Digital Sanskrit Buddhist Canon

Ṣoḍaśaparivartaḥ

Technical Details


 



ṣoḍaśaparivartaḥ |



 



apratighātasvabhāvaṃ nirdiśannāha | atha khalvāyuṣmānityādi  | nāyamiti | trividhasarvajñatākārasuparipūrṇābhisamayatvena sarvatra rūpādau jñānadharmasyāpratighātitvādayaṃ deśanādharmo na kvacitpratihanyate | apadasvabhāvaṃ vaktumāha | apratihatetyādi | sarvapadānupalabdhita iti | jñānajñeyasamatayā sarvapratiṣṭhānupalambhārthenāpratihatalakṣaṇo'nabhibhūtaḥ | advitīyatvāditi | ekākitvādapratimalakṣaṇo'sādṛśyalakṣaṇaḥ | niḥpratyarthikatvāditi | sarvapratipakṣasamatikrāntatvādapratilakṣaṇo'pratipakṣalakṣaṇaḥ | anabhinivṛttatvāditi | ajātatvādapado'pratiṣṭhāsvabhāvaḥ | sarvopapattyanupapattitvāditi | devādisarvagatiṣṭhavidyamānarūpatvādanutpādaḥ | sarvapathānupalabdhitvāditi | sarvamārgatvenānupalambhādapatho'mārgaḥ | apada ityasya prayogadarśanabhāvanāviśeṣāśaikṣamārgeṣu viśeṣaṇārthamapratihatalakṣaṇa ityādi pañcapadopādānam | agatisvabhāvaṃ kathayannāha | anujāto vatāyamityādi | bhagavataḥ sambandhī śrāvako'yamanu paścājjātastathāgata ivetyanujātaḥ | kathaṃ śrāvako'pi tathāgata ivānujāta iti | tatkasya hetorityāśaṅkyāha | tathā hi bhagavannityādi | yasmātsarvameva dharmamanadhigatārthaviṣayamapi samyakśūnyatayā deśayati,tasmāttathāgata ivānujāta ityarthaḥ | vastudharmatvenānujātārthaṃ vighaṭayannāha | yaddevaputrā ityādi | ajātatvāditi | tatvenānutpannatvādajātastathāgatasya śrāvakaḥ subhūtistasyaiva tathatāmanuyātaḥ | prāptastādātmyenānugataḥ | "tathābhāvastathatetyata eva nirdeśādasya hrasvatvami"tyācāryavasubandhuḥ | kathamityāha yathā tathāgatetyādi | evaṃ hi subhūtiriti | yasmādanantaroktatathatārūpeṇa tathāgatatathatāmanuyātastato'jātatvādanujāta iti pūrveṇa sambandhaḥ karaṇīyaḥ | evamuttaratrāpyavagantavyam | abhyāsayogena tattathatāprāptau kathaṃ na vastudharmatvenānujātaḥ syādityāha | ādita evetyādi | ādita iti | prathamata evetyarthaḥ | niryuktikamevedamiti | tatkasya hetorityāśaṅkyāha | yā hītyādi | sā sarvadharmatathateti | dravyābhimatānāṃ rūpādīnāṃ sāmānyadharmatā'nutpāda iti yāvat | evaṃ tathāgatasarvadharmatathatayoḥ parasparamabhedena tathāgatatathatāyāḥ sarvaviṣayatvamāveditam | ataśca saiva subhūterapītyāha | yā cetyādi | ato'nujāta iti tathatāprāptiyogādanujātaḥ | tathatā tarhi dravyasatī syādityāha | sāpi cetyādi | atathateti,nirviṣayapratiṣedhānupapattestathatāpi sāṃvṛtī māyopameti yāvat | tathāgatamanujāta iti | anuśabdayoge karmavibhaktiḥ | tathāgatasyeti pāṭhe tatsambandho vivakṣitaḥ | tattvato dharmatārūpatve kathamanujāta ityāha | tathāgatasyetyādi | sthititeti | saṃvṛtyā prabandhadharmatā | yadyevaṃ vikārādimān subhūtiḥ sthaviraḥ syādityāha | yathā tathāgatetyādi | tatrādhikanyūnavikārābhāvādyathākramamavikārānirvikārāḥ | svaparavikalpaviyogādavikalpā nirvikalpā | tathāgatatathatāvatsubhūtitathatā kuto'vikārādisvabhāvetyāha | etadeva kuta iti | tatkasya hetorityāśaṅkyāha | yā ca tathāgatatathatetyādi | ekaivaiṣetyabhinnā yasmādbhedakakarmakartṛkriyā'nupalambhādadvayā'dvaidhīkārā'dvayatathatetyarthabhedo vācyaḥ | sarvathā''dhāratvavirahānna kvacit | hetorabhāvānna kutaścit | sambandhino'sattvānna kasyacit | sambandhibhāvādau tu vastutvāpattestathataiva na syādityāha | yataḥ setyādi | evaṃ hi subhūtiriti | tathāgatasarvadharmatathatayorevamekasvabhāvatvena tathāgatatathatayā saṅgṛhītatvānnirvikārādisvabhāvā subhūtitathatā | tasmādakṛtatathatayā'nujāta ityarthaḥ | tathatārūpeṇa sarveṣāmanujātatve subhūteḥ ko'tiśaya iti cet | satyam | kintu yadeva vivādāspadībhūtaṃ tadeva nirdiśyate | anyathā'śrotṛsaṃskārakaṃ vākyaṃ kurvāṇaḥ kathaṃ nonmattaḥ syāt | etadeva spaṣṭayannāha | yā cākṛtatathatetyādi | na sā kadācinna tathateti | sarvadaiva tathatetyarthaḥ | upasaṃharannāha | yathā tathāgatatathatā sarvatretyādi | sarvatreti sarvasmin kāle | abhinirmita iti | prabhāvito niṣpāditaḥ | aluptamiti | luptamapratītamadṛṣṭaṃ na luptamaluptaṃ dṛṣṭaṃ pratītamiti yāvat | bhedakānupalabdhita iti | pramāṇopapannaikasvabhāvatvena tathatāyā bhedakapramāṇānupalambhena dvayamapyanantaroktamabhinnamityetadaluptam | sarvadharmatathatātmikā tathāgatatathatā subhūtitathatā punarna tathāvidhā | tatkathaṃ tathatayā dvayamabhinnaṃ syādityāha | yathā tathāgatatathatetyādi | nānyatreti nipātavacanaṃ prathamārthe vartate | taduktam | syāt | yathā sarvadharmatathatāyā nānyā tathāgatatathatā kintarhi tadātmikā evaṃ subhūtitathatāpīti | na sā kasyacinna tathateti sarvasya sā tathatetyarthaḥ | tadevāha | saiva setyādinā | yaiva sā tathatā subhūteḥ | saiva sarvadharmatathateti yojyam | ananyatathatānugameneti | ātmasvabhāvatathatānukareṇa tāṃ tathatāṃ sarvadharmavartinīmupagataḥ | tathatāsvabhāvatvena kathamanugama iti cet āha | na cātretyādi | saṃvṛtyaivaṃ vyapadeśaḥ kṛtaḥ | paramārthatastu naivātra māyopamatve kaścidbhāvaḥ kvacidanugatiṃ sadṛśatā prāptaḥ | traiyadhvikasarvadharmāṇāṃ tathatā traikālikī,tathāgatatathatā tu prakṛtiprabhāsvaratvenotpādavirahānna tathāvidhā | tatkathamanayorekatvamiti cedāha | yathā tathāgatatathatetyādi | tatrotpādapūrvakavināśābhāvānnātītā,bhaviṣyadutpādaviyogānnānāgatā,labdhasattākatvānupapatterna pratyutpannā | evaṃ sarvadharmatathateti | māyopamatvaprasādhakapramāṇasya sarvatra tulyatvāditi bhāvaḥ | bhavatu vā sāṃvṛtabhāvopādhibhedena tattathatāyāstraikāliko vyapadeśaḥ,tathāpi tathāgatasarvadharmatathatayorabheda evetyāha | tathāgatathatayāpītyādi | na kevalamātmatathatayā kintarhi tathāgatatathatayāpi | yasmāttathatāmanuprāptaḥ san subhūtistayaiva tathāgatatathatayā'tītāditathatāmanugataḥ,atītāditathatayā ca tathāgatatathatāmanugato bhavati,tasmānnāsti vimukternānākaraṇamiti bhāvaḥ | atītādipratyekasamudāyabhedena ca hārakacatuṣṭayamavagantavyam | upasaṃharannāha | iti hi subhūtitathatetyādi | bodhisattvatathāgatāvasthayoreva tāvadbhinnarūpatvāttathatāyāḥ kutaḥ sarvadharmābhinnasvabhāvatvamiti kasyacidāśaṅkāyāmāha | yaiva cetyādi | iyaṃ sā tathateti | sarvadaikasvabhāvatvādyukteyaṃ sā tathatā yayā sarvaprakārāgantukamalāpagamenābhisambodhāt | ya ekānekasvabhāvā na bhavanti,na teṣāṃ paramārthataḥ svabhāvo'sti | yathā māyādirūpasya na bhavanti caikānekasvabhāvāḥ svaparoditā bhāvā iti vyāpakānupalabdhyā | māyopamastathāgata ityarthaḥ | nāsiddho heturyasmātprekṣāvatāṃ pravṛtteḥ prayojanavattayā vyāptatvādarthakriyāyogyapadārthaviṣayo vicāro'nyathārthakriyārthināṃ puṃsāmasadarthapadārthavicāraiḥ kiṃ prayojanamityarthakriyākārī bhāvo'bhyupagantavyaḥ | sa cānyonyavyavacchedarūpatvājjñeyarūpo vā bhavejjñānarūpo veti vikalpaḥ | tatra yadyādyaḥ pakṣastadā parasparasaṃyuktasvabhāvo vā bhavet,bahubhirvā samānajātīyaiḥ paramāṇubhiḥ parasparasāmarthyavidhṛtairasamāśliṣṭasvarūpaiḥ sāntaraiḥ parivṛto yadvā nirantarairiti pakṣatrayam | tatra prathame pakṣe yadyekena sahaikadeśena saṃyogo'parasya tadā sāvayavatvaprasaṅgādekatvahāniraparāparasvabhāvairaṇvantarasamāśleṣāt | sarvātmanā saṃyogapakṣe'pi yadā pūrvo'ṇuraparāṇunā saha sarvātmanā saṃyujyate,tadā'paro'pi pūrveṇetyataḥ saṃyogasyobhayapadārthādhīnatvena parasparasvabhāvānupraveśānna kasyacidaṇorekasvabhāvatā | tathā hi pūrvāṇurapareṇa sarvātmanā saṃyujyata iti | svasvabhāvaṃ parityajya sarvathā'pararūpāpattestasya ca saṃyujyamānasyāsattvam | tathā'paro'pi pūrveṇa saṃyujyata iti svasvabhāvaṃ vihāya sarvathā pūrvarūpabhavanāttasya saṃyogāśrayasyāsattvam | tataścaikasyaikadā parasparaparihārasthitalakṣaṇavidhipratiṣedhāyogāt kathamekasvabhāvatā | dvitīye'pi parivārakapakṣe,yadi nāma samānajātīyaiḥ saṃsparśo neṣṭastathāpi chidrasyālokatamorūpatvādvijātīyairālokatamaḥ paramāṇubhirabhīṣṭa eva | na hyālokenāsamākrāntasya tamorahitatā tamasā vā'nāspadīkṛtasyālokarahitatvaṃ yuktimat | tayoranyonyavirahitadeśādimātrapratibaddhodayatvāttathā cānantaropavarṇito doṣaḥ samupanipatati | atha vijātīyairapi saṃsparśo nānumanyate,tadā yo'sau madhyavartī paramāṇuryenaikena svabhāvenaikaparamāṇvabhimukhāvasthitastenaivānyaparamāṇvabhimukho yadvā'nyeneti vikalpadvayam | tatra yadyādyaḥ pakṣastadā yadekarūpaparamāṇvabhimukhasvabhāvaṃ tadekadeśam | tadyathā tasyaiva paramāṇoḥ pūrvadigavasthitaparamāṇuḥ | ekaparamāṇvabhimukhasvabhāvāśca sarve parivārakāḥ paramāṇava iti svabhāvahetuḥ | tenaiva svabhāvenetyabhyupagamānnāsiddhatā sapakṣe sadbhāvānna viruddhatā | bhinnadeśāvasthāne tu nābhimataikaparamāṇvabhimukhasvabhāvā bhaveyustasya paramāṇoraparāparasvabhāvābhāvāt,asatā ca svabhāvenābhimukhyāyogāditi na cānaikāntikatāhetoḥ tataśca parivāryāvasthānābhāvena parivārakāṇāmaṇūnāmekadeśatāprasaṅgāttatvataḥ pracayābhāve tatsādhyārthakriyāvaikalyādeva tasya paramāṇornaikasvabhāvābhyupagamo yuktaḥ | dvitīye tu pakṣe'parāparasvabhāvairaparāparaparamāṇvabhimukhayogāt sphuṭa tara eva sāvayavatā prasaṅgādekatvaviraho'ṇūnāṃ svabhāvabhedalakṣaṇatvādvastubhedasya | tṛtīyastu nairantaryapakṣaḥ saṃyogapakṣamevānupatati tatparyāyatvāt na hyantarāladeśavirahiṇāṃ parasparasaṃśleṣaṃ muktā'nyā gatirasti | na ca śabdāntareṇābhidhīyamānaḥ sa evārtho'nyathā bhavatyatiprasaṅgāt | athāsaṃyuktaḥ eva paramāṇurbahubhistu dikśabdavācyaiḥ samīpetaradeśāvasthitaiḥ paramāṇubhiḥ parivṛta iti cenmatam | tadayuktam | na hyarvākparabhāgayorabhāve vacanamidamarthavattāyāṃ vyavatiṣṭhate | tadanyāpekṣayā'nyasya yadrūpamavadhāryate tadasattatra tattvena pārāvārādibhedavaditi nyāyānna bhūtārthena sāvayavatvamiti cet | na | pārāpārayorapi bahirarthavādināṃ vyapekṣābhedenāsāṅkaryāt pitāputrādivat tāttvikameva rūpamityabhyupagantavyam | yadapekṣayā hi tatpāraṃ na jātu tadapekṣayā tadapāramiti | anyathā pārāpārayorapāramārthikatve kathaṃ pārāvārābhidhānataṭasthitayorasāṅkaryeṇāvasthānam | tathā hi pārābhimatādanyatvameva vivakṣitasyāpārasyāpāratvamucyate | tasya ca kalpitatve tayoraikyaprasaṅgaḥ | tathā ca na tadāśritānāmasaṅkīrṇāvasthitiḥ syāt | na hi kalpanoparacito bhedo'rthakriyāṅgam | atha saṃvedanabalādviṣayasthiterananubhūyamānatvenārthasyātyantaparokṣatvātsamanantarapratyayabalena pratiniyatasya kāryasyodayātadvyatirekeṇa kalpayitumaśakyatvācca svataḥ siddharūpamevādvayajñānamekasvabhāvaṃ paramārthato grāhyagrāhakabhāvarahitamahetukatve nityaṃ sattvādiprasaṅgānnityatve'rthakriyādyanupapatteśca svahetupratibaddhodayamudayānantarāpavargi kevalamanādibhavabhāvi bhāvābhiniveśavāsanāparipākaprabhāvādākārāstatra pratibhāsanta iti jñānātmako bhāvo yogācārairabhyupagamyate | tatrāpi kiṃ tvākārāstāttvikā eva kiṃ vā pratibimbādivadavicāraikaramyā iti vikalpaḥ | yadyādyastadā bhāvikānekākārāvyatirekādākārasvarūpavadanekatvaṃ vijñānasyāsajyata ityekatā kutaḥ | atha sakṛdanubhūyamānatvena vijñānasyaikatvaṃ niścitam | tadaikajñānāvyatirekādākārāṇāmekatvaṃ vijñānasvarūpavaddurnivāram| bhavatvevamiti cet | naivam | tathā hi yadyeka ākāraścalanādiviśiṣṭaḥ pratibhāsate tadā pariśiṣṭā apyākārāḥ pūrvākārāvyatiricyamānamūrtisvabhāvatvāttathāvidhā eva syuriti vaicitryākārānubhavo virudhyate | ato nānātvamaikāntikamevākārāṇāmityekānekatvayoḥ parasparaviruddhadharmādhyāsayogāt pāramārthikamevākāravijñānayornānātvaṃ sthitamityabhyupagatādvayanayahāniḥ | atha sukhādivannīlādaya ākārā anubhavātmakā evetyekasya citratvānabhyupagamānna yathoktadūṣaṇaprasaṅga iti matvā samānajātīyānyapi vijñānāni bahūni vijātīyajñānavat sakṛdutpadyanta iti varṇyate | tadāyamanyo doṣaḥ | tathā hi yattanmadhyābhimataṃ vijñānaṃ parivṛtāṇuprakhyamiṣyate | tadyena svabhāvenaikasyābhimukhyaṃ pratipadyate kintenaivānyasyāpyathānyeneti vikalpaḥ | tenaiveti pakṣe parivāryāvasthānābhāvenāvaśiṣṭānāṃ na digantarāvasthitiryathārthā bhavedataśca pūrvāparādidigbhāgenānutpatternīlādimaṇḍalasaṃniveśapratibhāso na syāt | anyeneti tu pakṣe svabhāvabhedalakṣaṇatvādvastubhedasyetyekatā kuta iti paramāṇuvicārabhāvī doṣaḥ samāpatati | nanvamūrtatvājjñānānāṃ na deśakṛtaṃ paurvāparyamasti tatkathamaṇuvanmadhyavartitvaṃ jñānānāṃ bhavet | satyametat | ayamaparo'sya doṣo'stu yaddeśavitānapratibhāsināmākārāṇāṃ satyatvamicchatā jñānānāmadeśānāmapi satāṃ bahūnāṃ tathā deśavitānāsthānenotpādaḥ parikalpyate | anyathā hi yadyanekavijñānotpādakalpanāyāmapi tathā deśavitānotpādapratibhāso mithyā syāttadā'nekavijñānotpādakalpanā vyarthaiva syāt | na ca deśavitānāvasthitanīlādipratibhāsamantareṇānyannīlādyanubhūyate yatsatyaṃ bhavet | tasya cālīkatve kimanyat satyaṃ bhaviṣyatīti yat kiñcidetat | nanu tathāpyaṇavo mūrtā vijñānaṃ tvamūrtaṃ tatkathaṃ sa evātra doṣa iti cet | naiṣa doṣaḥ | tathā hi tadeva nīlādi nairantaryeṇa bhāsamānamekena paramāṇvātmakamupagamyate | apareṇa saṃvidrūpamiti nāmamātrameva kevalaṃ bhidyate,natu deśanairantaryāvasthānalakṣaṇasyārthasya bhedaḥ | na ca nāmamātrapravṛttidvārakṛtaṃ tulyadoṣatāpādanaṃ kriyate | api tu deśanairantaryāvasthānakṛtam | tacca nāmamātrabhede'pyastīti kathaṃ tulyadoṣatā na bhavet | athaivamapi jñānajñeyayorvaisādṛśyājjñeyagataṃ duṣaṇaṃ jñānenānumanyate | tadāpyucyate | yugapadanekajñānodaye ghaṭapadādiviṣayaḥ pratīyamāno vikalpaḥ kramabhāvī na syāt | na caitacchakyate vaktuṃ nirvikalpakajñānānyeva yugapaditi tadanubhavaniścayadvāreṇa vikalpānāmutpatteḥ | tataśca na hīmāḥ kalpanāḥ svayamasaṃviditarūpā utpadyanta iti sakṛdanubhavaniścayaprasaṅgāt kramabhāvī vikalpo'nubhūyamāno na syāditi pratyakṣavirodhaḥ | atha matam | ekameva vinajñamāgṛhītacitrarūpaṃ mecakamaṇipratibhāsavaditi tadasat | tathā hi yaccitraṃ tadekaṃ na bhavati | yathā nānāsantānavartinaḥ pratyayāḥ | citraṃ cedaṃ vijñānamiti viruddhopalabdhiḥ | citratvenopalambhānnāsiddho hetuḥ,sapakṣe bhāvānna viruddhaḥ | kathaṃ punaścitraikatvayorvirodho yena citratvamekatvamapanayediti cet | ucyate | na hi nānāsvabhāvavyatirekeṇānyaccitraśabdābhidheyamasti | nānaikatvayoranyonyasvarūpavyavacchedāntarīyakatvāt parasparaparihārasthitalakṣaṇo virodha iti siddho virodhaḥ | viruddhayorapyekasvabhāvatve sakalaṃ viśvamekaṃ dravyaṃ syāttataśca sahotpādavināśādiprasaṅgo durnivāraḥ | anyathā nāmamātrameva syādekamiti | na ca nāmni vivāda iti nānaikāntikatā ca hetoḥ | dṛṣṭānto mecakamaṇipratibhāsastāvat siddha ityapi na vaktavyam | tatrāpyekarūpatve nānārūpatayā'vyāptatvena nānārūpāvabhāsitvādyanupapattestulyaparyanuyogatvāt | atha syāt | pratibhāsamānasya nīlāderdeśakālāntarasthāt padārthānna bhedaḥ pratyakṣeṇa pratīyate dvayorapratibhāsanenaitasmādidaṃ bhinnamityagrahāt | nāpi samānakāladeśasthāt pratibhāsamānādasmādidaṃ bhinnamiti pratyayo'sti nirvikalpatayā pratyakṣeṇāgrahāt | tasmādgrāhāgrāhakayorgrāhyāṇāñca parasparaṃ bhedāgrahāccitrādvayamevaikarūpaṃ pratyakṣe pratibhāsata iti | tadapyetenaiva pratyuktam | ekasya citratvavirodhāt | athābhinnayogakṣematvāccitramapyekam | tadayuktam | anyonyavyāvṛttarūpatvenāsyaikatvavirodhāt | na cāsyānena bhinnayogakṣematvaṃ pratyakṣeṇāvagamyate,yugapat pratibhāsasyābhinayogakṣemarūpatve svarūpānyatvasyāpi pratibhāsanāt | kathanna bhedapratibhāso bhavet | yadi ca bhedasyāgrahādadvaitaṃ kalpyate tadā abhedasyāsmādidamabhinnamityevaṃ rūpasyāgrahāt dvaitaṃ kiṃ na kalpyate | atha bhedābhedavinirmuktaṃ vastumātraṃ gṛhyate | kathaṃ tarhi nīlādeścitrasya ca pratibhāsaḥ | citraścetpratibhāsa iṣyate sa eva loke bhedapratibhāsa ucyata iti kathaṃ bhedāpalāpaḥ atha matam | yadi satyarūpā evāmī syurākārāstadā sarvo'yaṃ virodhaḥ | yāvatā śuddhasphaṭikopalasaṃkāśameva tadvijñānamasaṃprāptanīlādyākārabhedaṃ tasminnevaṃ vidhe'pyanādikālikaviparyāsavāsanāparipākaprabhāvāt mṛcchakalādiṣu mantrādyupaplutalocanapuruṣapratibhāsāpannakarituragādīnāmivākārāṇāmavabhāsanamiti | paramārthata ekarūpasyaikajñānasyābhyupagame'līkatvānna virodho yato bhavatā doṣābhidhānenālīkatvamekatvamevākārāṇāṃ pratipādyate | taccāsmābhirabhyupagatamiti | tadasat | tathā hi yadati sphuṭamābālapratītanīlādyākārarūpamanubhūyate tadalīkamananubhūyamānaṃ tu sphuṭapratibhāsyākāravyatiriktamadvayaṃ jñānaṃ yattatsatyamiti kimataḥ paramiha subhāṣitamasti | kimityatiparisphuṭasaṃvedanānupapattirasattve'pi tattvata iti cet | ucyate | yadyatrāsaṃvidyamānarūpaṃ na tattatra saṃvedyate | yathā duḥkhe sukhādirūpamasaṃvidyamānāścākārā nīlādayo vijñāna iti vyāpakaviruddhopalabdhiḥ | alīkatvenākārāṇāṃ niścitatvānnāsiddhitā,sapakṣe bhāvānna viruddhatā | tatra yadi paramārthato'saṃvedanaprasaṅgaḥ sādhyate tadā siddhasādhanam | sāmānyena | tadā sādhyadharmaviparyaye sādhanadharmasya vācakapramāṇābhāvātkathaṃ sandigdhavipakṣavyāvṛttikatvaṃ hetorna bhavedityapi na vaktavyam | yataḥ sāmānyena naivātra sādhyate na cātrānaikāntikatā | tathā hi dvividhaṃ saṃvedanaṃ mukhyaṃ gauṇañca | tatra mukhyaṃ yadajaḍarūpam | sa ca jñānasyaivāsādhāraṇaḥ svātmabhūto dharmaḥ kathamasata ākārasya syāt | tathā hi yadajñānarūpaṃ na tasya mukhyaṃ saṃvedanamasti | yathākāśanalinasya | ajñānarūpāścāsattvenopagatānīlādaya ākārā iti vyāpakaviruddhopalabdhiḥ | gauṇamapi na sambhavati | yataḥ svākāranirbhāsajñānotpādanameva gauṇaṃ saṃvedanamucyate | taccāsataḥ sarvasāmarthyaśūnyasya turagaviṣāṇasyevāyuktaṃ | sarvasāmarthyavivekalakṣaṇatvādasattvasya | tathā hi yadasamarthaṃ na tasya gauṇaṃ saṃvedanaṃ yathā turagaviṣāṇasya | asamarthāścāsattvenābhimatā nīlādaya ākārā iti vyāpakaviruddhopalabdhiḥ | ākārāṇāmalīkatvānnāsiddho hetuḥ | sapakṣe bhāvānna viruddhaḥ | tadevaṃ mukhyopacaritābhyāmanyonyaparihārasthitalakṣaṇābhyāṃ saṃvedanasya vyāptatvāt,tasya ca vyāpakasya nivṛtteḥ saṃvedanasyāpi tadvyāptasya nivṛttireveti nāsattvādityasya hetoḥ saṃvedane'navakāśo nāstīti  nānaikāntikatvam | nanu marīcyādau jalādyākārasyāsato'pi saṃvedanādanaikāntikatvameveti cet | na | tatrāpi hi jalādyākāro yadi nāntarnāpi bahistadā tasyātyantāsataḥ kathaṃ saṃvedanaṃ syāditi tulya eva paryanuyogaḥ | pratibandhabalenānubhūyanta ityapi na vaktavyam | tathā hi na jñānasvabhāvatā,ākārāṇāṃ jñānavat sattvaprasaṅgāt | athākārasvabhāvatā jñānasyānumanyate tadākāravat jñānasyāsattvaprasaṅgaḥ | na ca jñānādākārāṇāmutpattirnīrūpasya janyarūpāsambhavāt | nāpyākārebhyo jñānasyākārāṇāmalīkatvenārthakriyāsāmarthyavirahāt | na ca tādātmyatadutpatibhyāmanyaḥ sambandho'sti | tataśca yasya yena saha pratibandho nāsti na tattasmin saṃvedyamāne niyamena saṃvedyate,yathā jñānātmani saṃvedyamāne bandhyāsutaḥ ṃāsti ca tādātmya tadutpattilakṣaṇo dvividho'pi pratibandho jñānena sahābhimatānāmākārāṇāmiti vyāpakānupalabdhiḥ | sambandhābhāvasya pratipāditatvānnāsiddhatā | sapakṣe bhāvānna viruddhatā | sarvasaṃvedanaprasaṅgānnānaikāntikatā ca hetoḥ | tataśca yo'yamākāro jñānasamānakālabhāvitvena bhavatā parikalpitastasyāhetukatve kathamapekṣā'bhāvāt kādācitkatvamityabhidhānīyamatra kāraṇam | yo'pi manyate'līkatve'pi yathā bhavatāṃ saṃvṛtyā jñānajñeyayoḥ pratibhāsanaṃ tathāsmākamapi nirākāre tāttvike jñāne tadapratibaddhaivā'vidyālīkāpi satī saṃvṛttyā'nyatve'pi pratibhāsata iti | tadapyetenaiva pratyuktam | asmākantu saṃvṛtyā jñānameva jñeyarūpamiti sambandhasyābhyupagatatvāttayoḥ pratibhāsanamaviruddham | atha mābhūdayaṃ doṣa iti hetumatvamabhyupagamyate tadā pratītyasamutpannatvādgrāhyagrāhakākārayoḥ kalpitatvābhāvāt paratatvatāsvabhāvaḥ prasajyate | yato na pratītyasamutpatteranyatpāratantryam | yadyapyevaṃ tathāpi pāramārthikī sattā kuto labhyata iti | cet | ucyate | tathā hi vijñānasyāpi na pratyayodbhavāt svabhāvādanyā sattetyataḥ pratītyotpattyavinābhāvinī pāramārthikī sattā durnivārā | tataśca paurvāparyeṇa bhāvādyaugapadyenāsaṃvedanaprasaṅge'pyupagatākārālīkatvahāniḥ syāt | atha yathokto'pyākāro nābhyupagamyate tadopalabdhilakṣaṇāprāptatvenānākārameva jñānaṃ sadā sarvaprāṇabhṛdbhiḥ saṃvedyata iti prāptam | syādetat | saṃvedyata eva kintvanubhūyamānākāropajanitavibhramabalenānupalabdhilakṣaṇaprāptatvādarvāgdṛśāmato'nubhūtaniścitopalambhavaikalyānna tasyopalambho'sti kṣaṇaikatvavaditi tadasat | tathā hi yadyantarbahirvākārāḥ sambhaveyustadā teṣāṃ saṃvedanopajanitavibhramabalena saṃvidyamānamapi jñānaṃ na niścinvantīti syāt | yadā tu nāntarna bahiste santi tadā kasyānubhavena vipralabhyeran yena saṃvedayanto'pyadvayaṃ na viniścinvantīti syāt | atha matam | bhrānterayameva svabhāvo yadalīkākārasandarśanam | tenā'sato'pyākārasya bhrāntivaśāt saṃvedanaṃ bhaviṣyatīti tadapyasamyak | tathā hi bhrāntiśabdena vibhramotpattivāsanāhetubhūtajñānāvasthā vā'bhidhīyeta,yadvā tathāvidhavāsanāprabhavaṃ bhrāntameva jñānaṃ kāryarūpam | tatrādye pakṣe tatra hetāvākārāṇāmapratibaddhatvāttadbalātteṣāṃ saṃvedanamayuktamatiprasaṅgāt | na cāpi tadutpattilakṣaṇaḥ pratibandho'styeveti yuktaṃ pūrvavatparatantratvaprasaṅgāt | athāpi dvitīyaḥ pakṣastatrāpi pratibandho bhavannākārāṇāṃ tādātmyalakṣaṇo bhavenna tadutpattilakṣaṇaḥ tatsamānakālamanubhūyamānatvāt | samānakālayośca hetuphalatvāyogāt | tataśca bhrāntivattadavyatirekātparatanratvaprasaṅgo durnivāra iti yatkiñcidetat | syādetat | bhrāntagrāhyagrāhakākārābhāvāt suptādyavasthāyāṃ svasaṃvittirekarūpā satyā bhaviṣyatīti | tadasat | manovijñānasya dharmadhātvālambanatve'pi kevalacaitasikadharmāgrahaṇātkalāpaparicchedena citrarūpatvāt | atha grāhyagrāhakabhāvarahita eva sasamprayogavijñānaskandhasya svabhāvo niścitaḥ | tathāpi citratāmevābhidhāvati | tathā hi bhrāntivāsanā vidyata iti bhavatā'bhyupagamyate | atha neti vikalpadvayam | yadyādyastadā vitathākārābhiniveśavāsanaivāvidyā sā ca vāsanā śaktirucyate | śaktiśca kāraṇajñānātmabhūtaiveti | tena pūrvapūrvasmāt kāraṇabhūtādavidyātmano jñānāduttarottarasya kāryasya vitathākārābhiniveśina utpatteravidyāvaśāttathākhyātiyukteti balāccitratvamāyātam | na ca samanantarapratyayānniyama iti vaktavyam | yato yathoktameva jñānaṃ samanantarapratyaya iti yatkiñcidetat | atha tatra vāsanātmikāḥ śaktayo bhinnā iti cet | na | bhāvikānekaśaktyavyatirekāt śaktisvarūpavadyugapadanekatvaṃ vijñānasyāsajyate | tatra cokto doṣaḥ | tathaikajñānāvyatirekādvā śaktīnāmekatvaṃ vijñānasvarūpaṃ durnivāramiti kathaṃ samanantarapratyayabhedaḥ | atha neti dvitīyaḥ pakṣo matastadā muktāḥ syurayatnena sarvadehina ityādiprasaṅgo'nivāryaḥ | atha sarvameva pṛthagjanasya jñānamanāpannanīlādyākāroparāgaṃ pravartate tatraikatvahāniprasaṅgo na bhaviṣyati | acitrarūpatvāt nīlādisaṃvedanarūpatāttayā tasya vyavasthāpyate sā tatsaṃvedanarūpatvānna tu nīlādirūpāpatteḥ | tathā hyālambanagrahaṇaprakāra evākāro na tu tādrūpyam | yattu nīlādi bahiriva pratibhāsamānamālakṣyate tanna jñānākāratayā,api tu jñānaṃ nīlādisaṃvedanamanubhavan pratipattā mohāttathā bahīrūpeṇa nīlādikamadhyavasyatīti | etadapi mithyā | tathā hi yadi nīlādinā sahagatasya kaścit pratibandho nāsti tadā kathaṃ nīlādisaṃvedanaṃ syāt | nahi tādrūpyavyatirekeṇānyo nirīhasya jñānasyālambanagrahaṇaprakāro'sti yena tādrūpyavyatirekeṇākāro vyavasthāpyate,atiprasaṅgāt | api tu tādrūpyotpattyaiva jñānasya savyāpāratā pratīyate sa eva tasyālambanagrahaṇaprakāra ucyate | tatra cokto doṣaḥ | nāstyeva sarvathā nīlādiriti cet | naivam | tathā hi yadi nīlādi nāntarnāpi bahirasti tatkathamidamavikalpe cetasi sphuṭataramanubhūyata iti vaktavyam | na caitacchakyate vaktuṃ naiva pratibhāsata iti | sarveṣāmanubhavasiddhatvāttatpratibhāsasya | na cāpi sphuṭāvabhāsino vikalpaviṣayatā yuktā | yenocyate muḍhātmanā tathāvasīyata iti | athaivamapyanumanyate vikalpenāvasīyata iti tadasat | yasmādyadi nirākārameva sarvaṃ jñānamanubhūtaṃ tadā tatpṛṣṭhabhāvināpi vikalpena pratiniyatasya nīlāderākārasyādhyavasāyo'pyayukta eva pratibandhābhāvāt | bhrānterayameva svabhāva iti cet,uktamatra paratantratvaprasaṅgāt kathaṃ bhrāntāvasya pratibandha iti | tasmātpratibandhābhāvādvikalpaviṣayatayāpi nīlāderasataḥ saṃvedanānupapaterayuktametaditi | yadyevamastu tarhyapariśuddhāvasthāyāṃ citrāvabhāsamalīkameva jñānaṃ,pariśuddhāvasthāyāṃ bhrāntivigamādadvayarūpamevaikasvabhāvaṃ bhaviṣyatīti | ucyate | yadyaśuddhāvasthāyāṃ sarvamalīkameva jñānaṃ,tadā śuddhāvasthāyāṃ tat satyarūpaṃ kuto jātamiti vaktavyam | na cālīkātsatyarūpasyotpattiryuktā,tasyāsamarthatvāt | sāmarthye vā tadalīkaṃ kathaṃ bhavet | tathāvidhasyāpyalīkatve'nyasyāpi satyatvaṃ kathaṃ bhavet | ato nirhetukameva tatsyāt | taccāyuktaṃ nityaṃ sattvādiprasaṅgāt | bhrāntivigamādityapi na vaktavyam | yadi hi viśuddhāvasthāyāṃ sarveṣāmākārāṇāṃ nivṛttiḥ sambhavettadā saṃbhāvyate evaitat | yāvatā bhrāntinivṛttāvapi nākāraṇāṃ nivṛttiḥ sambhavati,tatra teṣāṃ yathoktanyāyena pratibandhābhāvāt | na cāpratibandhe satyekanivṛttāvaparasya niyamena nivṛttirgavāśvādivadatiprasaṅgāt | athāpi syātkasyacinnisargasiddhamevādvayajñānaṃ prapañcāpagatamekaṃ bhaviṣyatīti tadayuktam | nisargasiddhatve hi pratiniyatāśrayaparigraheṇānāyattatvānna tathāvidhā sattā kasyacidviramet | tataśca pratītyādivirodho bhavet | syādetat | sa tādṛśo hetudharmo yena pūrvapūrvapratipakṣakṣaṇabalenotpādāt pratiniyatakāraṇāyattasvabhāvatayā kasyacideva bhaviṣyatīti | tadetannitarāmeva na rājate | yathoditavidhibhiḥ sarvasya nīrupatā'pādanena paramārthataḥ kāryakāraṇabhāvasyānupapatteriti yatkiṃcidetat | ato yadā vicāryamāṇo bhāvānāṃ na kaścidaṃśarūpo'pi svabhāva eko bhāgarahitatayā siddhastadānekaḥ kathaṃ setsyati tatsamudayātmakatvādanekatvasyeti,nāsiddho hetuḥ | nanu na sarvasya pratibhāsamānasyaikānekasvabhāvarahitatvena niḥsvabhāvatvaṃ pratyakṣato'vabhāsate bhāvaviṣayatvādasya nāpyanumānato vyāptergrāhakasya pratyakṣasyābhāvāt | anumānena ca grahaṇe'navasthānādapratipatteḥ kathaṃ siddho heturiti cet | na | tathā hi samuditānumānavidhibhirniḥsvabhāvatvamekānekasvabhāvarahitatvena vyāptamiti pratipāditam | teṣāñca madhye kasyacidanumānasya pratyakṣeṇa vyāptiḥ,kasyacit pratyakṣagṛhītavyāptikenānumānena gṛhyata iti yathāsvaṃ pramāṇena niścitapakṣadharmagrahaṇātkuto'navasthā | sapakṣe bhāvānna viruddhaḥ | tathā hi yadi yathoktahetuḥ sādhyaviparyayasādhanātpāramārthikasvabhāve vartate,tadā tādātmyatadutpattibhyāṃ tatra pratibaddho'nyatra vicāravimardāsahiṣṇutvena tāttvikarūpavirahiṇi māyādirūpe kathaṃ vartitumutsaheta | bhāvadharmatvahāniprasaṅgāditi kathaṃ prasiddhadṛṣṭāntaṃ prati viruddhatā hetoḥ | atha matam | māṃ prati dṛṣṭānta evobhayadharmānugato na siddho vijñānarūpeṇa māyādīnāṃ vastusattvenābhyupagamādato'naikāntikatā hetoriti | tadasat | tathā hi vijñānānāṃ sarveṣāmeva vastutvenābhimatānāṃ yathoditānumānavidhibhirnaiḥsvābhāvyaṃ pratipāditam | tato na svecchābalena vastūnāṃ tathā bhāvo lakṣyate,yena pramāṇabādhitasyāpi māyādervijñānarūpeṇa siddhatvādasiddho dṛṣṭāntaḥ syāditi na kiñcidetat | syādetat | pakṣasapakṣayoḥ sattve siddhe'pi kathaṃ vipakṣādvyāvṛttirniścīyate hetoryena sandhigdhavyatirekadoṣaduṣṭatā na bhavatīti | ucyate | yadrūpavyavacchedanāntarīyakaparicchedaṃ hi yattattatparihārasthitalakṣaṇam | tadyathā bhāvo'bhāvavyavacchedanāntarīyakaparicchedaḥ | paraspararūpavyavacchedanāntarīyakaparicchedecaikatvānekatve tasmātparasparaparihārasthitalakṣaṇe iti | yau ca parasparaparihārasthitalakṣaṇau tāvekavidhānasyāparapratiṣedhanāntarīyakatvādrāśyantarābhāvaṃ gamayataḥ | tadyathā bhāvābhāvau | ta anyonyaparihārasthitalakṣaṇe caikatvānekatve tasmādrāśyantarābhāvādekatvānekatvābhyāṃ svabhāvaḥ kroḍīkṛta iti sādhyaviparyaye hetorastyeva vyatireka iti kuto yathoktadoṣāvakāśaḥ | nanu cātra pratijñārthaikadeśatvādasiddho heturyasmādekānekayoḥ svabhāvaprabhedarūpatvāt,tadviparyayayorapi sādhyasādhanayorabheda eva | tataśca yadi sādhyamasiddhaṃ heturapi tadabhinnasvabhāvatvādasiddhaḥ | atha hetuḥ siddhastadā niḥbhāvatvamapi bhāvānāṃ siddham | na hyekānekatvavirahiṇi śaśaviṣāṇādau kaścidbhāvasvabhāvarūpatāmabhyupaitīti cet | tadasat | tathā hi hetustāvadyathā siddhastathā vistareṇa pratipāditam | tasmin siddhe'pi yadi nāma vidhirūpatayā sādhyate naiḥsvābhāvyaṃ,tathāpi vastvabhiniveśasya dustyajatayā tattvataḥ samastavastuvyāpinaiḥsvābhāvye niścayādyanutpādanādvyāmūḍhaṃ prati sarvabhāvānāṃ niḥsvabhāvatāvyavahārayogyatāprasādhanānna pratijñārthaikadeśatā hetoryathopalabdhilakṣaṇaprāptānupalambhena nāstitvasyetyacodyam | atha mūḍhaṃ prati naiḥsvābhāvyameva tāvatsādhayitavyaṃ vyavahārārthamityabhiniviśyate | tatrāpyucyate | yadā tvekānekatvayoḥ svabhāvavyāpakayornivṛtyā vṛkṣanivṛttyā śiṃśapānivṛttivadbhāvikī svabhāvanivṛttiḥ sādhyate | tadā kutaḥ pratijñārthaikadeśatā hetoḥ | na hi vyāpyavyāpakanivṛttivacanayorbhinnavyavacchedarūpayoḥ paryāyatvaṃ,na cāparyāyarūpasya pratijñārthaikadeśatvamiti yatkiñcidetat | nanu paramārthata iti viśeṣaṇamanarthakam | tathā hyavisaṃvādako nyāyaḥ paramārtha iti paramārthaśabdena trirūpaliṅgajanitā buddhirabhidhīyate | tadā tasyā api saṃvṛtirūpatvāt kathaṃ paramārthatvam | yadi ca tadvaśādbhāvānāṃ niḥsvabhāvatvaṃ vyavasthāpyate,tadā tasyāśca buddheḥ kuto'vasthāpanīyam | na tata eva sthāpayituṃ yuktaṃ,svātmani vṛttivirodhāt | nāpi pramāṇāntarato'navasthāprasaṅgāt | atha tāmekāṃ buddhiṃ muktā vyavasthāpyate | na tarhi sarvaviṣayanairātmyaṃ pratipāditaṃ bhavatīti | sādhvetat kintu sakalaprapañcaparivarjitaparamārthasyānukūlatvādyathoktabuddheḥ paramārthatvaṃ niḥsvabhāvatāpi ca tata eva,na ca svātmani vṛttivirodhaḥ,sāmānyarūpeṇa sarvadharmāṇāṃ niḥsvabhāvatāvyavasthāpanāt | tatra ca sāmānyalakṣaṇe tadbuddhisvarūpasyāntargatatvādyathā sarvadharmeṣu sattvādibhyo hetubhyo vināśitvapratyayo bhavannātmānaṃ virahaya bhavatītyacodyam | nanu samāropitatāttvikotpattyādyākārarahitatayā'vicāraikamanoharo bhāvasvabhāva eva niḥsvabhāvatāśabdenocyate | tasya ca bhāvasvabhāvasya pratyakṣatvāttatsvabhāvabhūtā'pi niḥsvabhāvatā pratyakṣaiva ghaṭaviviktabhūtala ivopalabdhe tadātmabhūto ghaṭavivekaḥ | anyathā bhinnayogakṣema tvādavyatirekatā'vahīyate | tataśca bhāvo niḥsvabhāvo na syādasambandhānniḥsvabhāvatāyāḥ | na ca tadutpattilakṣaṇaḥ sambandho'vastutvenākāryatvāttasyāḥ,tasmādvālaiḥ sā na pratyakṣato'vasīyata iti pratyakṣabādhā | tathopalabdhilakṣaṇaprāptānupalabdhyā ghaṭavadabhāvavyavahārayogyatvānnāstyeva niḥsvabhāvatetyanumānabādhā | śaśinyacandratvavadāgopālajanasya niḥsvabhāvatāpratītivaikalyātpratītibādhāpi durnivāraiveiti cet | tadasat | tathā hi samāropitākāraviviktatā bhāvānāṃ niḥsvabhāvatocyate | sā ca bhāvasvabhāvagrahaṇena gṛhītā'pi kṣaṇikatvavadbhrāntyā samāropitatattvotpattyādyākāratiraskṛtarūpatvānna bālairniścīyate | ato niścayānupapatteḥ pratyakṣatāyā abhāvānna pratyakṣabādhā | tathā gṛhītā'pi vyavahārāyogyādagṛhītakalpaiveti nopalabdhilakṣaṇaprāptatvamasyāḥ,tato nānumānabādhā | paramārthata iti viśeṣaṇācca bhāvapratīteranapahnavena pratītibādhā nāstyeveti yatkiñcidetat | nirbījabhrānterayogāt kathaṃ tayā samāropita ākāra ityapi na vaktavyam | yataḥ satyena sahālīkāyāḥ bhrānteḥ kaḥ sambandhaḥ | na tāvat tatsvabhāvatā satyālīkayorvirodhāt,nāpi tadutpattiralīkasyākāryatvāt | ataḥ sāṃvṛtameva kāraṇaṃ pūrvamupādānamasyā na virudhyate | tasyāpi kāraṇasyāparaṃ sāṃvṛtameva pūrvaṃ kāraṇam | evaṃvidhahetuparamparāyāścānāditvānna kadācinnirupādānā bhrāntiḥ | kathaṃ pratiniyama iti cet | ucyate | tāttvikabhāvasvarūpavat sāṃvṛtasyāpyayameva svabhāvo'parasāṃvṛtakāraṇādhīno yatpratiniyatasāṃvṛtakāryakāraṇaṃ nāma | kathaṃ tarhi sāṃvṛttamiti cet | arthakriyāsamarthameva hi vastuvicāravimardākṣamatvāt sāṃvṛtamityucyate | tathā hi tathyātathyābhyāṃ sarva eva rāśirvyāptastayoranyonyaparihārasthitalakṣaṇatvāt | tathyarūpatāyāñca niṣiddhāyāṃ sāmarthyāditaratrāvasthānameṣāmāpatitam | ataḥ svayamevedaṃ rūpaṃ sarvabhāvaiḥ svīkṛtamityadoṣaḥ | nanu hetumantareṇeṣṭārthāsiddheḥ sarvadharmanaiḥsvābhāvyaprasādhanāya hetoḥ parigrahaṃ kurvatā tasya sattābhyupagatā sarvadharmanaiḥsvābhāvyapratijñayā cāsatteti parasparavirodhāt svamātṛvandhyātvapratijñāvat svavacanavirodhaḥ | yato na hetostata eva niḥsvabhāvatā sidhyati,svātmani kāritravirodhāt | nāpyanyato'navasthāprasaṅgāditi cet | na | niḥsvabhāvatā'pi ca tata evetyādinoktottaratvāt | evaṃ niḥsvabhāvatve'pi saṃvṛtyā karmaphalasambandhavyavasthāpanenāgamavirodhasyābhāvāttadvirodho'pi nodbhāvanīyaḥ | atha matam | niḥsvabhāvavādinaḥ sarvārthābhāvādāśrayāsiddhatādayo doṣā durnivārā iti | tadasat | tathā hi sarva evānumānānumeyavyavahāraḥ parasparaparāhatasiddhāntāhitadharmabhedaparityāgenābālajanapratītaṃ dharmiṇamāśritya pravartate | tatpratibaddho hetuḥ siddhastathā dṛṣṭānto'pi | anyathā yadi siddhāntāśrito heturdharmo dṛṣṭānto vā syāt,tadaikasiddhāntaprasiddhaviśeṣaṇaviśiṣṭo dharmī vivādāspadībhūtatvādaparasyāsiddha iti viśiṣṭadharmiṇo'siddherāśrayāsiddho hetuḥ syāt | tathā svarūpāsiddhau dṛṣṭāntadharmiṇaścāsiddhiriti sarvathaiva dhūmasattvādibhyo dahanānityatādipratītivaikalyātsādhyasādhanavyavahārocchedaḥ syāt | avijñānādirūpaparāvṛttajñānamātrādeḥ kasyacit siddhatvāditi yatkiñcidetat | syādetat | yo hi pratibhāsamānaṃ dharmiṇamāśritya samāropitākāraniṣedhanāya sādhanaṃ prayuṃkte,tasyāśrayāsiddhatādayo doṣā nāvataranti | tvayā tu pratibhāsamāna eva dharmī niṣidhyate | tatkathamāśrayāsiddhatādayaste nāvatarantīti | naivaṃ tathā hi paramārthata iti viśeṣaṇāt,pratibhāsamāne dharmiṇi samāropitabhāvikasvabhāvaniṣedhaḥ sādhyate na tu dharmasvarūpaniṣedha iti samānam | atha matam | pāramārthikaścet svabhāvo niṣiddhaḥ kimaparamavaśiṣyate,tasya dharmiṇo rūpaṃ yat pratibhāseteti | tadapyasat | nahi pāramārthikasvabhāvatvena pratibhāso vyāpto yena tannivṛttau nivarteta | alīkasyāpi dvicandrakeśoṇḍukāderbhāsanāt | na caitacchakyate vaktuṃ yadyapi dvicandrādayo bahīrūpatayā'līkā jñānarūpatayā tu te pāramārthikā eveti pratibhāsanaṃ yuktamiti citrarūpatayā deśasthatayā ca teṣāṃ pratibhāsanāt | nahi jñānamekaṃ citraṃ yuktamekatvahāniprasaṅgāt | anekajñānotpatteśca pūrvaniṣiddhatvāt nāpi deśasthamamūrtatvāt | tasmānna dvicandrādayaḥ pāramārthikāḥ tathā ca pratibhāsanta iti pāramārthikasvabhāvanivṛtau pratibhāsanatā virudhyata iti tāttviko bhāvābhyupagamo na kāryaḥ | nāpyabhāvābhyupagamo bhāvanivṛttilakṣaṇatvāttasya,bhāvāsiddhau nirviṣayasya naño'prayogeṇāsati niṣedhye niṣedhasyāpravartanāt,tatpūrvakasya tasyāpyasiddheraikāntikabhāvābhāvapakṣabhāvino doṣā nāsmānupālīyante | tataścānyonyavyavascchedarūpatvādekapratiṣedhanāntarīyakamaparavidhānaṃ balādāpatitamiti yaducyate tadasaṅgataṃ,tattvato bhāvarūpasya vyavacchedyasyābhāvāt | evañca bhāvābhāvasvarūpābhāve sākṣāt pāramparyeṇa vā jñānajñeyayorapratibaddhavṛttitvānna tadviṣayo vikalpaḥ sarvathā tāttvika iti siddham | na ca mantavyamanādivāsanodbhūto bhāvābhāvasvarūpābhāve'pi tadviṣayo vikalpaḥ śaśaviṣāṇādivikalpavadupajāyata iti | tathā hi yadi nāma bāhye vastuni na pratibaddhastathā'pi pūrvake jñāne tadavyatiriktavāsanāprabodhenotpādanāttadutpattilakṣaṇaḥ pratibandho'syātsyeva tathā samānakālabhāvini vijñāne tadavyatiriktatvena tādātmyalakṣaṇa iti vikalpārūḍhapratibimbasya kenacit prakāreṇa vidhipratiṣedhābhyāṃ vyavahāraḥ | yato yathoditavidhinā vāsanāprabhavajñānābhāvena tatpratibimbavirahādvikalpānutpatteḥ kuto bhāvābhāvasvarūpābhāve vikalpa iti vaktavyam | etena yadeke varṇayanti prekṣāvataḥ pramāṇopapanne'rthe satyatvenābhiniveśo'nyatrālīkatvena yukto'nyathā prekṣāvattvahāniprasaṅgādataḥ satyālīkatvābhiniveśasya dustyajatayā kathaṃ sarvaviparyāsaprahāṇamiti | tadapi pratyuktam | abhiniveśasya jñānādavyatibhinnamūrtitvāttadabhāve kathamabhiniveśasya yuktarūpateti | tadevaṃ bhāvābhāvavikalpābhyāṃ sarvavikalpasya vyāptatvādvyāpakābhāve vyāpyasyāsambhavāttattvato bhāvābhāvaparāmarśarahitānavicāraramaṇīyānantabahiḥsāravirahiṇaḥ kadalīskandhanibhān sarvabhāvānevaṃ sarvākārajñatādṛṣṭābhisamayakrameṇa prajñācakṣuṣā nirūpayato bhāvanābalaniṣpattau keṣāñcinmaṇirūpādijñānavadutsāritasakalabhrāntinimitta eva svataḥ pramāṇabhūto yathābhūtārthagrāhitvānmāyopamādvayajñānātmasaṃvedano viśuddhasāṃvṛtakāraṇanirjātaḥ sarvaviparyāsaprahāṇādurukaruṇāprajñāsvabhāvaḥ sāṃvṛto jñānālokaḥ samupajāyate,pratītyasamutpādadharmatayā yathā na punaḥ kalpanābījaṃ prādurbhavati | evañca yaducyate kaiścidvidyayā'vidyākṣayo,vidyā ca yathārthajñānaṃ tāthāgatamapi yadi jñānaṃ bhavatāṃ sāṃvṛtaṃ tasmādavidyārūpatvādvidyāyāḥ samutpādābhāve kathamavidyāvinivṛttiryāvaccāvidyā na prahīṇā tāvatkathaṃ muktiriti | tadasaṅgatam | tathā hi nityatvādisamāropitadharmapratītiravidyā | tadviparītapramāṇābādhitadharmapratītistu vidyeti | viparyāsāviparyāsanibandhanaṃ tayorvyavasthānamatipratītamataḥ sāṃvṛtatve'pi viruddhadharmodayādyathābhūtapadārthāvagamena viparyāsanivṛttau kutastannibandhanamavidyātvaṃ yena tadaprahāṇānmuktirasaṅgateti yatkiñcidetat | tadevaṃ kasyacitpāramārthikasya bhāvasya prajñācakṣuṣā'darśanameva paramaṃ tattvadarśanamabhipretaṃ na tu nimīlitākṣajātyandhādīnāmiva pratyayavaikalyādamanasikārato vā yaddarśanam | tato bhāvādiviparyāsavāsanāprahāṇābhāvādasaṃjñisamāpattyādivyutthitasyeva bhāvādiviparyāsavāsanāprabhavakleśajñeyāvaraṇasyotpatteramukta eva yogī bhavet | yasmācca yathoktameva tattvajñānaṃ muktyāvāhakaṃ nānyathātiprasaṅgādataḥ prāguktameva paramatattvadarśanaṃ grāhyaṃ,tena sarvadoṣavirodhinairātmyadarśane pratyakṣīkṛte sati tadviruddhatvāt kleśāvaraṇaṃ jñeyāvaraṇañca prahīyate | ataḥ pratibandhābhāvādravikiraṇavadapagatameghādyāvaraṇe nabhasi sarvatra pratītyasamutpanne vastuni tattvotpattyādikalpanārahite'vyāhato yogipratyakṣojñānālokaḥ pravartate | tathāhi vastusvabhāvaprakāśarūpaṃ vijñānam | tacca sannihitamapi vastu pratibandhasadbhāvānna prakāśayet | pratibandhābhāve satyacintyaśaktiviśeṣalābhāt kimiti sakalameva vastu na prakāśayet | ataḥ saṃvṛtiparamārtharūpeṇa sakalasya vastuno yathāvatparijñānātsarvākārajñatvamavāpyate | ato'yameva sarvāvaraṇaprahāṇe sarvākārajñatvādhigame ca paramaḥ panthāḥ,viśeṣastvayaṃ yogināṃ pṛthagjanebhyaḥ | te hi māyākārā iva māyāṃ yathāvatprasiddhamātrā'satyatāparijñānānna bhāvān satyato'bhiniviśante | tena te yogina ityucyante | ye tu tāṃ māyāṃ bālaprekṣakajanavatsatyatvenābhiniviṣṭāstadvadbhāvamapi te viparītābhiniveśādbālā ucyanta iti sarvamaviruddham | tataśca yuktyāgamābhyāṃ parividitamāyopamādvayacittāstattvātattvāvabodhābhyudyatamatayo'dvayaṃ māyopamaṃ cittaṃ tathyasaṃvṛtirūpameva śrutacintāmayena jñānena vyavasthāpya pratītyasamutpādadharmatayā sarvākārajñatādyaṣṭābhisamayakrameṇa sādaranirantaradīrghakālaviśeṣabhāvanayā bhāvayantaḥ saṃhṛtasakalavikalpamābhavamanubaddhaṃ māyopamādvayavijñānamātraprabandhamāsādayanti yogīśāḥ | sa eva mukhyaḥ pratipakṣaḥ | prathamaṃ tu māyopamamiti sābhijalpaṃ vijñānaṃ vyavasthāpakaṃ tadanuguṇaṃ na tu mukhyapratipakṣabhūtam | tathā hi bāhyārthanaye pudgalanairātmyādibhāvanāpi na vasturūpañcetasyavasthāpya kriyate | vastuno nirvikalpajñānasamadhigamyatvāttasya cādāvasambhavāt | bhāve bhāvanāvaiyarthyaprāpteḥ tasmāttatrāpyayaṃ paro nāmamātrānusyūtavikalpapratibimbe tattvāvabodhānukūlyabhāji vastvadhyavasāyo santuṣyati | tadatra nāmākārābhyāsāt kathaṃ jalpo na vivardhito bhavati | stimitāntarātmanaḥ krameṇa vikalpasaṃhāra iti cet | tadetaditaratrāpi samānamityalamatiprasaṅgena | tadevaṃ sarvākāraramaṇīyatathatānirdeśasya māhātmyakhyāpanāya na dharmatābalānnimittamutpannamityāha | asyāṃ khalu punarityādi | ṣaḍvikāramaṣṭādaśamahānimittamiti kriyāviśeṣaṇatvādekavacanam | tatra ca dvau vikārau bhājanaloke,abhisaṃskṛtāmanabhisaṃskṛtāṃ ca pṛthivīmadhikṛtya yathāsaṃkhyaṃ calanamunnamanañca | sattvaloke caturvidhasattvanikāyamakuśalinaṃ nānādevatādhimuktaṃ māninaṃ vidyāvantañcādhikṛtya yathākramamavanamanamūrdhvagamanamadhogamanaṃ ghoṣonnadanaṃ ca | aṣṭādaśamahānimittāni punareṣāmeva ṣaṇāṃ vikārāṇāṃ mṛdumadhyādhimātrakriyābhedenākampat yāvat saṃprāgarjadityarthanirdeśādbhavanti | athavā madhyādunnamatyante'vanamatītyekaḥ | ayameva ca viparyayeṇa dvitīyaḥ | tathā hi pūrvā digunnamatyaparā digavanamatīti tṛtīyaḥ | ayameva viparyayāccaturthaḥ | tathā dakṣiṇā digunnamatyuttarā digavanamatīti pañcamaḥ | ayameva viparyayeṇa ṣaṣṭha iti ṣaḍvikārā bhavanti | aṣṭādaśamahānimittāni punastathaivāvagantavyāni | upasaṃharannāha | evaṃ hītyādi | tathāgatamanujāta iti | evaṃ sarvajñatākārānujātatvenānujātaḥ | ajātisvabhāvaṃ kathayannāha | punaraparaṃ subhūtiḥ sthaviro na rūpamityādi | tathaiva tatkasya hetorityāśaṅkyāha | tathā hītyādi,| sugamam | evaṃ hīti | evaṃ māyopamatvānmārgajñatākārānujātatvena tathāgatamanujātaḥ | tathatānupalambhasvabhāvaṃ nirdiśannāha | gambhīracaryeyamityādi | sarvākārajñatākārasvabhāvānupalambhāttathatā gambhīracaryā | sādhūktatvenānuvadannāha | evametadityādi | bhagavatāṃ na viphalā dharmadeśanetyāha | asminnityādi | pūrvaparikarmakṛtairiti | sambhārabhūmyādau samupārjitapuṇyajñānasambhāraiḥ pūrvaparikarmabhiḥ kṛtā niṣpāditā ye tairmāyopamadharmabhāvanāyāṃ kṣāntiradhimuktiḥ pratilabdhetyeke | sarvatragadharmadhātuprativedhādanutpattikadharmakṣāntiradhigatetyapare | kena kāraṇena mahāyānapravṛttānāṃ hīnayānāvakāśo bhavatītyāha | ko bhagavan heturityādi | tatra heturūpādānakāraṇaṃ pratyayaḥ sahakārikāraṇaṃ,prajñopāyakauśalyavaikalyaṃ kāraṇamityāha | etaiḥ śāriputretyādi | upacaryārthamāha kiñcāpītyādi | spaṣṭārthañca dṛṣṭāntamāha | tadyathāpītyādinā | pakṣiṇaḥ śakuneriti pakṣau dvāvasyeti pakṣī naro'pi mitrāripakṣasadbhāvātpakṣī syāditi śakunigrahaṇam | śivādirapi śakuniḥ syāditi pakṣītivacanam | no hīdamityādivacanaṃ niryuktikameveti | tatkasya hetorityāśaṅkyāha | gurudravyasyordhvapradeśāt pāte vastudharmatvena niyamāt | kṣatatvādikamāha | evaṃ hyetadityādi | dārṣṭāntikārthamāha | evametadityādi | patatīti | dānādiprayuktasyāpi prajñāpāramitopāyakauśalaprayogamantareṇa śrāvakādibhūmau pāto bhavati,anena ca tadubhayaprayogasya niryāṇe prādhānyamāveditam | yathānirdiṣṭaṃ ṣoḍaśaprakārameva svabhāvalakṣaṇaṃ grāhyam | tathā coktam |



 



kleśaliṅganimittānāṃ vipakṣapratipakṣayoḥ |



viveko duṣkaraikāntāvuddeśo'nupalambhakaḥ ||29||



viṣiddhābhiniveśaśca yaścālambanasaṃjñakaḥ |



vipratyayo'vighātī ca so'padāgatyajātikaḥ ||30||



tathatānupalambhaśca svabhāvaḥ ṣoḍaśātmakaḥ |



lakṣīva lakṣyate ceti caturthaṃ lakṣaṇaṃ matam ||31|| iti |



 



yathoktaprayogaparijñānaṃ mokṣabhāgīyakuśalamūlavat eveti | mokṣabhāgīyaṃ vaktumāha | punaraparaṃ śāriputra bodhisattva ityādi | tatrābhimukhīkaraṇātsamanvāharati | niścayaprabhāvenāvadhārayati | nimittayogeneti | ekāntābhiniveśayogena  | laukikalokottarajñānābhyāmanavagamanānna jānāti,na paśyatīti yojyaṃ pariṇāmayitumicchattīti | śūnyataivānuttarā samyaksaṃbodhiriti | pariṇāmanātpūrvavattatkasya hetorityāśaṅkyāha | evaṃ hītyādi | mokṣabhāgīyanirdeśādhikārādvyatirekanirdeśenedamuktaṃ syāt | animittālambanajñānākāreṇa dānādisarvabuddhadharmāṇāṃ svasantāne prādurbhāvāt samudāgame kartavye yat kauśalaṃ prajñāpāramitopāyalakṣaṇaṃ,tadasmin sarvākārābhisambodhe mokṣabhāgīyamiṣṭam | mokṣo'tra visaṃyogaviśeṣastadbhāgahitatvānmokṣabhāgīyaṃ prathamataḥ sarvākārābhisambodhātmake śāsane'vatārahetubhūtaṃ śrutacintāmayamataḥ prajñopāyakauśalavirahādbhūmidvaye pāta iti | tathā coktam |



 



animittapradānādisamudāgamakauśalam |



sarvākārāvabodhe'smin mokṣabhāgīmamiṣyate ||32||iti



 



kauśalamevaṃ spaṣṭayannāha | yathāhamityādi | bhāṣitasyeti sthāsyatyayaṃ śrāvādibhūmāvityasya yathāhamarthamājānāmi,tathā bahupuṇyasambhārādinā mahābodhyadhigame saṃśayo bhavati | kathaṃ tarhi prāpyata ityāha | tasmāttarhītyādi | prajñāpāramitā bhāvayitavyā | upāyakauśalena ca bhavitavyamiti | tatra prajñāpāramitā sarvākārairnikhiladharmaparijñānam | upāyo buddhādiviṣaye śraddhā | dānādau vīryam | kalyāṇakāmatādeḥ smaraṇam | karmakartṛkriyā'nupalambhaśca samādhiḥ | tadevamindriyārthābhāvādanindriyasvabhāvaśraddhāvīryasamādhiprajñāsvabhāvaṃ pañcaprakāraṃ mokṣabhāgīyaṃ kuśalamūlamupārjanīyamityuktaṃ bhavet | tathā coktam |



 



buddhyādyālambanā śraddhā vīryaṃ dānādigocaram |



smṛtirāśayasampattiḥ samādhiravikalpanā||33||



dharmeṣu sarvairākārairjñānaṃ prajñeti pañcadhā ||iti



 



sādhūktatvenānuvadannāha | evametadityādi | evamapi na sarvairanuttarā samyaksambodhiḥ śraddhādibhiḥ prāpyetyāha | gambhīretyādi | madhyaiḥ śraddhādibhiraprāpyamāṇatvāddurabhisambhavā | mṛdubhistairevānadhigamyamānatayā paramadurabhisambhavā | tathaivānuvadannāha | evametaddevaputrā ityādi | duḥprajñairityādi |sarvākāradharmaparijñānavirahādduḥprajñāḥ | dānādiviṣayavīryavaikalyena hīnavīryāḥ | sarvāvikalpanasamādhiviyogena hīnādimuktikāḥ | buddhādyālambanaśraddhā'bhāvādanupāyakuśalāḥ | hitavastvādismaraṇavaidhuryātpāpamitrasaṃsevinaḥ | anenedamuktaṃ syāt | dharmateyaṃ yato'dhimātraiḥ śraddhādibhiḥ samyaksambodhiḥ subodhā mṛdubhistaireva durbodhetyarthādidamākṣiptam | madhyaiḥ pratyekabodhirmṛdubhiḥ śrāvakabodhiriti | tathā coktam |



 



tīkṣṇaiḥ subodhā sambodhirdurbodhā mṛdubhirmatā ||34|| iti |



 



paramārthasatyāśrayeṇa durabhisambhavatvaṃ vighaṭayannāha | yadbhagavānevamityādi | kathamiti | kṣepeṇaivetyarthaḥ | kathaṃ na kiñcidabhisambudhyata iti | tatkasya hetorityāśaṅkyāha | śūnyatvāditi | anutpannatvādabhisambodhavyo dharmo nāstītyarthaḥ | tadeva spaṣṭayannāha | tathā hi bhagavannityādi | prahāṇāyeti kleśānāmānantaryamārgeṇa prahāṇārtham | abhisambudhyetābhisambodhavyamiti | vimuktimārgāvasthāyām | ājānīyādājñātavyamiti | viśeṣamārgeṇa | anenāpīti kartṛkarmakriyānupalambhenāpi | śūnyatve'pi svabhisambhavatvaṃ nāstītyāha | asambhavatvādityādi | tatra hetorasattvādasambhavatvaṃ,kāryābhāvādasadbhūtatvam | tato laukikalokottarajñānāviṣayatvādyathākramamavikalpitatvamaviṭhayitatvamiti padadvayaṃ yojyam,idamuktambhavati | dharmāṇāmanutpannatvena jñānāviṣayatvāt kathaṃ svabhisambhavānuttarā samyaksambodhiḥ kintarhyevaṃ dharmādhimokṣe'pi puṇyajñānasambhāramupārjyaṃ yogisaṃvṛtyā māyāpuruṣeṇevādhigamyamānatvāddurabhisambhavaiti | etadevopodvalayannāha | śūnyamityanenāpītyādi | tathaiva tatkasya hetorityāśaṅkyāha | na hyāyuṣmannityādi | abhisambhotsya iti | śūnyatvenākāśasvabhāvasya bodhisattvasyāhamabhisambhotsya ityevaṃ prayogābhāvādeva durabhisambhavetyarthaḥ | evañcetyādi | niḥsvabhāvā evābhisambodhavyāḥ | pūrvavattatkasya hetorityāśaṅkyāha | ākāśetyādi | dharmā yasmādākāśasamāstathā cotpādavaidhuryāddurabhisambhavā bodhirityarthaḥ | saṃvṛtyāpi svabhisambhavatvaṃ nirākurvannāha | yadi cāyuṣmannityādi vivarteranityabhilāṣasadbhāvānna tvevaṃ nivarteran | vyatirekamukhena nirdiśya,anvayamukhenāha | yasmāttarhītyādi | vivṛttireva na sambhavati | tatra kathaṃ tayā durabhisambhavatvamiti āha | kiṃ punarityādi | rūpādayo dharmiṇastadvyatiriktā vā tathatā rūpāditathatālakṣaṇo dharmastatpṛthagbhūto vā nivartamāno nivarteta | kimiti sarvatra praśne dharmatābhiprāyeṇa pṛthaktvādāha | no hīdamiti vākyārthaḥ | pramuditādisaptabhūmiṣu sāmānyena vivṛttyasambhavaṃ nirdiśyācalādibhūmitrayeṇa punarbodhakabodhyadharmabhedenāha| kiṃ punarāyuṣman śāriputra rūpamabhisambudhyata ityādi | samantaprabhāṃ buddhabhūmimadhikṛtyāha | tat kiṃ manyasa ityādi | tat katama iti | tasmānnivṛttyasambhavādeva kāraṇādyastasyāmeva dharmatāyāṃ śūnyatāyāṃ sarvānabhiniveśayogena sthitaḥ katamaḥ sa dharmo vivartate | naiva kaccidityarthaḥ | katamo veti | naiva kaścit | kacciditi nipāto'pi nuśabdārthe vartate | upasaṃharannāha | evamāyuṣmannityādi | satyata iti paramārthasatyataḥ | sthitita iti prajñaptivyavasthānata ityeke | jñānajñeyasvabhāvatattvavirahādyathākramaṃ satyataḥ sthititaḥ ityaparaḥ | saṃvṛtisatyāśrayeṇa svabhisambhavatvaṃ nirākriyamāṇaṃ paramārthato yadi sādhyate,tadā prakṛtānupayogītyāha | yayetyādi | yayā dharmanayajātyā yena dharmāṇāmanutpādaprakāreṇa nirdiśyate,tathā na kaścidvivartate,kintu saṃvṛtyā vivartata iti matiḥ | saṃvṛtireva nāstīti cet | tatra na kevalaṃ pratyakṣādibādhā kiṃ tarhyabhyupetabādhāpītyāha | ye ca khalu punarima ityādi | vyavasthānaṃ na bhavatīti sarvadharmānutpādadharmanirdeśena yasmādekameva bodhyātmakaṃ sattvaṃ cittaṃ tadeva yātavyatvādyānaṃ bodhisattvayānaṃ buddhayānaṃ tathāgatabhūmisaṃgṛhītaṃ,tasmāddhetvavasthāśrāvakādiyānatrayānutpattestadyānikabodhisattvānāṃ trayāṇāṃ vyavasthānaṃ na syāt,tathābhyupetavirodha iti bhāvaḥ | sarvadharmānutpannatve'pi bodhisadbhāvenānyatamaikabodhisattvābhyupagamātkathaṃ trividhabodhisattvavyavasthānamāpadyata ityāha | kiṃ punarāyuṣmannityādi | kimekamapi bodhisattvamāyuṣmān subhūtiḥ sthaviro nābhyupagacchati | yatastrividhapudgalāsattvañcodyata ityarthaḥ | jānannapi tadvacanena parihāraṃ dāpayitumāha | praṣṭavyastāvadayamāyuṣmān subhūtiḥ sthavira iti | tameva praśnayannāha | kimpunastvamityādi | paripraśnena pariharan vaktumāha | kimpunarāyuṣmanityādi | tathatāyāstathateti | anutpādasyāpi tattvato'sattvam | na hyetaditi vivṛṇvannāha | tathāpītyādi | tribhirākārairiti śrāvakayānādiprakārairvyavacchedaphalatvādvāhyasyaikena tarhyopalabhyata ityāha | kiṃ punarityādi | ekenāpīti | mahāyānātmakenāpi prakāreṇa tulyatvānnyāyasyetyāha | na hyetaditi | ādheyamapi nirākartumāha | kaccitpunarityādi | na hyetaditi gatārtham | prakṛtārthamupasaṃharannāha | evamāyuṣmannityādi | kutastavaivambhavatīti | yogisaṃvṛtyānuttarā bodhiriti na tadvalātparamārthato bodhisattvāstitvam | tataścāyaṃ śrāvakayānika ityādi,kasmāttavaivambhavatyapi tu naivañcittamutpādayitavyamiti yāvat | codyaparaṃparayā prasaṅgāgatamevārthaṃ mokṣabhāgīyaliṅgatve yojayannāha | evameteṣāmityādi | pravibhāvyamānānāmiti nirūpyamāṇānām | tatrāviśeṣatā trividhabodhisattvasya bhedānupalambhāt | nirviśeṣatā tathataikatvenāvagamāt | nirnānākārāṇatā yathoktaprakāravyatirekeṇa pṛthakkartumaśakyatvāt | mṛdumadhyādhimātramokṣabhāgīyasamanvāgamādyathākramañcittaṃ nāvalīyata ityādi padatrayaṃ yojyam | dharmatā'viruddhārthaṃ kathayannāha | sādhu sādhvityādi | anekaprakārabodhibhedādāha | katamayetyādi | sugamam | utpannamokṣabhāgīyasyotsāhino nirvedhabhāgīyārthamāha | anuttarāyāṃ bhagavannityādi | samaṃ sthātavyamityuddeśaṃ nirdiśannāha | sarvasattveṣvityādi | samacittamanunayābhāvāt na viṣamacittaṃ dveṣavirahāt | maitracitteneti | pratyutpannārthacitteneti | hitacitteneti | anāgatārthacittena maitrahitacittayorevārthamāha | kalyāṇacittena nihatamāna citteneti | apratihatacitteneti | pratighaviviktena | tadevāha | avihiṃsācitteneti | aviheṭhanācitteneti | tayotpādarahitena mātṛsaṃjñāmityādi sugamam | kintu bhrātṛbhaginīmitrāmātyajñātisālohitasaṃjñāścopalakṣaṇatvenāvagantavyāḥ | tatra ca mātāpitrādīnāṃ dvayaṃ dvayamekaikaṃ kṛtvā pañcākārā vaktavyāḥ | sarvasattvānāmahaṃ nātha iti idamuktaṃ syāt | samamaitrahitāpratighāviheṭhanācittākāraiḥ pañcabhirmātāpitṛbhrātṛbhaginīputraduhitṛmitrāmātyajñātisālohitacittākāraiśca sarvasattvālambane samyagūṣmagatakuśalalābhātsarvasattvānāṃ trāteti | tathā coktam |



 



ālambanaṃ sarvasattvā ūṣmaṇāmiha śasyate |



samacittādirākārasteṣveva daśadhoditaḥ ||35||iti



 



mūrddhānamadhikṛtyāha | svayañcetyādi | idamuktaṃ syāt | svayaṃ sarvapāpānnivṛttasya dānādyeṣu pratipattyā sthitasya ca | tathaivānyeṣāṃ pāpanivṛttau samādāpanena kuśalapravṛttau samādāpanavarṇavadanasamanujñānākārairālambane mūrddhagatamudyata iti | tathā coktam |



 



svayaṃ pāpānnivṛttasya dānādyeṣu sthitasya ca |



tayorniyojanānyeṣāṃ varṇavādānukūlate ||36||



mūrddhagam iti



 



kṣāntimadhikṛtyāha | evaṃ satyeṣu yāvadbodhisattvanyāmāvakrāntāviti | yathā mūrddhasu svaparādhiṣṭhānabhedenālambanākārabhedo vyākhyātastathā duḥkhādisatyacatuṣṭayaprathamaphalādikaṃ pramuditādibhūmiñca svayaṃ parijānato'nyeṣāñca tatraiva samādāpanādibhirākārairālambane kṣāntirutpadyata ityarthaḥ | tathā coktam |



 



svaparādhāraṃ satyajñānaṃ tathā kṣamā iti |



 



agradharmānadhikṛtyāha | sattvaparipācana ityādi | tatrānāvaraṇaṃ rūpaṃ bodhisattvābhijñādi,sarvadharmasthitirbuddhatvam | idamuktaṃ syāt | svayaṃ sattvaparipācanādau sthitasyānyeṣāmapi tatra samādāpanādibhirākārairālambane'gradharmā bhavantīti | tathā coktam |



 



tathāgradharmā vijñeyāḥ sattvānāṃ pācanādibhiḥ ||37|| iti



 



etāni punarnirvedhabhāgīyāni mṛdumadhyādhimātrabhedātpratyekaṃ trividhāni bhavanti | tatra mṛdūṣmagataṃ samamaitracittābhyāṃ tadātve parāviheṭhanatāmupādāya,madhyaṃ hitādicittatrayeṇāyatyāṃ parahitāśayatāmupādāya | adhimātraṃ mātrādicittotpādena tadātve cāyatyāñca pareṣāmiṣṭopasaṃhārakāmatāmupādāya nirdiṣṭam | mṛdumūrddhagataṃ pāpanivṛttau svaparaniyojanenānyeṣāṃ duḥkhahetunivṛttikāmatāmupādāya | madhyaṃ dānādau svaparasthāpanenānyeṣāṃ,sukhahetusanniyogābhilāṣitāmupādāya | adhimātraṃ dvidhā pratītyasamutpādabhāvanāyāmātmaparapravartanenānyeṣāṃ,sukhaduḥkhaviparyāsaprahāṇābhiprāyatāmupādāyoktam | mṛdvī madhyādhimātrā ca kṣāntiryathākramameva satyeṣu yāvadbodhisattvanyāmāvakrāntāvityanenānyeṣāmāryamārge prathamaphalādau buddhatve ca niyoktukāmatāmupādāyoktam | kiṃ tvadhimātrā kṣāntirekakṣaṇikī grāhyā | mṛdumadhyādhimātrāstvagradharmā yathāsaṃkhyaṃ pareṣāmaviśeṣeṇa yānatraye paripācanāya viśeṣeṇa bodhisattvamārge niyojanāya sarvasampatprakarṣaniṣṭhādhiṣṭhānakāmatāmupādāya sattvaparipācanānāvaraṇarūpasaddharmasthitivacanenoktāḥ |



 



yaduktamabhidharmakośe |



 



yathādhimātrā kṣāntireva kṣaṇikī tathāgradharmāḥ | iti |



tat svārthādhikārāt | iha tu parārthādhiṣṭhānānāṃ mṛdumadhyādhimātrabhedo vyākhyātaḥ | parārthasya tāratamyāvasthāsambhavāditi na tenedaṃ virudhyate | pratyabhisamayaṃ kasmānnirvedhabhāgīyādinirdeśa iti cet | ucyate | sarvākāramārgavastuvibhāvanābhedena yathākramaṃ sarvākārajñatāditrividhe'bhisamaye laukikanirvedhabhāgīyādhigamapūrvako lokottaradarśanabhāvanāmārgādhigamaḥ | sarvākārābhisambodhādau tu trividhe'bhisamaye bhāvanottarottarāvasthāviśeṣeṇa sarvākāraviśeṣamārgasaṅgṛhītaṃ jñānamanāsravaṃ mṛdumadhyādhimātrakrameṇotpadyata iti sakṛdutpattinirāsāya nirvedhabhāgīyādivyapadeśo'bhihita iti kecit ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāyāṃ tathatāparivarto nāma ṣoḍaśaḥ ||362 || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project