Digital Sanskrit Buddhist Canon

Saptadaśaparivartaḥ

Technical Details


 



avaivartikabodhisattvasaṃghasya yathoktanirvedhabhāgīyamanyadapi darśanamārgādikamityavaivartikabodhisattvasaṃgho vaktavyaḥ | sa tu nirvedhabhāgīyaprayogamārgasthastathā kṣāntijñānasaṅgṛhītadarśanamārgastho'paraśca prābandhikabhāvanāmārgastha iti vyavasthā bhavati | tathā coktam |



nirvedhāṅgānyupādāya darśanābhyāsamārgayoḥ |



ye bodhisattvā vartante so'trāvaivartiko gaṇaḥ ||38|| iti



 



tatra rūpādinivṛttinirvicikitsādyākārairviṃśatiprakārairnirvedhabhāgīyasthānāmavaivartikalakṣaṇaṃ jñeyam | tathā coktam |



 



rūpādibhyo nivṛttyādyairliṅgairviṃśatidheritaiḥ



nirvedhāṅgasthitasyedamavaivarttikalakṣaṇam ||39 || iti



 



tathatāsvabhāvatvādrupādibhyo nivṛttiṃ || tāvatpratipādayitumāha | avinivartanīyasyetyādi | tatrākārāḥ pratipakṣasaṃgṛhītāḥ | liṅgāni svāśrayacihnāni | nimittāni tatparibhogopakaraṇagatāni | athavākāraḥ kāyiko harṣaviśeṣo romodgamāśrupātādiḥ | liṅgaṃ vacana viśeṣaḥ praharṣādhyeṣaṇādiḥ | nimittamanuṣṭhānaviśeṣaḥ | śravaṇadhāraṇavācanapūjanādiḥ | pūrvapūrvavyākhyābhūtānyamūni vā padāni | kathaṃ vā vayambhagavañjānīyāma ityanenāsaṅkīrṇapratipattinimittaṃ praśnayannāha | pariharannāha | yā ca subhūta ityādi | tathatābhūmiriti sarvabhūmermāyopamatvāt | tadevāha | sarvā ityādinā | yuktyāgamābhyāṃ niścitatvenānyathā kāraṇāsambhavādyathāsaṃkhyaṃ na kalpayati | na vikalpayati | tato'pīti | parṣanmaṇḍalāt | evametaditi | rūpādibhyo nivṛttatvena | evametattathataiva satyā moho'nya iti cintāśravaṇakāle'dhimuñcatyavagāhate | bhāvagrahāparidīpanānna ca yatkiñcitpralāpī bhavati | māyopamaprakāśakatvenārthasaṃhitāmeva vācaṃ bhāṣate nānarthasaṃhitām | dharmatābhāvanābhiyogānna ca pareṣāṃ kṛtākṛtāni kāryākāryāṇi vyavalokayati | dhārayitavya iti | hetunā yaḥ samagreṇa kāryotpādo'numīyate,arthāntarānapekṣatvātsa svabhāvo'nuvarṇita iti nyāyādyogyatānumānena niścetavyaḥ | avetya prasādalābhena vicikitsākṣayamāvedayannāha | punaraparamityādi | mukhamullokayatīti | jñātavyatattvaparijñānādisambhāvanāśayenārādhanatayā na mukhaṃ nirīkṣate | vyapāśrayata iti | śaraṇādibhāvānna svīkaroti | praṇidhānasamṛddhyā'ṣṭākṣaṇakṣayārthamāha | sa khalu punarityādi | nāpāyeṣūpapadyata iti | narakapretatiryagupapattyabhāvaḥ sākṣāt kathitaḥ | upalakṣaṇatvādasya mithyādṛṣṭibuddhavacanāśravaṇapratyantajanapadotpādābhāvo grāhyaḥ | na ca strībhāvaṃ parigṛhṇātīti | strībhāvapratiṣedhavacanādindriyajaḍamūkabhāvaṃ na gṛhṇātīti labhyate | caśabdānna dīrghāyuṣkadevopapattiṃ gṛhṇātītyarthaḥ | kāruṇikatayā svaparakuśaladharmaniyojanārthamāha | punaraparamityādi | tatra prāṇātipātaḥ pareṣāṃ jīvita kṣayaḥ | sthānāccauryeṇa paradravyavyāvanamadattādānam | anaṅgādau styādyabhigamanaṃ kāmamithyācāraḥ |



 



valkalaiḥ saguṇaiḥ kācitkriyate madhunā'parā |



piṣṭakiṇvajalairanyā surā jñeyā tridhā budhaiḥ |



maireyaṃ guḍadhātryaṃbudhātakī saṃskṛtaṃ viduḥ ||



madayedaśitaṃ pītaṃ yattanmadyamiti smṛtam |



tadetantrividhaṃ sarvaṃ śukladharmavipakṣataḥ ||



 



pramādasthānamityāha prasaṅgādāgataṃ punaḥ | abhūtābhidhānamanṛtavacanam | parabhedakaṃ vacaḥ piśunavacanam | apriyābhidhānaṃ paruṣavacanam | sarvakleśajanitaṃ vākyaṃ sambhinnapralāpaḥ | abhidhyā paradravyeṣu viṣayaspṛhā | vyāpādaḥ sattvavidveṣaḥ | nāstīti mithyādṛṣṭidarśanam | sarveṇa mantraprayogādinā | sarvaṃ nikhilasattvaviṣayam | sarvathā mṛdvādinā'pi prakāreṇa | sarvaṃ taccittamapi nādhyāpadyeta na kuryāt | parātmaparivartakatvena sarvasattvaviṣayapariṇāmitadānādikārthamāha | punaraparamityādi yaṃ yaṃ dharmamiti sūtrādikaṃ paryavāpnotīti svīkaroti | dadāti | phalena saha prayacchati | samyagdharmāvabodhena | gambhīradharmākāṃkṣaṇārthamāha | punaraparamityādi | tatra mārgāntarābhilāṣo'paryāptitāmupādāya kāṃkṣā | ṛjumārgavilomanaṃ vimatiḥ | gotradharmasya vividhakuśalavṛddhigamanābhāvena vicikitsanādvicikitsā | sarvathā bodhavaikalyādvandhatvam | parahitapratipannatvena maitrakāyavāṅmanaskarmārthamāha | hitavacana ityādi | tatra maitrakāyakarmaṇā yogādanāgatapathyābhidhāyitayā hitavacanaḥ | tathaiva vākkarmasadbhāvena parimitavacanānmitavacanaḥ | maitrīparibhāvitacittasamutthāpitatvena śrotrasukhādikāritvāt snigdhavacanaḥ |



 



prayogasampattyā kāmacchando vyāpādaḥ | styānamiddhamauddhatyakaukṛtyaṃ vicitkitsā ceti pañcanivaraṇāsaṃvāsārthamupalakṣaṇātvenāha | alpastyānamiddhaśca bhavatīti | vibhāvitapratipakṣatvenāvidyādisarvānuśayahānārthamāha | niranuśayaśca bhavatīti | tatrāvidyādṛṣṭyāśravasaṅgṛhītānāmanuśayānāmabhāvānniranuśayatvam | na tu kāmabhāvāśravasaṅgṛhītānāṃ bodhisattvasya sañcintyabhavopādānāt | nityasamāhitatvena smṛtisamprajñānārthamāha | so'bhikrāmatvetyādi | tatrāgamanamabhikramaḥ | gamanaṃ pratikramaḥ saṃprajñānayogānna bhrāntacittaḥ | smṛtisadbhāvādupasthitasmṛtiḥ | bhinneryāpathaparihārārthaṃ nātimandaṃ na vilambitam | śāntarūpābhidyotakatvāt sukham | ekapādasya samyagapratisthāne'parapādānutkṣepānna ca sahasā pādaṃ bhūmerutkṣipati | saprāṇakadeśaparihārārthaṃ na ca sahasā pādaṃ bhūmau nikṣipati | caukṣasamudācāratvena śuciparibhogyacīvarādikārthamāha | tasya khalu punarityādi | tatrālpabādho'lpavyādhiḥ | alpādīnavo'lpaparopadravaḥ | tadevamūṣmagatāvasthāsyaikādaśākārā bhavanti | sarvalokābhyupagatakuśalatvena kāye'śītikṛmikulasahasrāsambhavārthamāha | yāni khalvityādi | sarveṇāṇunāpi rūpeṇa sarvaṃ kṛmikulam | sarvathā varṇādiprakāreṇā,sarvamaśītisahasrasaṃkhyam | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi tasyetyādi | kuśalamūlaviśuddhyā cittākauṭilyārthamāha | yathā yathā cetyādi | tatra kāyapariśuddhirlakṣaṇādyalaṅkṛtagātratā | vākyapariśuddhirbrahmasvarādirūpatādvayametaccittapariśuddhikāryatvenoktam | ata eva cittapariśuddhivibhajanārthaṃ prādhānyādāha | kā punarityādi | tatra lābhādinirapekṣatvāccittālpakṛtyatā | bhūtadoṣaparilambanābhāvāccittāśāṭhyatā | samyagabhūtaguṇasandarśanavaikalyāccittāmāyāvitā | yathābhūtavāditvāccittākuṭilatā | mātsaryādiviviktatvāccittāvaṅkatā | yayā ceti mahāyānapravaṇayā lābhasatkārādinirapekṣatvena dvādaśadhūtaguṇasamādānārthamāha | punaraparamityādi | tatra lābho dravyaprāptiḥ | satkāro bahumānatā | ślokaḥ kīrtiḥ | na tadguruko na tatpravaṇo bhavati | tatreme dvādaśadhūtaguṇāḥ | yadidaṃ | pāṃśukulikatvaṃ,traicīvarikatvaṃ,sarvanāmayikatvaṃ,paiṇḍapātikatvaṃ,aikāsanikatvaṃ,paścāt khalu bhaktikatvaṃ,āraṇyakatvaṃ,vārkṣamūlikatvaṃ,abhyavakāśikatvaṃ,śmāśānikatvaṃ,naiṣadyikatvaṃ ceti | dānādiviśeṣapratipattyā pāramitāvipakṣamātsaryādicittānutpādārthamāha | nerṣyāmātsaryabahulo bhavatīti | upalakṣaṇatvātsarvapāramitāvipakṣo grāhyaḥ | dharmadhātunā sarvadharmasaṃgrahāddharmatā'viruddhaprajñāpāramitāyogagamanārthamāhaḥ | na ca gambhīretyatyādi | cālayitumaśakyatvāt sthirabuddhiḥ | sūkṣmārthadarśanāṅgambhīrabuddhiḥ | saṃyojanātsaṃsyandayati | svātmīkṛtasattvadhātutvena parārthanarakābhilāṣārthamāha | punaraparamityādi | gṛhītabodhicittaparityāgāt pratideśaya | punaranutpādanātpratiniḥsṛja | dolāyamānatvābhāvānna kṣubhyati | gṛhītāparityāgānna calati | tadevaṃ mūrdhagatāvasthasya ṣaḍākārā bhavanti | adhigatasaṃpratyayadharmatvenāparapraṇayanārthamāha | punaraparamityādi | duḥkhādisatyacatuṣṭayasya māyopamatvenāvagamāddharmatāmityādi padacatuskopādānam | na parasya śraddhayā gacchatīti | dharmatāpratyakṣakāritvānna paramaṃ pratyayena pratipadyate | etadeva dṛṣṭāntapūrvakaṃ spaṣṭayannāha | tadyathāpi nāma subhūta ityādi | anapaharaṇīyatvādasaṃhāryaḥ | nivṛttyasambhavādapratyudāvartanīyadharmā | ekāntasthitatvānniyato bhavati sarvajñatāyām | etadeva vistārayannāha | samyaksambodhiparāyaṇa iti | viditabuddhatvopāyakauśalatvena pratirūpamārgopadeśakamārasya māratvāvabodhārthamāha | punaraparamityādi | eṣeti prajñāpāramitācaryā | ihetyasminneva janmani duḥkhasyāntaṃ kuru caturāryasatyabhāvanayeti śeṣaḥ | ahovatetyādi | aho kaṣṭamihaiva tāvattavāyamātmabhāvo dharmatādhigamavaikalyena yadotarakālamapariniṣpanno'nabhinivṛtto bhaviṣyati,tadā kasmātpunastvamanyamātmabhāvaṃ praṇidhānādibalena sattvārthaṃ pratigrahītavyaṃ manyasa ityarthaḥ | māro'yamityanyamārgopadeśino'vabodhena nivartanāsambhavādavinivartanīyaḥ | tadeva kṣāntigatāvasthasyākāradvayaṃ syāt | trimaṇḍalaviśuddhyā sarvatra buddhānumoditapratipattyarthamāha | sa cedbodhisattvasyetyādi | cittaṃ parataḥ śrutvaivamiti | parasmātparato mārādeva naitadbuddhabhāṣitamityādīni vivekapadāni śrutvā cittaṃ dharmatāyā na parihīyata ityarthaḥ | prayogamaulapṛṣṭhāvasthāsu na parihīyate na pratyudāvartate | na cānyathābhāvaścittasyeti yathākramaṃ yojyam | tathā caranniti | buddhānujñātacaryayā carannityarthaḥ | upasaṃharannāha | sa cedbodhisattvo mahāsattvetyādi | tadevamagradharmagatāvasthasyaika ākāraḥ syāt | yathoktairevākārairnirvedhabhāgīyasthito bodhisattvo'nuttarabodherna nivartate iti lakṣaṇīyaḥ | tathā coktam |



 



rūpādibhyo nivṛttiśca vicikitsā'kṣaṇakṣayau |



ātmanaḥ kuśalasthasya pareṣāṃ tanniyojanam ||40||



parādhārañca dānādi gambhīre'rthe'pyakāṃkṣaṇam |



maitraṃ kāyādyasaṃvāsaḥ pañcadhā'varaṇena ca ||41||



sarvānuśayahānañca smṛtisaṃprajñatā śuci |



cīvarādi śarīre ca kṛmīṇāmasamudbhavaḥ ||42||



cittākauṭilyamādānaṃ dhūtasyāmatsarāditā |



dharmatāyuktagāmitvaṃ lokārthaṃ narakaiṣaṇā ||43||



parairaneyatā mārasyānyamārgopadeśinaḥ |



māra ityeva bodhaśca caryā buddhānumoditā ||44||



ūṣmāmūrddhasu sakṣāntiṣṭhagradharmeṣṭhavasthitaḥ |



liṅgairamībhirviṃśatyā sambodherna nivartate ||45|| iti |



 



nirvedhabhāgīyasthāvaivartikalakṣaṇānantaraṃ darśanamārgasthāvaivartikalakṣaṇaṃ duḥkhe dharmajñānakṣāntyādibhiḥ ṣoḍaśabhiḥ kṣaṇairvaktavyam | tathā coktam |



 



kṣāntijñānakṣaṇāḥ ṣaṭ ca pañca pañca ca dṛkpathe |



bodhisattvasya vijñeyamavaivartikalakṣaṇam ||46||iti



 



tatra rūpādidharmāvabodhavyāvartanena duḥkhe dharmajñānakṣāntiriti kathayannāha | punaraparamityādi | vyavasthitaviśeṣānutpādānnābhisaṃskaroti | apūrvākaraṇānnotpādayati | pūrvavattatkasya hetorityāśaṅkyāha | tathā hītyādi | svalakṣaṇaśūnyairiti | svabhāvaśūnyadharmatayā rūpādidharmāvabodhānupalambhādbodhisattvanyāmaṃ duḥkhe dharmajñānakṣāntimadhigato'vakrāntaḥ saṃstamapi dharmaṃ nopalabhate | yatastaṃ nābhisaṃskaroti | notpādayatītyarthaḥ | anutpādajñānakṣāntika iti yathā nirdiṣṭakṣāntilābhī | anuttarabodhicittadṛḍhatayā duḥkhe dharmajñānamityāha | punaraparamityādi | darśanabhāvanāviśeṣamārgeṣṭhasattvapratipādanārthamākāśasametyādipadatrayopādānaṃ prayogādiṣu vā śravaṇacintābhāvanādiṣvevaṃ jñātavyamityādi yojyam | tatra dṛḍhaṃ cittaṃ nirantarāyasāratayā | aprakampyaṃ dharmatāpratyakṣakāritayā | asaṃhāryaṃ pareṣāmaviṣayatayā | samādānaprayogāddeśāparibhraṃśārthena vā yojyam | śrāvakapratyekabuddhayānacittavinivartanāt | duḥkhe'nvayajñānakṣāntirityāha | punaraparamityādi | śrāvakapratyekabuddhabhūminivṛttaḥ | sarvajñatāyāṃ pravṛtto bhavatīti | tatra satyāṃ pravṛttau yā vinivṛttiḥ,satyāṃ vinivṛttau yā pravṛttiḥ,te tviha nivṛttipravṛttau nirdiṣṭe | na tu nivṛttipravṛttimātre tayoḥ samyagarthākaraṇāt | tathā tṛtīye kṣaṇe'nvayajñānasambandhe na śrāvakādibhūmipātaḥ sambhavati | tasya traidhātukapratipakṣāvākahatvādatastannivṛttyākāraḥ kathitaḥ | dharmapravicayasāmarthyāddhyānādyaṅgaparikṣayeṇa duḥkhe'nvayajñānamityāha | sa ākāṃkṣannityādi | navānupūrvasamāpattyādyupalakṣaṇam | atra dhyānāni dṛṣṭadharmasukhavihārārthamabhimukhīkaraṇāddhyānairviharati,tatphalasākṣātkaraṇāddhyānaparijayañca karoti | tattadaṅgaprahāṇenādhigatānvayajñānasya rūpārūpyadhātupratipakṣatvajñāpanārthamālambanāddhyānāni ca samāpadyate | anukūlātmabhāvasaṃparigrahānna ca dhyānavaśenopapadyate | duḥkhe'nvayajñānāvasthāyāṃ bodhisattvasya vairāgyalābhānupapattyā sa punareva kāmāvacārāndharmānadhyālambata iti yojyam | apagatākuśalatvena kāyacetolāghavāt samudaye dharmajñānakṣāntirityāha | punaraparamityādi | darśanaheyavikalpānapahṛtatvena kāyacittalāghavotpādānna nāmādiguruko bhavati | bāhyādhyātmikayaśobhedātkīrtiḥ śloka iti dvayamuktam | viditasvalakṣaṇaśūnyadharmatvānnāmādyalābhe'pi vaimanasyābhāvenāsaṃkṣubhitacittaḥ | māyopamabhāvanopāyakauśalasāmarthyenānabhiniveśakāmopabhogātsamudaye dharmajñānamityāha | sacetso'gāramityādi | agāraṃ gṛhaṃ prāpteṣu kāmeṣu kāmābhiṣṭhaṅgo'bhiniveśaḥ | aprāpteṣvabhiprāyaḥ prārthanā | māyopamanirvāṇadharmāvagamānnirvinsaṃjñā | etadeva dṛṣṭāntena spaṣṭayannāha | tadyathāpi nāmetyādi | jīvitendriyādinirodhadarśanādutrastasaṃjñā samayatvādaviśrabdham | anāgateṣvanarthikā varttamāneṣvagṛddhyā vinaṣṭeṣvasaktā ityeke | prayogādiṣu cetyapare | prāsādikasukhadattvāt priyarūpasātarūpāṇi | te'gāramadhyāvasanto'narthikā eva ca bhavantīti pūrveṇa sambandhaḥ | viṣayādīnavadarśanena sadā brahmacāritvātsamudaye'nvayajñānakṣāntirityāha | na samaviṣameṇetyādi | na samaviṣameṇa noddhāravṛddhinyāyena | nyāyopāttatvāddharmeṇa sadā brahmacāritvānnādharmeṇa | śamathasnigdhasantānatvānna pareṣāmapamardanamupaghātaṃ kurvanti | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi tairityādi | satpuruṣairityādistutirityeke | ṣoḍaśakṣaṇadarśanamārgalābhād yathākramaṃ satpuruṣairityādiṣoḍaśapadānītyapare | satpuruṣadharmatayā samyagupakaraṇājīvaviśuddhatvātsamudaye'nvayajñānamityāha | punaraparamityādi | vajrapāṇirityetatsaṃjñako'nyaḥ kaścit prativiśiṣṭo mahāyakṣaḥ | anabhibhavanīyakāyavākacittatvādyathāsaṃkhyam | durgharṣānatikramaṇīyadurāsadapadāni vācyāni | vastigatakoṣaguhyatvāt puruṣavṛṣabhendriyasamanvāgataḥ | āryatārādimantraprakāro mantrajātiḥ | candrasūryagrahotpāditabhṛṅgarājādiroṣadhiḥ | mantrajātyoṣadhya eva vidyābheṣajādi | ādiśabdādyantrādiparigraha ityeke | mantrajātirlokottarā bahudravyasamāhāralakṣaṇauṣadhiḥ | vidyā laukikī bheṣajamekāṅgikamityapare | puruṣadevatāsambandhānmantrajātiḥ | utpannavyādhipratīkārārthamoṣadhiḥ | strīdevatāsambandhādvidyā,bheṣajamanāgatotpātapratiṣedhārthamityanye | kāyavākkalahābhāvānna vigrahavivādaśīlaḥ | śūnyatāvasthitatvena skandhadhātvāyatanayogānuyogavihārapratiṣedhānnirodhe dharmajñānakṣāntirityāha | punaraparamityādi | "yogānuyogagrahaṇena duḥkhasamudayasatyayornirodhamārgasatyayośca yathākramaṃ yogānuyogayorvāparyaṃ jñāpitami"tyāryavimuktisenaḥ | skandhādiṣu prathamo'bhiniveśo yogaḥ | paścādatyantābhiniveśo'nuyoga ityapare | nirastavipakṣatvenādhigamāntarāyadharmakathāyogānuyogavihārapratiṣedhānnirodhe dharmajñānamityāha | na saṅgaṇiketyādi | kathāgrahaṇena vastuvikalpasya duḥkhasamudayajñānakāla evotsannatvānnirodhajñānasya kathāmātravikalpapratipakṣatvamāveditam | etāñcāvasthāmadhikṛtyocyate |



 



nāmamātramidaṃ sarvaṃ saṃjñāmātre pratiṣṭhitam |



abhidhānātpṛthagbhūtamabhidheyaṃ na vidyate ||iti |



 



parijñātavikalpadoṣatvena bodhisambhārabhūtadānādipracuravicitradharmasenākathāyogānuyogavihārapratiṣedhānnirodhe'nvayajñānakṣāntirityāha | na senākathetyādi | tatra senā bodhisambhāradharmasamūhaḥ | nirodhajñānāvasthāyāṃ prabhūtasamudāgamasyopayuktatānena sūcitā | tathā hi prakṛtiśūnyatāyāṃ sthito na kasyaciddharmasyālpatvaṃ vā bahutvaṃ vā samanupaśyatītyāryapañcaviṃśatisāhasrikāvacanādityeke | grāhyagrāhakayorheyatvena vipakṣapratipakṣaghātyaghātakayuddhakathāyogānuyogavihārapratiṣedhānnirodhe'nvayajñānamityāha | na yuddhakathetyādi | evaṃbhūtāvasthasya svarasata eva vipākanirodhaścaturvidho bhavati | yadutendriyagrāmanirodhaḥ prathamaḥ | tathendriyāśrayabhūtabhautikanagaranirodho dvitīyaḥ | tathendriyaviṣayanigamanirodhastṛtīyaḥ | yadāha na grāmetyādi | janapadādayo nigamaprabhedāḥ | ātmābhiniveśanirodhaścaturthaḥ | yadāha | nātmakathetyādi | ātmana evātmīyasambandhena prabhedārthaṃ nāmātyetyādyupādānam | sa cāyaṃ caturvidho vipākanirodhaḥ pratyekaṃ traidhātuko veditavyaḥ | tatra kāmarūpadhātvorindriyādhāraviṣayanirodho'tipratītaḥ | ārūpye tūpekṣājīvitamanaḥ sañjñendriyasadbhavādindriyanirodhaḥ |



 



nikāyaṃ jīvitañcātra niḥśritā cittasantatiḥ |



 



iti kṛtvendriyādhāranirodhaḥ | manoviṣayadharmanirodhasambhavādindriyaviṣayanirodhaḥ sambhavati | sarvatrātmābhiniveśastu vidyata eveti tannirodho'pyupapannaḥ | dānādiviśeṣāvabodhena mātsaryadauḥśīlyādiyogānuyogavihārapratiṣedhānmārge dharmajñānakṣāntirityāha | na dharmaviruddhakathetyādi | dharmaviruddhakathāniṣedhena kṣānterānantaryamārgatvāt kleśavisaṃyogakāraṇatvaṃ vijñāpitam | kāyavāksamārambhaḥ kalahaḥ | vākcittakṛtaṃ vairūpyaṃ bhaṇḍanam | vigrahavivādau vyākhyātau | kuśaladharmānuvartanāddharmakāmāḥ | pratipattiphaladharmayoḥ saṃskṛtāsaṃskṛtatvādyathākramaṃ hānopādānakathanādabhedavarṇavādinaḥ viśiṣṭatarāvasthāprāptyabhilāṣānmitrakāmāḥ | śrāvakādyasādhāraṇadharmagadanāddharmavādinaḥ | upapattivaśitālābhāttatropapadyante | yathoktakṣāntimeva spaṣṭayannāha | punaraparamityādi | kovidā iti paṇḍitāḥ | yadbhūyastveneti bāhulyena | sarvadharmatrivimokṣamukhasvabhāvatvenāṇumātradharmānupalambhānmārge dharmajñānamityāha | punaraparamityādi | māyopamasarvadharmāvagamenāṇumātradharmopalambhavaikalyānnaivaṃ bhavatyavinivartanīyo vāhaṃ na vāhamavinivartanīya iti | prayogādyavasthāsu vicikitsāsaṃśayasaṃsīdanāpadāni yojyāni | vicikitsādyabhāvatvena vimuktimārgatvājjñānasya visaṃyogaprāptikāraṇatvaṃ kathayati | tadeva dṛṣṭāntapūrvakaṃ spaṣṭayannāha | tadyathāpi nāmetyādi | mārakarmāvarodhādinā visaṃyogaprāptikāritrameva jñāpayati | punarapi dṛṣṭāntena vistārayannāha | tadyathāpi nāma subhūte puruṣa ityādi | sarvathā'panayanāt prativinodayituṃ tāvatkālāsamudācārāt viṣkambhayituṃ vā cālayituṃ vā kampayituṃ veti svasthānādapanetuṃ tatraivādṛḍhīkartumityarthaḥ | anena ca sadevakena lokena śakyanivṛttitvena sadevakaṃ lokamatikramya nyāmāvakramaṇānmārge dharmajñānasya traidhātukapratipakṣatvaṃ jñāpitaṃ bhavet | jātivyativṛttasyāpīti janmāntaragatasyāpi śrāvakādicittānutpādena prayogasya yānāntaraniryāṇābhāvādaikāntikatvamāveditam | abhisampratyayalābhena trisarvajñatātmakasvabhūmitrayaniścitāvasthānānmārge'nvayajñānakṣāntirityāha | jātivyativṛttasyāpyevaṃ bhavati nāha mityādi | svasyāṃ bhūmāviti | trisarvajñatāyām | tathaiva tatkasya hetorityāśaṅkyāha | tathā hītyādi | citteneti | pañcābhijñādhigamena | jñāneneti | satyābhisambodhena | tathā tannānyatheti | arhatvaṃ bodhisattvairna sākṣātkartavyamiti | yathoktaṃ bhagavatā tathaiva tannānyathetyarthaḥ | evaṃ pratyavekṣate | evaṃ samanvāharatīti pratyakṣānumānābhyāmavadhārayati | buddhādhiṣṭhānamiti | buddharūpam | abaddhā vatāyamiti | avaśyaṃ vatāyam | tathaiva tatkasya hetorityāśaṃkyāha | tathā hyasyetyādi | ekāntaniṣṭhatvena sarvākārajñatādidharmārthaṃ jīvitatyāgānmārge'nvayajñānamityāha | punaraparamityādi | tatra kāyatyāgādātmaparityāgaḥ | cittatyāgājjīvitaparityāgaḥ | ubhayābhidhānaṃ vyastasamastātmaparityāgajñāpanārthamityanye | prema snehaḥ | gauravaṃ bahumānatā | mamāpyeṣa ityanena visaṃyogaprāpteḥ sarvadharmaparigrahasabhāgatā jñāpitā | yathoktajñānameva vistārayannāha | punaraparamityādi | tathaiva tatkasya hetorityāśaṃkyāha | tathā hi tenetyādi | yathoktairevākārairacintyopāyavatāṃ bodhisattvānāṃ dharmanairātmyadyotakaiḥ sākṣātkṛtāḥ ṣoḍaśakṣaṇā darśanamārgasthā'vaivartikabodhisattvalakṣaṇaṃ grāhyam | tathācoktam |



 



rūpādisaṃjñāvyāvṛttirdārḍhyaṃ cittasya hīnayoḥ |



yānayorvinivṛttiśca dhyānādyaṅgaparikṣayaḥ ||47||



kāyacetolaghutvañca kāmasevābhyupāyikī |



sadaiva brahmacāritvamājīvasya viśuddhatā ||48||



skandhādāvantarāyeṣu sambhāre sendriyādike |



samare matsarādau ca neti yogānuyogayoḥ ||49||



vihārapratiṣedhaśca dharmasyāṇoralabdhatā |



niścitatvaṃ svabhūmau ca bhūmitritayasaṃsthitiḥ ||50||



dharmārthaṃ jīvitatyāga ityamī ṣoḍaśa kṣaṇāḥ |



avaivartikaliṅgāni dṛṅmārgasthasya dhīmataḥ ||51|| iti



 



nanu kathaṃ yogisantānapratyātmavedyakṣaṇāḥ parapratipattaye lakṣaṇānīti cet | ucyate | yataḥ kṣāntijñānakṣaṇāḥ samyagadhigatāḥ santo'nabhiniviṣṭagrāhyagrāhakākāraśuddhalaukikapṛṣṭhacittasaṃgṛhītaṃ svānurūpakāryaṃ rūpādisaṃjñāvyāvartanādikaṃ parapratipattiviṣayaṃ janayantyadhigamānurūpa eva sarvatra yogināṃ vyavahāro'nyatra sattvavinayaprayojanavaśāditikṛtvā tasmātte lakṣaṇāni bhavantīti |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ avinivartanīyākāraliṅganimittaparivarto nāma saptadaśaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project