṇilekhatā ||44|| gambhīradharmasthānatvena gambhīrapāṇilekhatā ||45||samyagāyatipariśuddhadharmadeśakatvenāyatapāṇilekhatā ||46|| pracurataraśikṣādeśakatvena nātyāyatavacanatā ||47|| pratibimbavatviditasarvalokatvena bimbapratibimbauṣṭhatā ||48|| mṛduvacanavinayatvena mṛdujihvatā ||49|| prabhūtaguṇopapannatvena tanujihvatā ||50|| raktabālajanaduravagāhadharmavinayatvena raktajihvatā ||51|| sarvatrāśāpagatatvena meghagarjitaghoṣatā ||52|| madhurādyālāpatvena madhuracārumañjusvaratā ||53|| nivṛttabhavasaṃyojanatvena vṛttadaṃṣṭratā ||54|| durdāntajanadamakatvena tīkṣṇadaṃṣṭratā ||55|| paramaśukladharmavinayatvena śukladaṃṣṭratā ||56|| samabhūmipratiṣṭhitatvena samadaṃṣṭratā ||57||  samyaganupūrvābhisamayaprakāśakatvenānupūrvadaṃṣṭratā ||58|| prajñāprakarṣasthāpakatvena tuṅganāsatā ||59|| śucijanasampannatvena śucināsatā ||60|| paramodāradharmatvena viśālanayanatā ||61|| samupacitasattvarāśitvena citapakṣmatā ||62|| sarvayuvatijanābhinanditvena sitāsitakamaladalanayanatā ||63||  nityamāyatidarśitvenāyatabhrūkatā ||64|| ślakṣṇadharmavinayakuśalatvena ślakṣṇabhrūkatā |65|| kuśalasnigdhasantānatvena susnigdhabhrūkatā ||66|| samantadoṣadarśitvena samaromabhrūkatā ||67|| paramapīḍānivartakatvena pīnāyatabhujatā ||68|| vijitarāgādisamaratvena samakarṇatā ||69| sarvasattvānupahatasantānatvenānupahatakarṇendriyatā ||70||  sarvadṛṣṭikṛtānyathāvipariṇāmatvenāpariglānalalāṭatā ||71|| sarvavādipramathanatvena pṛthulalāṭatā ||72|| paripūrṇottamapraṇidhānatvena pūrṇottamāṅgatā ||73|| viṣayarativyāvartakatvena bhramarasadṛśakeśatā ||74|| prahīṇadarśanabhāvanāprahātavyānuśayatvena citakeśatā ||75|| ślakṣṇabuddhiparijñātaśāsanatvena ślakṣṇakeśatā ||76|| rāgādyasaṃluṭhitacetanatvenāsaṃluṭhitakeśatā ||77|| nityamaparuṣavacanatvenāparuṣakeśatā ||78|| bodhyaṅgakusumāvakīrṇatvena surabhikeśatā||79|| sarvathā śobhāsaṃvartanīyatvena śrīvatsasvastikanandyāvartalalitapāṇipādatalatā ceti ||80|| tathā coktam |



 



tāmrāḥ snigdhāśca tuṅgāśca nakhāṅgulayo muneḥ |



vṛttaścitānupūrvāśca gūḍhā nirgranthayaḥ śirāḥ ||21||



gūḍhau gulphau samau pādau siṃhebhadvijagopateḥ |



vikrāntaṃ dakṣiṇañcārugamanamṛjuvṛttate ||22||



mṛṣṭānupūrvate medhyamṛdutve śuddhagātratā |



pūrvavyañjanatā cārupṛthumaṇḍalagātratā ||23||



samakramatvaṃ śuddhatvaṃ netrayoḥ sukumāratā |



adīnotsadagātratve susaṃhatanagātratā ||24||



suvibhaktāṅgatā dhvāntapradhvastālokaśuddhatā |



vṛttamṛṣṭākṣatākṣāmakukṣitāśca gabhīratā ||25||



dakṣiṇāvartatā nābheḥ samantāddarśanīyatā |



samācāraḥ śuciḥ kālatilakāpagatā tanuḥ ||26||



karau tūlamṛdū snigdhagambhīrāyatalekhatā |



nātyāyataṃ vaco bimbapratibimbopamauṣṭhatā ||27||



mṛdvī tanvī ca raktā ca jihvā jīmūtaghoṣatā |



cārumañjusvaro daṃṣṭrā vṛttāstīkṣṇāḥ sitāḥ samāḥ ||28||



anupūrvīṃ gatāstuṅgā nāsikā paramaṃ śuciḥ |



viśāle nayane pakṣmacitaṃ padmadalākṣitā ||29||



āyataślakṣṇasusnigdhasamaromnau bhruvau bhujau |



pīnāyatau samau karṇāvupaghātavivarjitau ||30||



lalāṭamaparimlānaṃ pṛthupūrṇottamāṅgatā |



bhramarābhāścitā ślakṣṇā asaṃluḍitamūrtayaḥ ||31||



keśā aparuṣāḥ puṃsāṃ saurabhyādapahāriṇaḥ |



śrīvatsaḥ svastikañceti buddhānuvyañjanaṃ matam ||32|| iti |



 



tadanu yena śākyamunitathāgatādirūpeṇāsaṃsāraṃ sarvalokadhātuṣu sattvānāṃ samīhitamarthaṃ samaṅkarotyasau kāyaḥ prabandhatayā'nuparato nairmāṇiko buddhasya bhagavataḥ sarvabālajanasādhāraṇaścaturtho'vasātavyaḥ | tathā coktam |



 



karoti yena citrāṇi hitāni jagataḥ samam |



ābhavātso'nupacchinnaḥ kāyo nairmāṇiko muneḥ ||33|| iti |



 



tatra prathamaṃ praśastāpraśastagatyanabhiniveśānavasthānalakṣaṇaṃ gatipraśamanaṃ karma kṛtvā,dānādicatuḥsaṅgrahavastuni pratiṣṭhāpya śrutamayādijñānena vipakṣapratipakṣaṃ heyopādeyadvāreṇa bodhayitvā māyākāra ivānunayādiviviktatayā maitryādilakṣaṇe parārthe sattvārthayāthātmye pratisthāpya,tadanu svārthe trimaṇḍalaviśuddhiprabhāvitaṣaṭpāramitā'bhyāse,tadanantaraṃ svaparārthalakṣaṇe daśakuśalakarmapathe buddhamārge,tataḥ sarvadharmaprakṛtiśūnyatā'bhyāse,tadanu dānapāramitādhiṣṭhānena prathamāyāṃ bhūmau sarvatragadharmadhātuprativedhalakṣaṇe'dvayadharme,tato dvitīyādibhūmau sambhāraparipūrihetubhūte śīlādipāramitāsarvadharmasāṅketikajñāne niveśayati,evamanukrameṇa prajñāpāramitā'dhiṣṭhānena ṣaṣṭhyāṃ bhūmau jñānajñeyabhāvanābhiniveśalakṣaṇe sarvadharmānupalambhe,tadanantaraṃ saptamyāmupāyapāramitābalena sattvaparipāke,tato balapāramitābalenāṣṭamyāṃ śrāvakādyasādhāraṇe bodhisattvamārge punastatraiva sarvabhāvābhiniveśaprahāṇe,tadanu navamyāṃ praṇidhānapāramitāsāmarthyādbodhiprāptau,tadanantaraṃ jñānapāramitābalāddaśamyāṃ dvividhabuddhakṣetraviśuddhau pratiṣṭhāpya punastatraiva jātipratibaddhasvarūpe samyaksambodhipratiniyame daśadiglokadhātavīryasattvārthe sarvalokadhātubuddhopamasaṅkramaṇādiguṇe ca niveśayatyevamanukrameṇa punastatraiva viśeṣamārgasvarūpe samastabodhyāvāhakadharmalakṣaṇe bodhyaṅge karmaphalasambandhāvipraṇāśe,yathābhūtapadārthādhigame sarvaviparyāsaprahāṇe nirvastukaviparyāsaprahāṇajñāne prakṛtipariśuddhilakṣaṇe bodhisattvavyavadāne,sarvakalaṅkāpagatavyavadānahetau sambhāre,śūnyatāsvabhāvena saṃskṛtāsaṃskṛtāvyatibhedaparijñāne ca pratiṣṭhāpya tāthāgatyāṃ bhūmau nirvāṇe niveśayatītyevaṃ dharmakāyavadasyāsaṃsāraṃ saptaviṃśatiprakāraṃ karmavineyajanapratibhāsabhāk tadādhipatyāśrayeṇāyātaṃ saṃvṛtyā jñānameva sāmbhogikakāyādipratibhāsotpādadvāreṇārthakriyākārīti dharmakāyasyeṣyata iti kāritramavasātavyam |



 



tathā coktam |



tathā karmāpyanucchinnamasyāsaṃsāramiṣyate |



gatīnāṃ śamanaṃ karma saṅgrahe ca caturvidhe ||34||



niveśanaṃ sasaṃkleśe vyavadānāvabodhane |



sattvānāmarthayāthātmye ṣaṭsu pāramitāsu ca ||35||



buddhamārge prakṛtyaiva śūnyatāyāṃ dvayakṣaye |



saṅkete'nupalambhe ca paripāke ca dehinām ||36||



bodhisattvasya mārge'bhiniveśasya nivāraṇe |



bodhiprāptau jinakṣetraviśuddhau niyatiṃ prati ||37||



aprameye ca sattvārthe buddhasevādike guṇe |



bodheraṅgeṣṭhanāśe ca karmaṇāṃ satyadarśane ||38||



viparyāsaprahāṇe ca tadavastukatānaye |



vyavadāne sasambhāre saṃskṛtāsaṃskṛte prati ||39||



vyatibhedāparijñāne nirvāṇe ca niveśanam |



dharmakāyasya karmedaṃ saptaviṃśatidhā matam ||40|| iti



 



evameva kārikāśāstraprāmāṇyādbhābādhyāhārapadādibhirabhisamayakramānurūpo granthārtho vācyaḥ | tataśca kenacidabhisamayālaṅkārakārikāpāṭhaṃ bāhulyena nānyathā kṛtvā pratibhātu te subhūta ityādi vākyamārabhyāsyā māturyadasambaddhaṃ samyaksamudāyāvayavārthānabhidhānādvyākhyātam | tatsanta eva jñātumarhantīti nopanyasya nirākṛtam |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāmanugamaparivarto nāmaikonatriṃśattamaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project