Digital Sanskrit Buddhist Canon

Aṣṭādaśaparivartaḥ

Technical Details


 



aṣṭādaśaparivartaḥ ||



 



bhāvanāmārgasthāvaivartikalakṣaṇaṃ pratipādayituṃ darśanamārgasambandhena prastāvayannāha | atha khalvityādi | asādhāraṇadharmayogādāścaryam | yathoktakṣāntilābhena darśanaheyakleśavisaṃyogānmahāguṇasambhārasamanvāgataḥ | yathānirdiṣṭajñānalābhena darśanaheyakleśāpunarutpatterapramāṇaguṇasamanvāgataḥ | tadanu sarvākārajñatābhinirhārajñānalābhādaparimitaguṇasamanvāgataḥ | sādhūktatvenaivametat subhuta evamevaitadityanuvādasya niryuktikatvāttatkasya hetorityāśaṅkyāha | avinivartanīyenetyādi | ākārānantyādanantaṃ sarvato'viṣayatvenāparyantaṃ sarvalokākampatvenāsaṃhāryam | sambandhamāpādyaivaṃ prakṛtārthamāha | pratibalo bhagavānityādi | yasmādbhagavānākārādikaṃ nirdeṣṭuṃ pratibalo'ta eva bhagavatā bhāvanāmārgasthāvaivartikalakṣaṇārthaṃ gambhīrāṇi sthānāni kathanīyānītyarthaḥ | gambhīrāṇi gambhīrāṇīti vīpsābhidhānaṃ paunaḥpunyābhyāsamārgajñāpanārtham | sthānānīti sthityabhidhānam | yatra bhāvanāmārge sthitvā bodhisattvāścatvāri smṛtyupasthānāni yāvadaṣṭādaśāveṇikān buddhadharmān paripūrayeyuḥ,tasya niravaśeṣādhigamaparipūrikāraṇatvajñāpanena prābandhikatākhyāpanārtham | "nāgṛhītaviśeṣaṇā viśeṣye buddhirutpadyata"iti nyāyādbhāvanāmārgaṃ viśeṣayannāha | sādhu sādhvityādi | gambhīrāṇīti | gambhīro bhāvanāmārga ityarthaḥ | nigamayitukāma iti | pratipādayitukāmaḥ | katamatpunarasya gāmbhīryamityāha | gambhīramityādi | bhāvapradhāno'yaṃ nirdeśo gāmbhīryamityarthaḥ | tatra grāhakavivekena śūnyatā | grāhyābhāvādānimittam | grāhyagrāhakaviviktādvayajñānasyāpi vastusato'dhigantavyasyāsattvādapraṇihitam | jātyādilakṣaṇatrayavisaṃyogādanābhogapravṛttatvādvā'nabhisaṃskāraḥ | hetorasattvādanutpādaḥ | pratisandhivigamādajātiḥ | darśanamārgavipakṣavirahādabhāvaḥ | bhāvanāmārgavipakṣaviśleṣādvirāgaḥ | āyatyāṃ duḥkhānutpattidharmatvānnirodhaḥ | animittaśāntasukhavihārapadasthānatvānnirvāṇam | dṛṣṭadharme duḥkhāpracāraphalatvādvigama ityevameṣāṃ śūnyatādīnāmarthabhedo vācya ityeke | sarvairapyetaiḥ padaiḥ vyāvṛttibhedāddharmadhātureva nirdiśyata iti yojyam | sā ca śūnyatādīnāṃ gambhīratā samāropāpavādāntadvayarahitateti pratipādanārthaṃ kākvā praśnayannāha | eteṣāmevetyādi | bhagavannityanantaraṃ kimiti śeṣaḥ | parihārārthamāha | sarvadharmāṇāmityādi | tathaiva tatkasya hetorityāśaṅkyāha | rūpaṃ hītyādi | etadeva kuta iti praśnayannāha | kathañca subhūta ityādi | pariharannāha | yathā subhūte tathatā tathā gambhīraṃ rūpamityādi | yathā śūnyatā gambhīrā tathā tattvato'nutpannatvena rūpādikamapi gambhiramityarthaḥ | anena ca tathatāyāṃ ca rūpādikamiti samāropāntaḥ pratiṣiddhaḥ | yathā rūpatathatā tathā gambhīrarūpamiti |



 



yaḥ pratītyasamutpādaḥ śunyatā saiva te matā



 



iti vacanādrūpāditatathataiva saṃvṛtyā rūpādikamavicāraikaramyamiti yāvat | anena ca nānyatra rūpādikāttathatetyapavādāntaḥ pratikṣiptaḥ | upasaṃharannāha | yatra subhūte na rūpamityādi |āścaryamiti | ekasyaiva yugapadarthadvayakathanādvismayaḥ | yāvadvacanenābhiniveśapratiṣedhānabhiniveśavidhānādiparigrahaḥ | sukṣmeṇopāyeneti | anuttrāsakrameṇa rūpataśca nivārito nirvāṇañca sūcitamiti | tathatāyāṃ rūpādipratiṣedhādrūpādau pravṛttinirākaraṇāya nivāritaḥ | tatraiva śūnyatvenābhyāsakaraṇānirvāṇañca kathitaṃ syāt | tadayaṃ samāsārthaḥ | śūnyatādike na rūpādikaṃ,na tato'nyacchūnyatādikamiti | yathākramaṃ yā samāropāpavādāntamuktatā sā śūnyatādergāmbhīryaṃ śūnyatādikamiti | gāmbhīryayogāṅgambhīro'bhyāsapatha iti | tathā coktam |



 



gambhīro bhāvanāmārgo gāmbhīryaṃ śūnyatādikam |



samāropāpavādāntamuktatā sā gambhīratā ||52|| iti



 



viśeṣaṇaṃ nirdiśyaivaṃ viśeṣyabhāvanāmārgāthamāha | imāni subhūta ityādi | cintayiṣyatīti | śrutamayyā prajñayā tulayiṣyatīti cintāmayyā | upanidhyāsyatīti |  bhāvanāmayyā | samādhau vā prayogamaulapṛṣṭhabhāvinyā prajñayeti yathākramaṃyojyam | kasmin punarviṣaye bhāvanāmārga ityāha | evaṃ mayetyādi | tatra evaṃ mayā sthātavyam | yathā nirvedhabhāgīyādhikāreṇa prajñāpāramitāyāmājñaptam,evaṃ mayā śikṣitavyam | yathā darśanamārgādhikāreṇa prajñāpāramitāyāmākhyātam,evaṃ mayā pratipattavyam | yathā bhāvanāmārgādhikāreṇa prajñāpāramitāyāmupadiṣṭamiti vācyam |



 



tathā coktam |



 



cintātulananidhyānānyabhīkṣṇaṃ bhāvanāpathaḥ |



nirvedhāṅgeṣu dṛṅmārge bhāvanāmārga eva ca ||53|| iti



 



ata eva catvāri nirvedhabhāgīyāni,darśanabhāvanāmārgau cādhikṛtya,tathā sampādayamānastathopanidhyāyaṃstathopaparīkṣamāṇastathā prayujyamānastathā ghaṭamānastathā vyāyacchamāna iti ṣaṭpadāni bhavanti | kathaṃ bhāvanāmārgasya sa eva viṣayaḥ | prābandhikatvātpūrvapūrvasyottarottara ityadoṣaḥ | bhāvanāmārgānuśaṃsārthaṃ praśnayannāha | ayamityādi | yo bodhisattvaścintādiprayuktaḥ samyagekadivasamapyatra bhāvanāmārge yogamāpadyate so'yaṃ tenaikadivasena kiyatpuṇyaṃ karoti | parihārārthamāha | tadyathetyādi | nyūne'pi viṣaye'dhikarāgatvādrāgacaritaḥ | rāgavikalpabāhulyādvitarkacaritaḥ | samudāyāvayavaśobhatvādyathākramaṃ yoṣidabhirūpā prāsādikā | dṛṣṭyanukūlatvena darśanīyā | asmin sthāne tvayā gantavyamityabhidhānaṃ saṅketaḥ | na vaśayediti | na labhatetyeke | na paśyedityaparaḥ | ādimadhyaparyavasāneṣu svābhimatasuratānukūlavyāpāranirvartanādyathāsaṃkhyamevaṃ kariṣyāmi | evaṃ ramiṣyāmi | evaṃ krīḍiṣyāmi | sarvatra yatheṣṭapravartanādevaṃ pravicārayiṣyāmiti yojyam | iyata iti rāgacaritapuruṣavitarkasaṃkhyānityarthaḥ | karmaṇaḥ kṣayācchorayati | viṣkambhaṇādvipṛṣṭhīkaroti | apūrvasyānutpādanena saṃsārājjanmaprabandhato vyantīkaroti | tadevamapramāṇakuśalasamparigrahādaparimitakalpānāṃ choraṇapṛṣṭhīkaraṇavyantīkaraṇakṣaṇastrividho'nuśaṃso bhāvanāmārgakāritrajñāpanārthaṃ kathitaḥ syāt | ya ihetyādi | nirvedhabhāgīyādhikāreṇa yathājñaptaṃ tiṣṭhati | darśanamārgādhikāreṇa yathākhyātaṃ śikṣate | mṛdumadhyādhimātrabhāvanāmārgādhikāreṇa yathopadiṣṭaṃ yathānirdiṣṭaṃ pratipadyate,utranidhyāyati,yogamāpadyata iti sambandhaḥ | upasaṃharannāha | evaṃ subhūte bodhisattva ityādi | ekadivasena tāvatkarma karotītyanantaraṃ janmaprabandhato'parimitakalpān yāvatā parityajatīti śeṣaḥ | bhāvanāmārgasyedānīṃ prakārabhedo draṣṭavyaḥ | trayo hi mūlaprakārā mṛdumathyādhimātrāsteṣāṃ punaḥ pratyekaṃ mṛdumadhyādhimātrabhede kriyamāṇe navaprakārā bhavanti | yathā pratipakṣasyaivaṃ vipakṣasyāpi navaprakārā veditavyāḥ | tatra ca mṛdumṛdunā mārgeṇādhimātrādhimātravikalpasya prahāṇaṃ yāvadadhimātrādhimātreṇa mṛdumṛduvikalpasyeti grāhyam | āditaevādhimātramārgāsambhavādutpannādhimātramārgasya cādhimātrakleśābhāvāt | yathaudāriko malaścailātpūrvaṃ nirdhūyate paścāt sūkṣmaḥ | yathaudārikañca tamaḥ sūkṣmeṇālokena hanyate,sūkṣmañcādhimātreṇa,śuklāśca dharmā balavanto durbalāstu kṛṣṇāḥ,kṣaṇikamṛdukenāpyāryamārgeṇānādisaṃsāraparamparāpyāyitānāmadhimātrakleśānāmunmūlanāt | bahukālasaṃvardhitadoṣāṇāṃ trivṛtkarṣaniṣkarṣaṇavat,kṣaṇikālpapradīpamahātamoghātavaccetyācāryavasubandhuḥ | tatrānyāpadeśenottarottarapuṇyādhikatvapratipādanāt | pratipakṣaprabhedamabhibhūyamānapuṇyavacanena ca vipakṣaprabhedaṃ nirdiśan vikalpakleśā bodhisattvā iti kṛtvā'dhimātrādhimātravikalpaprakāraṃ vaktumāha | yaśca prajñāpāramitāvirahita ityādi | mṛdumṛdumārgārthamāha | ayameva tata ityādi | tata iti dānaṃ dātuḥ sakāśādviśiṣyata iti | asaṃkhyeyāprameyāpramāṇapuṇyaparigrahādviśiṣṭataraḥ | adhimātramadhyavikalpaṃ kathayannāha | punaraparamityādi | dadyātpratiṣṭhāpayediti | niryātayeccirasthitikañca kuryādityarthaḥ | mṛdumadhyamārgārthamāha | yaśca bodhisattva ityādi | bahutaramityasaṃkhyeyādisvabhāvam | adhimātramṛduvikalpaṃ pratipādayannāha | punaraparamityādi | yāvadvacanādanāgāmiprabhṛttīnāṃ grahaṇam | aṇumātrabhayadarśitvena śīleṣu ca paripūrṇakārī | mṛdvadhimātramārgārthamāha | yaśca bodhisattva ityādi | tato manasikārāditi | prajñāpāramitābhāvanātaḥ | madhyādhimātravikalpaṃ khyāpayannāha | punaraparamityādi | kṣāntyā ca samanvāgata iti | parāpakāramarṣaṇādikṣāntyā yuktaḥ | madhyamṛdumārgārthamāha | yaścetyādi | dharmadānamiti samyagarpaṇam | ata eva dharmaṃ deśayediti pūrvasmādidaṃ viśiṣyate | madhyamadhyavikalpamāvedayannāha | punaraparamityādi | uttaptavīryatvādārabdhavīryaḥ | madhyamadhyamārgārthamāha | yaśca khalu punarityādi | pariṇāmayediti | upalambhadṛṣṭyā niryātayet | ata evānantaraṃ prajñāpāramitoktena pariṇāmeneti viśeṣo vakṣyate | ayameva dharmadānapūrvakopalambhapariṇāmo madhyamṛduvikalpo vakṣyamāṇapariṇāmāpekṣayā syāt | madhyādhimātramārgārthamāha | punaraparamityādi | prajñāpāramitokteneti | sarvadharmānupalambhayogena tata ityupalambhayogena pariṇāmayituḥ sakāśāt | mṛdvadhimātravikalpaṃ nirdiśannāha | punaraparamityādi | pratisaṃlāne punareva yogamāpadyata iti | pariṇāmottarakālaṃ prajñāpāramitāvihāre cittasamādhānatāṃ kuryāt | adhimātramṛdumārgārthamāha | yaśca khalu punarityādi | pratisaṃlāne punareva yogamāpadyeteti | bhūyo'pi manasikuryāt | etadeva spaṣṭayannāha | pratisaṃlāne ca punareva yogāmāpadyamāna ityādi | mṛdumadhyavikalpaṃ vaktumāha | yadā bhagavannabhisaṃskāra ityādi | abhisaṃskāraścittābhogo vikalpo viparyāso yadā kathaṃ vikalpabījānugamāttadā bahutaraṃ puṇyaṃ pariṇāmanākāle prasavatītyucyate vikalpasyāpi māyopamatvenānugamādaviparyāsapravṛttatvena saṃvṛtyā bahutaraṃ puṇyamiti pariharannadhimātramadhyamārgārthamāha | so'pīdānīmityādi | sa ityabhisaṃskāraprabhavaḥ puṇyarāśiḥ | idānīmiti | aṣṭamaprakārabhāvanāmārgāvasthāyām | na tu pūrvaṃ tatra viparyāsaprabhavatvāt | adhyātmabahirdhobhayaśūnyatābhiḥ śūnyakaḥ | śūnyamahāparamārthaśūnyatābalādriktaḥ | saṃskṛtāsaṃskṛtātyantānavarāgrānavakāraśūnyatābhistucchakaḥ | prakṛtiśūnyatādibhirnavaprakārairasārakaḥ | sannāhaprasthānasambhāraniryāṇapratipattibhiryathākramaṃ śūnyaka ityādipadacatuṣṭayamityanye | mṛdumṛduvikalpaṃ kathayannāha | yathā yathā khalu punarityādi | yathā yatheti | yena yenādhyātmādiśūnyatādyākāreṇa bodhisattvo mahāsattva ityanantaraṃ saṃkhyeyaprameyādyadhigamasaṃgṛhīta iti śeṣaḥ | evaṃ dharmāniti | māyopamān | adhimātrādhimātramārgārthamāha | yathā ca yathā ca subhūte bodhisattva ityādi | sarvavikalpabījavigamādaprameyamasaṃkhyeyaṃ puṇyaṃ prasavati | aprameyamityanenāpramāṇamapyākṣiptam | ko'rthabheda iti praśnayannāha | aprameyasya cetyādi | kiṃ nānākaraṇamiti | kiṃ upalakṣaṇaṃ kiṃ sāmānyalakṣaṇamitiyāvat | kaḥ prativiśeṣa iti | kiṃ svabhāvalakṣaṇaṃ kiṃ svalakṣaṇamityarthaḥ | sāmānyalakṣaṇārthamāha | aprameyamityādi | yatra pramāṇānyuparamanta iti | yasmin puṇyaviṣaye pratyakṣeṇa viṣayīkartumanumānena ca mātumaśakyalātpratyakṣānumānapramāṇāni na pravartante,tadaprameyamapramāṇam | anenādhigamasyāsaṃskṛtatvaṃ vibhutvañca jñāpitamiti kecit | yanna śakyaṃ saṃkhyayā kṣapayitumiti | avidyamānasaṃkhyatvena yatpuṇyaṃ saṃkhyayā niṣṭhāpayitumaśakyaṃ tadasaṃkhyeyam | anena tasya samatādhigamo jñāpita ityeke | svabhāvalakṣaṇārthamāha | syādbhagavannityādi | paryāyaḥ prabhedaḥ | yadityavyayatvādyenetyarthaḥ | aprameyamityasaṃkhyeyādyupalakṣaṇam | sādhūktatvena tadvacanamanuvadannāha | yatsubhūtirevamihetyādi | evamanūdya pratipādayannāha | syātsubhūta ityādi | yeneti | dharmadhātusvabhāvātmakeneti | paramārthataḥ śūnyatālakṣaṇo'pi vikalpapratipakṣayorbhedādanāgamyadhyānāntarādinavabhūmiṣu mahopāyakauśalabalena vā kāmadhātvādinavabhūmiṣu yathāsaṃkhyaṃ yathoktanavaprakāraḥ prabandhena pravartamāno bhāvanāmārgo'vasātavyaḥ | tathā coktam |



 



prābandhikatvādiṣṭo'sau navadhā caprakārataḥ |



mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ ||54|| iti



 



nanvekaikameva prakāramadhikṛtya bhinnārthāsaṃkhyeyāpramāṇapuṇyaprasavakāryavacanasya prayogeṇa kāraṇānāmapi bahudhā bhedātkathaṃ navaprakāro bhāvanāpatha ityabhiprāyavānāha | kasya punarityādi | pariharannāha | śūnyatāyā ityādi | trivimokṣamukhasvabhāvabhāvanāmārgaprakārasyetyarthaḥ | prakarṣaparyantavartitvānnavamaprakārasyaivādhivacanamityavagamādāha | kiṃ śūnyatāyā ityādi | nānyeṣāmiti | ato'nyeṣāṃ sarvadharmāṇāṃ prathamādiprakārāṇāṃ kinnādhivacanam | tadvacanena parihartumāha | tatkiṃ manyasa ityādi | sarvadharmā iti prathamādiprakārāḥ śūnyā eveti nyāyasya sarvatra tulya tvāttrivimokṣamukhasvabhāvāḥ | sarva eva prakārāstathāgatenākhyātāḥ | sarvaprakārāṇāṃ śūnyatādivacanamiti pratipādya paryāyārthamāha | ye ca subhūta ityādi | aprameyatā pīti | apiśabdādasaṃkhyeyatādayaḥ | yasmādasaṃkhyeyāprameyādinirdeśā vāgabhilāpasvabhāvā vyāvṛttyapekṣopajanitanānātvarūpeṇaikasminnarthe prayuktāstasmātparamārthena yathoktalakṣaṇasya bhāvanāmārgasya bhedaṃ kartuṃ na kṣamā ityāha | tasmāttarhītyādi | eṣāmityasaṃkhyeyādīnām | saṃvṛtyā tvanālambanamahākaruṇāsvabhāvadharmadhātuniḥṣyandabhūtāste deśanādharmasvabhāvāyathoktanirdeśā bālajanānāṃ mahāphalodayaprakāśakatvenābhimatāstathāgatasyetyāha | abhilāṣā ityādi | eta ityasaṃkhyeyādayaḥ | deśanābhinirhāranirdeśa iti | deśanā'bhinirhriyate | janyate'neneti deśanābhinirhāro dharmakāyastasyodbhāvanāsaṃvṛtyā nirdeśa iti vigrahaḥ |



 



tathā coktam |



 



asaṃkhyeyādinirdeśāḥ paramārthena na kṣamā |



kṛpāniṣyandabhūtāste saṃvṛtyābhimatā muneḥ ||55|| iti |



 



tathāgatasya karuṇāniṣyandanirdeśatvādetaiḥ sarvaviṣayairbhavitavyamityāha | āścaryamityādi | yāvadvacanādaprameyatādiparigrahaḥ | sarvadharmāṇāmiti | prathamādinavaprakārāṇāṃ dharmateti nirvāṇarūpatā,vyañjanārthayorbhedānupalambhādanabhilāpyā | bhāṣitasyetyanantaranirdeśasya | tathā sarvadharmā iti | rūpādayaḥ |  sādhūktatvādevametadityādyanūdya pūrvavat | tatkasya hetorityāśaṅkyāha | yā subhūta ityādi |  sarvadharmāṇāṃ śūnyateti | jñeyatvādibhedāntarapratikṣepeṇa śūnyatetyuktā | tataḥ śūnyāḥ sarvadharmā evābhilapituṃ na śakyā ityarthaḥ | nanu niḥsvabhāvatayā tattvānyatvābhyāmavācyasya paramārthato dharmatāsvarūpasyābhimatamārgavastuno vipakṣapratipakṣayorthathākramamapagamodayau na yuijyete | sarvathātiśayādhānābhāvādityāha | kiṃ punarbhagavannityādi | no hīdaṃ subhūta ityādi | yadyevaṃ bhāvanāsaṃjñakena mārgeṇa naiva kiñcidadhimātrādi navavidhaṃ vikalpajātaṃ parityaktaṃ,nāpi kiñcinmṛdumṛdvādinavaprakāraṃ mārgajātaṃ prāptam | ato'nupanyasanīya evetyabhiprāyeṇāniṣṭamāpādayannāha | sacedbhagavannityādi | anabhilapyasyeti | bhāvanāmārgasya tatprabhedatvādeva dānādīnāmapi hānivṛddhayabhāva ityādi | dānapāramitāyā apītyādi | bhavatvevaṃ ko doṣa iti cedāha | sacedbhagavannityādi | kathamiti kṣepeṇevetyarthaḥ | upacayārthamāha | na ca bhagavannityādi | tathā coktam |



 



hānivṛddhī na yujyete nirālāpasya vastunaḥ |



bhāvanākhyena kiṃ hīnaṃ vartmanā kimudāgatam ||56||iti |



 



paramārthato'niṣṭāpādanamapi na bhavatītyāha | evametadityādi | saṃvṛtyā tu yathānuttarā samyaksaṃbodhistathā bhāvanāmārgo'rthakriyākārīti kathayannāha | api tu khalu punarityādi,naivaṃ bhavatiti | dānapāramitā vivardhate vā parihīyate veti vastūpalambhayogenaivañcittamutpadyate | yathānuttareti | yathādhipatyamātreṇa niratiśayādhānā'nuttarā samyaksambodhirvineyānāṃ puṇyajñānānurūpatayā viśiṣṭārthapratibhāsicittajananadvāreṇa pariṇāmitapuṇyavardhanātsaṃvṛtyābhimatārthasya sādhikā tathā pariṇāmayatītyarthaḥ | tadvadayamapyāgantukamalāpagamādbhāvanayā sākṣātkṛto bhāvanāmārgo māyopamatvānniratiśayādhāno yathāsaṃvṛtyā vipakṣapratipakṣayorapagamodayakrameṇārthakriyākārī tathopanyasyata iti matiḥ | tathā coktam |



 



yathā bodhistathaivāsāviṣṭasyārthasya sādhakaḥ | iti |



 



asyaivārthasya vistareṇa nirdeśārthaṃ punaraparamityādipañcahārakopādānam | kiṃ lakṣaṇā bodhirityāha | kā puna reṣetyādi | tathataiṣeti | tathatā svarūpāmāyopamaniṣprapañcajñānātmakadharmakāyādimayatathāgatasvabhāveti yāvat | bhāvanāmārgo'pi tathatāsvabhāva evetyabhiprāyaḥ |



tathā coktam |



 



tathatālakṣaṇā bodhiḥ so'pi tallakṣaṇo mataḥ ||47||iti |



 



na ca subhūte tathatā vivardhate vā parihīyate vā tatkharūpatvāttathā bodhimārgāvapīti śeṣaḥ | evaṃ hi hetuphalayoḥ phalahetvarthāparasparasvabhāvānuvidhānāddhetuphalasambandhāvaiṣarītyamudbhāvitaṃ syāt | punarapi saṃvṛtyā mārgasya sāmarthyamāvedayannāha | sacedbodhisattva ityādi | tatpratisaṃyuktairiti | bhāvanāmārgapratibaddhaiḥ | abhīkṣṇaṃ bahulamiti | prayogapṛṣṭhāvasthābhedena dvayopādānam | maulāvasthāyāṃ tanmayatvena viharaṇānupapatteḥ | evamiti | tathārūpeṇa | upasaṃharannāha | evaṃ khalu subhūta ityādi | arthasyeti | bhāvanāmārgasya ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ śūnyatāparivarto nāmāṣṭādaśaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project