Digital Sanskrit Buddhist Canon

Trayoviṃśatitamaparivartaḥ

Technical Details


 



pañcamaviśiṣṭakuśalamūlasamanvāgamātmakavṛddhyarthamāha | tena khalu punarityādi | bālajanottrāsakalatvādākāśagambhīratayā gambhīrā | hetuphalabhāvarahitatvena yathākramaṃ viviktatvāddudṛśā śūnyatvādduranubodhā | darśanabhāvanāviśeṣamārgotpādanārthaṃ yathāsaṃkhyaṃ śikṣiṣyante,pratipatsyante,yogamāpatsyanta iti vācyam | saṃvarasattvārthakriyākuśaladharmasaṃgrāhakatrividhaśīlaskandhānāṃ vipakṣadharmarahitatvādakhaṇḍenetyādi padatrayam | teṣāmevānukūladharmasadbhāvātparipūrṇenetyādyaparaṃ padatrayamiti kecit | kāyikavācikamānasāvidyābhāvādakhaṇḍācchidrākalmāṣaḥ | śrutacintābhāvanājñānasampannatvātparipūrṇaḥ pariśuddho'śavalaḥ śīlaskandha ityapare | kṣāntisampannā ityādi padatrayaṃ duḥkhavāsanāditrividhakṣāntibhedāt | ālabdhavīryā ityādipadacatuṣṭayamālambhaparikarmapratyavekṣāpratipattivīryabhedāt | dhyānārāmā ityādi ṣaṭpadāni | anāgamyadhyānāntaraprathamadvitricaturthadhyānābhidhamayogāt | pūrvavattatkasya hetorityāśaṅkyāha | yo hi bodhisattva ityādi | ṣaṣṭhasarvadevanikāyopasaṃkramasvabhāvavivṛddhyarthamāha | evaṃ śikṣamāṇañca prajñāpāramitāyāmityādi | ahamapīti śakraḥ | notpatsyanta iti | tathāgatādyadhiṣṭhānāditi bhāvaḥ ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ śakraparivarto nāma trayoviṃśatitamaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project