Digital Sanskrit Buddhist Canon

Caturdaśaparivartaḥ

Technical Details


 



caturdaśaparivartaḥ |



 



tīvrapratipattiviśeṣaṃ dvitīyakṣaṇasaṃgṛhītaṃ kathayannāha | yo bhagavan bodhisattva ityādi | saha śravaṇeneti | śravaṇamātrānantaram | tatra śravaṇacintābhāvanākriyāvirodhena yathākramaṃ nāvalīyate na saṃlīyate nāvatiṣṭhate | yato'jñānasaṃśayamithyājñānavirahānna dhanvāyati na vicikitsati na kāṃkṣatīti padārtho vācyaḥ | abhilāṣayogādabhinandati | na vipṛṣṭhīkariṣyati mānasamiti | na vipratisārañcittamutpādayiṣyati | kariṣyatyanubandhamiti dharmabhāṇakasyāparityāgāttadevāha | anugamiṣyati dharmābhāṇakaṃ notsrakṣyatīti | etadeva dṛṣṭāntena vaktumāha | tadyathā nāma subhūta ityādi | kāyagatā cetyurogatā karaṇāt | pustakagatā veti pustakadhāraṇāt | samudāgamaviśeṣaṃ tṛtīyakṣaṇasaṅgṛhītaṃ vaktumāha | syādbhagavannetairityādi | syādbhavet | kimiti kākvā praśnaḥ | etaireva guṇairiti prajñāpāramitādhimokṣanavalayādibhiḥ | anvayamukhena pariharannāha | syātsubhūte bodhisatta ityādi | vyatirekamukhenāpi nirdiśannāha  | yena khalu punarityādi | niryuktika evāyamiti | tatkasya hetorityāśaṅkyāha | tathā hyasyāsyāmityādi | etaduktam | "yasmānmāturvāsanādhānavaikalyena kāṃkṣāyitatvādikaṃ bhavati,tasmāt pūrvamaparipṛcchakajātīya"iti | tadeva spaṣṭayannāha | punaraparamityādi | tāvatkālikīti | katipayādinānubandhinīti | saṃhriyate ceti | virodhapratyayabalādapanīyate | asaṃhāryā ceti paripṛcchābāhulyenāśakyottarā | tathaiva tatkasya hetorityāśaṅkyāha | evaṃ hyetat subhūte bhavatītyādi | dharmataiṣā yatkāraṇānuvidhāyi tatkāryamityarthaḥ | yena pūrvaṃ na samparipṛṣṭetyādau tu sarvakālamiti bhāvaḥ | yato'nantaramevoktamekaṃ vādinamityādi | kañcitkālaṃ chando'nuvartata iti | katipayadinābhyāsabalāttāvanmātramabhilāṣo bhavati | kāraṇānurūpatvāt kāryasyeti  matiḥ | utkṣipyata iti | śraddhāto bhraśyate | avasīdatīti śraddhāyoge'pi | calācaleti pratiniyatadharmānālambanāt | tadevāha | tūlapicūpamaśceti | tūlavarttikaraṇāya saṃskṛtaṃ tūlakaṃ tūlapicuḥ | tenānavāsthitasādharmyātsadṛśastadupamaḥ śravaṇādyavasthāsu prayogādiṣu vā yathāsaṃkhyaṃ nānugrahīṣyati nānuvartiṣyate nānuparivārayiṣyatīti vācyam | ālambanaviśeṣaṃ caturthakṣaṇasaṃgṛhītaṃ nirdiśannāha | tadyathāpi nāmetyādi | bāhyādhyātmikopadravābhāvāt | svastinā'nantarāyeṇeti dvayorupādānam | tadevāha | akṣatāścānupahatāśceti | vyadhvanītyantarāla eva mārge vināśamāpatsyate | asti śraddhetyādi | tatra śraddhāstitvenābhisampratyayaḥ | kṣāntiranutpādādidharmakṣamaṇam | ruciravagrahaḥ | chandaḥ kartukāmatā | vīryaṃ kuśalotsāhaḥ | apramādaḥ kuśalākuśalayoryathākramaṃ sevanāsevane | adhimuktirniścayāvadhāraṇam | adhyāśayaḥ paropakārādipravaṇaṃ cittam | tyāgaḥ phalena saha sarvasvaparityajanam | gauravaṃ sarvatra namratā | prītiḥ saumanasyam | prāmodyaṃ harṣaviśeṣaḥ | prasādo guṇavattādarśanādbhaktiviśeṣaḥ | prema śakyānuṣṭhāne'bhilāṣaḥ | anikṣiptadhūratā pratijñābhārāparityāgaḥ | anālambanālambanodāharaṇaṃ sāntaranirantarakāriṇoḥ sarvākārajñatāvipakṣapratipakṣabhāvaparidīpanārtham | ādhāraviśeṣaṃ mārge prathamakṣaṇasaṃgṛhītaṃ vaktumāha | tadyathāpi nāma subhūte strī vetyādi | niryuktika evāyamiti | tatkasya hetorityāśaṅkyāha | vastudharmatvena pariharannāha | yathāpi nāmetyādi | parivahedityudakaṃ nayet | tathaiva tatkasya hetorityāśaṅkya pūrvavadāha | yathāpi nāmetyādi | prajñāpāramitopāyakauśalyeneti śūnyatākaruṇābhyāmityarthaḥ | paripakvāmaghaṭau pratipattidharmasyādhārānādhārabhāvasandarśanārthau | sākalyaviśeṣaṃ dvitīyakṣaṇasaṅgṛhītaṃ pratipādayannāha | duṣprajñājātīya ityādi | anākoṭitāmiti | udakapraveśasthāne valkalādānāt | aparikarmakṛtāmiti | pūtikāṣṭhānapanayanāt | bhārārttāmabhirūḍhaṃ iti | gurubhārabharitāmutkalitaḥ | asantīrṇabhāṇḍaiva sampatsyatīti | aprāptasthalapariṣkāraivāvasādaṃ yāsyati | parihīna ityaprāptaparihāṇyā | antarā saṃsatsyati vyavasādamāpatsyate iti | antarābhedaṃ yāsyati | buddhabhūmiñca prati viṣādamāpatsyate | anāgatārthaniścayābhāvāt kathaṃ sthāsyatyayamiti | tatkasya hetorityāśaṅkyāvikalakāraṇamātrānubandhiyogyatānumānādāha | evaṃ hyetatsubhūta ityādi | ākoṭitānākoṭitanaugrahaṇaṃ pratipattivaikalyasākalyajñāpanārtham | samparigrahaviśeṣaṃ tṛtīyakṣaṇasaṅgṛhītaṃ pratipādayannāha | kaścideva puruṣo jīrṇa ityādi | tatra jarājarjaritagātratvājjīrṇaḥ | vayaḥprāptatvena vṛddhaḥ | subhāṣitadurbhāṣitāvivekatvānmahallakaḥ | kṣapita ityupahataḥ | tathaiva tatkasya hetorityāśaṅkyāha | yathāpi nāmetyādi | jīrṇapuruṣasya parigrahāparigrahodāharaṇaṃ prajñāpāramitopāyakauśalaparigrahāparigrahābhyāṃ yathāyogaṃ saṃsāranirvāṇaikāntapātāpātārthaparidīpanārtham |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāmaupamyaparivarto nāma caturdaśaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project