Digital Sanskrit Buddhist Canon

Ṣaḍviṃśatitamaparivartaḥ

Technical Details


 



vivṛddhyaivaṃ vardhitasya mūrdhābhisamayasya sātmībhāvagamanaparyantalakṣaṇāṃ nirūḍhiṃ vaktuṃ prasaṃśayannāha | caranneva tāvadityādi | spṛhaṇīyāsta iti | anena mūrdhābhisamayalābhināṃ durlabhatāṃ kathayati | saṃjātaprasādātiśayatvādiṣṭāśaṃsanāṃ kurvannadhunā nirūḍhimāvedayannāha | yairbodhisattvayānikairityādi | uhyamānāniti preryamāṇān | sarvadoṣavaiṣamyābhāvānsame pārime tīre nirvāṇe buddhatva iti yāvat | svaparobhayārthasampatsampādakatvena yathā kramamabhīpsitāḥ paricintitāḥ parigṛhītā iti kecit | trisarvajñatāniṣpādakatvenetyanye | buddhadharmāṇāmityupadeśapadaṃ sarvajñatāpratisaṃyuktadharmāṇāṃ svayambhūdharmāṇāmasaṃhāryadharmāṇāmiti | sarvākārajñatāditrisarvajñatābhedena nirdiṣṭam | tadevaṃ trisarvajñatādharmāṇāmanuttarā paripūriḥ kathitā syāt | sā cāparityaktasattvārthanirūḍhirityarthaḥ | na me bhagavannityādi | mahākaruṇayā samanvāgatā iti | evambhūtādhigamāvasthāyāmapi nirvāṇapātaparihārārthaṃ mahākaruṇāsaṃmukhakaraṇāt sattvāvatāraṇādicittotpādācca mahākaruṇayā yuktāḥ | tathaiva tatkasya hetorityāśaṅkyāha | tayā mahākaruṇayetyādi | darśanabhāvanāviśeṣāśaikṣamārgādhigamabhedādyathākramaṃ vayaṃ tīrṇā ityādi padacatuṣṭayam | etaduktam | samyagupāyakauśalabalenaivaṃ nirvikalpādhigamāvasthāyāṃ mahākaruṇādisammukhīkaraṇābhāvenāparityaktasattvārthalakṣaṇā yathoktasarvākārajñatāditrisarvajñatādharmāṇāmanuttarā paripūrinirūḍhiriti | tathā coktam |



 



trisarvajñatvadharmāṇāṃ paripūriranuttarā |



aparityaktasarttvārthā nirūḍhirabhidhīyate ||3|| iti |



 



nirūḍhyaivaṃ nirūḍhasya sthirībhāvalakṣaṇāñcittasaṃsthitiṃ pratipādayituṃ praśnayannāha | yasteṣāṃ bhagavannityādi | yo'numodate kiyatsa puṇyaṃ prasavatīta sambandhaḥ | prathamayānasaṃprasthitānāṃ caryāpratipannānāmanivartanīyānāmekajātibaddhānāmityanena yathāsambhavaṃ pūrvoktacaturvikalpapratipakṣayordarśanabhāvanāmārgayoścaturvidhādhigantṛvyapadeśāccāturvidhyaṃ khyāpitamityeke | liṅgavivṛddhinirūḍhicittasaṃsthitisvarūpāvabodhabhedādityanye | adhimukticaryābhūmau prathamayānasaṃprasthitā | pramuditādisaptabhūmiṣu caryāpratipannāḥ | acalādibhūmitritaye'vinivartanīyāḥ | daśamyāṃ bhūmāvekajātipratibaddhā ityapare | cittasaṃsthitimāvedayan praśnaparihārārthamāha | syāt khalu punarityādi | palāgreṇeti | palapramāṇena | etaduktaṃ | sambhavatpramāṇasya vastuno yogibhiriyattayā palapramāṇena parimāṇaṃ prāmāttuṃ śakyata iti nyāyāccaturdvīpāditrisāhasralokadhātuprāmāṇaṃ gṛhyate | na tvanumodanāpuṇyapramāṇamityarthāntaravyājena pramāṇātikrāntapuṇyasvarūpā samādhilakṣaṇā cittasaṃsthitiḥ kathiteti | tathā coktam |



 



caturdvīpakasāhasradvitrisāhasrakopamāḥ |



kṛtvā puṇyabahutvena samādhiḥ parikīrtitaḥ ||4||iti



 



etāni ca liṅgādīni yathākramamūṣmādicaturnirvedhabhāgīyasvarūpāṇi mūrdhābhisamaye veditavyāni |



 



nirvedhabhāgīyānantaraṃ darśanamārgaḥ | tatra caturvidho vipakṣo grāhyagāhakavikalpaḥ sapratipakṣo vaktavya ityādau tāvatsakalapravṛttipakṣādhiṣṭhānaṃ prathamaṃ grāhyavikalpamāvedayanāha | mārādhiṣṭhitāste bhagavannityādi | mārādhiṣṭhitāmārapākṣikāmārabhavanacyutā iti | mṛdumadhyādhimātranindābhidhānātpadatrayam | tathaiva tatkasya hetorityāśaṅkyāha | mārabhavanavidhvaṃsanakarā hītyādi | vyatirekamukhena nirdiśyānvayamukhena tameva vikalpaṃ kathayannāha | anumoditavyā bhagavannityādi | māyopamabhāvanayā dvayādvayasaṃjñāvigatānāṃ bodhisattvānāmevaṃvidhavittotpādānumodanādau pravṛttiḥ kāryetyarthaḥ | sādhūktatvādanuvadannāha | evametatkauśiketyādi | dvitīyaṃ nivṛttipakṣādhiṣṭhānaṃ grāhyavikalpaṃ kathayannāha | yaiḥ kauśika kulaputrairityādi | na virāgayiṣyantīti | heye vastuni nivṛttigrāhyavikalpabalāditi bhāvaḥ | tathaivāviparītatvena prasaṃśayannāha | evametadbhagavannityādi | etaduktam | anupalambhopalambhasvabhāvau pravṛttinivṛttipakṣau yathākramamādānasaṃtyāgākāreṇa grāhyāviti pravṛttinivṛttipakṣādhiṣṭhānau grāhyavikalpau vastunyapratibaddhavṛttitvena vitathapratibhāsitvādayathāviṣayasvarūpau vakṣyamāṇaviṣayaprabhedena pratyekaṃ navaprakārau vibandhakatvāt kleśavadvipakṣau jñeyāviti | tathā coktam |



 



pravṛttau ca nivṛttau ca pratyekaṃ tau navātmakau |



grāhyau vikalpau vijñeyāvayathāviṣayātmakau ||5||iti



 



grāhyavikalpadvayaṃ nirdiśyaiva grāhakavikalpadvayaṃ vaktavyamiti ,prathamaṃ dravyasatpṛthagjanapuruṣādhiṣṭhānaṃ grāhakavikalpaṃ kathayannāha | evaṃ tairanumodanāsahagatairityādi | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi tairityādi | dravyasanneva ātmā grāhaka iti vikalpābhiniveśena pṛthagjanairanumoditāni kuśalamūlāni yatastasmātsatkārādikaṃ phalamuktaṃ na tvanyadbuddhatvādikamityarthaḥ | nanu cānātmānaḥ sarvadharmā ityapi pṛthagjanāḥ pratipadyanta ityavyāpinī prathamagrāhakavikalpavyavasthā | adhimuktimanaskāraḥ sa teṣāṃ tattvamanaskāraśceha vivakṣita ityasāram | dvitīyaṃ prajñaptisadāryapudgalādhiṣṭhānaṃ grāhakavikalpaṃ vaktumāha | yairapi bhagavaṃcchandamutpādyetyādi | samyaksambodherāhārakā bhaviṣyantīti | prajñaptisannevātmā grāhaka iti kalpābhiniveśenāryāṇāmanumodanācittotpādādvivivardhamānā bodheranuttarāyāḥ samutpādakā mukhyato bhaviṣyantītyarthaḥ | dharmato'viruddhatvādanuvadannāha | evametatkauśiketyādi | mṛdumadhyādhimātrānumodanābhedādanumoditānītyādi padatrayaṃ vācyam | nanu cāryasyāpyevaṃ bhavatyaśrauṣamahaṃ bhikṣavo rātryāḥ pratyūṣasamaye śṛgālasya prāṇino vāśitaśabdaṃ tathāhaṃ sa tasmin sayaye'nindito nāma mṛgarājo'bhūvamityavyāpinī dvitīyagrāhakavikalpavyavasthā | vyavahārikamāryāṇāmevaṃvidhaṃ vacanaṃ na pāramārthikamityasāram | etaduktam | pṛthagjanāryapudgalayoryathākramaṃ dravyaprajñaptisatpuruṣādhiṣṭhānau grāhakāviti dvāveto grāhakavikalpau | yadā tadviṣayabhāvāpannagrāhyāvathau na tathā grāhyarūpeṇa bhavatastadā na kasyacittau grāhakāviti | grāhakarūpeṇānayorviviktarūpamiti vitathapratibhāsitvādayathāviṣayasvarūpau vakṣyamāṇaviṣayabhedena pratyekaṃ navaprakārau vibandhakatvādvipakṣāviti | tathā coktam |



 



dravyaprajñaptisatsattvavikalpau grāhakau matau |



pṛthagjanāryabhedena pratyekaṃ tau navātmakau ||6||



grāhyau cenna tathā sto'rthau kasya tau grāhakau matau |



iti grāhakabhāvena śūnyatālakṣaṇaṃ tayoḥ ||7||iti 



 



tatra kathaṃ viṣayabhedena prathamo grāhyaḥ vikalpo na ca veti prathamavikalpārthamāha | kathaṃ bhagavannityādi | kathamiti kena prakāreṇa māyopamaṃ cittaṃ na māyā nāpyanyo dharmastattvena kathañcidabhisambudhyata iti | pratipraśnena pratipādayannāha | tatkiṃ manyasa ityādi | yaścātyantavivikto dharma iti yo dharmaḥ svabhāvaśūnyaḥ so'nutpannatvādastitāṃ na pratipadyate | na ca nirviṣayaḥ sādhuḥ prayogo vidyate nañcaḥ vikalpāpāśrayatve vā sāṃvṛtaḥ syānna tāttvika iti nyāyānnāstitāñca na pratipadyata ityarthaḥ | pūrvavattatkasya hetorityāśaṅkyāha | nahi bhagavannityādi | viviktatvādeva sarvadharmāṇāṃ na hetuphalabhāva ityāha | yaśca dharmo'tyantavivikta ityādi | āvāhako vā nirvāhako veti | utpādako vā nāśako vetyarthaḥ | amumevārthaṃ vistārayannāha | kathañca bhagavannityādi | tattvato naiva vodhyabodhakamityupasaṃharannāha | yadā bhagavannityādi | subhāṣitatvātsvahastayannāha | sādhu sādhvityādi | kintu saṃvṛtyā suviśuddhātkāraṇātsuviśuddhaṃ phalamityāha | yata eva subhūta ityādi | māyopamatvena kāryakāraṇayoraviparyastatvāditi bhāvaḥ | viviktatetyapyabhiniveśo na kārya ityādi | sacetsubhūte bodhisattva ityādi |



 



śūnyatā sarvadṛṣṭīnāṃ proktā niḥsaraṇaṃ jinaiḥ |



yeṣāṃ tu śūnyatādṛṣṭistānasādhyān vabhāṣire ||



 



iti nyāyādviviktatābhiniveśasyāpi viparyāsarūpatvānnaiva prajñāpāramitā syāt | kathantarhi tāmāgamyābhisambudhyata iti cedāha | evaṃ khalu subhūte ityādi | evamavicāraikaramyatvena saṃvṛtirūpatayetiyāvat | ata eva paramārthamadhikṛtyāha | nāpi subhūte prajñāpāramitāmityādi | saṃvṛtyopasaṃharannāha | abhisambudhyate cetyādi | bhāṣitasyeti | nābhisambudhyate'bhisambudhyate cetyasya | tathaivānuvadannāha | evametadityādi | duṣkarakāraka iti saṃvṛtisatyāśrayeṇeti bhāvaḥ | ata eva paramārthasatyamadhikṛtyāha | yathāhaṃ bhagavannityādi | bhāṣitasyeti duṣkarakāraka ityasya tatkasya hetorityāśaṅkyāha | tathā hi bhagavannityādi | kartṛkarmakriyānupalambhadeśanāyāmanavasādādinā svabhāvavikalpavirahāt samyakpravṛttatvena jinajananyāñcaratīti āha | sacedbhagavannityādi | dvitīyavikalpārthamāha | tadyathāpi nāma bhagavannityādi | avikalpatvādbhagavannityanena gotravikalpanirāso jñāpitaḥ | tṛtīyavikalpārthamāha | māyāpuruṣasyetyādi | naivaṃ bhavatyanuttaretyanena pratipattau samudāgamavikalpaniṣedhaḥ kṛtaḥ | caturthavikalpārthamāha | pratibhāsasyetyādi | pratibhāsadṛṣṭāntenālambanavikalpāpoho darśitaḥ | pañcamavikalpārthamāha | tathāgatasya kaścitpriyo vetyādi | avikalpatvādeva bhagavannityanena bodhisattvasyāpi tathāgatapriyāpriyāsaṃvidyamānadṛṣṭāntena pratipakṣavipakṣavikalpāpoho darśitaḥ | ṣaṣṭhavikalpārthamāha | yathaiva hi bhagavannityādi | sarvakalpavikalpaprahīṇa iti svādhigamavikalpānupalambho darśitaḥ | saptamavikalpārthamāha | tathāgatenārhatetyādi | tathāgatanirmitodāharaṇena nirmāṇānvayakartṛvikalpāpoho darśitaḥ | aṣṭamavikalpārthamāha | sa nirmitako yasyetyādi | anena ca dṛṣṭāntena kāritravikalpaviveko niveditaḥ | navamavikalpārthamāha | dakṣeṇa palagaṇḍenetyādi | sa ca dārusaṃhāto'vikalpa ityanena kriyāsāphalyavikalpaviraho nigaditaḥ | etaduktam | viviktena viviktānavabodhasvabhāve'calādibhūmipraveśena viyatabuddhagotramāyopamapratipattyā darśanādimārgasamudāgame pratibhāsamātreṇābhrāntajñānālambane guṇadoṣapūrvakopādeyaheyatvena pratipakṣavipakṣe sarvatragāditvena svādhigame hīnāpraṇītatvena śrāvakādibhūmidūrīkaraṇe yathāśayānurūpanirmāṇena sattvārthavyāpāre samyagupāyakauśalabalena sarvajananirvāṇapratiṣṭhāpanakriyāphale ca nirdoṣatayā sarvathopādeyatvena pravṛttiḥ kāryetyevaṃ pravṛttipakṣādhiṣṭhānaḥ prathamo grāhyavikalpo navaprakāro mūrddhābhisamaye darśanamārgaprayogāvasthāyāṃ bodhisattvānāṃ praheyastattatpratipakṣāvasthāpratipādena vyatirekamukhena pratipādita iti | tathā coktam |



 



eṣa svabhāve gotre ca pratipatsamudāgame |



jñānasyālaṃvanābhrāntau pratipakṣavipakṣayoḥ ||



svasminnadhigame kartṛtatkāritrakriyāphale |



pravṛttipakṣādhiṣṭhāno vikalpo navadhā mataḥ ||6|| iti |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ māyopamaparivarto nāma ṣaḍviṃśatitamaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project