Digital Sanskrit Buddhist Canon

Pañcadaśaparivartaḥ

Technical Details


 



pañcadaśaparivartaḥ |



 



anāsvādaviśeṣañcaturthakṣaṇasaṅgṛhītaṃ nirdiśannāha | ādikarmikeṇetyādi | tatra kāyena vācā parivārādipradānena vā'rādhanādyathāsaṃkhyaṃ sevitavyāni bhaktavyāni paryupāsitavyāni iti yojyam | yoga māpadyasveti | deyadāyakapratigrāhakādyanupalambhayogena pratipattiparo bhava | mā rūpataḥ parāmṛkṣa iti | mā rūpādyabhiniveśayogena grahīrityarthaḥ | tathaiva tatkasya hetorityāśaṅkyāha | aparāmṛṣṭā hītyādi | tattvato'nutpādarūpatvāt sarvākārajñatā na kenacit prakāreṇa pratyavamarṣaṇīyā | peyālamiti | tatsarvamanuttarāyāmiti | yāvat kulaputra sarvatretyayaṃ granthaḥ śīlādipāramitācatuṣṭaye'tideśanīyaḥ | anupūrveṇeti | ādāvātmādinirākaraṇena bāhye'rthe pratiṣṭhāpya paścātkalpitaparatantrapariniṣpannasvabhāvakathanena traidhātukacittamātrāvagame niyojya tadanu samyagarthakriyāsu yogyamayogyaṃ tathyātathyabhedena saṃvṛtisatyadvayamavicāraikaramyapūrvapūrvasvakāraṇādhīnaṃ nirdiśya tathyasaṃvṛtau sthitvā yathādarśanaṃ māyāpuruṣeṇeva dānādyācaritavyam | paramārthato'nutpādaśca bhāvayitavya ityevaṃkrameṇa prajñāpāramitāyāmavatārayitavyaḥ | tadevaṃ ṣoḍaśaprakāraṃ viśeṣalakṣaṇamāveditaṃ yena śrāvakādimārgebhyo bodhisattvādīnāṃ mārgajñatādidvaye viśeṣamārgo viśiṣyate | atasteṣāṃ yathoktaviśeṣavikalo'bhijñādyutpādanalakṣaṇatvena sugamatvānnoktaḥ | tathā coktam |



 



acintyātulyate meyasaṃkhyayoḥ samatikramau |



sarvāryasaṃgraho vijñavedyāsādhāraṇajñate ||24||



kṣiprajñānyūnapūrṇatve pratipatsamudāgamau |



ālambanañca sādhāraṃ sākalyaṃ saṃparigrahaḥ ||25||



anāsvādaśca vijñeyo viśeṣaḥ ṣoḍaśātmakaḥ |



viśeṣamārgo mārgebhyo yenānyebhyo viśiṣyate ||26|| iti



 



viśeṣalakṣaṇenāvacchinnāyāṃ kiṃ kāritramiti kāritralakṣaṇaṃ vaktavyam | tatra hitasukhakāritre nirdiśannāha | duṣkarakārakā bhagavannityādi | evaṃrūpamiti | buddhatvaniṣpādakamavikalaṃ kāraṇamityarthaḥ | tatrānāgatatadātvasukhopasaṃhārābhiprāyeṇa hitāya sukhāyeti dvayamuktam | etacca dvayamanukampayā syādityāha | lokānukampāyai samprasthitā iti | trāṇādikāritrapratipādanāyoddeśamāha | lokasya trāṇaṃ bhaviṣyāma ityādinā | tatra trāṇakāritraṃ nirdiśannāha | kathañca subhūta ityādi | tatra vyāyacchante vīryamārabhanta iti | prayogāsantuṣṭivīryābhyāṃ yathākramaṃ yojyam | trāṇaṃ bhavantīti | avipākadharmatāyāṃ sthāpanāt | śaraṇakāritraṃ vaktumāha | kathañcetyādi | tatra jātirabhūtvābhāvaḥ,jarā pūrāṇībhāvaḥ,vyādhirasvāsthyaṃ maraṇaṃ pūrvakarmākṣiptanikāyaparityāgaḥ,śoko vaimanasyaṃ,paridevaḥ priyaguṇānusmaraṇasahitaṃ krandanaṃ,duḥkhaṃ kāyikamaśāntaṃ veditaṃ,daurmanasyaṃ caitasikaṃ pūrvavat,upāyāso bhārodvahanādiḥ | śaraṇamiti | ātyantikahitopasaṃhārārthena | layanakāritraṃ nirdiśannāha | kathañcetyādi | aśleṣāyeti | rūpādyanutpādāya layanamiti | duḥkhahetunivartanārthena | aśleṣārthameva spaṣṭayannāha | kathaṃ bhagavannaśleṣa ityādi | jñānadarśanāditi | asminprasaṅge yathānirdiṣṭārthasākṣātkaraṇaṃ jñānadarśanam | parāyaṇakāritraṃ pratipādayannāha | kathañca subhūta ityādi | yatsubhūte rūpasya pāraṃ na tadrūpamiti | prakarṣagamanārthena rūpasya yatpāramanutpādo niḥsvabhāvatā na tadrūpaṃ bhavatīti saṃvṛtyā | paramārthataḥ punaryathā pāraṃ śūnyatā tathā rūpam |



 



dharmadhātuvinirmukto yasmāddharmo na vidyate | ityāha |



 



yathā subhūte pāraṃ tathārūpamiti | abhisambuddhā eveti | idānīmapi śūnyatārūpatvādvuddhatvāvasthāyāmivādhigatāḥ sarvadharmāstasmādetatsūtrābhiyogo vyartha iti bhāvaḥ | bhrāntyātmakavikalpasadbhāvāt kathamabhisambuddhā iti | tatkasya hetorityāśaṅkyāha | na hyatretyādi | vikalpasyānutpādarūpatvādrūpādipāre vikalpo naivāstītyarthaḥ | abhisambuddhā eva bhavanti sarvadharmā iti | tattvata eveti śeṣaḥ | saṃvṛtyā punaranādikālīnasamāropāpanayanāya sūtrābhiyogaḥ saphalo bhavediti bhāvaḥ | saṃvṛtyadhigamamevāvedayannāha | idamapītyādi | bahuśo bahudhopāyaṃ bhāvayantyupanidhyāyanti na ca sākṣāt kurvantīdaṃ paramaduṣkaraṃ sahasā kartumaśaktam | na cāvalīyante dānādipāramitāpuraṇe ca kauśīdyaṃ na pratipadyante | ete dharmā iti | prakṛtiparinirvṛtatvādilakṣaṇāḥ | parāyaṇaṃ bhavantīti | dharmadeśanayā saṃsāranirvāṇasamatopasaṃhārārthena trātāro bhavanti | dvīpakāritraṃ vaktumāha | kathañca subhūta ityādi | udakaparicchinnā iti | jalamadhyasthitāḥ sthalabhāgāḥ | pūrvāntāparāntaparicchinnaṃ rūpamiti | pūrvānto heturaparāntaṃ kāryaṃ tābhyāṃ paricchinnam | tanmadhyavarti māyopamasvarūpam | etena subhūte paricchedeneti | tattvato'nutpādena | etacchāntamityādi | padapañcakena prayogadarśanabhāvanā'śaikṣaviśeṣamārgeṣu yathākramaṃ mārgasatyamāveditam | lokasya dvīpā bhavantīti | udakaparikṣiptasusthalasādharmyeṇa pūrvāntāparāntaparicchinnasarvadharmādhigamāt tṛṣṇākṣayavirāganirodhanirvāṇadeśikatvena,svaparārthādhigamādhārabhāvopasaṃhārādāśrayaṇīyā bhavanti | kathañcetyādyālokakāritraṃ punaḥ sālokaratnadvīpasādharmyeṇāvidyāndhakārakṣayasya tṛṣṇādikṣayāntarbhāvena dvīpakāritrameva | pṛthakkaraṇaṃ tu jñānālokasyājñānakṣaye prādhānyāditi veditavyam | avidyāṇḍetyādi | avidyaivāṇḍakośapaṭalaṃ grāhyagrāhakākārādipratibhāsaḥ | tena paryavanaddhānāṃ samantādvāhyena jñānena yuktānāṃ sattvānām | tamo'bhibhūtānāmāntareṇāvidyāvāsanābījenābhibhūtānāṃ sarvājñānatamo'ndhakāraṃ bāhyābhyantaramajñānaṃ vidhunvantyapanayantīti sambandhaḥ | kiṃ kurvāṇā ityāha | prajñāyā'vabhāsayanta iti jñānālokaṃ kurvāṇā ityarthaḥ | pariṇāyakakāritraṃ kathayannāha | kathañca subhūta ityādi | pariṇāyakā bhavantīti | rūpādisarvadharmāṇāṃ svabhāvenānutpādānirodhāya dharmaprakāśanātsārathibhāvena parārthapratipatyupasaṃhārānnāyakāḥ | anābhogādikāritratrayārthaṃ praśnayannāha | kathañcetyādi | lokasya gatirbhavatīti | trividhakāritravyāpāropasaṃhārādāśrayā bhavantīti | tatra sarvajñatādhikāradharmadaiśikatvenānābhogapravṛttasattvārthopasaṃhārādāśrayā bhavantītyanābhogakāritraṃ tāvat kathayannāha | iha subhuta ityādi | ākāśagatikamiti | ākāśaniṣṭham | etadeva kathayannāha | yathākāśamityādi | tatra dravyābhāvamātramākāśam | atītāt kālādāgamanābhāvādanāgatamanāgate ca kāle gativaikalyādagatam | kārakahetorasattvādakṛtaṃ vināśahetuvirahādavikṛtam | sthāpakasaṃskārānupapatteranabhisaṃskṛtam | kālatraye svabhāvaviyogādyathākramamasthitamasaṃsthitamavyavasthitam | ataścānutpannamaniruddham | upasaṃhārārthamāha | evameva subhūta ityādi | ākāśakalpatvādavikalpā iti | khatulyatvānnirvikalpāḥ | anāgatamityādi niryuktikamiti | tatkasya hetorityāśaṅkyāha | yā subhūte rūpasyetyādi | śūnyatā anutpādarūpatā | yadi nāma tasyā gamanāgamanaṃ nāsti,tathāpi rūpādīnāṃ kathaṃ na bhavatīti | tatkasya hetorityāśaṅkyāha | śūnyatāgatikā hītyādi | anutpādasvabhāvatvāt,sarvadharmāḥ śūnyatādisvabhāvāḥ | tatra māyopamatvācchūnyatā | sarvanimittavigamādānimitam | prārthanāviṣayātikrāntatvādapraṇihitam | gaganavat prakṛtiprabhāsvaratvādanabhisaṃskāraḥ | tāṃ gatiṃ na vyativartante | taṃ svabhāvaṃ nātikrāmanti | ato'nantaramevaṃ khalu subhūte bodhisattvā mahāsattvā'nuttarāṃ samyaksambodhimabhisambuddhāḥ | santo lokasya gatirbhavantīti vakṣyamāṇena hārakāntena sambandhataḥ | sarvajñatādhikārastu hitādyanābhogaparyante sarvatrakāritre nirvāṇaparidīpanārthena veditavyaḥ | mārgajñatādhikāradharmadaiśikatvena yathāyānanirvāṇatadasākṣātkaraṇopasaṃhārādgatirbhavantīti | yānatrayaniryāṇatatphalāsākṣātkaraṇakāritraṃ pratipādayannāha | anutpādagatikā hītyādi | tatra kalpitaduḥkhavivekādanutpādagatikāḥ,vikalpitaduḥkhavirahādajātigatikāḥ,dharmatāduḥkhaviyogādabhāvagatikāḥ | kalpitasamudayābhāvāt svapnopamapratibhāsamātrasya vidyamānatvena svapnagatikāḥ | yathā ātmā pramāṇabādhitatvān na vidyate,tadvadvikalpitasamudayāsattvādātmagatikāḥ | dharmatāsamudayasya māyopamatvenāvidyamānaparicchedatvādaparyantagatikāḥ | kalpitāditrividhabhāvanirodhādyathākramaṃ śāntagatikāḥ,nirvāṇagatikāḥ,apratyuddhāragatikā iti padatrayaṃ vācyam| tathaiva kalpitāditrividhamārgasvabhāvatvādanāgatikāḥ,agatikāḥ,acalagatikā iti  | ato'pyanantaraṃ pūrvavaddhārakāntena sambandhaḥ karaṇīyaḥ | gatikāritraṃ kathayannāha | rūpagatikā hītyādi | rūpādigatikā dharmatātmakarūpādisvabhāvāḥ | lokasya gatirbhavantīti | sarvākārajñatādhikārikasarvadharmadaiśikatvena bodhisattvā lokasyāśrayaṇīyā bhavantīti | yathoktamekādaśavidhameva kāritralakṣaṇamavasātavyam | tathā coktam |



 



hitaṃ sukhaṃ ca trāṇaṃ ca śaraṇaṃ layanaṃ nṛṇām |



parāyaṇañca dvīpañca pariṇāyakasaṃjñakam ||27||



 



anābhogaṃ tribhiryānaiḥ phalāsākṣātkriyātmakam |



paścimaṃ gatikāritramidaṃ kāritralakṣaṇam ||28|| iti



 



kāritralakṣaṇenāvacchinnānāṃ svabhāvalakṣaṇaṃ kathayan pratipattyarthamāha | ke bhagavannimāmityādi | svarūpamāvedayannāha | ye subhūte caritāvina ityādi | svabhāvalakṣaṇakathanārthaṃ praśnayannāha | kiṃ svabhāvā ityādi | parihartumāha | vainayikaviviktasvabhāvā iti | vinīyate'neneti vinayo dharmadhātuḥ tatprabhavo vipakṣavivekādviviktaḥ svabhāvo yeṣāṃ te tathoktā ityanenaiva padena kleśavivekasvabhāvo rāgādiviviktasvabhāvatvena ,kleśaliṅgavivekasvabhāvo rāgādiliṅgakāyādidauṣṭhulyaviviktasvabhāvavattvena,kleśanimittaviviktasvabhāvo rāgādinimittāyoniśomanasikāraviviktasvabhāvatvena,vipakṣapratipakṣavivekasvabhāvo rāgārāgadveṣādveṣamohāmohaviviktasvabhāvatvena ceti svabhāvacatuṣṭayaṃ sarvākārajñatāgatikatvenādhimuktṝṇāṃ bhāvanāmārgopanyāsārthenāveditam | tāmeva gatiṃ nirdeṣṭumāha | kiṃ  bhagavannevamityādi | evaṃ gatikā iti | sarvākārajñatāgatikāḥ | sādhūktatvenāha | evametatsubhūta ityādi | duṣkarasvabhāvaṃ vaktumāha | duṣkarakāraka ityādi | evametaditi | sarvadharmāṇāmatyantatayā'vidyamānatvāttadasambaddhatāmupādāya sarvasattvāparinirvāpaṇaduṣkarasannāhatvena duṣkarakārakaḥ | sannāhasvarūpaṃ spaṣṭayannāha | sa khalu punarayamityādi | tatra vartamānarūpādyabhiniveśavirahānna rūpādisambandhaḥ | anāgatatatprārthanāvimukhatvānna rūpāderarthāya sambandhaḥ | niryuktikamevedamiti | tatkasya hetorityāśaṅkyāha | sarvadharmāsambaddha iti | tattvato'vicāraikaramyatvāditi matiḥ | aikāntikasvabhāvaṃ pratipādayannāha | asya bhagavan bodhisattvasyetyādi | evaṃ mahāsannāhasannaddhasyeti | aikāntikasvabhāvena yuktasya | tatra śrāvakabhūmiḥ pratyekabuddhabhūmiśca samyakpravṛttatvādbodhisattvasya na pratikāṃkṣitavyā | buddhabhūmiḥ punarabhilāṣayogena nākāṃkṣaṇīyā | kathamayamartho labhyata ityāha | kaṃ tvaṃ subhūte'rthavaśamityādi | sarvopalambhapratipakṣatvānmāturityabhiprāyeṇa pariharannāha | asthānaṃ hītyādi | tatra hetuvaikalyādasthānamasambhavaḥ | phalāsambhavādanavakāśo'navasaraḥ | śrāvakādibhūmipātāsthānānavakāśatvena caikāntikabhāvanā'nabhiniveśayogena paridīpitā bhavet | uddeśasvabhāvaṃ nirdiśannāha | api tu buddhabhūmirevetyādi | pratikāṃkṣitavyeti | māyopamasarvadharmādhimokṣāditi bhāvaḥ | anenoddeśabhāvanā'vyabhicāratvenoddyotitā syāt | anupalambhasvabhāvaṃ kathayannāha | gambhīrā bhagavannityādi | sā na kenacidbhāvayitavyā | bhāvyabhāvakabhāvanānupalambhāt | tadevāha | tāṃ hītyādinā | pūrvavat tatkasya hetorityāśaṅkyāha | na hītyādi | na hi kaściddharmaḥ pariniṣpanna iti | kartṛkarmakriyādilakṣaṇaḥ | kathantarhi bhāvanetyādi | ākāśabhāvaneti | tattvato māyopamabhāvanā | tāmeva bhāvanāṃ sarvākārajñatādibhedenāha | sarvadharmabhāvanetyādinā | tatra sarvākārajñatayā sarvābhisamayānutpādasaṃgrahāt sarvadharmabhāvanā | mārgajñatayā'nabhiniveśena sarvamārgaśikṣaṇādasaṅgabhāvanā | sarvajñatayā'śeṣavastusaṅgrahādatyantabhāvanā| sarvākārābhisambodhena viśeṣamārgarūpatvādasambhāvanā | mūrdhābhisamayena niṣṭhāmārgalakṣaṇatvādaparigrahabhāvanā | anabhiniveśasvabhāvaṃ vaktumevametatsubhūta evametaditi | svahastadānapūrvakamāha | ato hi subhūte gambhīrāyā ityādi | ata iti vakṣyamāṇāt kāraṇādityarthaḥ | kāraṇamevāha | kaccidityādinā | kaccicchabdo yasmādarthe vartate | nābhiniveśaṃ karotīti | na vastuparigrahaṃ karoti | parabhaṇitāni paramantritāni nābhiniviśata iti | nikāyabhikṣūṇāṃ nedaṃ buddhavacanamiti prakaṭābhidhānaṃ parabhaṇitaṃ pracchannakathanaṃ paramantritam | nākarṇayati | na parasya śraddhayā gacchatīti,pratyātmavedyaprasādalābhānna parapraṇeyo bhavati | granthādyavagamādavagāhate | arthālambanādadhimucyate | tathaiva tatkasya hetorityāśaṅkyāha | tathā hītyādi | janmāntaravāsanādhānamantareṇa cānuttrāsā dirna bhavatīti bhāvaḥ | anutrāsādibhiśca mārgajñatākārabhāvanā kathitā syāt | ālambanasvabhāvaṃ nirdiśannāha | yo bhagavan bodhisattva ityādi | ākāreṇeti grahaṇa prakāreṇa | vyavacāritā nirūpitā | sarvajñatānimnayeti trisarvajñatāniṣṭhayā cittasantatyā | anena trisarvajñatābhāvanā kathitā syāt | nirjñātasvarūpā santatiranyasya vyavacāraṇe dakṣetyāha | kathaṃ bhagavannityādi | prayogamaulapṛṣṭhāvasthāsu māyopamasarvadharmabhāvanātmikayā cittasantatyā pūrvikayā sarvajñatānimnā santatirvyavacāriteti pariharannāha | ākāśanimnā cetyādipadatrayam | iyaṃ sā vyavacāraṇeti | yathoktaniścitasantatyā sā vyavacāraṇā samyagityarthaḥ | niryuktikamevedamiti | tatkasya hetorityāśaṅkyāha | aprameyā hītyādi | yasmāt tattvena pramāṇaprameyatvasamatikramādyathāyogamaprameyā'pramāṇā ca sarvajñatā tasmānmāyopamabhāvanāniścitasantatyā vyavacāraṇā'nyathā prameyatvādisadbhāvādbhāvagrahaḥ syāditi vākyārthaḥ | etadeva spaṣṭayannāha | yatsubhūta ityādi | tatra prāptiḥ pṛthagjanasya śīlādisvabhāvaḥ  sambhāramārgaḥ,abhisamayaḥ sambhṛtasambhārasya nirvedhabhāgīyātmakaḥ prayogamārgaḥ | adhigamaḥ sarvatragadharmadhātuprativedhalakṣaṇo darśanamārgaḥ | mārgo laukikadhyānārūpyālambano laukikabhāvanāmārgaḥ | mārgaphalaṃ duḥkhasatyādijñānarūpo lokottarabhāvanāmārgaḥ | jñānamadhimātrādhimātrādikleśaprahāṇakārī mṛdumṛdvādisvabhāvo mṛdumārgaḥ | vijñānaṃ madhyādhimātrādikleśavidhvaṃsako madhyamṛdvādilakṣaṇo madhyo mārgaḥ | utpattirmṛdvadhimātrādikleśonmūlako'dhimātramṛdvādirūpo'dhimātro mārgaḥ | vināśo bhāvanāmārge kleśaprahāṇopāyaḥ prayogamārgaḥ | utpādaḥ kleśaprahāṇena vimuktiprāpakaḥ samyagānantaryamārgaḥ vyayaḥ kleśaviviktajñānasākṣātkārī vimuktimārgaḥ | nirodhaḥ pariśiṣṭakleśaprakārasya prayogānantaryavimuktimārgātmako  viśeṣamārga ityeke | vaiśeṣikaguṇābhinirhārako viśeṣamārgo nirodha ityanye | bhāvanā vajropamaḥ samādhiḥ sarvāvaraṇābhedyabhedakaḥ | vibhāvanā niṣṭhāmārgaḥ  | kṣayānutpādajñānaṃ deśādeśasāmānyam | pradeśo deśaviśeṣaḥ | na kenacidabhisamboddhumiti | rūpādibhirākārairna śakyādhigantum | tadevāha | na rūpeṇetyādinā | yattarhīdamuktamālambanaṃ sarvadharmā laukikāḥ kuśalādaya ityādi,tatkathamiti | tatkasya hetorityāśaṅkyāha | rūpameva hītyādi | yasmādyogisaṃvṛttyā rūpādikameva māyopamatādhigataṃ buddhatvamityarthaḥ | yathoktaṃ prasiddhamātrasya hi yā'yathārthatā tadarthasambodhaphalaṃ hi śāsanamiti | dānapāramitaivetyādi | tatra dānaśīlakṣāntipāramitāstisro vīryadhyānapāramitayoścāṃśaḥ puṇyasambhāraḥ | jñānasambhārastu prajñāpāramitā vīryadhyānapāramitayoścāṃśa ityetatsarvaṃ māyopamatvenāviśiṣṭatvāttathāgatatvam | samyagdharmāvabodhena sañjātaprasādātiśayā bhagavatpādavandanāpūrvakaṃ māturmāhātmyaṃ śakrādayaḥ prakaṭayantītyāha | atha khalu śakra ityādi | tatra gambhīrā rūpāditathatāsvabhāvatvāt | śrutacintābhāvanāvasthāsu māyopamatvādyathākramaṃ duravagāhā durddaśā duranubodhā,idamapyarthavaśamiti | apiśabdānna kevalaṃ vineyāgrahaṇādi kintarhīdamapi dharmagāmbhīryaṃ paśyata ityarthaḥ | alpotsukatāyāmiti nirvyāpāratve cittamavanatam | na dharmadeśanāyāṃ tathāpi brahmādhyeṣaṇānmahākaruṇayā dharmacakraṃ pravartitamiti bhāvaḥ | sādhūktatvenānuvadannāha | evametadityādi | upasaṃhārārthamāha | gambhīro vatāyamityādi | keyaṃ gambhīratetyādi | yatra na kaścidityādi | sarvalokavipratyanīkasvabhāvaṃ kathayannāha | ākāśagambhīratayetyādi | avicāraikaramyakāraṇatvādākāśagambhīratayā gambhīraḥ | tattvena māyopamakāryasvabhāvatvādātmagambhīratayā gambhīraḥ | utpādābhāvātsarvadharmānāgamanatayā gambhīraḥ | vināśaviyogāt sarvadharmāgamanatayā gambhīraḥ | etaduktam | "svapnopamahetuphaladharmādhigatipūrvakaḥ kṣayānutpādajñānasvabhāvo mayā dharmo'bhisambuddho deśyata"iti | yathoktasvabhāvameva spaṣṭayannāha | āścaryamityādi | hetuvaiśiṣṭyādāścaryam | phalātiśayādadbhutam | sarvalokaviparītatvātsarvalokavipratyanīkaḥ | tadeva vaktumāha | anudgrahāyetyādi | ayamiti | prajñāpāramitātmakaḥ |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ devaparivarto nāma pañcadaśaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project